Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

atha jvalatkāṃcanaśailatulyāśailopamā dānavadaityanāthāḥ| kṛśānupiṃgabhrukuṭīkarālalalāṭapaṭṭā harim abhyupeyuḥ| yugāṃtakālānaladhūmarāśivinādhirūḍhaḥ kaladhautaśailaṃ|| tārkṣye sthito megharucir yuyutsur vivalgito valguvirūthinīṣu| sāsī susāsāsasusāsaso 'sāpavovavāveva vivo vavīvaḥ| nainānanenānanunā nanonau rarīrarūro rararāri roraṃ||

pādaikākṣaraḥ ||

tasyātha nistriṃśanipātalūnasauvarṇṇadharmmāruṇaratnapūrṇṇāḥ| nirīyurāyodhanamūrddhni kāyādamarṣavahner iva visphuliṃgāḥ|| tena dviṣāṃ saṃyati dehalagnamataṃtrikāṣṭhāsakalāsanānāṃ| ꣹ vyadhāyi senā kavālakṛttamataṃtrikāsvāsakalālasānāṃ|| appunnataiḥ karkkaśamārgalābhaṃ samārgalābhaṃgakṛtipragalbhaiḥ| nitye na nūnaṃ narasālatābhai rasātalābhaikaparāyaṇatvaṃ| sa vallakīvādyam ivārisainyaṃ taṃtrīguṇotkarṣavadāhavāgre| vistārisainyaṃ laghubhiḥ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre|| abhūt paraite subhaṭair arātivi¦ṣādavadbhinna viṣādavadbhiḥ| asṛṅmaṇīmāṃ prabhavas tadāvīm apāṃ ca janye samapāṃcajanye|| tārkṣye sthitas takanakāvadātapatatraraśmicchuritottarīyaḥ| ꣹ murārisenādalitās tadānī camūcarātsnād atha sārṃgapāṇiḥ|| navīnanānānanivo nivonnaṃ vavānenā nanavavānvinaināṃ dhānānānā nunnā navīnināvannavanāvaninnaḥ|

dvyakṣaraḥ ||

sphuratkirīṭapadapadmarāgamayūkharekhācchuritā murāreḥ| vyā¦dhāryamānesisaraktadhārāmārgāṃkiteva śriya꣹꣹māsadadyauḥ|| sa sādhubaṃdho nidhanānubaṃdhudhanuḥ dhunānāṃ dhvani vīnivīrāṃ| renutvanur mṛdhamārgarāgimānāḥ| samagrāḥ surasārasenāḥ||

saptavyaṃjana¦baṃdhaḥ ||

ātastare mudgaraghātabhinnakarīṃdrakuṃbhaiḥ skhalitaiḥ saraktaiḥ| saṃgrāmala¦kṣmīsabarīvabhūṣāmuktāphalair mauktikamaṃḍalaiḥ kṣmā| saṃsārasūḥ sārasasārasārī sasāra sūriḥ sasurāsure 'sau|| rasaurasāriḥ sarasaṃ niraṃsurāsaiḥ surāso 'risisāsrasāre||

dvyakṣaraḥ ||

ratnojvalaiś cakravayoḥ pata꣹dbhiḥ parisphuraddīdhiticakravālaiḥ| vyarājitānekasahasrasaṃkhyaiḥ| kṣayārkkabiṃbair iva saṃyugorvvī|| kunnābhighātādraṇamīyavadbhis tadācakaṃpe turagair arīṇāṃ| ghnaṃto na te ta¦tra kaviddadhānās tadā ca kaṃpeturagerarīṇāṃ|| śarīrarāmāṃbudharābhirāmataḍicchaṭāpiṃgatarottarīyaḥ| śriyaṃ dadhānaḥ pṛthulāṃgalīnāṃ varṣāvatārapratimo surāriḥ|| kārkair akāro 'rikiro 'kukākurākekarair ekakukārakāruḥ| kirerakāri krakaraikakārā kurīrakāreka karārakokāḥ||

dvyakṣaraḥ ||

tat_ khaḍgadhārāvinikṛttamūlā viṣāṇināṃ pīvarahastadaṃḍāḥ| vidhīyamānāṃtakarājadhānīstaṃbhārirāmāḥ patitā virejuḥ|| yodhasya tasmin_ samare tadānīṃ vinighnato 'rāticamū svadhāmnā| bhāsvā¦n api sphāratarapratāpo na sāmyamālaṃbata cārudoṣṇaḥ||

