Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

saṅgrāma mūrdhni dalitāsura cakravālā- m ālokya tatra vikasat pulaka prabandhāḥ| ābaddha gocara pariṣṭhita vāk prapañcaṃ santuṣṭuvur bhagavatīm iti siddhasādhyāḥ||1|| kiṃ citram atra dalitaṃ ripu cakravāla- m etat tvayā janani yat prasabhaṃ raṇāgre| nirbhiddhatī bhavana varti niśāndhakāra- m āścarya dhāma nahi dīpa śikhā kadācit||2|| dor daṇḍa dṛsta manasas subhaṭā vipakṣam anye pi yad raṇa mukheṣu parājayante| tac chaktirūpam anaghasthiti saṃ¯¯¯¯¯ sa bhāga paramāṇu vijṛmbhitaṃ te||3|| daityaiḥ purā suracamūṣu vinirjitāsu tadguptikāraṇavaśād asamāptiśaktiḥ| dhyātvā sanātanapadaṃ kila śaṅkareṇa spṛṣṭāsi nānyatitajīvanibaddhavṛttiḥ||4|| nistriṃśamudvahasi saṃprati nīlakaṇṭha- kaṇṭhaprahbāsadṛśa ityanurāgahetoḥ| huṅkārasaṃbhramacalatsakalātatāyi- cakrā na jātu raṇalālasayā punas tvam||5|| āyodhaneṣu sakalāmalacakravālair ālokitā tvam asurādhipa| vistāridarpaṇam ivodaradeśalagnam abhraṅkaṣoṣṇakaramaṇḍalam udvahantī||6|| kārkaśyam aśmanikarād iva saṃyugeṣu dūrvāpravālavalayād iva¯ṛaṅge| saṅkrāntim āpad iva devi himasthalebhyo hāsacchavis tava tuṣāragirir vipāṇḍuḥ||7|| mārgaṃ purā kila sahasraruco rurutsu- rudyannagastyamunināpi niṣiddhavṛttiḥ| vindhyācalastvayi guhāgṛhabhāji sapta- lokādhikaṃ dhruvam avāpa samunnatatvam||8|| saṃcintya rūpam atulaṃ tava puṣpaketu- dāhānutāpavaśataś śvasitoṣṇavātān| ākṛṣṭakaṇṭhakuharāspadakālakūṭa- kūṭānalān iva mumoca mṛgāṅkamauliḥ||9|| sadmājiraṃ tava nabhaśvaracakravāla- puṣpopakāranipatanmadhupāvalīkam| vicchinnabhaktabhavabandhanalohapāśa- jālāvakīrṇam iva rājati mekalādrau||10|| nistriṃśaghātavinikṛttapaśūpahāra- jīvā ivāpya sugatiṃ paridīpyamānāḥ| vindhyādrikandarajuṣo bhuvanāndhakāra- nirbhedino ntikagatās tava bhānti dīpāḥ||11|| brahmāṇḍaśaṅkham upadhāditakaṇṭhabhāga- randhraṃ viniśśvasitamārutapūrṇagarbham| saṃhārarātriṣu vipūrayasi tvam eta- m ālambya bhairavavapuḫ prasabhaṃ karābhyām||12|| āviṣkṛtapralayadurdharakālarātri- mūrterudagravikaṭāvayavāntareṣu| paryāptam eti tava saṃhṛtasaptaloka- lokasthisambhṛtiśatair api maṇḍanaṃ kim||13|| nirmāṃsatādhavavarāhuśiraẖkapāla- kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ| viśrādhaṇayasyatanutatpiśitāvadaṃśa- leśānuviddhadaśanāmba na kasya bhītim||14|| ātanyamānakanakācalalāḍhanottha- nādānubandhabadhirīkṛtasaptalokām| kalyāṇi vādayasi kālivibhāvarīṣu padmāsanāṇḍavikaṭordhvakaka¯¯ghaṇṭām||15|| helāviniśśvasitapītakaṭhorakaṇṭha- nāḍīnirargalagalatkṣayasāgarāmbhaḥ| rūpaṃ bibharṣi valayīkṛtasaptasaṅkhya- dvīpoṣṇaraśmikiraṇāvadhiśailacakram||16|| saṃhārakālarabhasotthitadhūmaketu- nirdagdhasaptabhuvanendhanajo na mātaḥ| manye śalāṭataṭapuṇḍrakamātrake pi paryāptim eti tava bhasmaparāgapuñjaḥ||17|| aurvo nirargalakarālaśikhāsahasra- bhasmīkṛtārṇavajalas tava jāṭharo gniḥ| śvāsās tavaiva marutaḫ pralayāgameṣu| helānipātitakulācalacakravālāḥ||18|| vakṣassthalīvinimitāmaraśailadaṇḍa- lagnendukhaṇḍanavabhāsvadalābupātrām| āśrāvayasyatanuśeṣaśarīratantu- tantrīguṇāṃ pralayarātriṣu kauṇḍavīṇām19|| saṅkalpakalpitaviśaṅkaṭakaṇṭhabhāga- m antassthasaptajalaśevadhivāripūrṇam| brāhmāṇḍam eva sahasā vidadhāsi caṇḍi līlākamaṇḍalum imaṃ pralayāgameṣu||20|| vaikuṇṭhacakraparikalpitaśaṅkhapattra- saṃruddharandhravikarālavilambipāśam| karṇaṃ bibharṣi bhagavaty abhirāmam eka- m anyaṃ ca hemagirikāñcanatālapattram||21|| abhyucchvasatphaṇapalāśakarālajihvā- pratyagrapakṣmanikurumbaśarīranālam| karṇe