[floral] || cha ||
atha jvalatkāṃcanaśailatulyāśailopamā dānavadaityanāthāḥ|
kṛśānu
piṃgabhrukuṭīkarālalalāṭapaṭṭā harim abhyupeyuḥ|
yugāṃtakālānaladhūmarāśivinādhirūḍhaḥ kaladhautaśailaṃ||
tārkṣye sthito megharucir yuyutsur vivalgito valguvirūthinīṣu|
sāsī susāsāsasusāsaso 'sāpavovavāveva vivo vavīvaḥ|
nainānanenānanunā nanonau rarīrarūro rararāri roraṃ||
pādaikākṣaraḥ ||
tasyātha nistriṃśanipātalūnasauvarṇṇadharmmāruṇaratnapūrṇṇāḥ|
nirīyurāyodhanamūrddhni kāyādamarṣavahner iva visphuliṃgāḥ||
tena dviṣāṃ saṃyati dehalagnamataṃtrikāṣṭhāsakalāsanānāṃ| ꣹
vyadhāyi senā kavālakṛttamataṃtrikāsvāsakalālasānāṃ||
appunnataiḥ karkkaśamārgalābhaṃ samārgalābhaṃgakṛtipragalbhaiḥ|
nitye na nūnaṃ narasālatābhai rasātalābhaikaparāyaṇatvaṃ|
sa vallakīvādyam ivārisainyaṃ taṃtrīguṇotkarṣavadāhavāgre|
vistārisainyaṃ laghubhiḥ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre||
abhūt paraite subhaṭair arātivi¦ṣādavadbhinna viṣādavadbhiḥ|
asṛṅmaṇīmāṃ prabhavas tadāvīm apāṃ ca janye samapāṃcajanye||
tārkṣye sthitas takanakāvadātapatatraraśmicchuritottarīyaḥ| ꣹
murārisenādalitās tadānī camūcarātsnād atha sārṃgapāṇiḥ||
navīnanānānanivo nivonnaṃ vavānenā nanavavānvinaināṃ
dhānānānā nunnā navīnināvannavanāvaninnaḥ|
dvyakṣaraḥ ||
sphuratkirīṭapadapadmarāgamayūkharekhācchuritā murāreḥ|
vyā¦dhāryamānesisaraktadhārāmārgāṃkiteva śriya꣹꣹māsadadyauḥ||
sa sādhubaṃdho nidhanānubaṃdhudhanuḥ dhunānāṃ dhvani vīnivīrāṃ|
renutvanur mṛdhamārgarāgimānāḥ| samagrāḥ surasārasenāḥ||
saptavyaṃjana¦baṃdhaḥ ||
ātastare mudgaraghātabhinnakarīṃdrakuṃbhaiḥ skhalitaiḥ saraktaiḥ|
saṃgrāmala¦kṣmīsabarīvabhūṣāmuktāphalair mauktikamaṃḍalaiḥ kṣmā|
saṃsārasūḥ sārasasārasārī sasāra sūriḥ sasurāsure 'sau||
rasaurasāriḥ sarasaṃ niraṃsurāsaiḥ surāso 'risisāsrasāre||
dvyakṣaraḥ ||
ratnojvalaiś cakravayoḥ pata꣹
dbhiḥ parisphuraddīdhiticakravālaiḥ|
vyarājitānekasahasrasaṃkhyaiḥ| kṣayārkkabiṃbair iva saṃyugorvvī||
kunnābhighātādraṇamīyavadbhis tadācakaṃpe turagair arīṇāṃ|
ghnaṃto na te ta¦tra kaviddadhānās tadā ca kaṃpeturagerarīṇāṃ||
śarīrarāmāṃbudharābhirāmataḍicchaṭāpiṃgatarottarīyaḥ|
śriyaṃ dadhānaḥ pṛthulāṃgalīnāṃ varṣāvatārapratimo surāriḥ||
kārkair akāro 'rikiro 'kukākurākekarair ekakukārakāruḥ|
kirerakāri krakaraikakārā kurīrakāreka karārakokāḥ||
dvyakṣaraḥ ||
tat_ khaḍgadhārāvi
nikṛttamūlā viṣāṇināṃ pīvarahastadaṃḍāḥ|
vidhīyamānāṃtakarājadhānīstaṃbhārirāmāḥ patitā virejuḥ||
