||śrī gaṇeśāya namaḥ||
saṅgrāma mūrdhni dalitāsura cakravālā-
m ālokya tatra vikasat pulaka prabandhāḥ|
ābaddha gocara pariṣṭhita vāk prapañcaṃ
sa
ntuṣṭuvur bhagavatīm iti siddhasādhyāḥ||1||
kiṃ citram atra dalitaṃ ripu cakravāla-
m
etat tvayā janani yat prasabhaṃ raṇāgre|
nirbhiddhatī bhavana varti niśāndhakāra-
m āścarya dhā
ma nahi dīpa śikhā kadācit||2||
dor daṇḍa dṛsta manasas subhaṭā vipakṣam
anye
pi yad raṇa mukheṣu parājayante|
tac chaktirūpam anaghasthiti saṃ¯¯¯¯¯
sa bhāga
paramāṇu vijṛmbhitaṃ te||3||
daityaiḥ purā suracamūṣu vinirjitāsu
tadguptikā
raṇavaśād asamāptiśaktiḥ|
dhyātvā sanātanapadaṃ kila śaṅkareṇa
spṛṣṭāsi nānyatitajīvanibaddhavṛttiḥ||4||
nistriṃśamudvahasi saṃprati nīlakaṇṭha-
kaṇṭhaprahbāsadṛ
śa ityanurāgahetoḥ|
huṅkārasaṃbhramacalatsakalātatāyi-
cakrā na jātu raṇalā
lasayā punas tvam||5||
āyodhaneṣu sakalāmalacakravālair
ālokitā tvam a
surādhipa|
vistāridarpaṇam ivodaradeśalagnam
abhraṅkaṣoṣṇakara
maṇḍalam udvahantī||6||
kārkaśyam aśmanikarād iva saṃyugeṣu
dūrvāpravālavalayā
d iva¯ṛaṅge|
saṅkrāntim āpad iva devi himasthalebhyo
hāsacchavis tava tuṣāragirir
vipāṇḍuḥ||7||
mārgaṃ purā kila sahasraruco rurutsu-
rudyannagastyamunināpi ni
ṣiddhavṛttiḥ|
vindhyācalastvayi guhāgṛhabhāji sapta-
lokādhikaṃ dhruvam avāpa
samunnatatvam||8||
saṃcintya rūpam atulaṃ tava puṣpaketu-
dāhānutāpavaśataś śvasito
ṣṇavātān|
ākṛṣṭakaṇṭhakuharāspadakālakūṭa-
kūṭānalān iva mumoca mṛgāṅka
mauliḥ||9||
sadmājiraṃ tava nabhaśvaracakravāla-
puṣpopakāranipatanmadhupāvalī
kam|
vicchinnabhaktabhavabandhanalohapāśa-
jālāvakīrṇam iva rājati mekalādrau||
10||
nistriṃśaghātavinikṛttapaśūpahāra-
jīvā ivāpya sugatiṃ paridīpyamānāḥ|
vindhyādrikandarajuṣo bhuvanāndhakāra-
nirbhedino ntikagatās tava bhānti dīpāḥ||11||
brahmāṇḍaśaṅkham upadhāditakaṇṭhabhāga-
randhraṃ viniśśvasitamārutapūrṇagarbham|
saṃhārarātriṣu vipūrayasi tvam eta-
m ālambya bhairavavapuḫ prasabhaṃ karābhyām||12||
āviṣkṛtapralayadurdharakālarātri-
mūrterudagravikaṭāvayavāntareṣu|
paryāptam e
ti tava saṃhṛtasaptaloka-
lokasthisambhṛtiśatair api maṇḍanaṃ kim||13||
nirmāṃ
satādhavavarāhuśiraẖkapāla-
kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ|
viśrādhaṇayasya
tanutatpiśitāvadaṃśa-
leśānuviddhadaśanāmba na kasya bhītim||14||
ātanyamā
nakanakācalalāḍhanottha-
nādānubandhabadhirīkṛtasaptalokām|
kalyāṇi vā
dayasi kālivibhāvarīṣu
padmāsanāṇḍavikaṭordhvakaka¯¯ghaṇṭām||15||
helāviniśśvasitapītakaṭhorakaṇṭha-
nāḍīnirargalagalatkṣayasāgarāmbhaḥ|
rūpaṃ bibharṣi valayīkṛtasaptasaṅkhya-
dvīpoṣṇaraśmikiraṇāvadhiśailacakram||
16||
saṃhārakālarabhasotthitadhūmaketu-
nirdagdhasaptabhuvanendhanajo na mātaḥ|
manye śa
lāṭataṭapuṇḍrakamātrake pi
paryāptim eti tava bhasmaparāgapuñjaḥ||17||
aurvo
nirargalakarālaśikhāsahasra-
bhasmīkṛtārṇavajalas tava jāṭharo gniḥ|
śvāsās tavaiva marutaḫ pralayāgameṣu|
helānipātitakulācalacakravālāḥ||18||
vakṣassthalīvinimitāmaraśailadaṇḍa-
lagnendukhaṇḍanavabhāsvadalābupātrām|
āśrāvayasyatanuśeṣaśarīratantu-
tantrīguṇāṃ pralayarātriṣu kauṇḍavīṇām
19||
saṅkalpakalpitaviśaṅkaṭakaṇṭhabhāga-
m antassthasaptajalaśevadhivāri
pūrṇam|
brāhmāṇḍam eva sahasā vidadhāsi caṇḍi
līlākamaṇḍalum imaṃ prala
yāgameṣu||20||
vaikuṇṭhacakraparikalpitaśaṅkhapattra-
saṃruddharandhravikarālavi
lambipāśam|
karṇaṃ bibharṣi bhagavaty abhirāmam eka-
m anyaṃ ca hemagirikāñca
natālapattram||21||
abhyucchvasatphaṇapalāśakarālajihvā-
pratyagrapakṣmaniku
rumbaśarīranālam|