vataṃsayasi pāṇḍurapuṇḍarīka- śobhaṃ bhavāni bhujagādhipamapyanantam||22|| astodrayānamitonnamitārkacandra- vistīrṇabimbamaṇikandukakīrṇahastā| cikrīḍitha tvam iha caṇḍi kumārabhāva- mātasthuṣī bhuvanavismayanīyamūrtiḥ||23|| tārakvaṇaḍḍamarukā karusīṣu caṇḍi saṃhārakālamuditā vicarasyamandam| skandhādhiropitaviṭaṅkavirañci¯ya¦ kaṅkālabhāganinadatsamavartighaṇṭā||24|| eṣā vibhāti tava devi kapālapaṅkti- r uttaṃsitā dalitaśaṅkhavipāṇḍuratviṭ| saṃvartakālakalitotkaṭavahniheti- bhasmīkṛtākhilakulācalamaṇḍalaśrīḥ||25|| raktacchaṭāśavalakuñjararājakṛtti- sañcchāditastanataṭ❠bibhāsi kālī| paurandarī dig iva bāladivākarāṃśu- bhinnāntarālatimirasthagitodayādriḥ||26|| ābhīlatāṃ vrajasi pāṇinakhāgraśukti- līlāgṛhītasakaloddhatasaptasindhuḥ| pādā ṅgadīkṛtakarālasahasraraśmi- dhāmāvadhikṣitidharā pralayāgameṣu||27|| yogeśvarīruciracakrakarālanābhi- baddhāsthabhairavahṛdaṅkagatāṃ janas tvam| dhyāyannasaṅkalitasaṅkaṭaśokaśaṅku- śaṅkaś śaśāṅkamukhi śaṃkaratām upaiti||28|| brahmaprapañcapariniṣṭhitabhedasāma gāyanty aviplutamanāḫ pralayotsavāgre| śarvāṇi vādayasi dīdhiticakravāla- tantrīguṇāñcitaśaśāṅkakalāvipañcīm||29|| vispaṣṭapāṭaladalaprakarāyamāṇa- māṇikyadīdhitiviṭaṅkatalāṅgulīkaḥ| abhyudvabantuvanapaṅkajam eṣa bhāti hastastavaiva bhujagādhipabhogadīrghaḥ||30|| kleśapratānagahanāpratipannapāra- saṃsārakānanakaṭhorakuṭhāradhārā| sphūrjaty anuttaratiraskṛtatāpavartma- medhāmṛtasrutir aho tvayi bhaktir ekā||31|| saṃspṛśyamānam abhitastuhinotkareṇa yady utsṛjen na kamalaṃ kamalākṣi lakṣmīm| tena sphuran nakhamaṇiprabhayāvalīḍhas saṃprāpnuyāc caraṇa eṣa tavopamānam||32|| sandehitāruṇadalāṅgulipādapadma- pīṭhotthasaurabhabharākulitāṃ vibhāti| saṃbhāvya kṛṣṇarajanīti samāgataṃ tvāṃ sevārasāttama ivātanu bhṛṅgacakram||33|| saṃvādibimbaphalam ujjvalakambukaṇṭhi tāmbūlarāgaparipāṭalamoṣṭhayugmam| ābhāsi tatkṣaṇanipītapaśūpahāra- viṣyandiśoṇitarasārdram ivodvahantī||34|| ardhaṃ śaśāṅkaśakalābharaṇena gāḍha- rāgopagūḍhamanasā vapuṣor pitaṃ te| niśśeṣam eva hṛdayaṃ punar avyalīka- mānopaghātaghaṭanaṃ didiśe tvayāsmai||35|| preṅkhatphaṇāmaṇimayūkhaśikhābhilakṣya- pralambakambu raśanāspadamecakāhi| kālī vibhāsi bhagavaty upahārapīta- dhūpotthadhūmapariṇāmavaśād iva tvam||36|| uṣṇīṣabandhadṛḍhapīḍitakaṇṭhapīṭha- phullatphaṇāphalakavāsukiphūtkṛtotthāḥ| tvāṃ caṇḍipāvakaśikhāḫ paritoṣayanti saṃśoṣitābhrasaritaś śirasi smarāreḥ||37|| bhāsi tvam amba rajanī śaśalakṣmaśāra- madhyaṃ dadhaty asakalāmṛtaraśmibimbam| vispaṣṭapaṅkapaṭalāvilarandhramārga- tiryaksthitasphuradaraṇyakapālakalpam||38|| preṅkhajjapākusumakomalacandanāmbu- carcāṅkapīnapariṇāhipayodharaśrīḥ| śobhāṃ bibharṣi bhagavaty upagūḍhasāndhya- rāgeva kṛṣṇarajanī tvam upāgatā tvam||39|| sevādhutojjvalakarāmburutāṃ śriyaṃ te tatsaṃśrayāṃ parijanatvam ivopanetum| kāyāndhakāritaguhāgṛhagarbhabhāgā vīrāẖ karālakaravālalatā diśanti||40|| āliṅgitā iva ca vīranikhātakhaḍgā- paṭāṃśubhir janani vindhyaguhāniketāt| lakṣmīṃ vahanti śabarās sajalāmbuvāha- cchāyān vṛ kṛtārghavidhayas tava niṣpatantaḥ||41|| aṅkādhirūḍhaguhacandrakiṇas tav❠nṛttopahārasavikāsaśikhaṇḍaṣaṣaṇḍāḥ| vindhyādrikandaraguhāgṛhasanniveśa- bhājo vahanti śikhinaḥ parivāralīlām||42|| nistriṃśaghātavinikṛttapaśūpahāra- raktacchaṭācchuraṇaśobhi gṛhājiraṃ te| dhatte harapraṇatireṣagṛhītasandhyā- bandīśatānvitam ivāniśam amba lakṣmīm||43|| tvattaḫ prabhāvamahitā bhuvanatrayasya nānāphalaprasavasambhṛtihetubhūtāḥ| vidyā prasūtiram asamām adhijagmur amba hemādrisānusaraṇer iva kalpavallyaḥ||44|| tattvatrayīkṛtapadāṣṭavibhedavarga- niśśeṣavāṅmayanibandhanavarṇarāśim| svargāpavargaphalasampadananyahetu- m āmnāyamātaramuṣanti purāvidas tvām||45|| sarvaprapañcaparivarjitanirvikāra- śāntātivṛttaparitattvaśivātmavṛttiḥ| sūkṣmātisūkṣmagahanaprakṛtiś śikheti sauṣuptamaṇḍalagatā paridīpyase tvam||46|| lokān sisṛkṣur adhitiṣṭhati yāmabhīkṣṇya- m īśas tvayā prakṛtikāraṇatāṃ dadhatyā| granthau sthitaṃ puṭaparamparayā tvayādi- madhyāvasānarahitāṃ sthitim īyivatyā||47|| vispaṣṭasaptadaśakasthiti gauri liṅga- m āśritya tiṣṭhasi vibhoḫ phalabhoktṛśaktiḥ| jñānātmanas tvam akhileṣu ca vigraheṣu cidrūpatām upagatā kila bhautikeṣu||48|| kleśendhanotkaranirargaladāhavahni- jvālāhatāvatamasā kila bhāvanā tvam| abhyāsayogavaśato jananī jinānā- m ālokahetur ucitā jinaśāsanasthaiḥ||49|| bodhiprakarṣam adhirūḍhavato jinasya sopānapaṅktir uditā muditādibhūmiḥ| spaṣṭaprakārayugalādhimukhaṃ samādhe- r abhraṃśabhāgbhuvanadhāriṇi dhāraṇī tvam||50|| kleśendhanaughadhaghanāsravavartmavahni- jvālā jinasya jananī tvam upoḍhamohā| prajñā tvam eva hatasantamasāmba tasya jainair abhīkṣṇamuditā bhavabhaṅgahetuḥ||51|| akṣuṇṇamārgayugabhaṅgadaśāvyatīta- vispaṣṭamārgagativartmarathādhirūḍhaiḥ| tvaṃ kīrtitobhayanirātmakabhāvalagna- rūpā bhavāni matipāramiteti bauddhaiḥ||52|| kleśapratānagahanapratibandhaśūnya- skandapravāhaparihārinimittam ekaḥ| aṣṭāṅga eṣa parinirvṛtaye tvayaiva sandarśito tigahanas sugatasya mārgaḥ||53|| garbhīkṛtāvadhutasantamasānubandha- saṃvitprakāśaviṣamīkṛtayānamārgaiḥ| āryāvalokatuvi lokitasaṃbhavā ca tārā tvam amba kathitābjakulaprasūtiḥ||54|| prāptābhisandhiparatām anuvṛttilagna- gauṇasthitis sthitasitābhiṣayād abhīkṣṇam| vidyeti sarvabahulākhiladṛṣṭisaṃjñā sāṅkāṃkṣaṇe nigaditā kila śāsane tvam||55|| ābadhya yatra natir uttamayogayoga- bhāji vrajanti patayo dhipates sayuktvam| sādhāraṇā tvam apavargaphalaikahetus saikāyarair abhihitā bhagavaty aliṅgā||56|| śīrṣais sahasraśirasā puruṣeṇa sāma- gītirvibhedagahanapratipannaśākhā| tvaṃ gīyase śrutisukhā rucir aprapañca- pañcaprakārapariniṣṭhitacārubhaktiḥ||57|| bhogāpavargasukhasādhanasaptakoṭi- saṅkhyānamantragaṇanāyakatāṃ dadhatyā| kṛtsnaṃ tvayaiva gamanāmṛtadhārayaita- d āpyāyate jagad anekaguṇaprapañcam||58|| śāntā śivāgam apadaṃ parameśitus tva- m ādyā kalā kila kalātritayaikahetuḥ| tat tvaṃ vyatīta bhavatīṃ sthitim abhyupetya dīrghājavañja rañjanajuṣāṃ na bhavanti yuktāḥ||59|| brahmānanebhya uditā kila pañcadhā tvaṃ pañcabhya eva bhuvanatrayasiddhihetuḥ| vidyāvibhāvitavicittrapavitramantra- stotraprapañcarucirasthitir añcitaśrīḥ||60|| yaṃ jñānaliṅgam ativṛttavikalpacakra- m utkrāntam indriyadhiyas sakalārthacitrāḥ| udgītham āhur abhito bhividhāya viśva- m ekaṃ sthitaṃ sakalasādhanadharmacitram||61|| vyāpya sthito jagati yas sakalā giraś ca yaś ca praviśya kila tā api dhātur īḍyam| yaṃ sarvato mukham atharvaśiraś ca hetu- ṅ ālambamūlam avadātadhiyo bhavanti||62|| nirbhidya gaṇḍataṭam ātmabhuvaẖ kilāśu yenodayāya jagatām udayāyi pūrvam| yat pūrvam āśritavivartavikārabhedaṃ brahma dvidhāsthitamuṣanti parāvarajñāḥ||63|| yaddvāram uṣṇakiraṇasya vadanti saura- maudumbaraṃ ca kavayaḥ kila tālasāhvam| tat triprakāram api nāsulabhatyam eti yogābhiyuktamanasāṃ padam avyavasthām||64|| vyāpīti