yodhasya tasmin_ samare tadānīṃ vinighnato 'rāticamū svadhāmnā|
bhāsvā¦n api sphāratarapratāpo na sāmyamālaṃbata cārudoṣṇaḥ||
mātrācyutakaṃ ||
nipātitasyārisarāsubaṃdhe kṛpāṇapaṭṭasya ca tena roṣāt|
udāspadaśrīmaṇipārihāryaninādalīlāraṇitena tena||
raṇaṃ gajaiḥ siṃdhum ivāmarāṇāṃ tadāpairājeṣṭhatamaṃtaraṃgaiḥ|
virocanaś cānugatavyapetatadāparājeṣṭha tamaṃtaraṃgaiḥ||
surārināthena gara
kṣapāsu prabhāmayasya dhvajinī tadānīṃ|
yugāṃtaveleva sanīrabhāragabhīratārastanasiṃdhughoṣān||
parāparāmarṣaparānatena navena sāpatyamapā sugāsu||
jitājimāthiprathi¦māstagāsu śubhāśu bhāraṃbhanasā ragena||
prātilomyena sa evārthaḥ ||
nipātanas tena dṛḍhāstabandhe tadbhaṃgatoṣād iva tīkṣṇadhāraḥ|
tene digaṃtapratiphaladīrghaḥ kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsaṃ||
dīnānānaṃdunadunodanuṃnā nānaṃdanodī danunaṃdanādīt|
nānaṃdino 'nūnanadīnanādānadī nanādānnu nadannanūnaḥ||
dvyakṣaraḥ ||
navo¦
tpalaśyāmalakāṃtibhāsvadanekapārīhitacāruśobhāḥ|
sa pānabhūmīr iva saṃyugorvvīś cakāra nānāvaravīrabāhyāḥ||
vyadhāyi tena kṣapitāsuśastraprapaṃcamāyāmapa¦tā satāraṃ|
¯¯¯¯¯¯¯¯¯prapaṃcamāyāmapatā satāraṃ||
tasmin_ mahārau ravasaṃkaṭe 'pi nipātitāḥ saṃyugamūrddhni dhīrāḥ|
kṛtāpadānāḥ prasaradvimānavīthīgatāḥ svargganivāsamāpuḥ||
sāṃbhobharairaṃjasabhodabhābhiḥ prāpteḥ smarāreḥ samarānakatvaṃ|
saṃhārakālakṣubhitasya siṃdhoḥ| samānaśabdai¦
r gaganaṃ tadānīṃ|
ekā śivā dūty api cāṃtareṇa saṃyojayām āsa sahāpsarobhiḥ||
saṃkhyā parāsuṃ suralokanārī| pravīpamādāya sarāgacetāḥ|
sumerukuṃjaṃ pra¦viveśa cārupiyālusāraṃ ramaṇābhilāṣāt||
akṣaracyutakaṃ ||
karālalekhaṃ sṛṇighātadhūtasamutkṣippatka karaṃ karīṃdraḥ|
adarśayan nākatalādhirohasopānamālām iva yoddhuragre||
māmāvirāmāmamarai꣹
ramomāmurorarīrmmārimamūrmmarīrāṃ|
mārīmamīrāṃ marumā mamarmma mārāmirāmāruramīmamūrmmim||
dvyakṣaraḥ ||
daityādhipās tatra yuyutsudhe yo saroṣadaṣṭādhararaudranetrāḥ|
kṣatābhimānāstarayā tayātha te vīravṛṣṇāḥ samare babhūvuḥ||
vajraprabhaṃ tat_ pṛtanā tadānīṃ ||saṃsārasetuḥ surasastutāstaiḥ ꣹ stastāra sāstāritarā satārāḥ|
sārāstitārātirasāḥ sasūtāḥ sāsrotsarāsāḥ sarasāstatastāḥ||
dvyakṣaraḥ ||
vajraprabhaṃ tat_ pṛtanā tadānīṃ veleva kūtlācalamūrmmibhaṃgaiḥ||
viśvāpyaviśvāsyakṛdāhaveṣu vidhyāva saṃrabhya varāhakīrṇṇaiḥ||
nighnan_ sa satroḥ pṛtanā raṇeṣu senā sarāsaprasarā sabhāse|
saṃraṃbham aṃbhovaravīranādo harorusārastarasā ruroha||
prātilomyenābhinnārthapāṭhaḥ
abhyāpataṃtī sthagitāṃtarikṣaṃ| saroṣaciṃtā yudhi vipracitteḥ|