mātrācyutakaṃ ||

nipātitasyārisarāsubaṃdhe kṛpāṇapaṭṭasya ca tena roṣāt| udāspadaśrīmaṇipārihāryaninādalīlāraṇitena tena|| raṇaṃ gajaiḥ siṃdhum ivāmarāṇāṃ tadāpairājeṣṭhatamaṃtaraṃgaiḥ| virocanaś cānugatavyapetatadāparājeṣṭha tamaṃtaraṃgaiḥ|| surārināthena garakṣapāsu prabhāmayasya dhvajinī tadānīṃ| yugāṃtaveleva sanīrabhāragabhīratārastanasiṃdhughoṣān|| parāparāmarṣaparānatena navena sāpatyamapā sugāsu|| jitājimāthiprathi¦māstagāsu śubhāśu bhāraṃbhanasā ragena||

prātilomyena sa evārthaḥ ||

nipātanas tena dṛḍhāstabandhe tadbhaṃgatoṣād iva tīkṣṇadhāraḥ| tene digaṃtapratiphaladīrghaḥ kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsaṃ|| dīnānānaṃdunadunodanuṃnā nānaṃdanodī danunaṃdanādīt| nānaṃdino 'nūnanadīnanādānadī nanādānnu nadannanūnaḥ||

dvyakṣaraḥ ||

navo¦tpalaśyāmalakāṃtibhāsvadanekapārīhitacāruśobhāḥ| sa pānabhūmīr iva saṃyugorvvīś cakāra nānāvaravīrabāhyāḥ|| vyadhāyi tena kṣapitāsuśastraprapaṃcamāyāmapa¦tā satāraṃ| ¯¯¯¯¯¯¯¯¯prapaṃcamāyāmapatā satāraṃ|| tasmin_ mahārau ravasaṃkaṭe 'pi nipātitāḥ saṃyugamūrddhni dhīrāḥ| kṛtāpadānāḥ prasaradvimānavīthīgatāḥ svargganivāsamāpuḥ|| sāṃbhobharairaṃjasabhodabhābhiḥ prāpteḥ smarāreḥ samarānakatvaṃ| saṃhārakālakṣubhitasya siṃdhoḥ| samānaśabdai¦r gaganaṃ tadānīṃ|

ekā śivā dūty api cāṃtareṇa saṃyojayām āsa sahāpsarobhiḥ|| saṃkhyā parāsuṃ suralokanārī| pravīpamādāya sarāgacetāḥ| sumerukuṃjaṃ pra¦viveśa cārupiyālusāraṃ ramaṇābhilāṣāt||

akṣaracyutakaṃ ||

karālalekhaṃ sṛṇighātadhūtasamutkṣippatka karaṃ karīṃdraḥ| adarśayan nākatalādhirohasopānamālām iva yoddhuragre|| māmāvirāmāmamarai꣹ramomāmurorarīrmmārimamūrmmarīrāṃ| mārīmamīrāṃ marumā mamarmma mārāmirāmāruramīmamūrmmim||

dvyakṣaraḥ ||

daityādhipās tatra yuyutsudhe yo saroṣadaṣṭādhararaudranetrāḥ| kṣatābhimānāstarayā tayātha te vīravṛṣṇāḥ samare babhūvuḥ|| vajraprabhaṃ tat_ pṛtanā tadānīṃ ||saṃsārasetuḥ surasastutāstaiḥ ꣹ stastāra sāstāritarā satārāḥ| sārāstitārātirasāḥ sasūtāḥ sāsrotsarāsāḥ sarasāstatastāḥ||

dvyakṣaraḥ ||

vajraprabhaṃ tat_ pṛtanā tadānīṃ veleva kūtlācalamūrmmibhaṃgaiḥ|| viśvāpyaviśvāsyakṛdāhaveṣu vidhyāva saṃrabhya varāhakīrṇṇaiḥ|| nighnan_ sa satroḥ pṛtanā raṇeṣu senā sarāsaprasarā sabhāse| saṃraṃbham aṃbhovaravīranādo harorusārastarasā ruroha||