haṃsa iti tāra iti sma śukra m abhyucyate ya iha vaidyuta ityanantaḥ| tristhānatādi viṣayaṃ ca yamāmananti brahmāmalaṃ trividhabhedavivarti yuktāḥ||65|| brahmā maheśvaraguruś ca purā kilaita- m ākāśavatsvakṛtasannidhim etya sāṅgam| nedaṃ prajāpataya ūcatur ekam eva tasyāpi yo mukham iti prathitaḫ pṛthivyām||66|| nirdiśyate jagati yaḥ kila śabdatattva- bhāvārganāpasvaguṇapranidhānadṛśyaḥ| yasmin nilīnamanasas sukhaduẖkhamoha- saṃvedanena rahitāś ca bhavanti yuktāḥ||67|| yaḥ kīrtyate śrutiṣu copaniṣatsv aśeṣa- vidyāntareṣu ca phaladvayahetur ekaḥ| utthāpitapraguṇasaṃskṛtayaś ca yena tad vācyatām upagatāẖ kila santi vedāḥ||68|| brahmādidaivatam ayaṃ paramaṃ pavitra- m icchanti yaṃ sutapasāmayanaṃ dvijendrāḥ| āruhya yaṃ sapadi kūbariṇaṃ vrajanti mārgaṃ sudurgam anargalam eva yuktāḥ||69|| ye saṃvidādimayam āhur anekabhedaṃ yaś cākṣuṣaḫ puruṣa ity abhidhīyate ca| yat taittirīyaka uṣanti rasādiśoka- cakrasya hetur avadhātadhiyaś ca kośam||70|| aspaṣṭavaikṛtaviviktavikāracakra- hetor niyamya na kadāid atādavastham| kṛcchreṇa nābhihṛdayāmbujakoṭarasthaṃ paśyanty aviplutasamādhidṛśo yayā ca||71|| vispaṣṭamātmaniratās sudhiyo vikalpa- śūnyaṃ samādhim avalambya samūḍhasattvāḥ| vindanti yaṃ vitamasaẖ kila nistaraṅga- bhaṅgodadhipratinidhisthitim ātmasattvam||72|| svargopabhogasukhadānanirargalaṃ ya- m icchanti yajñapuruṣaṃ munayaṣ ṣaḍaṅkam| kṣiptāhutiś śikhimukhe kila yasya samya- g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmim||73|| syāt kāraṇaṃ yadi na śāsvatikatvayukta- m adhyeta nityam iti cennahi kāraṇaṃ tat| ākṣepayugmam iti bādhakam ānaśūnya m aśaktiṣvabhīkṣṇam avaropitavṛti yasya||74|| tādātmyabhedanihitāvanicandrabhāsva- dātmānalānilanabhas-salilena dehe| vyāpyākhilaṃ sthitavatā parameśvareṇa yena nyaṣedhi jagato parakartṛbhāvaḥ||75|| brahmapratiṣṭhaparamāṇuśarīragarbha- baddhāspadonnatakuśeśayakarṇikāṅke| viśrāntamucchikhanivātagatapradīpa- dīprākṛtipratim amapratikṛtyavastham||76|| ghoṣākṣarasvaravirākṛtam apy akaṇṭhya- tālavyam avyayam anāsikam apratiṣṭham| nissañcaravyatikarapratisañcarātma- dehaprabahñjanaviśālarathādhirūḍham||77|| prajñāghanaṃ sthiracatuścaraṇatvam āpta- m advaitabhāsam urasaṃ parimṛṣṭakūṭam| jyotiḫ paraṃ yad amṛtaṃ hṛdi cākaśīti nediṣṭham apyavigalattamasāṃ daviṣṭham||78|| sthityargam asya jagataẖ kathamapy upādhi- bhedād abhinnam api yat pratipannabhedam| yac cāpi satyam aniśaṃ hṛdayapratiṣṭha- m ānandarūpam amṛtaṃ munayo gṛṇanti||79|| varṇeṣu vācakatayā nahiteṣu satsu vāktatvam akramam apākṛtabhedarūpam| sphoṭābhidhānam iti yaṃ kathayanti śabdāḫ pratyakṣitā vikalavas tu satattvayogāḥ||81|| dravyādibhedaparikalpanayā pramāṇa- sūtrair vibhajya bhuvi ṣoḍaśabhedabhinnam| vyākhyātavān kaṇacarasya samakṣam akṣa- pādaś ca yasya bhagavāṃs tanum aprakampyām||82|| yasmāj jalād iva da budbudacakravāla- m etaj jagat samudapādi vicinnarūpam| niśśeṣabījanikarāntaralabdhaśakti- r vāgīśvarī ca vinivartata eva yasmāt||83|| yasyodapādi manasaẖ kila śītaraśmi- r akṣṇoṃ śumānkaṭitaṭād api cāntarikṣam| avyākṛto vikuruto bhagavān avidyā- granthiṃ ca yo vinihitaḫ puruṣo guhāyām||84|| jñānāgnivipruṣa imāẖ kila yanmukhotthā yaś cākṣaraḥ kṣaṇam athā kṣaratām upetaḥ| saṃyogato jagati bhāvagatād vibhāti yadrūpaśūnyam api saṃhitasarvarūpam||85|| hrasvaṃ na dīrgham atha na plutam apy aliṅga- m ekaṃ vibhaktivacanapratibhāgaśūnyam| santarpitākhilajagat parameṇa dhāmnā