karṇe vataṃsayasi pāṇḍurapuṇḍarīka-
śobhaṃ bhavāni bhujagā
dhipamapyanantam||22||
astodrayānamitonnamitārkacandra-
vistīrṇabimbamaṇi
kandukakīrṇahastā|
cikrīḍitha tvam iha caṇḍi kumārabhāva-
mātasthuṣī bhuvana
vismayanīyamūrtiḥ||23||
tārakvaṇaḍḍamarukā karusīṣu caṇḍi
saṃhārakālamu
ditā vicarasyamandam|
skandhādhiropitaviṭaṅkavirañci¯ya¦
kaṅkālabhāgani
nadatsamavartighaṇṭā||24||
eṣā vibhāti tava devi kapālapaṅkti-
r uttaṃsi
tā dalitaśaṅkhavipāṇḍuratviṭ|
saṃvartakālakalitotkaṭavahniheti-
bhasmī
kṛtākhilakulācalamaṇḍalaśrīḥ||25||
raktacchaṭāśavalakuñjararāja
kṛtti-
sañcchāditastanataṭ❠bibhāsi kālī|
paurandarī dig iva bāladivā
karāṃśu-
bhinnāntarālatimirasthagitodayādriḥ||26||
ābhīlatāṃ vrajasi pā
ṇinakhāgraśukti-
līlāgṛhītasakaloddhatasaptasindhuḥ|
pādā ṅgadīkṛta
karālasahasraraśmi-
dhāmāvadhikṣitidharā pralayāgameṣu||27||
yogeśvarīru
ciracakrakarālanābhi-
baddhāsthabhairavahṛdaṅkagatāṃ janas tvam|
dhyāyannasaṅkali
tasaṅkaṭaśokaśaṅku-
śaṅkaś śaśāṅkamukhi śaṃkaratām upaiti||28||
brahmaprapañca
pariniṣṭhitabhedasāma
gāyanty aviplutamanāḫ pralayotsavāgre|
śarvāṇi vādaya
si dīdhiticakravāla-
tantrīguṇāñcitaśaśāṅkakalāvipañcīm||29||
vispaṣṭapāṭaladalaprakarāyamāṇa-
māṇikyadīdhitiviṭaṅkatalāṅgulīkaḥ|
abhyudvabantuvanapaṅkajam eṣa bhāti
hastastavaiva bhujagādhipabhogadīrghaḥ||30||
kleśapratānagahanāpratipannapāra-
saṃsārakānanakaṭhorakuṭhāradhārā|
sphūrjaty a
nuttaratiraskṛtatāpavartma-
medhāmṛtasrutir aho tvayi bhaktir ekā||31||
saṃspṛśyamā
nam abhitastuhinotkareṇa
yady utsṛjen na kamalaṃ kamalākṣi lakṣmīm|
tena sphura
n nakhamaṇiprabhayāvalīḍhas
saṃprāpnuyāc caraṇa eṣa tavopamānam||32||
sa
ndehitāruṇadalāṅgulipādapadma-
pīṭhotthasaurabhabharākulitāṃ vibhāti|
saṃbhā
vya kṛṣṇarajanīti samāgataṃ tvāṃ
sevārasāttama ivātanu bhṛṅgacakram||33||
saṃ
vādibimbaphalam ujjvalakambukaṇṭhi
tāmbūlarāgaparipāṭalamoṣṭhayugmam|
ābhāsi tatkṣaṇanipītapaśūpahāra-
viṣyandiśoṇitarasārdram ivodvahantī||34||
ardhaṃ śaśāṅkaśakalābharaṇena gāḍha-
rāgopagūḍhamanasā vapuṣor pitaṃ te|
ni
śśeṣam eva hṛdayaṃ punar avyalīka-
mānopaghātaghaṭanaṃ didiśe tvayāsmai||35||
pre
ṅkhatphaṇāmaṇimayūkhaśikhābhilakṣya-
pralambakambu raśanāspadamecakāhi|
kālī vibhāsi bhagavaty upahārapīta-
dhūpotthadhūmapariṇāmavaśād iva tvam||
36||
uṣṇīṣabandhadṛḍhapīḍitakaṇṭhapīṭha-
phullatphaṇāphalakavāsukiphūtkṛ
totthāḥ|
tvāṃ caṇḍipāvakaśikhāḫ paritoṣayanti
saṃśoṣitābhrasaritaś śirasi sma
rāreḥ||37||
bhāsi tvam amba rajanī śaśalakṣmaśāra-
madhyaṃ dadhaty asakalāmṛtaraśmi
bimbam|
vispaṣṭapaṅkapaṭalāvilarandhramārga-
tiryaksthitasphuradaraṇyakapāla
kalpam||38||
preṅkhajjapākusumakomalacandanāmbu-
carcāṅkapīnapariṇā
hipayodharaśrīḥ|
śobhāṃ bibharṣi bhagavaty upagūḍhasāndhya-
rāgeva kṛṣṇarajanī tva
m upāgatā tvam||39||
sevādhutojjvalakarāmburutāṃ śriyaṃ te
tatsaṃśrayāṃ pari
janatvam ivopanetum|
kāyāndhakāritaguhāgṛhagarbhabhāgā
vīrāẖ karālaka
ravālalatā diśanti||40||
āliṅgitā iva ca vīranikhātakhaḍgā-
paṭāṃśubhi
r janani vindhyaguhāniketāt|
lakṣmīṃ vahanti śabarās sajalāmbuvāha-
cchāyān vṛ kṛtārghavidhayas tava niṣpatantaḥ||41||
aṅkādhirūḍhaguhacandrakiṇas tavā¯
nṛtto
pahārasavikāsaśikhaṇḍaṣaṣaṇḍāḥ|
vindhyādrikandaraguhāgṛhasanniveśa-
bhā
jo vahanti śikhinaḥ parivāralīlām||42||
nistriṃśaghātavinikṛttapaśūpahāra-
raktacchaṭācchuraṇaśobhi gṛhājiraṃ te|
dhatte harapraṇatireṣagṛhītasandhyā-
bandīśatānvitam ivāniśam amba lakṣmīm||43||
tvattaḫ prabhāvamahitā bhuvanatrayasya