prātilomyenābhinnārthapāṭhaḥ

abhyāpataṃtī sthagitāṃtarikṣaṃ| saroṣaciṃtā yudhi vipracitteḥ| ṭaṃkāritāsemavimānaghaṃṭos tadā vikarṇṇair bhujagair ivārāt|| senā sabhām⦠navatīpratāpe sādhūrjjitāsannavadhāturāge| sādhūrjjitā sannadhāturāge sā dhūrjjitā sannavadhāturāge||

saṃpuṭayamakaṃ ||

dānāratā saṃgatamānadāsā nānādhurā dharmmavatā¦rvvarāsaiḥ| mairāvatā dharmmadharā dhunānā sā dānamātaṃgasatāranādā||

anulomapratilomārddhaślokaḥ ||

nipātya saṃhāravibhāvarīva susurārisainyena sasaṃ¦ yuyutsuḥ| cchāyāṃdhakārasthagitārkkabiṃbadigaṃtarā dānavacakravālaṃ|| kallolakīlākukulākukākokākolakākīkulikākikīkaiḥ| kālī kukākokilakālakaikā lolālakāloki lalo kilolkāḥ||

dvyakṣaraḥ ||

kātyāyanī dvādaśabhis tadānīm udaṃcitāsāhatayātha veadorbhiḥ| vyarājitāyodhanamūrddhni māsaiḥ saṃva¦tsaraśrīr iva jṛṃbhamānā|| tanmārgaṇair ye 'bhihatāḥ patadbhir avāpatanvīratayābhiyoge| tān_ divyanārījanatā dhiyārghyaravāpa tanvī ratayābhiyoge|| ciran nidadhyau punar uktamūrcchāgamāgameṣu pravilokitānāṃ| nimīlitākṣaḥ samiti pravīraḥ surāṃganānām iva rūpalakṣmīṃ|| samutkhanatkaścidapāstahetirajotatānekapataṃ tadaṃḍaṃ| vairiṃcam apy asvakhurakṣitārthaṃ rajātatānekapataṃtadaṃḍaṃ|| ekasya saṃkhye paripūrṇṇacāruśṛṃgārarāgasya babhūva tasmin| īhāmṛgāṃkasya surāṃganābhir mṛṣṭasya ceṣṭārabhaṭī pradhānā| bhayaṃkarairāvaṇadaṃtadaṃḍasaṃghaṭṭameghānilameruku¯ḥ|| amaṃdarīpheraṇabāṇaviddhaviṭaṃkaṭaṃkāsurabāhudaṃḍāḥ||

bhāṣāsamāveṣaḥ ||

gabhīravīrāravarīṇabhīrudaṇādarā dāruṇadhāraṇā sā| abhaṃgurā vīravirūḍhabhāvasurāṃganādakṣakaṭākṣamokṣaiḥ||

pādarivadyaḥ ||

prabhāmayenāricamūs tadānīṃ salīlamāsphālitacāpayaṣṭiḥ| virūḍhasaṃraṃbhasurāribāṇasaṃbhārasaṃruddhakareṇukuṃjāḥ||

prasārddhaniravadyaḥ ||

ārūḍharīḍhāmarabāṇaviddhasturaṃgamālā raṇarāgamūḍhā| nītā vihastatvamitaiḥ sahātha suvarṇṇasānorgahanānyadhikṣat|

caramāniravadyaḥ ||

ruṣā tamabhyedatha vajrabāhuvarūthinī saṃgararāgicetāḥ| daityair upetā kṣayakālasiṃdhuveleva kallolaghaṭāsahasraiḥ|| saṃhāradhīnarmmapadā samābhī rasādarātisthiratārakā ca| sātaṃ varāsaprakare 'vayojyā nāmāhi¦tājitvarasādināmā||

prātilomyenanaṃtaraślokaḥ ||

mānādisāratvajitābhimānā jyāyotirekaprasarāvataṃsā| cakāra kārasthitirādasārā bhīmā sadā¦maṃdarāavīrahāsaṃ|| daityairathābhyetya kṛtāntamukhyā vayādayudhyanta raṇe suraughāḥ| taraṃgiṇīsrotasi saṃpataṃtastaraṃgabhaṃgā iva gaṃḍaśailaiḥ|| ra¦kṣodarakṣodavipannadaityamānāgamānāgatayo 'tibhītāṃ| patrātapatrātatababaddhaśobhā viśvāsaviśvāsapadāti꣹sainyān| abhyetya saṃgrāmabhuvaṃ viṣāṇaprabhāsthalenodaradhāmapītaṃ| samudgiran_ gāṃgam iva pravāhamayevayannāgamukho 'bhimānān|| bhānena nūnānani¦bhānanobhoānibhānano bhānunibhānnabhobhit| nābhinnanābhīnaninānanaibhānanābhinobhānunānubhūnvan|| ꣹