ṭaṃkāritāsemavimānaghaṃṭos tadā vikarṇṇair bhujagair ivārāt||
senā sabhāmā¦
navatīpratāpe sādhūrjjitāsannavadhāturāge|
sādhūrjjitā sannadhāturāge sā dhūrjjitā sannavadhāturāge||
saṃpuṭayamakaṃ ||
dānāratā saṃgatamānadāsā nānādhurā dharmmavatā¦rvvarāsaiḥ|
mairāvatā dharmmadharā dhunānā sā dānamātaṃgasatāranādā||
anulomapratilomārddhaślokaḥ ||
nipātya saṃhāravibhāvarīva susurārisainyena sasaṃ¦ yuyutsuḥ|
cchāyāṃdhakārasthagitārkkabiṃbadigaṃtarā dānavacakravālaṃ||
kallolakīlākukulākukākokākolakākīkulikākikīkaiḥ|
kālī kukākokilakā
lakaikā lolālakāloki lalo kilolkāḥ||
dvyakṣaraḥ ||
kātyāyanī dvādaśabhis tadānīm udaṃcitāsāhatayātha veadorbhiḥ|
vyarājitāyodhanamūrddhni māsaiḥ saṃva¦tsaraśrīr iva jṛṃbhamānā||
tanmārgaṇair ye 'bhihatāḥ patadbhiḥr avāpatanvīratayābhiyoge|
tān_ divyanārījanatā dhiyārghyaravāpa tanvī ratayābhiyoge||
ciran nidadhyau punar uktamūrcchāgamāgameṣu pravilokitānāṃ|
nimīlitākṣaḥ samiti pravīraḥ surāṃganānām iva rūpalakṣmīṃ||
samutkhanatkaścidapāstahetirajotatāneka
pataṃ tadaṃḍaṃ|
vairiṃcam apy asvakhurakṣitārthaṃ rajātatānekapataṃtadaṃḍaṃ||
ekasya saṃkhye paripūrṇṇacāruśṛṃgārarāgasya babhūva tasmin|
īhāmṛgāṃkasya surāṃganābhir mṛṣṭasya ceṣṭārabhaṭī pradhānā|
bhayaṃkarairāvaṇadaṃtadaṃḍasaṃghaṭṭameghānilameruku¯ḥ||
amaṃdarīpheraṇabāṇaviddhaviṭaṃkaṭaṃkāsurabāhudaṃḍāḥ||
bhāṣāsamāveṣaḥ ||
gabhīravīrāravarīṇabhīrudaṇādarā dāruṇadhāraṇā sā|
abhaṃgurā vīravirūḍhabhāvasurāṃganādakṣakaṭākṣamokṣaiḥ||
pādarivadyaḥ ||
prabhāmayenāricamūs tadā
nīṃ salīlamāsphālitacāpayaṣṭiḥ|
virūḍhasaṃraṃbhasurāribāṇasaṃbhārasaṃruddhakareṇukuṃjāḥ||
prasārddhaniravadyaḥ ||
ārūḍharīḍhāmarabāṇaviddhasturaṃgamālā raṇarāgamūḍhā|
nītā vihastatvamitaiḥ sahātha suvarṇṇasānorgahanānyadhikṣat|
caramāniravadyaḥ ||
ruṣā tamabhyedatha vajrabāhuvarūthinī saṃgararāgicetāḥ|
daityair upetā kṣayakālasiṃdhuveleva kallolaghaṭāsahasraiḥ||
saṃhāradhīnarmmapadā samābhī rasādarātisthiratārakā ca|
sātaṃ varāsaprakare 'vayojyā nāmāhi¦
tājitvarasādināmā||
prātilomyenanaṃtaraślokaḥ ||
mānādisāratvajitābhimānā jyāyotirekaprasarāvataṃsā|
cakāra kārasthitirādasārā bhīmā sadā¦maṃdarāavīrahāsaṃ||
daityairathābhyetya kṛtāntamukhyā vayādayudhyanta raṇe suraughāḥ|
taraṃgiṇīsrotasi saṃpataṃtastaraṃgabhaṃgā iva gaṃḍaśailaiḥ||
ra¦kṣodarakṣodavipannadaityamānāgamānāgatayo 'tibhītāṃ|
patrātapatrātatababaddhaśobhā viśvāsaviśvāsapadāti꣹
sainyān|
abhyetya saṃgrāmabhuvaṃ viṣāṇaprabhāsthalenodaradhāmapītaṃ|