nānā
phalaprasavasambhṛtihetubhūtāḥ|
vidyā prasūtiram asamām adhijagmur amba
he
mādrisānusaraṇer iva kalpavallyaḥ||44||
tattvatrayīkṛtapadāṣṭavibhedavarga-
niśśeṣavāṅmayanibandhanavarṇarāśim|
svargāpavargaphalasampadananyahetu-
m ā
mnāyamātaramuṣanti purāvidas tvām||45||
sarvaprapañcaparivarjitanirvikāra-
śāntātivṛttaparitattvaśivātmavṛttiḥ|
sūkṣmātisūkṣmagahanaprakṛtiś śikheti
sau
ṣuptamaṇḍalagatā paridīpyase tvam||46||
lokān sisṛkṣur adhitiṣṭhati yāmabhī
kṣṇya-
m īśas tvayā prakṛtikāraṇatāṃ dadhatyā|
granthau sthitaṃ puṭaparamparayā tvayādi-
ma
dhyāvasānarahitāṃ sthitim īyivatyā||47||
vispaṣṭasaptadaśakasthiti gauri
liṅga-
m āśritya tiṣṭhasi vibhoḫ phalabhoktṛśaktiḥ|
jñānātmanas tvam akhileṣu ca vigra
heṣu
cidrūpatām upagatā kila bhautikeṣu||48||
kleśendhanotkaranirargaladāha
vahni-
jvālāhatāvatamasā kila bhāvanā tvam|
abhyāsayogavaśato jananī jinā
nā-
m ālokahetur ucitā jinaśāsanasthaiḥ||49||
bodhiprakarṣam adhirūḍhavato ji
nasya
sopānapaṅktir uditā muditādibhūmiḥ|
spaṣṭaprakārayugalādhimukhaṃ samā
dhe-
r abhraṃśabhāgbhuvanadhāriṇi dhāraṇī tvam||50||
kleśendhanaughadhaghanāsravava
rtmavahni-
jvālā jinasya jananī tvam upoḍhamohā|
prajñā tvam eva hatasantamasāmba tasya
jainair abhīkṣṇamuditā bhavabhaṅgahetuḥ||51||
akṣuṇṇamārgayugabhaṅgadaśāvyatīta-
vispaṣṭamārgagativartmarathādhirūḍhaiḥ|
tvaṃ kīrtitobhayanirātmakabhāvalagna-
rūpā
bhavāni matipāramiteti bauddhaiḥ||52||
kleśapratānagahanapratibandhaśūnya-
skanda
pravāhaparihārinimittam ekaḥ|
aṣṭāṅga eṣa parinirvṛtaye tvayaiva
sandarśito
tigahanas sugatasya mārgaḥ||53||
garbhīkṛtāvadhutasantamasānubandha-
saṃvitprakāśa
viṣamīkṛtayānamārgaiḥ|
āryāvalokatuvi lokitasaṃbhavā ca
tārā tvam amba ka
thitābjakulaprasūtiḥ||54||
prāptābhisandhiparatām anuvṛttilagna-
gauṇasthitis sthi
tasitābhiṣayād abhīkṣṇam|
vidyeti sarvabahulākhiladṛṣṭisaṃjñā
sāṅkāṃkṣaṇe
nigaditā kila śāsane tvam||55||
ābadhya yatra natir uttamayogayoga-
bhāji vra
janti patayo dhipates sayuktvam|
sādhāraṇā tvam apavargaphalaikahetus
saikāyarair abhihitā bhagavaty aliṅgā||56||
śīrṣais sahasraśirasā puruṣeṇa sāma-
gītirvibhedagaha
napratipannaśākhā|
tvaṃ gīyase śrutisukhā rucir aprapañca-
pañcaprakāraparini
ṣṭhitacārubhaktiḥ||57||
bhogāpavargasukhasādhanasaptakoṭi-
saṅkhyānamantragaṇa
nāyakatāṃ dadhatyā|
kṛtsnaṃ tvayaiva gamanāmṛtadhārayaita-
d āpyāyate jagad anekaguṇa
prapañcam||58||
śāntā śivāgam apadaṃ parameśitus tva-
m ādyā kalā kila ka
lātritayaikahetuḥ|
tat tvaṃ vyatīta bhavatīṃ sthitim abhyupetya
dīrghājavañja rañjana
juṣāṃ na bhavanti yuktāḥ||59||
brahmānanebhya uditā kila pañcadhā tvaṃ
pañcabhya eva bhu
vanatrayasiddhihetuḥ|
vidyāvibhāvitavicittrapavitramantra-
stotraprapañcarucira
sthitir añcitaśrīḥ||60||
yaṃ jñānaliṅgam ativṛttavikalpacakra-
m utkrāntam indriya
dhiyas sakalārthacitrāḥ|
udgītham āhur abhito bhividhāya viśva-
m ekaṃ sthitaṃ saka
lasādhanadharmacitram||61||
vyāpya sthito jagati yas sakalā giraś ca
yaś ca pravi
śya kila tā api dhātur īḍyam|
yaṃ sarvato mukham atharvaśiraś ca hetu-
ṅ ālambamūlam ava
dātadhiyo bhavanti||62||
nirbhidya gaṇḍataṭam ātmabhuvaẖ kilāśu
yenodayāya jaga
tām udayāyi pūrvam|
yat pūrvam āśritavivartavikārabhedaṃ
brahma dvidhāsthitamu
ṣanti parāvarajñāḥ||63||
yaddvāram uṣṇakiraṇasya vadanti saura-
maudumbaraṃ ca kava
yaḥ kila tālasāhvam|
tat triprakāram api nāsulabhatyam eti
yogābhiyuktamana
sāṃ padam avyavasthām||64||
vyāpīti haṃsa iti tāra iti sma śukra