dvyakṣaraḥ ||

prakāsitāyodhanasauṣṭhavo 'tha mayāsurānyatra vipakṣalokaṃ| virūḍham eko 'dhiraṇe vibādhe prasahya vāḍartham ivopasargaḥ|| dadarśa senām atha yānavānām anuttamāḥ sādhyavasā yamastāḥ| śarīralagnāś ca śivā bhaṭānām anuttamāḥ sādhyavasāyamastāḥ|| mūrcchāparīraṃ tarasā jagāma jahau samāśvāsam upeyivāṃsaṃ| katarthyate smeti gatā¦gatābhyāṃ bhaṭena nākapramadāhavāgre|| tenāhatābhyāhavadurmmadena dvaṃdve tadānīṃ tumule pravṛtte| tataḥ padānīva balāni pūrvvam abhyaṃhatāvni dviṣatāṃ nipetuḥ|| visaṃkaṭaḥ kaṃṭhavi¦saṃ dadhānaḥ kulādrinirbhedavisaṃkaṭaṃkaṃ| mahāni kartuṃ samare nināsthadarātilakaṃ samahāri kartuṃ|| bhāṃti sma saṃvītaguhair vvapurbhiḥ turaṃgamāḥ saṃtatamāpataṃtaḥ| āviḥkṛtānekasahasrasaṃkhyair ivekṣituṃ vikramam iṃdumauleḥ|| śiro vihann uddharamādiṣūcca śikhaṃḍakāṃtaṃ śaśikhaṃḍakāṃtaṃ| narāja lagnaḥ surasatravānāmalī¦kapāledamare kapālī|| cchettuḥ śiraḥ kuṃjarapṛṣṭhabhāgaparyastamīśena sadhāma vaktraṃ| dadarśa rāhur nijakaṃṭhapīṭhacchidā smannutphaladaṃtarikṣe| sabhāmayānāṃ prasabhāmayā¦nāṃ sasiddharāgātisamiddharāgā|| cakāra senā na ca kā rasenā samāhitānām asamāhitānāṃ| nabhastalodyānatamālaṣaṃḍor bhaṭāpratāpānaladhūmadaṃḍaiḥ|| saṃgrāmadugdheodadhikālakūṭalekhāvibhaṃgai sphuritāṃ kṛpāṇaiḥ| tasmiṃs tadā bhāsvati caṃdracāruniśātaheto yudhi jṛṃbhamāṇe|| viśīryamāṇaṃ dadṛśe surāreḥ sainyāṃdhakāraṃ tridaśādhināthaiḥ||

biṃducyutakaṃ ||

sārā matāpi kṣapitāmajā sā mārā bhiyā vaktracayābhirāmā| navebharāsaprasarā bhavena senā tu hetikṣatihetitunāśā|

prātilo¦myena sa evārthaḥ ||

uttiṣṭhamānā samare sadarppaṃ saṃhāraveleva jagattrayasya|| nistriṃśakallolakarālitābhrasiṃdhur nadaṃtī ghanaghoraghoṣaṃ| tenācyutārāmamṛdhābhirā¦mā mānānatā gauravavāmarāgāt|| senārditā sārakadhā surāṇāṃ nānāhitā dharavidhā marāsīt||

pratipādaṃ gomūtrikā murajabaṃdhaḥ ||

romāṃcamuccair bbibharāṃ cakāra tat_ khaḍgaghātaiḥ subhaṭasya saṃkhye| surāṃganādarśanajṛṃbhamāṇāmanobhavasyeva śarīrayaṣṭiḥ| vajraprabhasyātha yuyutsu sonyat tadāśu sūreṇa tadā suśūre|| śakt⦠babhūvuḥ samare vijetuḥ mahānaṭaṃ kevi vicūrṇṇyamānadvipakarṇṇaśaṃkhaparāgapāṃḍukṛtamuddhatasya| sacaṃdanālepamivāmarastrīsamāgamorkkasya vapurvvireje|| samānitāyuk_ prasṛtā varāsi śirāvatāsṛk_ prayutānimāsā| rāvībharāsaprati¯¯¯¯paropaghātiprasarābhavīrā||