yac cāstitārahitabhāvavikāraśūnyam||86|| vyāvṛttir asti na kutaścid apīha yasya yasmad avastuviṣayasthitivipralabdhāḥ| āvirbhavanti vividhasthitihetukārya- cakraprapañcapariṇāmayujaḫ padārthāḥ||87|| bhogapavargaphalasādhanahetubhāva- m abhyāgatā bhuvanapāvanatāṃ dadhānāḥ| yasmāc ca bindusarasaẖ kila saptamantra- koṭyo bhrasivruva ivāskhalitā nirīyuḥ||88|| ātmāntarāvagam akartṛtayāpratītau vāg ātmani sthita ihātiśayena sūkṣme| rūpasya yaḫ prakaṭanātha nijasya śabda- bhāvena bhāvitajagatparivartate sma||89|| prāptānimānprakṛtijānakhilānvikārā- n yo laṅkarotyaniśam crossed akṣaraapravibhāgarūpaḥ| tīrthapravāhagahaneṣu pṛthag vidheṣu ye dṛṣṭibhedavinibandhanam āmananti||90|| tristhānatā diyutamā divirāmaśunyaṃ viśvasya nābhim acaraṃ carate dhruvasya| nisṭhyūtavāṅmayam ajo harir atmabhūś ca śaṃsanti yaṃ kṛtadhiyo gucrossed akṣaraṇadhāraṇārghyam||91|| oṃ tat sad ity amitatparama tṛkīya- kāyāvamarśagahanā¦gamabodhisaṃvit| āvedhavandhyadhṛtidūtagaṇānupāśo vāgīśvaro janani sa praṇavo mukhaṃ te||92|| nāḍīsahasrasuśirāmbaragarbhavartma- sañcāracāturakarī hṛdi sanniviṣṭā| śaktis tvam eva paramātmaparāparārtha- brahmārkamaṇḍalagamāgamagūḍhaguptiḥ||93|| sṛṣṭībhavadgaganagañjacitiprakarṣam ātmīkṛtākhilasatattvagatiprapañcam| kāpi tvam eva nanu dāśavalārthabodha- satyānubhāvaparameśvaradevatādyā||94|| jihvā triviṣṭapasadām amṛtasya mārga- m ājya dviṣāñjuhuvuṣaś śikhini pradīpte| yattigmaraśmikiraṇāḫ paramasya puṃsas sthānaṃ nayānti tad asau tava śaktijṛmbhā||95|| jyotirmayīmakaraṇendriyavṛttimādya- hasākṣarasthitimayīṃ vihitāmayārghyām| śrīkaṇṭhamukhyaguruṣoḍaśavīramūrti- m utphullaśaktikamalāsanatām upetām||96|| śaktitrayapracayaśūlakarāṃ śivāya dhāmnā jaganti sakalāny avabhāsayantīm| kallolasaṅkulaparāmṛtasaṃpadaṃ tvāṃ dhyāyanti bhairavatanuṃ kila kaulikāsthāḥ||97|| pratyaṅgasaṅgatapataṅgakarābhibhāvi- koṭitrayonnataviṣaṅkaṭatiṇḍaheti| sūkṣmā sanātanatanuś ca tanu tvam eva māyāṃkalānu śakalīkaraṇaikahetuḥ||98|| cakrāśritatriśikhakoṭivinda- satkarṇikāsanagatām ita kaulikas tvam| dhyātvaiti śaktiyatitāṃ sthirabhairavāṅga- vṛttiṃ paramparavibhedadhatīñ jano yam||99|| ātasthuṣa vidhasthitivartmamātṛ- cakrasya caṇḍi pṛthusūkṣmaśarīravṛtteḥ| khyātā tvam eva jagati pratipannaviśva- rūpā kilākṣaramayī parameśaśaktiḥ||100|| āsthāya ruddhabhuvanā vasudhādikāś ca sarvādivigrahatayānavamās svamūrtīḥ| tās tāḥ kriyā vidadhato janatāhitāya śaktiẖ kilāpratihatā parameśitus tvam||101|| tvaṅ kāraṇasya jananīti bhavāni śakti- r uktātmavīryagatayākhilabījamātrā| viśvaṅ krameṇa jananātmikayā vicitra- m etat sṛjaty avihitaprasaran tvayā tat||102|| brahma prajāpatir adhukṣadṛgādivartma yadvahnivātataraṇīẖ kila yajñasiddhyai| tasmin na śanti bhavatī bhuvanasya hetu- m ek❝māñjanani lohitaśuklakṛṣṇām||103|| śaktis tvam apratihatā nanu mānasīti vāgīśvarī nigaditā sitabinducitrā| tvan nābhirāhur amṛtāmamṛtasya sapta- kaumārikaṃ kimapi cakram apāśritān tu||104|| sandarśitākhilajagadgatagocarāya tantraprakāśananirargaladīpikā tvam| vidyā parāparavibhedavatī bhavāni bhogāpavargasukhahetur aviplutānaiḥ||105|| bhinnaprakārasamarāyaviviktavarṇa- samphullaśaktikusumas tava kārghitaśrīḥ| brahmottamadrumalatāmalatābhrirāma- vistārimūrtir apavargaphalapradā tvam||106|| māyāniśīthatamasis timitāṃśur āśi- tākrāṇumaṇḍalamalaṃ paridīpyate yam| tasya prabhāsi bhagavaty ativṛttasūrya- koṭīsahasrarucirastimitāndhakārām||107|| nākopabhogasukhasādhanahetur