m abhyucyate ya iha
vaidyuta ityanantaḥ|
tristhānatādi viṣayaṃ ca yamāmananti
brahmāmalaṃ trividhabhedavi
varti yuktāḥ||65||
brahmā maheśvaraguruś ca purā kilaita-
m ākāśavatsvakṛtasannidhim e
tya sāṅgam|
nedaṃ prajāpataya ūcatur ekam eva
tasyāpi yo mukham iti prathitaḫ pṛthi
vyām||66||
nirdiśyate jagati yaḥ kila śabdatattva-
bhāvārganāpasvaguṇapranidhān
adṛśyaḥ|
yasmin nilīnamanasas sukhaduẖkhamoha-
saṃvedanena rahitāś ca bhavanti yuktāḥ||
67||
yaḥ kīrtyate śrutiṣu copaniṣatsv aśeṣa-
vidyāntareṣu ca phaladvayahetur ekaḥ|
u
tthāpitapraguṇasaṃskṛtayaś ca yena
tad vācyatām upagatāẖ kila santi vedāḥ||68||
brahmā
didaivatam ayaṃ paramaṃ pavitra-
m icchanti yaṃ sutapasāmayanaṃ dvijendrāḥ|
āruhya yaṃ sapa
di kūbariṇaṃ vrajanti
mārgaṃ sudurgam anargalam eva yuktāḥ||69||
ye saṃvidādimayam āhur anekabhedaṃ
yaś cākṣuṣaḫ puruṣa ity abhidhīyate ca|
yat taittirīyaka
uṣanti rasādiśoka-
cakrasya hetur avadhātadhiyaś ca kośam||70||
aspaṣṭavai
kṛtaviviktavikāracakra-
hetor niyamya na kadāid atādavastham|
kṛcchreṇa nā
bhihṛdayāmbujakoṭarasthaṃ
paśyanty aviplutasamādhidṛśo yayā ca||71||
vispaṣṭamātmaniratās sudhiyo vikalpa-
śūnyaṃ samādhim avalambya samūḍhasattvāḥ|
vinda
nti yaṃ vitamasaẖ kila nistaraṅga-
bhaṅgodadhipratinidhisthitim ātmasattvam||72||
svargopabhogasukhadānanirargalaṃ ya-
m icchanti yajñapuruṣaṃ munayaṣ ṣaḍaṅkam|
kṣiptāhutiś śikhimukhe kila yasya samya-
g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmi
m||73||
syāt kāraṇaṃ yadi na śāsvatikatvayukta-
m adhyeta nityam iti cennahi kā
raṇaṃ tat|
ākṣepayugmam iti bādhakam ānaśūnya
m aśaktiṣvabhīkṣṇam avaropitavṛ
ti yasya||74||
tādātmyabhedanihitāvanicandrabhāsva-
dātmānalānilanabhas-salile
na dehe|
vyāpyākhilaṃ sthitavatā parameśvareṇa
yena nyaṣedhi jagato parakartṛbhāvaḥ||
75||
brahmapratiṣṭhaparamāṇuśarīragarbha-
baddhāspadonnatakuśeśayakarṇikāṅke|
viśrāntamucchikhanivātagatapradīpa-
dīprākṛtipratim amapratikṛtyavastham||76||
ghoṣākṣarasvaravirākṛtam apy akaṇṭhya-
tālavyam avyayam anāsikam apratiṣṭham|
nissañcaravyatikarapratisañcarātma-
dehaprabahñjanaviśālarathādhirūḍham||77||
prajñāghanaṃ sthiracatuścaraṇatvam āpta-
m advaitabhāsam urasaṃ parimṛṣṭakūṭam|
jyoti
ḫ paraṃ yad amṛtaṃ hṛdi cākaśīti
nediṣṭham apyavigalattamasāṃ daviṣṭham||78||
sthi
tyargam asya jagataẖ kathamapy upādhi-
bhedād abhinnam api yat pratipannabhedam|
yac cāpi sa
tyam aniśaṃ hṛdayapratiṣṭha-
m ānandarūpam amṛtaṃ munayo gṛṇanti||79||
varṇeṣu vācaka
tayā nahiteṣu satsu
vāktatvam akramam apākṛtabhedarūpam|
sphoṭābhidhānam iti yaṃ ka
thayanti śabdāḫ
pratyakṣitā vikalavas tu satattvayogāḥ||81||
dravyādibhedaparikalpa
nayā pramāṇa-
sūtrair vibhajya bhuvi ṣoḍaśabhedabhinnam|
vyākhyātavān kaṇacarasya sama
kṣam akṣa-
pādaś ca yasya bhagavāṃs tanum aprakampyām||82||
yasmāj jalād iva da budbu
dacakravāla-
m etaj jagat samudapādi vicinnarūpam|
niśśeṣabījanikarāntara
labdhaśakti-
r vāgīśvarī ca vinivartata eva yasmāt||83||
yasyodapādi manasaẖ kila śītaraśmi-
r akṣṇoṃ śumānkaṭitaṭād api cāntarikṣam|
avyākṛto vikuruto bhagavān
avidyā-
granthiṃ ca yo vinihitaḫ puruṣo guhāyām||84||
jñānāgnivipruṣa imāẖ
kila yanmukhotthā
yaś cākṣaraḥ kṣaṇam athā kṣaratām upetaḥ|
saṃyogato jagati bhāvagatād vi
bhāti
yadrūpaśūnyam api saṃhitasarvarūpam||85||
hrasvaṃ na dīrgham atha na plutam apy a
liṅga-
m ekaṃ vibhaktivacanapratibhāgaśūnyam|
santarpitākhilajagat parameṇa dhāmnā
yac cāstitārahitabhāvavikāraśūnyam||86||