pratilomānulomapādaḥ ||

niśātanenāhatahāriśobhaṃ sainyasya dhāmāmalamuṣṇaraśmiḥ| dadhattadānīṃ yudhi maṃḍalāgraṃ tuṣāradhāmā ca jaghāna daityān|| viyatsaraḥ patragaṇena sākaṃ savyāpasavyoāpadi¦ daityacakre| vyāpāra āsīrda śanair bhaṭānāṃ saṃdehasaṃdehaparāyaṇānāṃ|| smarānanābhyāṃ samare sametya sollāsanānāsilatālalāmā| tābhyāṃ sasaṃraṃbhamanātise¦nā nirāsire sānatarāmirāmā| tathā dadhānānnanutā nidhīmāṃ dhūtānano 'nūnadhunīninādaḥ| tenaivitānāṃ nidhanaṃ tadānīṃ nūnaṃ na tene na dhanāvinādhvaḥ||

tavarśabaṃdhaḥ ||

cūto dadhau taddṛḍhavajramuṣṭiniṣpiṣṭasauvarṇṇatanutrajanmā| muktānidhāneṣu karīṃdrakuṃbhasthaleṣu siddhārthakarāśi꣹līlāṃ|| kaṃkālakāryārthiśivāsilūnakaṃ kālakārātigaṇe raṇorvyāṃ| kaṃkālakā bhāsuradehalagnakaṃkālakāvīśacamūṃ na cakre|| yodhāḥ kalāpaiḥ kṛta¦cāruśobhā vimuktasiṃhadhvanitārakaikāḥ| deśodarebhyaś cakṛṣuḥ kṛpāṇārnahīrmayūrā iha koṭarebhyaḥ|| ꣹ ꣹ preṃkhannakhāṃśūtkaramaṃjarīka karṇṇāṃtakṛṣṭernnatacāpayaṣṭiḥ| saṃkhyāvato 'pi dviṣato raṇeṣu| jaghāna kālī gaṇanāthavyatītān|| jagatraye 'pi spṛha¦ṇīyarūpaṃ vilakṣaṇaṃ veṣam upājihīrṣuḥ| lāvaṇyasaubhāgyaguṇair aniṃdyaiḥ puraṃdhricūḍāmaṇitām upohya|| rodhadharā rodhradharairirādhrairarorudhā dhūvaradhvaruroruḥ| rurodha raidhādhiruradhādhidhārādharīrārudhirā dharādhat||

dvyakṣaraḥ ||

kṣiptaṃ kareṇātha tayā dhidūramarvvāvamagnaṃ vinipatya tiryak| babhāra cakraṃ karikuṃbhabhāsvadaṭṭālaśālakramaśī¦rṣakatvaṃ| tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīṃ|| mārīcimāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ| saṃbhovarairaṃjanabhedabhābhiḥ prāptaiḥ smarāreḥ¦ samarānakatvaṃ| saṃhārakālakṣubhitasya siṃdhoḥ samānasabdair gaganaṃ tadānīṃ||

mātrārahito gūḍhakriyākartṛkaḥ |

stanaty upetāḥ pṛtanāḥ surāres tadā na keyūraci¦tāṃ sabhābhiḥ| suradviṣaḥ saṃvalitārkkapādās tadānake 'yū racitā sabhābhiḥ|| tato 'tyatīyāya tayā yutātitāyyatyayāyāyātitetiyattat| tradvyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā||

dvyakṣaraḥ ||

karṣaṃdhanuḥ saṃhitadīpravāṇaṃ sasajjarāsaṃdhavadho raṇena| āvarjjito bhīma ivābabhāse sasajjarāsaṃdhavadhoraṇena|| saṃkhye vṛṣāṃkaḥ prasṛto na tejastadāsa haṃtavyavadhāyatasya| saṃgrāmarāgaprasareṇa dūraṃ nirmucyamāneṣv atha nākasatsu|| kaudaṃḍavallīstarasā dhunānā varūthinī śītama¦rīcimaulaiḥ| sajjā ninādāvanatāpiteṣu sākaṃ patākāśatalāṃcchiteṣu||