samudgiran_ gāṃgam iva pravāhamayevayannāgamukho 'bhimānān||
bhānena nūnānani¦bhānanobhoānibhānano bhānunibhānnabhobhit|
nābhinnanābhīnaninānanaibhānanābhinobhānunānubhūnvan|| ꣹
dvyakṣaraḥ ||
prakāsitāyodhanasauṣṭhavo 'tha mayāsurānyatra vipakṣalokaṃ|
virūḍham eko 'dhiraṇe vibādhe prasahya vāḍartham ivopasargaḥ||
dadarśa senām atha yānavānām anuttamāḥ sādhyavasā yamastāḥ|
śarīralagnāś ca śivā bhaṭānāṃm anuttamāḥ sādhyavasāyamastāḥ||
mūrcchāparīraṃ tarasā jagāma jahau samāśvāsam upeyivāṃsaṃ|
katarthyate smeti gatā¦gatābhyāṃ bhaṭena nākapramadāhavāgre||
tenāhatābhyāhavadurmmadena dvaṃdve tadānīṃ tumule pravṛtte|
tataḥ padānīva balāni pūrvvam abhyaṃhatāvni dviṣatāṃ nipetuḥ||
visaṃkaṭaḥ kaṃṭhavi¦
saṃ dadhānaḥ kulādrinirbhedavisaṃkaṭaṃkaṃ|
mahāni kartuṃ samare nināsthadarātilakaṃ samahāri kartuṃ||
bhāṃti sma saṃvītaguhair vvapurbhiḥ turaṃgamāḥ saṃtatamāpataṃtaḥ|
āviḥkṛtānekasahasrasaṃkhyair ivekṣituṃ vikramam iṃdumauleḥ||
śiro vihann uddharamādiṣūcca śikhaṃḍakāṃtaṃ śaśikhaṃḍakāṃtaṃ|
narāja lagnaḥ surasatravānāmalī¦kapāledamare kapālī||
cchettuḥ śiraḥ kuṃjarapṛṣṭhabhāgaparyastamīśena sadhāma vaktraṃ|
dadarśa rāhur nijakaṃṭhapīṭhacchidā smannutphaladaṃtarikṣe|
sabhāmayānāṃ prasabhāmayā¦
nāṃ sasiddharāgātisamiddharāgā||
cakāra senā na ca kā rasenā samāhitānām asamāhitānāṃ|
nabhastalodyānatamālaṣaṃḍor bhaṭāpratāpānaladhūmadaṃḍaiḥ||
saṃgrāmadugdheodadhikālakūṭalekhāvibhaṃgai sphuritāṃ kṛpāṇaiḥ|
tasmiṃs tadā bhāsvati caṃdracāruniśātaheto yudhi jṛṃbhamāṇe||
viśīryamāṇaṃ dadṛśe surāreḥ sainyāṃdhakāraṃ tridaśādhināthaiḥ||
biṃducyutakaṃ ||
sārā matāpi kṣapitāmajā sā mārā bhiyā vaktracayābhirāmā|
navebharāsaprasarā bhavena senā tu hetikṣatihetitunāśā|
prātilo¦
myena sa evārthaḥ ||
uttiṣṭhamānā samare sadarppaṃ saṃhāraveleva jagattrayasya||
nistriṃśakallolakarālitābhrasiṃdhur nadaṃtī ghanaghoraghoṣaṃ|
tenācyutārāmamṛdhābhirā¦mā mānānatā gauravavāmarāgāt||
senārditā sārakadhā surāṇāṃ nānāhitā dharavidhā marāsīt||
pratipādaṃ gomūtrikā murajabaṃdhaḥ ||
romāṃcamuccair bbibharāṃ cakāra tat_ khaḍgaghātaiḥ subhaṭasya saṃkhye|
surāṃganādarśanajṛṃbhamāṇāmanobhavasyeva śarīrayaṣṭiḥ|
vajraprabhasyātha yuyutsu sonyat tadāśu sūreṇa tadā suśūre||
śaktā¦
babhūvuḥ samare vijetuḥ mahānaṭaṃ kevi
vicūrṇṇyamānadvipakarṇṇaśaṃkhaparāgapāṃḍukṛtamuddhatasya|
sacaṃdanālepamivāmarastrīsamāgamorkkasya vapurvvireje||
samānitāyuk_ prasṛtā varāsi śirāvatāsṛk_ prayutānimāsā|