vyāvṛttir asti na kutaścid apīha ya
sya
yasmad avastuviṣayasthitivipralabdhāḥ|
āvirbhavanti vividhasthitihetukā
rya-
cakraprapañcapariṇāmayujaḫ padārthāḥ||87||
bhogapavargaphalasādhanahetu
bhāva-
m abhyāgatā bhuvanapāvanatāṃ dadhānāḥ|
yasmāc ca bindusarasaẖ kila saptamantra-
ko
ṭyo bhrasivruva ivāskhalitā nirīyuḥ||88||
ātmāntarāvagam akartṛtayāpratītau
vāg ātmani sthita ihātiśayena sūkṣme|
rūpasya yaḫ prakaṭanātha nijasya śabda-
bhāvena
bhāvitajagatparivartate sma||89||
prāptānimānprakṛtijānakhilānvikārā-
n yo laṅkarotyaniśam crossed akṣaraapravibhāgarūpaḥ|
tīrthapravāhagahaneṣu pṛthag vidheṣu
ye dṛṣṭibhedavi
nibandhanam āmananti||90||
tristhānatā diyutamā divirāmaśunyaṃ
viśvasya nābhim a
caraṃ carate dhruvasya|
nisṭhyūtavāṅmayam ajo harir atmabhūś ca
śaṃsanti yaṃ kṛtadhiyo gucrossed akṣara
ṇadhāraṇārghyam||91||
oṃ tat sad ity amitatparama tṛkīya-
kāyāvamarśagahanā¦
gamabodhisaṃvit|
āvedhavandhyadhṛtidūtagaṇānupāśo
vāgīśvaro janani sa praṇa
vo mukhaṃ te||92||
nāḍīsahasrasuśirāmbaragarbhavartma-
sañcāracāturakarī hṛdi sa
nniviṣṭā|
śaktis tvam eva paramātmaparāparārtha-
brahmārkamaṇḍalagamāgamagūḍhagu
ptiḥ||93||
sṛṣṭībhavadgaganagañjacitiprakarṣam
ātmīkṛtākhilasatattvagatipra
pañcam|
kāpi tvam eva nanu dāśavalārthabodha-
satyānubhāvaparameśvaradevatādyā||94
||
jihvā triviṣṭapasadām amṛtasya mārga-
m ājya dviṣāñjuhuvuṣaś śikhini pradīpte|
yattigmaraśmikiraṇāḫ paramasya puṃsas
sthānaṃ nayānti tad asau tava śaktijṛmbhā||95||
jyotirmayīmakaraṇendriyavṛttimādya-
hasākṣarasthitimayīṃ vihitāmayārghyām|
śrīkaṇṭhamukhyaguruṣoḍaśavīramūrti-
m utphullaśaktikamalāsanatām upetām||
96||
śaktitrayapracayaśūlakarāṃ śivāya
dhāmnā jaganti sakalāny avabhāsayantīm|
kallolasaṅkulaparāmṛtasaṃpadaṃ tvāṃ
dhyāyanti bhairavatanuṃ kila kaulikāsthāḥ||
97||
pratyaṅgasaṅgatapataṅgakarābhibhāvi-
koṭitrayonnataviṣaṅkaṭatiṇḍaheti|
sūkṣmā sanātanatanuś ca tanu tvam eva
māyāṃkalānu śakalīkaraṇaikahetuḥ||98||
cakrāśritatriśikhakoṭivinda-
satkarṇikāsanagatām ita kauli
kas tvam|
dhyātvaiti śaktiyatitāṃ sthirabhairavāṅga-
vṛttiṃ paramparavibhedadhatīñ jano
yam||99||
ātasthuṣa vidhasthitivartmamātṛ-
cakrasya caṇḍi pṛthusūkṣmaśarī
ravṛtteḥ|
khyātā tvam eva jagati pratipannaviśva-
rūpā kilākṣaramayī parameśaśa
ktiḥ||100||
āsthāya ruddhabhuvanā vasudhādikāś ca
sarvādivigrahatayānavamās svamūrtīḥ|
tās tāḥ kriyā vidadhato janatāhitāya
śaktiẖ kilāpratihatā parameśitu
s tvam||101||
tvaṅ kāraṇasya jananīti bhavāni śakti-
r uktātmavīryagatayākhilabī
jamātrā|
viśvaṅ krameṇa jananātmikayā vicitra-
m etat sṛjaty avihitaprasaran tvayā
tat||102||
brahma prajāpatir adhukṣadṛgādivartma
yadvahnivātataraṇīẖ kila yajña
siddhyai|
tasmin na śanti bhavatī bhuvanasya hetu-
m ek❝māñjanani lohitaśuklakṛṣṇā
m||103||
śaktis tvam apratihatā nanu mānasīti
vāgīśvarī nigaditā sitabindu
citrā|
tvan nābhirāhur amṛtāmamṛtasya sapta-
kaumārikaṃ kimapi cakram apāśritān tu||104||
sandarśitākhilajagadgatagocarāya
tantraprakāśananirargaladīpikā tvam|
vidyā parāparavibhedavatī bhavāni
bhogāpavargasukhahetur aviplutānaiḥ||105||
bhinnaprakārasamarāyaviviktavarṇa-
samphullaśaktikusumas tava kārghitaśrīḥ|
brahmottamadrumalatāmalatābhrirāma-
vistārimūrtir apavargaphalapradā tvam||106||
māyāniśīthatamasis timitāṃśur āśi-
tākrāṇumaṇḍalamalaṃ paridīpyate ya
m|
tasya prabhāsi bhagavaty ativṛttasūrya-
koṭīsahasrarucirastimitāndhakārām||107||
nākopabhogasukhasādhanahetur amba