samudgakaṃ ||

śilīmukhoghaiḥ kṣayasaptasaptirmmarīcidīprais tṛdaśārilokaḥ| prasarppatārāt sa¦kalāsu dikṣu rajoṃdhakāreṇa vijṛṃbhitāyāḥ| vyāpādayaṃtaṃ nisitaiḥ sa saṃkhye samānavakrasyavarāhatāpī|| sadorjjitānekavadāri pātisamiddharāgaś caturaṃsakūṭaḥ||

mahāyamakaṃ ||

varāṃgane kaiśikamārgacāru śikṣārasāviṣkṛtasauṣṭhavānāṃ| tatsainikānāṃ dhutacarmmakhaṃḍā vyajṛṃbhata sthānaviśeṣalakṣmīḥ|| hīnohinainā nahanena nainā nīhohanānonahanānanehāḥ| hī nurnnahāne hananā hanenānahāni nānāhananānahaṃhaḥ||

dvyakṣaraḥ ||

tadvāṇanirbhinnakapolamuktaraktacchaṭāpāṭalakarṇṇaśaṃkhaḥ|| guhopakaṃṭhāspadanūtaneṃdubiṃbodayādriśriyam āpa nāgaḥ|| dhīnāṃ nidhānan nidhanāndhadhundhanadhūnano 'nūnadhunīnadhūniḥ| nunnādhidhandhānadhunair nanainārnaniṃdhanādhāvi dhanaivano 'ṃdhān||

dvyakṣaraḥ ||

mūrcchāpanītaṃ rabhasāj jighṛkṣuḥ surāṃganāḥ saṃgaramūdhni dhīraṃ| ujjīvayaṃtaṃ karasīkaraughair amarṣajihma gajamoluloke|| repe puruprīraparo 'pi pāpariprorurūpā꣹꣹ripapīra¦pāraṃ| purāri rāpāparapipsarārppirepo ripūroraripūriropaḥ|

dvyakṣaraḥ ||

muktānidheḥ kuṃjararājakuṃbhakūṭasya paryaṃtataleṣv aśaṅkaṃ|| hūṃkāramaṃtrair abhijapya yodhiḥ sasaṃdhikāmo nicakhāna śaṃkuṃ|| tejotatājo jajato 'tijetā tato jitejotitajātijātaṃ| jātīti toṃte jitajittantāji jātī jitaātītajitītitattaṃ||

dvyakṣaraḥ ||

rodhiṣṇutaccāpacariṣṇucaṃḍanārācacakrāstavirocanārciḥ| jajñe jagattatkṣaṇam aṃdhakārasaṃdhānanirdhūtadigaṃtakāri|| rocī¦rirāro ruruce narocicarācarārcā rucirorucarcaḥ| ꣹ cārīcaro rārirucī rucoccairacūciraccācirarecacauraṃ||

dvyakṣaraḥ ||

gīrvvāṇabhaṃgodhurakaṃdharatvamāyodhanāgre dadhatoṃtralīnāṃ| saratnacāpāṃjaladhānidhārātuttaḍi¦dguṇānāśu cidhūpa daityān|| lolālimālollalamaulimūlamīlallalāmāmalamāma^lai2lī| maulīmalālālālami lālalāmaklamāmamollolamalālimī¦maḥ||

dvyakṣaraḥ ||

sakārmukājyānavatārakekānidānasaṃpūritadigvibhāgān| suradviṣo baddharuṣaḥ karālakalāpaśobhān abhito jighāṃśuḥ|| nunnaikanānānakanākinīkānanīkanīkānanakekino 'kān| konākanannākakakānakānānakokakiṃkānananūkakākuḥ||

dvyakṣaraḥ ||

sainyaṃ tadānīm asaniprabhena suradviṣaṃ saṃprati rakṣyamā¦ṇam| yuyutsu dūrād upayatpayodher vvimuktaśīśeva vilolasaṃbhaḥ|| tadā tu dātaita dadātu tuttotādītito tāditaduddatodī| tutoda dātādatidattadūtī¦dūtīti tāto dadadetatuttīḥ||