amba puṃsas tvam eva dhivanāṣṭavidhā bhavantī| sūkṣmaṃ pradhānapuruṣāntaram apy alakṣya- m ekā tvam eva niśinakṣi samādhibhājaḥ||108|| sadvṛttasaṃsthitir aviplutavarṇabīja- garbhā gṛhītahṛdayā kaladhautagaurī| brahmāsanasya varavarṇini karṇikā tva- m abhyunnata sakalavāṅmayapaṅkajasya||109|| yeṣāṃ jagatpravicayādhigamād upaiti sālokyamāśu patimaty anaghaśrutīnām| tvañ chandasāṅ kila jagaty adhidevatā tvaṃ teṣāmaghaughaśamahetur upājihīthāḥ||110|| khyātā maheśvaranirañjanatān dadhānā- s tārādikā jagati yāẖ kila śaktayo ṣṭau| tanmadhyavṛttir amalā paridīpyase tva- m ekāpavargakhacitām iva śaktirādyā||111|| tat tvaṃ bhavāni naraśaktiśivātmakaṃ ya- m etat tridhā stitamuṣanti parāparajñāḥ| dadrāṇḍamaṇḍalamalaṃ asaśūrvadhaśtva- pādyā matis samanuvartitakāraṇecchā||112|| niśśreṇirīśitur anugrahasauṣṭhavena viśleṣitatrividhabandhanaviplavānām| prāptyai sanātanapadasya ca ṣaṭprakāra- sopānapaddhatir asi prathitā tvam ūrdhvam||113|| lokeṣvarādinidhanaṃ parivartate ha tattvena yatprakṛtikāraṇaśabdatattvam| brahmākṣaraṃ śivamayaṃ guṇagauri tasya nirjagmiṣānanatalāt kila mātṛkā tvam||114|| yogābhiyogapa¯¯¯¯¯dhisamādhi mūrchadghaṇṭhodarasthitir aṇatkṛtinānadīrgham| udgītham om iti yad akṣaram āmananti tasya tvam eva nirupaplutir ībaritrī||115|| jyotirmakha vitaraṇādiṣu pañcabheda- vispaṣṭakārakatayāmya vivartate yat| brahma svatantram iha kevalam apy akartṛ tasya kriyā phalavatī tvam amoghaśaktiḥ||116|| yasya kṣitiś ca caraṇau gaganaṃ ca nābhiś śrotre diśastaraṇirīkṣaṇam agnirāsyam| dyaur uttamāṅgam api tasya vibhoẖ kila tva- m uttaṃsitoḍukusumastabakojjvalasrak||117|| pañcāśad añcitatarākṣaracakravāla- saṃpuritodaraguhā nanu mātṛkā tvam| tāny eva vāṅmayanibandhanatāṅ gatāni śimbīva gaura phalakāni puraḥ prasūye||118|| śaktis sthitoparapathaẖ kila ṣaḍvidhasya bhedatrayasthitimatī parameṣṭhinas tvām| nirviplavā vikalamantragaṇapraroha- hetur namaskṛtir iti praṇavādiruktā||119|| atyagnibhagnatimiraprasarā bhavāni viprāḫ paṭhanti bhavatīm iti sāmidhenīm| dhenus tvam apratighakāmadhughānaghā ca niśśeṣanirjaramayī prathitā madhuśśut||120|| pītvāgu divyam amṛtaṃ sukhino bhavanti| yogāriyogamanaso yadasoḍhaduẖkhāḥ| tvan tanmayī bhagavati kṣayam īyivāṃsa- m āpyāya yasya niśam āśu ¯¯¯¯¯||121|| śaktyā tvayā navamayā kila śaṅkarasya niṣkṛṣya pudgalagaṇān bhavabandhasindhoḥ| dīkṣāvirugṇanibirīsudurantayāśa- cakrān nayaty aniśam ūrdhvam anantanāthaḥ||122|| bhrūmadhyavarti bhagavaty upadhārayoga- śakteẖ kila sphaṭikavat sphuṭacitravarṇam| dhyātan nṛṇāṃ phalati tattvam anekadhā ya- t tasyāmalā śivapadasya śikhā tvam ekā||123|| ekādhikasphuradaśītipadā tvam eva vidyāvitānajananī parameśaśaktiḥ| bhogāpavargasukharā bhuvanatrayasya tvayyeva mantranicayā racitapratiṣṭhāḥ||124|| yatsūtram asya jagato bahudhāgamañ ca saṅkhyair anādiparikalpitam amba sattvam| tasyotthita paramakāraṇataś chilātma- lābhaikahet uruditā śivaśāsane tvam||125|| ānandarūpam amṛtaṃ nirupākhyamūnmi¯- śaṅkābhigaṃs timitavāridhivārikalpam| yan neti cety upaniṣatsv abhidheyate ¯¯ vijñaptimātram anupādhi nirīhamanyaiḥ||126|| tasyeśitus sakaladharmavinākṛtatva- m avyāhatiḥ śritavato dbhuta¯¯¯rūpā| vyāpāraśaktir anaghā vasudhādiṣu tva- m ekaiva tiṣṭhasi vibhorjagato ¯¯¯¯¯niyantrī||127|| sthūlācrossed akṣaratmanāti sayasūkṣmatayā ca gauri brahma sthitaṃ sakalam ekam api dvidhā ¯¯| ¯¯¯¯¯ janani tasya vapur vigāhya