puṃsas tvam eva dhivanāṣṭavidhā bhavantī|
sūkṣmaṃ
pradhānapuruṣāntaram apy alakṣya-
m ekā tvam eva niśinakṣi samādhibhājaḥ||108||
sadvṛ
ttasaṃsthitir aviplutavarṇabīja-
garbhā gṛhītahṛdayā kaladhautagaurī|
brahmāsana
sya varavarṇini karṇikā tva-
m abhyunnata sakalavāṅmayapaṅkajasya||109||
yeṣāṃ
jagatpravicayādhigamād upaiti
sālokyamāśu patimaty anaghaśrutīnām|
tvañ chandasāṅ kila jagaty adhidevatā tvaṃ
teṣāmaghaughaśamahetur upājihīthāḥ||110||
khyātā ma
heśvaranirañjanatān dadhānā-
s tārādikā jagati yāẖ kila śaktayo ṣṭau|
tanmadhyavṛttir
amalā paridīpyase tva-
m ekāpavargakhacitām iva śaktirādyā||111||
tat tvaṃ bhavāni
naraśaktiśivātmakaṃ ya-
m etat tridhā stitamuṣanti parāparajñāḥ|
dadrāṇḍamaṇḍala
malaṃ asaśūrvadhaśtva-
pādyā matis samanuvartitakāraṇecchā||112||
niśśreṇi
rīśitur anugrahasauṣṭhavena
viśleṣitatrividhabandhanaviplavānām|
prāptyai sanātana
padasya ca ṣaṭprakāra-
sopānapaddhatir asi prathitā tvam ūrdhvam||113||
lokeṣvarādi
nidhanaṃ parivartate ha
tattvena yatprakṛtikāraṇaśabdatattvam|
brahmākṣaraṃ śivamayaṃ
guṇagauri tasya
nirjagmiṣānanatalāt kila mātṛkā tvam||114||
yogābhiyogapa
¯¯¯¯¯dhisamādhi
mūrchadghaṇṭhodarasthitir aṇatkṛtinānadīrgham|
udgītham o
m iti yad akṣaram āmananti
tasya tvam eva nirupaplutir ībaritrī||115||
jyotirmakha vitaraṇādiṣu pañcabheda-
vispaṣṭakārakatayāmya vivartate yat|
brahma svatantram iha ke
valam apy akartṛ
tasya kriyā phalavatī tvam amoghaśaktiḥ||116||
yasya kṣitiś ca cara
ṇau gaganaṃ ca nābhiś
śrotre diśastaraṇirīkṣaṇam agnirāsyam|
dyaur uttamāṅgam api
tasya vibhoẖ kila tva-
m uttaṃsitoḍukusumastabakojjvalasrak||117||
pañcāśad añci
tatarākṣaracakravāla-
saṃpuritodaraguhā nanu mātṛkā tvam|
tāny eva vāṅmayanibandha
natāṅ gatāni
śimbīva gaura phalakāni puraḥ prasūye||118||
śaktis sthitoparapathaẖ kila ṣaḍvidhasya
bhedatrayasthitimatī parameṣṭhinas tvām|
nirviplavā vikalamantra
gaṇapraroha-
hetur namaskṛtir iti praṇavādiruktā||119||
atyagnibhagnatimira
prasarā bhavāni
viprāḫ paṭhanti bhavatīm iti sāmidhenīm|
dhenus tvam apratighakāma
dhughānaghā ca
niśśeṣanirjaramayī prathitā madhuśśut||120||
pītvāgu divyam amṛ
taṃ sukhino bhavanti|
yogāriyogamanaso yadasoḍhaduẖkhāḥ|
tvan tanmayī bhagavati kṣa
yam īyivāṃsa-
m āpyāya yasya niśam āśu ¯¯¯¯¯||121||
śaktyā tvayā navamayā
kila śaṅkarasya
niṣkṛṣya pudgalagaṇān bhavabandhasindhoḥ|
dīkṣāvirugṇanibirī
sudurantayāśa-
cakrān nayaty aniśam ūrdhvam anantanāthaḥ||122||
bhrūmadhyavarti bhagavaty upa
dhārayoga-
śakteẖ kila sphaṭikavat sphuṭacitravarṇam|
dhyātan nṛṇāṃ phalati tattvam anekadhā ya-
t tasyāmalā śivapadasya śikhā tvam ekā||123||
ekādhikasphuradaśī
tipadā tvam eva
vidyāvitānajananī parameśaśaktiḥ|
bhogāpavargasukharā bhuva
natrayasya
tvayyeva mantranicayā racitapratiṣṭhāḥ||124||
yatsūtram asya jagato bahu
dhāgamañ ca
saṅkhyair anādiparikalpitam amba sattvam|
tasyotthita paramakāraṇa
taś chilātma-
lābhaikahet uruditā śivaśāsane tvam||125||
ānandarūpam amṛ
taṃ nirupākhyamūnmi¯-
śaṅkābhigaṃs timitavāridhivārikalpam|
yan neti cety upani
ṣatsv abhidheyate ¯¯
vijñaptimātram anupādhi nirīhamanyaiḥ||126||
tasyeśitus sakaladharmavinākṛtatva-
m avyāhatiḥ śritavato dbhuta¯¯¯rūpā|
vyāpāraśaktir anaghā va
sudhādiṣu tva-
m ekaiva tiṣṭhasi vibhorjagato ¯¯¯¯¯niyantrī||127||
sthūlācrossed akṣaratmanā
ti sayasūkṣmatayā ca gauri
brahma sthitaṃ sakalam ekam api dvidhā ¯¯|
¯¯¯¯¯ janani tasya vapur vigāhya
bāhya tvam antaramatha śriyam eṣa śaktiḥ||128||