dvyakṣaraḥ ||

saṃgrāmamūrddhni tridaśāricakramudgūrṇṇahetisthagitāṃtarikṣaṃ| jighāṃśu yadyadvṛjarājaketum abhyāgaman maṃdiradurnnirīkṣaṃ|| ta¦ttatutotītapatatpatīti pitotupāpipi tupūtapāpiḥ| pītātapopāpatitopatāpipātotutottāpitapatiptataḥ||18

dvyakṣaraḥ ||

pipāṃḍubhiḥ ketuśikhāṃśukaughainanekagaṃgām iva kurvvatī dyāṃ| nirghātaghorānaghacakranemirathātraketoḥ śaśimaulinārāt|| senāsusūnāsunasānanena nanūninaṃsuḥ sā sūnanānāsaninainasaṃsannunainasā sānuni sāmināseḥ||

dvyakṣaraḥ ||

vicchedanoḥ kevalamāhavajyāṃ valgaṃjayāsām api yoddhur agre vihastatāmeva na kuṃjarasya tatsvāminovya vyadhateṃdumauliḥ|| nunnānirenonanarūnarānnānānārarīrūnaṃ danonānīnnā rorāranānnoruranūranārīrārirenānanurairinannā||

dvyakṣaraḥ ||

tat_ khaḍgadhārāvinipaātakṛttair āyodhanovīsarasī patadbhiḥ| śilīmukhānāṃ virarāja śalyair nnīlotpalānām iva patrajālaiḥ|| stadāsasāsādisadaṃsadoḥsadadosadasūdisadaḥ sadāsaṃ| sa sādisādaṃ dadadāsasāda sadāsusaḥ sīdad asau sadaṃsaḥ||

dvyakṣaraḥ ||

sasatvasālī samadatvam āpto nibaddhamūlaḥ sthirabhūtibaṃdhaḥ| utsedivānaskhalitaḥ śucitvātsanāgaśriyam āpa gurvvīṃ||

arthacatuṣṭayavācī ||

śastrāṃśubhir bhānukarāvamarṣāt saṃmūrcchitaiḥ sakṣitisailasānuṃ| ulkākalāpākulitām iva dyāṃ suketusainyaṃ vidadhattamabhyet|| tattātitattotitatuttitotitotaittitātītitatotituttiḥ| tato 'titātuta tu tattato 'ttā tuttotatotātitato 'titotut||

ekākṣaraḥ ||

saśūlaca¦krāṃkuśaśaktibāṇacakrāvamūlābhirathāhavorvyāṃ| sthito jagatkujaradaṃtarājiviḍaṃbinībhinnavarūthinībhiḥ|| sadānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ| sa¦dānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ||

pādābhyāsaḥ ||

dhūlīvitānam abhitaḥ sthagitāṃtarikṣa- māyādhane sapadi pākavipākasaṃjñāḥ| daityādhipāvadhi¦ yuyutsutayā sametya samyak_ samīkamasamāṃsadharo vyadhātān|| vettā tato vitatadhītitatāvivīta- vātī vavāviti tu vittaviatā vitottā| vīteti tutti¦ vatitāvati tāvaveti- tattottivittatavati tuti dhītitottā||

dvyakṣaraḥ ||

sainyāni yāni raṇamūrddhni kṛpāṇamegha- dhārānipātasamitoḥ salaghūni śatroḥ| āyāṃti cakrurabhito gaganaṃ vikīrṇṇaiḥ| śastrāṃśunihnutadivākaradhāma bāṇaiḥ|| tānītāni nanūnūtāni nanituttuttinnataunīti tat| tātenātitatānanena natātītena nunetinā| tenottāninanūtanātinānaṃtena nūnan tato nānānuttinitātutāntatanunā nītāni tatūtatāṃ||

dvyakṣaraḥ ||

visrastakesarakarālasaṭākalāpa- saṃcchāditāṃśaśi¦kharo yudhi maṃcavaktraḥ| tīkṣṇāgramārgaṇarūkhaprakarāvaragga- gaṃdhebhasmakuṃbhakaṭakaḥ surasiṃharaikaḥ| vavre dhirāvavivarāvivarauravauvi- vāvaravāvaravorarūrāḥ| prāptā niścyotadattidānapravāhavyāsaṃgenoccair dhautasūryātapaśrīḥ tatto tāṃ matimattati matāmātāmimītātatāt||