rāvībharāsaprati¯¯¯¯paropaghātiprasarābhavīrā||
pratilomānulomapādaḥ ||
niśātanenāhatahāriśobhaṃ sainyasya dhāmāmalamuṣṇaraśmiḥ|
dadhattadānīṃ yudhi maṃḍalāgraṃ tuṣāradhāmā ca jaghāna daityān||
viyatsaraḥ patragaṇena sākaṃ savyāpasavyoāpadi¦
daityacakre|
vyāpāra āsīrda śanair bhaṭānāṃ saṃdehasaṃdehaparāyaṇānāṃ||
smarānanābhyāṃ samare sametya sollāsanānāsilatālalāmā|
tābhyāṃ sasaṃraṃbhamanātise¦nā nirāsire sānatarāmirāmā|
tathā dadhānānnanutā nidhīmāṃ dhūtānano 'nūnadhunīninādaḥ|
tenaivitānāṃ nidhanaṃ tadānīṃ nūnaṃ na tene na dhanāvinādhvaḥ||
tavarśabaṃdhaḥ ||
cūto dadhau taddṛḍhavajramuṣṭiniṣpiṣṭasauvarṇṇatanutrajanmā|
muktānidhāneṣu karīṃdrakuṃbhasthaleṣu siddhārthakarāśi꣹
līlāṃ||
kaṃkālakāryārthiśivāsilūnakaṃ kālakārātigaṇe raṇorvyāṃ|
kaṃkālakā bhāsuradehalagnakaṃkālakāvīśacamūṃ na cakre||
yodhāḥ kalāpaiḥ kṛta¦cāruśobhā vimuktasiṃhadhvanitārakaikāḥ|
deśodarebhyaś cakṛṣuḥ kṛpāṇārnahīrmayūrā iha koṭarebhyaḥ|| ꣹
꣹ preṃkhannakhāṃśūtkaramaṃjarīka karṇṇāṃtakṛṣṭernnatacāpayaṣṭiḥ|
saṃkhyāvato 'pi dviṣato raṇeṣu| jaghāna kālī gaṇanāthavyatītān||
jagatraye 'pi spṛha¦ṇīyarūpaṃ vilakṣaṇaṃ veṣam upājihīrṣuḥ|
lāvaṇyasaubhāgyaguṇair aniṃdyaiḥ puraṃdhricūḍāmaṇitām upohya||
rodhadharā rodhradharairirādhrairarorudhā dhūvaradhvaruroruḥ|
rurodha raidhādhiruradhādhidhārādharīrārudhirā dharādhat||
dvyakṣaraḥ ||
kṣiptaṃ kareṇātha tayā dhidūramarvvāvamagnaṃ vinipatya tiryak|
babhāra cakraṃ karikuṃbhabhāsvadaṭṭālaśālakramaśī¦
rṣakatvaṃ|
tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīṃ||
mārīcimāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ|
saṃbhovarairaṃjanabhedabhābhiḥ prāptaiḥ smarāreḥ¦ samarānakatvaṃ|
saṃhārakālakṣubhitasya siṃdhoḥ samānasabdair gaganaṃ tadānīṃ||
mātrārahito gūḍhakriyākartṛkaḥ |
stanaty upetāḥ pṛtanāḥ surāres tadā na keyūraci¦tāṃ sabhābhiḥ|
suradviṣaḥ saṃvalitārkkapādās tadānake 'yū racitā sabhābhiḥ||
tato 'tyatīyāya tayā yutātitāyyatyayāyāyātitetiyattat|
tradvyā yayau taṃ yatiyeyatāyī tāyī
tayāto yayuyāyitatyā||
dvyakṣaraḥ ||
karṣaṃdhanuḥ saṃhitadīpravāṇaṃ sasajjarāsaṃdhavadho raṇena|
āvarjjito bhīma ivābabhāse sasajjarāsaṃdhavadhoraṇena||
saṃkhye vṛṣāṃkaḥ prasṛto na tejaḥstadāsa haṃtavyavadhāyatasya|
saṃgrāmarāgaprasareṇa dūraṃ
nirmucyamāneṣv atha nākasatsu||
kaudaṃḍavallīstarasā dhunānā varūthinī śītama¦rīcimaulaiḥ|
sajjā ninādāvanatāpiteṣu sākaṃ patākāśatalāṃcchiteṣu||
samudgakaṃ ||
śilīmukhoghaiḥ kṣayasaptasaptirmmarīcidīprais tṛdaśārilokaḥ|