sūkṣmā ka
¯¯¯¯kalāmṛtasaṃbhavā tva-
m ekendriyābhipatitasthitiyogadṛśyā|
śītāṃ śu
bhāskarahutāśasam utthitā ca
depyase ndhatimiracchidurāmalārciḥ||129||
chando
dhidaivatam iti prathitā kila tva-
m adhyātmikī halahalāmba sarasvatīti|
bāhyāpa
rā tu pṛthupīnanitambabimba-
keśastanādharayugādimanoramaśrīḥ||130||
āsedu
ṣīśrutimukhatvaman ekabhinna-
saṃkhyākṣaraprakṛtir aprakṛtivyavasthā|
tvam brahmavarcasa
mayī ca vikāsitejaḥ
prāptā khila dvijamukhāmbujarājahaṃsī||131||
bhā
svatshasrakarakaustubhakālakṛṣṇa-
vakṣaḥsthalapraṇayadurlalitā vibhāsi|
la
kṣmīs tvam eva karapallavasanniviṣṭa-
padmāsanāṇḍanavavibhramapuṇḍarīkā||132||
rātris tvam eva navavibhramamaṇḍalāccha-
ratnāyamānamuḍumaṇḍalam unmayūkham|
māta
rvyathā pṛthukapālakavāṭasandhi-
bandhābhirāmabhuvanāṇḍasamudgakasya||133||
vi
stāraśāliśasimaṇḍalaskaṅkikāṅka-
tārāpathāmburuham adhyakṛtapratiṣṭhām|
tvāṃ cintayannamṛtavṛṣṭim ivākirantī-
m atyeti sādhakajanaṃ sahasaiva mṛtyum||134||
ye vā pibanti surabhes tava tāludeśa-
m adhyasthite stanam adhīśvari lambamānam|
ā
pyāyitastad amṛtena vimuktimārga-
m āyānti te sakalabhāravikāraśūnyāḥ||135||
saṃvartavāridaghaṭāsu śatahrada tva-
m āsādya visphurasi kāñcanakāśagaurī|
arcis tvam eva vaḍavāmukhapāvakasya
bhasmīkaroṣi sakalān api sindhunāthān||
136||
saṅkocamuktiśithilīkṛtapattrasandhi-
r andhrotthitapraśurakesarasaurabhāṇā
m|
naiśāndhakārabhidurāruṇadhāmni bodha-
bandhus tvam eva rucirāmburuhākarāṇā
m||137||
tvaṃ candrika kumudakānanacakravāla-
nidrānubandhaśithilā tv anumi
ttam indoḥ|
lakṣmīs tvam eva navakaustubharaśmiśāra-
vakṣassthalapraṇayadurlalitā
murāreḥ||138||
brāhmī tvam ucchvasitapaṅkajaviṣṭarastha-
mūrtir vimānaracitās pada
rājahaṃsā|
vispaṣṭasāmaghaṭanair vadanaiś caturbhi-
r ābhāsi nītir iva cāruguṇā
bhy upāyaiḥ||139||
tāmbūlapaṅkarasarāgam ivāṣṭhabimba-
mudrāniveśaghaṭitāṃ virata
praveśam|
śaṅkhena gauri dadhatā hṛdaye nurāga-
m ābhāsi saṃyugamukheṣu ca vaiṣṇavī tva
m||140||
krodhābhitāmranayanatrayajṛmbhamāṇa-
jvālājaḍīkṛtapinākaśikhā
kṛśānuḥ|
māheśvarī tvam asi maulimṛgāṅkaraśmi-
sandehitāmarasarijjladhauta
jūṭā||141||
śobhāṃ bibharṣi śikhivāhanadevatā tva-
m ambhojakomalakarāgragṛhīta
śaktiḥ|
līleva sindhumathanasya bhujaṃgabhoga-
kaṣāhitakraśimamadhyamahīdhra
mūrtiḥ||142||
jvālākalāpavikaṭāñjvalipītadaitya-
senāśatakṣatajavahnika
rāladhāram|
vajraṃ tvam eva dadhatī nayanair vibhāsi
nīlotpalair iva śaradvikasadbhi
r aindrī||143||
¯¯¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯¯¯
prātas tvayā
nataśirāẖ kriyate sthibhasma
bhājā śmaśānagṛhadevatayeva śaṃbhuḥ||144||
vistāripotra
pihitārkavijṛmbhamāṇa-
daṃṣṭrāṃśubhinnatimirāmbaradiṅmukhaśrīḥ|
cchāyācchalena
bhagavaty avagāḍhasindhu-
madhye virājasi varāhamukhī tvam eva||145||
svargāpavarga
phalasādhanahetubhāva-
mātasthuṣo mukham adhīśvari vedarāśeḥ|
gāyatry asi dvijaja
nānanapuṇḍarīka-
ṣaṇḍābhirāmaviniketanarājahaṃsī||146||
sāvitry api sphuri
tavaktramṛgāṅkabimba-
cchāyānimīlitavilocanapaṅkajaśrīḥ|
ratnākṣasūtravalayaṃ
parivartayantī
tārākulaṃ janani rātririvāvabhāsi||147||
āpīya saptabhuvano
pahitopahāra-
nirdagdhadhūmapaṭalotthitam amba bhūya|
ācchāditārkakaramudgirasīva
dhūma-
m ūrdhvekṣaṇānalaśikhāvalikajjalaugham||148||
sañcintya vāsarasurārivadhaṅ kaṭhora-
m utpaśyati tridaśadaityagaṇe kṛtānte|
ātmīyasairibhavināśabhiyeva caṇḍiaṇḍi
saṃyacchati sma na yamas tvayi bhaktinamrān||149||
pādānatās tava bhavāni na
khātmadarśa-