bāhya tvam antaramatha śriyam eṣa śaktiḥ||128|| sūkṣmā ka¯¯¯¯kalāmṛtasaṃbhavā tva- m ekendriyābhipatitasthitiyogadṛśyā| śītāṃ śubhāskarahutāśasam utthitā ca depyase ndhatimiracchidurāmalārciḥ||129|| chandodhidaivatam iti prathitā kila tva- m adhyātmikī halahalāmba sarasvatīti| bāhyāparā tu pṛthupīnanitambabimba- keśastanādharayugādimanoramaśrīḥ||130|| āseduṣīśrutimukhatvaman ekabhinna- saṃkhyākṣaraprakṛtir aprakṛtivyavasthā| tvam brahmavarcasamayī ca vikāsitejaḥ prāptā khila dvijamukhāmbujarājahaṃsī||131|| bhāsvatshasrakarakaustubhakālakṛṣṇa- vakṣaḥsthalapraṇayadurlalitā vibhāsi| lakṣmīs tvam eva karapallavasanniviṣṭa- padmāsanāṇḍanavavibhramapuṇḍarīkā||132|| rātris tvam eva navavibhramamaṇḍalāccha- ratnāyamānamuḍumaṇḍalam unmayūkham| mātarvyathā pṛthukapālakavāṭasandhi- bandhābhirāmabhuvanāṇḍasamudgakasya||133|| vistāraśāliśasimaṇḍalaskaṅkikāṅka- tārāpathāmburuham adhyakṛtapratiṣṭhām| tvāṃ cintayannamṛtavṛṣṭim ivākirantī- m atyeti sādhakajanaṃ sahasaiva mṛtyum||134|| ye vā pibanti surabhes tava tāludeśa- m adhyasthite stanam adhīśvari lambamānam| āpyāyitastad amṛtena vimuktimārga- m āyānti te sakalabhāravikāraśūnyāḥ||135|| saṃvartavāridaghaṭāsu śatahrada tva- m āsādya visphurasi kāñcanakāśagaurī| arcis tvam eva vaḍavāmukhapāvakasya bhasmīkaroṣi sakalān api sindhunāthān||136|| saṅkocamuktiśithilīkṛtapattrasandhi- r andhrotthitapraśurakesarasaurabhāṇām| naiśāndhakārabhidurāruṇadhāmni bodha- bandhus tvam eva rucirāmburuhākarāṇām||137|| tvaṃ candrika kumudakānanacakravāla- nidrānubandhaśithilā tv anumittam indoḥ| lakṣmīs tvam eva navakaustubharaśmiśāra- vakṣassthalapraṇayadurlalitā murāreḥ||138|| brāhmī tvam ucchvasitapaṅkajaviṣṭarastha- mūrtir vimānaracitās padarājahaṃsā| vispaṣṭasāmaghaṭanair vadanaiś caturbhi- r ābhāsi nītir iva cāruguṇābhy upāyaiḥ||139|| tāmbūlapaṅkarasarāgam ivāṣṭhabimba- mudrāniveśaghaṭitāṃ viratapraveśam| śaṅkhena gauri dadhatā hṛdaye nurāga- m ābhāsi saṃyugamukheṣu ca vaiṣṇavī tvam||140|| krodhābhitāmranayanatrayajṛmbhamāṇa- jvālājaḍīkṛtapinākaśikhākṛśānuḥ| māheśvarī tvam asi maulimṛgāṅkaraśmi- sandehitāmarasarijjladhautajūṭā||141|| śobhāṃ bibharṣi śikhivāhanadevatā tva- m ambhojakomalakarāgragṛhītaśaktiḥ| līleva sindhumathanasya bhujaṃgabhoga- kaṣāhitakraśimamadhyamahīdhramūrtiḥ||142|| jvālākalāpavikaṭāñjvalipītadaitya- senāśatakṣatajavahnikarāladhāram| vajraṃ tvam eva dadhatī nayanair vibhāsi nīlotpalair iva śaradvikasadbhir aindrī||143|| ¯¯¯¯¯¯¯¯¯¯ ¯¯¯¯¯¯¯¯¯¯ prātas tvanataśirāẖ kriyate sthibhasma bhājā śmaśānagṛhadevatayeva śaṃbhuḥ||144|| vistāripotrapihitārkavijṛmbhamāṇa- daṃṣṭrāṃśubhinnatimirāmbaradiṅmukhaśrīḥ| cchāyācchalenabhagavaty avagāḍhasindhu- madhye virājasi varāhamukhī tvam eva||145|| svargāpavargaphalasādhanahetubhāva- mātasthuṣo mukham adhīśvari vedarāśeḥ| gāyatry asi dvijajanānanapuṇḍarīka- ṣaṇḍābhirāmaviniketanarājahaṃsī||146|| sāvitry api sphuritavaktramṛgāṅkabimba- cchāyānimīlitavilocanapaṅkajaśrīḥ| ratnākṣasūtravalayaṃparivartayantī tārākulaṃ janani rātririvāvabhāsi||147|| āpīya saptabhuvanopahitopahāra- nirdagdhadhūmapaṭalotthitam amba bhūya| ācchāditārkakaramudgirasīva dhūma- m ūrdhvekṣaṇānalaśikhāvalikajjalaugham||148|| sañcintya vāsarasurārivadhaṅ kaṭhora- m utpaśyati tridaśadaityagaṇe kṛtānte| ātmīyasairibhavināśabhiyeva caṇḍiaṇḍi saṃyacchati sma na yamas tvayi bhaktinamrān||149|| pādānatās tava bhavāni nakhātmadarśa- bimbādhirūḍhatanudehatayā