Provisional Edition P Provisional Edition of the Haravijaya. Correction of P11/P18, and newly edited sections go here. Ratnākara Haravijaya Sanskrit in Latin script. 2020 Hamburg Peter Pasedach

saptacatvāriṃśaḥ sargaḥ |

saṅgrāma mūrdhni dalitāsura cakra vālām ālokya tatra vikasat pulaka prabandhāḥ | ābaddha gocara pariṣṭhita vāk prapañcaṃ saṃtuṣṭuvur bhagavatīm iti siddha sādhyāḥ || 1 || kiṃ citram atra dalitaṃ ripu cakravāla - m etat tvayā janani yat prasabhaṃ raṇāgre | nirbhindatī bhavana varti niśāndhakāra - m āścarya dhāma nahi dīpa śikhā kadācit || 2 || dordaṇḍadṛptamanasaḥ subhaṭā vipakṣam anye ’pi yad raṇamukheṣu parājayante | tac chaktirūpam anaghasthitisaṃśritāyā leṣāṃśabhāgaparamāṇuvijṛmbhitaṃ te || 3 || daityaiḥ purā suracamūsu vinirjitāsu tadguptikāraṇavaśād asamāptaśaktiḥ | dhyātvā sanātanapadaṃ kila śaṃkareṇa sṛṣṭāsi tatpatitajīvanabaddhavṛttiḥ || 4 || nistriṃśam udvahasi saṃprati nīlakaṇṭha - kaṇṭhaprabhāsadṛśa ity anurāgahetoḥ | huṃkārasaṃbhramacalatsakalātatāyi - cakrā na jātu raṇalālasayā punas tvam || 5 || āyodhaneṣu sakalāmaracakravālair ālokitā tvam asurādhipavaṃśaketuḥ vistāridarpaṇam ivodaradeśalagnam abhraṃkaṣoṣṇakaramaṇḍalam udvahantī || 6 || kārkaśyam aśmanikarād iva saṃyugeṣu dūrvāpravālavalayād iva kāntir aṅge | saṃkrāntim āpad iva devi himasthalībhyo hāsacchavis tava tuṣāragirer vipāṇḍuḥ || 7 || mārgaṃ purā kila sahasraruco rurutsu - r udyannagastyamunināpi niṣiddhavṛttiḥ | vindhyācalas tvayi guhāgṛhabhāji sapta - lokādhikaṃ dhruvam avāpa samunnatatvam || 8 || saṃcintya rūpam atulaṃ tava puṣpaketu - dāhānutāpavaśataḥ śvasitoṣṇavātān | ākṛṣṭakaṇṭhakuharāspadakālakūṭa - kūṭānalān iva mumoca mṛgāṅkamauliḥ || 9 || sadmājiraṃ tava nabhaścaracakravāla - puṣpopakāranipatanmadhupāvalīkam | vicchinnabhaktabhavabandhanalohapāśa - jālāvakīrṇam iva rājati mekalādrau || 10 || nistriṃśaghātavinikṛttapaśūpahāra - jīvā ivāpya sugatiṃ paridīpyamānāḥ | vindhyādrikaṃdharajuṣo bhuvanāndhakāra - nirbhedino ’ntikagatās tava bhānti dīpāḥ || 11 || brahmāṇḍaśaṅkham upapāditakaṇṭhabhāga - randhraṃ viniḥśvasitamārutapūrṇagarbham | saṃhārarātriṣu vipūrayasi tvam eta - m ālambya bhairavavapuḥ prasabhaṃ karābhyām || 12 || āviṣkṛtapralayadurdharakālarātri - mūrter udagravikaṭāvayavāntareṣu | paryāptim eti tava saṃhṛtasaptaloka - lokāsthisaṃbhṛtiśatair api maṇḍanaṃ kim || 13 || nirmāṃsatādhavalarāhuśiraḥkapāla - kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ | viśrāṇayasy