bimbādhirūḍhatanudehatayā prapannāḥ|
sadyaḥ praṇāmasukṛtā hi
tavālakhilya-
rūpā iva śriyam udañjalayo bhajante||150||
phūtkāramukta
hutabhug bhujagendrahāra-
saṃsaktaśṛṅkhalapayodharakumbhabhāgā|
śobhāṃ bibharṣi
guruniścayayogasiddhi-
m utkṛṣṭamantragaṇaratnanidhānabhūs tvam||151||
vīkṣyā
grataś śabarakṛt tapaśūpahāra-
raktacchaṭārdrapiśitāśanaśauṇḍatān te|
jātāsthiśe
ṣavapurujjhitamāṃsadeha-
yantrā bhayād iva virājati revatīyam||152||
śo
bhāṃ bibharti tava nirmaladantapaṅkti-
niryanmayūkhanikurumbatayāmba vaktram|
lī
lāgṛhītakavalīkṛtamāṃsakunda-
gaurāsthidaṇḍam iva lolakarālajihva
m||153||
pādāgrakoṇahatadundubhitāranāda-
m ākarṇya saṃyugamukhe tava vajrapā
ṇeḥ|
anyānakāhatiparāṅmukhatāṃ jagāma
nūnaṃ vipakṣarahitā punar amba senā||154||
anyonyaruddharabhasāhatiruśūḍā-
viṣyandiśoṇitarasair iva laṅghayanti|
saṃsi
ktavindhyagirikandaramandirāgra-
bhāgā na śāsanavidhiṃ tava tāmracūḍāḥ||155||
preṅkhatkapālakusumasrag apoḍhabhogi-
hāram bhayānakam adhīśvari rūpam etat|
cetaḫ punas tava dayāmṛdu saptaloka-
bhogāpavargaphalasādhanabaddhakakṣam||156||
pādāravindayugasaṃsmaraṇābhilāṣa-
pūtātmanāṃ tava sureśvari mānavānām|
utsṛjya lohanigaḍā nijarūpam āśu
māṇikyapādakaṭakaśriyam āśra
yante||157||
velātaṭācalanitambaśilābhighāta-
saṃśīryamaṇavikaṭormi
ghaṭāsahasraḥ|
tvāṃ dhyāyatām anudinaṃ plavabhaṅgasetu-
m abhyeti nīlamaṇiku
ṭṭimatāṃ payodhiḥ||158||
tvatpādayugmam aniśaṃ smaratāṃ karāla-
dhūmāvalīśaba
litasphuraduddhatārciḥ|
viṣyandisāndramakarandahṛtālivṛnda-
mandārakānanata
latvam upaiti vahniḥ||159||
viṣyandamānamadadurdinagaṇḍabitti-
bhāgās tavā
mba vipineṣv api vidravanti|
staṅgheramāś caraṇasaṃsmaraṇena siṃha-
saṃghātaraudra
ravajātabhayā ivārāt||160||
daṃṣṭrākarālavadanāḥ sphuradagniheti-
piṅgordhvake
śarucayo ruṇaraudranetrāḥ|
atyantahiṃsramanaso pi tavānatānāṃ
naktañcarā jagati gauri vahanti maittrīm||161||
tvatsaṃśrayāngirinadīkuharāntarāla-
vṛttis sarañji
tamukho na hinasti nūnam|
uddāmadānajalakuñjarakumbhakūṭa-
kuṭākakoṭi
karajakrakaco pi siṃhaḥ||162||
phūtkāramuktadahanā vididaṅkṣavo pi
roṣāru
ṇekṣaṇarucas tvayi bhaktibhājām|
āśīviṣās sphuritakesararūpaghora-
jihvā
vahanti vikacotpaladāmalīlām||163||
utkhātaśātakaravālalatāẖ karāla-
kodaṇḍadaṇḍavisarā vijighāṃsavo pi|
bandhu tvam ety avinatāṃs tava tārayanti
kā
ntāradurgapatitāndhruvam amba caurāḥ||164||
itthaṃ prapāviṣayalaṅghi laghutvam ukta-
māhātmyamohitavibodhitaviṣṭapāyai|
tubhyaṃ namaḫ pratibalāvalatāmarendra-
dṛṣṭipra
sādanakṛte nana caṇḍikāyai||165||
itthaṃ stutes tava vayaṃ viratās svaśaktiḥ
śūnya
tv ato na bhagavaty abhilāṣabhaṅgāt|
āsvādayanty amṛtaśīkarabinduvarṣa-
m abhyeti kasya
rasanāvirarāsavasthām||166||
iti tava guṇavādataẖ kilāsmāj janani ya
d arjitam asti puṇyajātam|
pratisamayam iyan tvadaṅghripūjānirataphalā tvayi
tena no sti bhaktiḥ||167||
praśamaya mahāmohātaṅkaṃ vidhatsva sunirmalāṃ
dṛśam a
nudinaṃ kūṭībhūtaṃ tiraskuru kilbiṣam|
vighaṭaya dṛḍhān pāśagranthīn bhavavya
tiṣaṅgiṇo
na tava viphalā pādāmbhojasmṛtiḫ praṇatātmanām||168||
itthaṃ nā
kinikāyanirmitanutiprāñcatprapañcaśruti-
prauḍhībhūtaśubhaprasādaviṣada
śrīmaṇḍanācaṇḍikā|
sāhaṅkārahutāśahuṃkṛtakṛtatrāsā trilokīsadāṃ
sādaṃ
sā ditijendradānavaghaṭā ninyetarāmāyudhaiḥ||169||
tattatkālaṃ kālarātri
prakopakrūrārambhottambhanaṃ varjayadbhiḥ|
āsedai nyair dainyam aprāptadaityaiś śaureś śūrai
r antikaṃ ratnasānau||
iti haravijaye mahākāvye caṇḍīstotra nāma saptacatvāriṃśa
s sargaḥ||