prapannāḥ| sadyaḥ praṇāmasukṛtā hi tavālakhilya- rūpā iva śriyam udañjalayo bhajante||150|| phūtkāramuktahutabhug bhujagendrahāra- saṃsaktaśṛṅkhalapayodharakumbhabhāgā| śobhāṃ bibharṣi guruniścayayogasiddhi- m utkṛṣṭamantragaṇaratnanidhānabhūs tvam||151|| vīkṣyāgrataś śabarakṛt tapaśūpahāra- raktacchaṭārdrapiśitāśanaśauṇḍatān te| jātāsthiśeṣavapurujjhitamāṃsadeha- yantrā bhayād iva virājati revatīyam||152|| śobhāṃ bibharti tava nirmaladantapaṅkti- niryanmayūkhanikurumbatayāmba vaktram| lāgṛhītakavalīkṛtamāṃsakunda- gaurāsthidaṇḍam iva lolakarālajihvam||153|| pādāgrakoṇahatadundubhitāranāda- m ākarṇya saṃyugamukhe tava vajrapāṇeḥ| anyānakāhatiparāṅmukhatāṃ jagāma nūnaṃ vipakṣarahitā punar amba senā||154|| anyonyaruddharabhasāhatiruśūḍā- viṣyandiśoṇitarasair iva laṅghayanti| saṃsiktavindhyagirikandaramandirāgra- bhāgā na śāsanavidhiṃ tava tāmracūḍāḥ||155|| preṅkhatkapālakusumasrag apoḍhabhogi- hāram bhayānakam adhīśvari rūpam etat| cetaḫ punas tava dayāmṛdu saptaloka- bhogāpavargaphalasādhanabaddhakakṣam||156|| pādāravindayugasaṃsmaraṇābhilāṣa- pūtātmanāṃ tava sureśvari mānavānām| utsṛjya lohanigaḍā nijarūpam āśu māṇikyapādakaṭakaśriyam āśrayante||157|| velātaṭācalanitambaśilābhighāta- saṃśīryamaṇavikaṭormighaṭāsahasraḥ| tvāṃ dhyāyatām anudinaṃ plavabhaṅgasetu- m abhyeti nīlamaṇikuṭṭimatāṃ payodhiḥ||158|| tvatpādayugmam aniśaṃ smaratāṃ karāla- dhūmāvalīśabalitasphuraduddhatārciḥ| viṣyandisāndramakarandahṛtālivṛnda- mandārakānanatalatvam upaiti vahniḥ||159|| viṣyandamānamadadurdinagaṇḍabitti- bhāgās tavāmba vipineṣv api vidravanti| staṅgheramāś caraṇasaṃsmaraṇena siṃha- saṃghātaraudraravajātabhayā ivārāt||160|| daṃṣṭrākarālavadanāḥ sphuradagniheti- piṅgordhvakeśarucayo ruṇaraudranetrāḥ| atyantahiṃsramanaso pi tavānatānāṃ naktañcarā jagati gauri vahanti maittrīm||161|| tvatsaṃśrayāngirinadīkuharāntarāla- vṛttis sarañjitamukho na hinasti nūnam| uddāmadānajalakuñjarakumbhakūṭa- kuṭākakoṭikarajakrakaco pi siṃhaḥ||162|| phūtkāramuktadahanā vididaṅkṣavo pi roṣāruṇekṣaṇarucas tvayi bhaktibhājām| āśīviṣās sphuritakesararūpaghora- jihvā vahanti vikacotpaladāmalīlām||163|| utkhātaśātakaravālalatāẖ karāla- kodaṇḍadaṇḍavisarā vijighāṃsavo pi| bandhu tvam ety avinatāṃs tava tārayanti ntāradurgapatitāndhruvam amba caurāḥ||164|| itthaṃ prapāviṣayalaṅghi laghutvam ukta- māhātmyamohitavibodhitaviṣṭapāyai| tubhyaṃ namaḫ pratibalāvalatāmarendra- dṛṣṭiprasādanakṛte nana caṇḍikāyai||165|| itthaṃ stutes tava vayaṃ viratās svaśaktiḥ śūnyatv ato na bhagavaty abhilāṣabhaṅgāt| āsvādayanty amṛtaśīkarabinduvarṣa- m abhyeti kasya rasanāvirarāsavasthām||166|| iti tava guṇavādataẖ kilāsmāj janani yad arjitam asti puṇyajātam| pratisamayam iyan tvadaṅghripūjānirataphalā tvayi tena no sti bhaktiḥ||167|| praśamaya mahāmohātaṅkaṃ vidhatsva sunirmalāṃ dṛśam anudinaṃ kūṭībhūtaṃ tiraskuru kilbiṣam| vighaṭaya dṛḍhān pāśagranthīn bhavavyatiṣaṅgiṇo na tava viphalā pādāmbhojasmṛtiḫ praṇatātmanām||168|| itthaṃ nākinikāyanirmitanutiprāñcatprapañcaśruti- prauḍhībhūtaśubhaprasādaviṣadaśrīmaṇḍanācaṇḍikā| sāhaṅkārahutāśahuṃkṛtakṛtatrāsā trilokīsadāṃ sādaṃ sā ditijendradānavaghaṭā ninyetarāmāyudhaiḥ||169|| tattatkālaṃ kālarātriprakopakrūrārambhottambhanaṃ varjayadbhiḥ| āsedai nyair dainyam aprāptadaityaiś śaureś śūrair antikaṃ ratnasānau||

iti haravijaye mahākāvye caṇḍīstotra nāma saptacatvāriṃśas sargaḥ||