prasarppatārāt sa¦
kalāsu dikṣu rajoṃdhakāreṇa vijṛṃbhitāyāḥ|
vyāpādayaṃtaṃ nisitaiḥ sa saṃkhye samānavakrasyavarāhatāpī||
sadorjjitānekavadāri pātisamiddharāgaś caturaṃsakūṭaḥ||
mahāyamakaṃ ||
varāṃgane kaiśikamārgacāru śikṣārasāviṣkṛtasauṣṭhavānāṃ|
tatsainikānāṃ dhutacarmmakhaṃḍā vyajṛṃbhata sthānaviśeṣalakṣmīḥ||
hīnohinainā nahanena nainā nīhohanānonahanānanehāḥ|
hī nurnnahāne hananā hanenānahāni nānāhananānahaṃhaḥ||
dvyakṣaraḥ ||
tadvāṇanirbhinnakapolamuktaraktacchaṭāpā
ṭalakarṇṇaśaṃkhaḥ||
guhopakaṃṭhāspadanūtaneṃdubiṃbodayādriśriyam āpa nāgaḥ||
dhīnāṃ nidhānan nidhanāndhadhundhanadhūnano 'nūnadhunīnadhūniḥ|
nunnādhidhandhānadhunair nanainārnaniṃdhanādhāvi dhanaivano 'ṃdhān||
dvyakṣaraḥ ||
mūrcchāpanītaṃ rabhasāj jighṛkṣuḥ surāṃganāḥ saṃgaramūdhni dhīraṃ|
ujjīvayaṃtaṃ karasīkaraughair amarṣajihma gajamoluloke||
repe puruprīraparo 'pi pāpariprorurūpā꣹
꣹ripapīra¦pāraṃ|
purāri rāpāparapipsarārppirepo ripūroraripūriropaḥ|
dvyakṣaraḥ ||
muktānidheḥ kuṃjararājakuṃbhakūṭasya paryaṃtataleṣv aśaṅkaṃ|| ꣹
hūṃkāramaṃtrair abhijapya yodhiḥ sasaṃdhikāmo nicakhāna śaṃkuṃ||
tejotatājo jajato 'tijetā tato jitejotitajātijātaṃ|
jātīti toṃte jitajittantāji jātī jitaātītajitītitattaṃ||
dvyakṣaraḥ ||
rodhiṣṇutaccāpacariṣṇucaṃḍanārācacakrāstavirocanārciḥ|
jajñe jagattatkṣaṇam aṃdhakārasaṃdhānanirdhūtadigaṃtakāri||
rocī¦rirāro ruruce narocicarācarārcā rucirorucarcaḥ| ꣹
cārīcaro rārirucī rucoccairacūciraccācirarecacauraṃ||
dvyakṣaraḥ ||
gīrvvāṇabhaṃgodhurakaṃdharatvamāyodhanāgre dadhatoṃtralīnāṃ|
saratnacāpāṃjaladhānidhārātuttaḍi¦dguṇānāśu cidhūpa daityān||
lolālimālollalamaulimūlamīlallalāmāmalamāma^lai2lī|
maulīmalālālālami lālalāmaklamāmamollolamalālimī¦maḥ||
dvyakṣaraḥ ||
sakārmukājyānavatārakekānidānasaṃpūritadigvibhāgān|
suradviṣo baddharuṣaḥ karālakalāpaśobhān abhito jighāṃśuḥ||
nunnaikanānānakanāki
nīkānanīkanīkānanakekino 'kān|
konākanannākakakānakānānakokakiṃkānananūkakākuḥ||
dvyakṣaraḥ ||
sainyaṃ tadānīm asaniprabhena suradviṣaṃ saṃprati rakṣyamā¦ṇam|
yuyutsu dūrād upayatpayodher vvimuktaśīśeva vilolasaṃbhaḥ||
tadā tu dātaita dadātu tuttotādītito tāditaduddatodī|
tutoda dātādatidattadūtī¦dūtīti tāto dadadetatuttīḥ||
dvyakṣaraḥ ||
saṃgrāmamūrddhni tridaśāricakramudgūrṇṇahetisthagitāṃtarikṣaṃ|
jighāṃśu yadyadvṛjarājaketum abhyāgaman maṃdiradurnnirīkṣaṃ||
ta¦
ttatutotītapatatpatīti pitotupāpipi tupūtapāpiḥ|
pītātapopāpatitopatāpipātotutottāpitapatiptataḥ||18