atanutatpiśitāvadaṃśa - leśānuviddhadaśanāmba na kasya bhītim || 14 || āhanyamānakanakācalalāḍanottha - nādānubandhabadhirīkṛtasaptalokam | kalyāṇi vādayasi kālavibhāvarīṣu padmāsanāṇḍavikaṭordhvakavāṭaghaṇṭām || 15 || helāviniḥśvasitapītakaṭhorakaṇṭha - nāḍīnirargalagalatkṣayasāgarāmbhaḥ | rūpaṃ bibharṣi valayīkṛtasaptasaṃkhya - dvīpoṣṇaraśmikiraṇāvadhiśailacakram || 16 || saṃhārakālarabhasotthitadhūmaketu - nirdagdhasaptabhuvanendhanajo na mātaḥ | manye lalāṭataṭapuṇḍrakamātrake ’pi paryāptim eti tava bhasmaparāgapuñjaḥ || 17 || aurvo nirargalakarālaśikhāsahasra - bhasmīkṛtārṇavajalas tava jāṭharo ’gniḥ | śvāsās tavaiva marutaḥ pralayāgameṣu helānipātitakulācalacakravālāḥ || 18 || vakṣaḥsthalīvinimitāmaraśailadaṇḍa - lagnendukhaṇḍanavabhāsvadalābupātrām | āśrāvayasy atanuśeṣaśarīratantu - tantrīguṇāṃ pralayarātriṣu kāṇḍavīṇām || 19 || saṃkalpakalpitaviśaṅkaṭakaṇṭhabhāga - m antaḥsthasaptajalaśevadhivāripūrṇam | brahmāṇḍam eva sahasā vidadhāsi caṇḍi līlākamaṇḍalum imaṃ pralayāgameṣu || 20 || vaikuṇṭhacakraparikalpitaśaṅkhapattra - saṃruddharandhravikarālavilambipāśam | karṇaṃ bibharṣi bhagavaty abhirāmam eka - m anyaṃ ca hemagirikāñcanatālapattram || 21 || abhyucchvasatphaṇapalāśakarālajihva - pratyagrapakṣmanikurumbaśarīranālam | karṇe ’vataṃsayasi pāṇḍurapuṇḍarịka - śobhaṃ bhavāni bhujagādhipam apy anantam || 22 || astodayādrinamitonnamitārkacandra - vistīrṇabimbamaṇikandukakīrṇahastā cikrīḍitha tvam iha caṇḍi kumārabhāva - m ātasthuṣī bhuvanavismayanīyamūrtiḥ || 23 || tārakvaṇaḍḍamarukā karusīṣu caṇḍi saṃhārakālamuditā vicarasy amandam | skandhādhiropitaviṭaṅkavirañcikāya - kaṅkālabhāganinadatsamavartighaṇṭā || 24 || nāḍīsahasrasaśirāmbaragarbhavartma- saṃcāracātura(?)karī tdṛdi saṃniviṣṭā| śaktis tvam eva paramātmaparāparārtha- brahmārkamaṇḍalagamāgamagūḍhaguptiḥ||93|| spaṣṭībhavadgaganagañjacitiprakarṣam ātmīkṛtākhilasatattvagatiprapañcam| kāpi tvam eva nanu dāśavalāvabodha(?)- sattvānubhāvaparameśvaradevatādyā||94|| lokeṣvanādinidhanaṃ parivartate 'rtha- tattvena yatprakṛtikāraṇaśabdatattvam| brahmākṣaraṃ śivamayaṃ guṇagauri tasya nirjagmiṣā(?)nanatalāt kila mātṛkā tvam||114|| yogābhiyogapaṭavo 'dhisamādhi................. mūrchaddhanasthitiraṇatkṛtitāradīrgham| udgītham om iti yad akṣaram āmananti tasya tvam eva nirupaplutir īrayitrī||115|| tattatkālaṃ kālarātriprakopakrūrārambhottambhanaṃ varjayadbhiḥ| āsede 'nyair dainyam aprāptadaityaiḥ(?) śaureḥ śūrair antikaṃ ratnasānau||170||