itthaṃ samīkaśirasi smaragāḍharāga- nākāṃganāṃga¦nihitāmaradaityayodhaiḥ| bibhratparisphuritanirmmalacaṃdrahāsa- muccaiḥ śiraḥ karatalaṃ ca pinākapāṇeḥ|| nyūnānāṃ nānuyāyī nanu nayanayanānunnayannāyino nu- nyāyenānāyi nānānayuni niyānunayānena nūnaṃ| yūnononānaneyānanayayini yayāyāyiyo 'nyā- nanāyyo 'yineyonananunayini nonāyino 'nūnayunnau||

dvyakṣaraḥ ||

āyodhane ditisutakṣitijṛṃbhamāṇa- bhīmaikarudragahane 'py apasaṃkhyarudre| gīrvvāṇasainikajanaiḥ sakalābhibhāvi- dordaṃḍadṛptamanasastripureṃdhanāgnau|| totrāritrairatītāturarati tarati trātarīrāṃ tato 'ṃta- rāṃtīre tottarī tairataratarataroreritairuttarītīḥ| tatrārāttattitāraṃ tatatatataritairtūritārerarāte- ruttere tāratūrair iti taritari tair uttarītuttiratreḥ||

dvyakṣaraḥ ||

saṃgrāmameghasamaye 'rkkakarāvapṛṣṭha- vidyullatānikarabhāsurakhaḍga lekhe| abhyāpatat sa saridogha i¦vā kṣaṇena cakre vipakṣajanatākulakūlavātaṃ|| vrātītakṣodapakṣe suratihatirasukṣepadakṣobhataṃprā sthāmāśaktāricaryā viratiradhiryātiraktāsamasthā| nāmāyastātihavyāhatistāyamānāḥ savyāḥ samastātigamarasagatistāmasavyāptanākā||

prātilomyena sa evārthaḥ ||

saṃgrāmamūrddhni karavālavilūnapīna- senāpataṃgaja¦karālakarārgalāṃke| tārkṣīyatuṃḍaparikhaṃḍitabhogabhoga- pātālatālusadṛśaśriya tena śatrau|| senāsarvvāsanasthānatisurapatinnut_ sādhibhinnā śaśaṃsā| sāpā¦꣹kṛty⦠kṛtajñāviyutamadasanasthānajanyena pāyā sātāsirvvegagatyā navanagarabhasatrāsacaryā dhunānā sārānaṃtāsamagrā jagati sanutatasthāsamaṃtānvanādā|

prātilomyenāṃtaraślokaḥ ||

dānānuttā mamasthā tanusaratigajagrāmasaṃtānarāsāḥ| nānādhuryā ca satrā sabharagaṇacaratyāgagarvve sitāsā| yāpānatye janasthā ramadamata꣹yudhi jñātakṛtyākṛpā sā| sāsaṃśaṃnābhidhi^ nutiparasutanasthānasarvvāsanā¦se||

iti śaśadharalekhāsekharaḥ saṃprahāre praharaṇaparisarppadvīṣadhārairdvidhāsā asurabhaṭamayīnāṃ kālavahniḥ prajānām iva kavalanalīlājṛṃbhitoddāmaheti|| satsūto 'staātitāsāsaitasasutasatīsūtisāsaṃtisīta sattāsī sūtisaṃsatsutasatisasitotāsutottetitāsū| setustuttītitāṃsutatatitutsāsitottaṃsitāsa- stātto 'satāṃsasotsāteta satatasitaḥ satsisāsustutāsāṃ||

dvyakṣaraḥ ||

itthaṃ dānānvigaṃdhadviradaradaśikhābhinnamūrcchan_ pravīra- premākṛṣṭābhidhāvanmuditasuravadhūsārtharuccaṃbaraśrīḥ| yodhānāṃ ratnasānau samamasurabhaṭai ramyasaṃgrāmalīlā- paryāyopāttahelājayamuditabhaṭīcakravālā jajṛṃbhe||

cha ||

śrībālabṛhaspatyanujīvinauo vāgīśvarāṃkasya kṛtau haravijaye mahākāvye citrayuddhaṃ nāmāṣṭācatvāriṃśaḥ sargaḥ||