dvyakṣaraḥ ||
pipāṃḍubhiḥ ketuśikhāṃśukaughainanekagaṃgām iva kurvvatī dyāṃ|
nirghātaghorānaghacakranemirathātraketoḥ śaśimaulinārāt||
senāsusūnāsunasānanena nanūninaṃsuḥ
sā sūnanānāsaninainasaṃsannunainasā sānuni sāmināseḥ||
dvyakṣaraḥ ||
vicchedanoḥ kevalamāhavajyāṃ valgaṃjayāsām api yoddhur agre
vihastatāmeva na kuṃjarasya tatsvāminovya
vyadhateṃdumauliḥ||
nunnānirenonanarūnarānnānānārarīrūnaṃ danonānīnnā
rorāranānnoruranūranārīrārirenānanurairinannā||
dvyakṣaraḥ ||
tat_ khaḍgadhārāvinipaātakṛttair āyodhanovīsarasī patadbhiḥ|
śilīmukhānāṃ virarāja śalyair nnīlotpalānām iva patrajālaiḥ||
stadāsasāsādisadaṃsadoḥsadadosadasūdisadaḥ sadāsaṃ|
sa sādisādaṃ dadadāsasāda sadāsusaḥ sīdad asau sadaṃsaḥ||
dvyakṣaraḥ ||
sasatvasālī samadatvam āpto nibaddhamūlaḥ sthirabhūtibaṃdhaḥ|
utsedivānaskhalitaḥ śucitvātsanāgaśriyam āpa gurvvīṃ||
arthacatuṣṭayavācī ||
śastrāṃśubhir bhānukarāvamarṣāt saṃmūrcchitaiḥ sakṣitisailasānuṃ|
ulkākalāpākulitām iva dyāṃ suketusainyaṃ vidadhattamabhyet||
tattātitattotitatuttitotitotaittitātītitatotituttiḥ|
tato 'titātuta tu tattato 'ttā tuttotatotātitato 'titotut||
ekākṣaraḥ ||
saśūlaca¦krāṃkuśaśaktibāṇacakrāvamūlābhirathāhavorvyāṃ|
sthito jagatkujaradaṃtarājiviḍaṃbinībhinnavarūthinībhiḥ||
sadānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ|
sa¦
dānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ||
pādābhyāsaḥ ||
dhūlīvitānam abhitaḥ sthagitāṃtarikṣa-
māyādhane sapadi pākavipākasaṃjñāḥ|
daityādhipāvadhi¦ yuyutsutayā sametya
samyak_ samīkamasamāṃsadharo vyadhātān||
vettā tato vitatadhītitatāvivīta-
vātī vavāviti tu vittaviatā vitottā|
vīteti tutti¦ vatitāvati tāvaveti-
tattottivittatavati tuti dhītitottā||
dvyakṣaraḥ ||
sainyāni yāni raṇamūrddhni kṛpāṇamegha-
dhārānipātasamitoḥ salaghūni śatroḥ|
āyāṃti cakrura
bhito gaganaṃ vikīrṇṇaiḥ|
śastrāṃśunihnutadivākaradhāma bāṇaiḥ||
tānītāni nanūnūtāni nanituttuttinnataunīti tat|
tātenātitatānanena natātītena nunetinā|
tenottāninanūtanātinānaṃtena nūnan tato
nānānuttinitātutāntatanunā nītāni tatūtatāṃ||
dvyakṣaraḥ ||
visrastakesarakarālasaṭākalāpa-
saṃcchāditāṃśaśi¦kharo yudhi maṃcavaktraḥ|
tīkṣṇāgramārgaṇarūkhaprakarāvaragga-
gaṃdhebhasmakuṃbhakaṭakaḥ surasiṃharaikaḥ|
vavre dhirāvavivarāvivarauravauvi-
vāvaravāvaravorarūrāḥ|
prāptā
niścyotadattidānapravāhavyāsaṃgenoccair dhautasūryātapaśrīḥ
tatto tāṃ matimattati matāmātāmimītātatāt||
itthaṃ samīkaśirasi smaragāḍharāga-
nākāṃganāṃga¦nihitāmaradaityayodhaiḥ|
bibhratparisphuritanirmmalacaṃdrahāsa-
muccaiḥ śiraḥ karatalaṃ ca pinākapāṇeḥ||
nyūnānāṃ nānuyāyī nanu nayanayanānunnayannāyino nu-
nyāyenānāyi nānānayuni niyānunayānena nūnaṃ|
yūnononānaneyānanayayini yayāyāyiyo 'nyā-
nanāyyo 'yineyonananunayini nonāyi
no 'nūnayunnau||
dvyakṣaraḥ ||
āyodhane ditisutakṣitijṛṃbhamāṇa-
bhīmaikarudragahane 'py apasaṃkhyarudre|
gīrvvāṇasainikajanaiḥ sakalābhibhāvi-
dordaṃḍadṛptamanasastripureṃdhanāgnau||
totrāritrairatītāturarati tarati trātarīrāṃ tato 'ṃta-
rāṃtīre tottarī tairataratarataroreritairuttarītīḥ|
tatrārāttattitāraṃ tatatatataritairtūritārerarāte-
ruttere tāratūrair iti taritari tair uttarītuttiratreḥ||
dvyakṣaraḥ ||
saṃgrāmameghasamaye 'rkkakarāvapṛṣṭha-
vidyullatānikarabhāsurakhaḍga lekhe|
abhyāpatat sa saridogha i¦
vā kṣaṇena
cakre vipakṣajanatākulakūlavātaṃ||
vrātītakṣodapakṣe suratihatirasukṣepadakṣobhataṃprā
sthāmāśaktāricaryā viratiradhiryātiraktāsamasthā|
nāmāyastātihavyāhatistāyamānāḥ
savyāḥ samastātigamarasagatistāmasavyāptanākā||
prātilomyena sa evārthaḥ ||
saṃgrāmamūrddhni karavālavilūnapīna-
senāpataṃgaja¦karālakarārgalāṃke|
tārkṣīyatuṃḍaparikhaṃḍitabhogabhoga-
pātālatālusadṛśaśriya tena śatrau||
senāsarvvāsanasthānatisurapatinnut_ sādhibhinnā śaśaṃsā|
sāpā¦
꣹kṛty⦠kṛtajñāviyutamadasanasthānajanyena pāyā
sātāsirvvegagatyā navanagarabhasatrāsacaryā dhunānā
sārānaṃtāsamagrā jagati sanutatasthāsamaṃtānvanādā|
prātilomyenāṃtaraślokaḥ ||
dānānuttā mamasthā tanusaratigajagrāmasaṃtānarāsāḥ|
nānādhuryā ca satrā sabharagaṇacaratyāgagarvve sitāsā|
yāpānatye janasthā ramadamata꣹yudhi jñātakṛtyākṛpā sā|
sāsaṃśaṃnābhidhi^ nutiparasutanasthānasarvvāsanā¦se||
iti śaśadharalekhāsekharaḥ saṃprahāre
praharaṇaparisarppadvīṣadhārairdvidhāsā
asurabhaṭamayīnāṃ kālavahniḥ prajānām
iva kavalanalīlājṛṃbhitoddāmaheti||
satsūto 'staā
titāsāsaitasasutasatīsūtisāsaṃtisīta
sattāsī sūtisaṃsatsutasatisasitotāsutottetitāsū|
setustuttītitāṃsutatatitutsāsitottaṃsitāsa-
stātto 'satāṃsasotsāteta satatasitaḥ satsisāsustutāsāṃ||
dvyakṣaraḥ ||
itthaṃ dānānvigaṃdhadviradaradaśikhābhinnamūrcchan_ pravīra-
premākṛṣṭābhidhāvanmuditasuravadhūsārtharuccaṃbaraśrīḥ|
yodhānāṃ ratnasānau samamasurabhaṭai ramyasaṃgrāmalīlā-
paryāyopāttahelājayamuditabhaṭīcakravālā jajṛṃbhe||
cha ||
śrībālabṛhaspatyanujīvinauo vāgīśvarāṃkasya kṛtau haravijaye mahā
kāvye citrayuddhaṃ nāmāṣṭācatvāriṃśaḥ sargaḥ||