Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

saptacatvāriṃśaḥ sargaḥ |

saṅgrāmamūrdhni dalitāsuracakravālā- m ālokya tatra vikasatpulakaprabandhāḥ | ābaddhagocarapariṣṭhitavākprapañcaṃ saṃtuṣṭuvur bhagavatīm iti siddhasādhyāḥ || 1 || kiṃ citram atra dalitaṃ ripucakravāla- m etat tvayā janani yat prasabhaṃ raṇāgre | nirbhindatī bhavanavartiniśāndhakāra- m āścaryadhāma nahi dīpaśikhā kadācit || 2 || dordaṇḍadṛptamanasaḥ subhaṭā vipakṣa- m anye 'pi yad raṇamukheṣu parājayante | tac chaktirūpam anaghasthiti saṃ........ ........sabhāgaparamāṇuvijṛmbhitaṃ te || 3 || daityaiḥ purā suracamūsu vinirjitāsu tadguptikāraṇavaśād asamāptaśaktiḥ | dhyātvā sanātanapadaṃ kila śaṃkareṇa sṛṣṭāsi nānyajitajīvanibandhavṛttiḥ (?) || 4 || nistriṃśam udvahasi saṃprati nīlakaṇṭha- kaṇṭhaprahbāsadṛśa ity anurāgahetoḥ | huṃkārasaṃbhramacalatsakalātatāyi- cakrā na jātu raṇalālasayā punas tvam || 5 || āyodhaneṣu sakalāmaracakravālai- r ālokitā tvam asurādhipa............ | vistāridarpaṇam ivodaradeśalagna m abhraṃkaṣoṣṇakaramaṇḍalam udvahantī || 6 || kārkaśyam aśmanikarād iva saṃyugeṣu dūrvāpravālakalayā(kavalā)d iva........raṅge(raṅgam aṅge) | saṃkrāntim āpad iva devi himasthalībhyo hāsacchavis tava tuṣāragirer vipāṇḍuḥ || 7 || mārgaṃ purā kila sahasraruco rurutsu- r udyann agastyamunināpi niṣiddhavṛttiḥ | vindhyācalas tvayi guhāgṛhabhāji sapta- lokādhikaṃ dhruvam avāpa samunnatatvam || 8 || saṃcintya rūpam atulaṃ tava puṣpaketu- dāhānutāpavaśataḥ śvasitoṣṇavātān | ākṛṣṭakaṇṭhakuharāspadakālakūṭa- kūṭānalān iva mumoca mṛgāṅkamauliḥ || 9 || sadmājiraṃ tava nabhaścaracakravāla- puṣpopakāranipatanmadhupāvalīkam | vicchinnabhaktabhavabandhanalohapāśa- jālāvakīrṇam iva rājati mekalādrau || 10 || nistriṃśaghātavinikṛttapaśūpahāra- jīvā ivāpya sugatiṃ paridīpyamānāḥ | vindhyādrikaṃdarajuṣo bhuvanāndhakāra- nirbhedino 'ntikagatās tava bhānti dīpāḥ || 11 || brahmāṇḍaśaṅkham upapāditakaṇṭhabhāga- randhraṃ viniḥśvasitamārutapūrṇagarbham | saṃhārarātriṣu vipūrayasi tvam eta- m ālambya bhairavavapuḥ prasabhaṃ karābhyām || 12 || āviṣkṛtapralayadurdharakālarātri- mūrter udagravikaṭāvayavāntareṣu | paryāptim eti tava saṃhṛtasaptaloka- lokāsthisaṃbhṛtiśatair api maṇḍanaṃ kim || 13 || nirmāṃsatādhavalarāhuśiraḥkapāla- kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ | viśrāṇayasyatanutatpiśitāvadaṃśa- leśānuviddhadaśanāmba na kasya bhītim || 14 || āhanyamānakanakācalalāḍanottha- nādānubandhabadhirīkṛtasaptalokam | kalyāṇi vādayasi kālavibhāvarīṣu padmāsanāṇḍavikaṭordhvakavāṭaghaṇṭām || 15 || 1. ‘lāḍhanottha’ ka. 2. ‘lokām_’ ka. helāviniḥśvasitapītakaṭhorakaṇṭha- nāḍīnirargalagalatkṣayasāgarāmbhaḥ | rūpaṃ bibharṣi valayīkṛtasaptasaṃkhya- dvīpoṣṇaraśmikiraṇāvadhiśailacakram || 16 || 3. ‘sāgarāmbhāḥ’ ka. saṃhārakālarabhasotthitadhūmaketu- nirdagdhasaptabhuvanendhanajo na mātaḥ | manye lalāṭataṭapuṇḍrakamātrake 'pi paryāptim eti tava bhasmaparāgapuñjaḥ || 17 || aurvo nirargalakarālaśikhāsahasra- bhasmīkṛtārṇavajalas tava jāṭharo 'gniḥ | śvāsās tavaiva marutaḥ pralayāgameṣu helānipātitakulācalacakravālāḥ || 18 || vakṣaḥsthalīvinimitāmaraśailadaṇḍa- lagnendukhaṇḍanavabhāsvadalābupātrām | āśrāvayasyatanuśeṣaśarīratantra- tantrīguṇāṃ pralayarātriṣu kāṇḍavīṇām || 19 || 4. ‘koṇḍavīṇām_’ ka. saṃkalpakalpitaviśaṅkaṭakaṇṭhabhāga- m antaḥsthasaptajalaśevadhivāripūrṇam | brahmāṇḍam eva sahasā vidadhāsi caṇḍi līlākamaṇḍalum imaṃ pralayāgameṣu || 20 || vaikuṇṭhacakraparikalpitaśaṅkhapattra- saṃruddharandhravikarālavilambipāśam | karṇaṃ bibharṣi bhagavatyabhirāmam eka- m anyaṃ ca hemagirikāñcanatālapattram || 21 || abhyucchvasatphaṇapalāśakarālajihva- pratyagrapakṣmanikurumbaśarīranālam | karṇe 'vataṃsayasi pāṇḍurapuṇḍarīka- śobhaṃ bhavāni bhujagādhipam apy anantam || 22 || astodayādrinamitonnamitārkacandra- vistīrṇabimbamaṇikandukakīrṇahastā | cikrīḍitha tvam iha caṇḍi kumārabhāva- m ātasthuṣī bhuvanavismayanīyamūrtiḥ || 23 || tārakvaṇaḍḍamarukā karusīṣu caṇḍi saṃhārakālamuditā vicarasy amandam | skandhādhiropitaviṭaṅkavirañcikāya- kaṅkālabhāganinadatsamavartighaṇṭā || 24 || 1. ‘śmaśānabhūmiṣu’ iti kha-pustake ṭippaṇam_. eṣā vibhāti tava devi kapālapaṅkti- r uttaṃsitā dalitaśaṅkhavipāḍuṇḍuratviṭ | saṃvartakālakalitotkaṭavahniheti- bhasmokṛtākhilakulācalamaṇḍalaśrīḥ || 25 || raktacchaṭāśavalakuñjararājakṛtti- saṃchāditastanataṭāmba bibhāsi kālī | paurandarī dig iva bāladivākarāṃśu- bhinnāntarālatimirasthagitodayādriḥ || 26 || ābhīlatāṃ brajasi pāṇinakhāgraśukti- līlāgṛhītasakaloddhatasaptasindhuḥ | pādāṅgadīkṛtakarālasahasraraśmi- dhāmāvadhikṣititalā pralayāgameṣu || 27 || 1. bhīṣaṇatām_. 2. ‘dharā’ ka. yogeśvarīruciracakrakarālanābhi- baddhāsthabhairavahṛdaṅkagatāṃ janas tvām | dhyāyann asaṃkalitasaṃkaṭaśokaśaṅku- śaṅkaḥ śaśāṅkamukhi śaṃkaratām upaiti || 28 || 3. ‘yogīśvarī’ kha. brahmaprapañcapariniṣṭhitabhedasāma gāyanty aviplutamanāḥ pralayotsavāgre | śarvāṇi vādayasi dīdhiticakravāla- tantrīguṇāñcitaśaśāṅkakalāvipañcīm || 29 || vispaṣṭapāṭaladalaprakarāyamāṇa- māṇikyadīdhitiviṭaṅkatalāṅgulīkaḥ | abhyudvahanbhuvanapaṅkajam eṣa bhāti hastas tavaiva bhujagādhipabhogadīrghaḥ || 30 || kleśaspratānagahanāpratipannapāra- saṃsārakānanakaṭhorakuṭhāradhārā | sphūrjaty anuttaratiraskṛtatāpavartma- medhāmṛtasrutiraho tvayi bhaktir ekā || 31 || 4. ‘varma’ kha. saṃspṛśyamānam abhitas tuhinotkareṇa yady utsṛjen na kamalaṃ kamalākṣi lakṣmīm | tena sphurannakhamaṇiprabhayāvalīḍhaḥ saṃprāpnuyāc caraṇa eṣa tavopamānam || 32 || saṃdehitāruṇadalāṅgulipādapadma- pīṭhotthasaurabhabharākulitaṃ vibhāti | saṃbhāvya kṛṣṇarajanīti samāgataṃ tvāṃ sevārasāt tama ivātanu bhṛṅgacakram || 33 || saṃvādibimbaphalam ujjvalakambukaṇṭhi tāmbūlarāgaparipāṭalam oṣṭhayugmam | ābhāsi tatkṣaṇanipītapaśūpahāra- viṣyandiśoṇitarasārdram ivodvahantī || 34 || ardhaṃ śaśāṅkaśakalābharaṇena gāḍha- rāgopagūḍhamanasā vapuṣo 'rpitaṃ te | niḥśeṣam eva hṛdayaṃ punar avyalīka- mānopaghātaghaṭanaṃ didiśe tvayāsmai || 35 || preṅkhatphaṇāmaṇimayūkhaśikhābhilakṣya- prālambakambu raśanāspadamecakāhiḥ | kālī vibhāsi bhagavatyupahārapīta- dhūpotthadhūmapariṇāmavaśād iva tvam || 36 || uṣṇīṣabandhadṛḍhapīḍitakaṇṭhapīṭha- phullatphaṇāphalakavāsukiphūtkṛtotthāḥ | tvāṃ caṇḍipāvakaśikhāḥ paritoṣayanti saṃśoṣitābhrasaritaḥ śirasi smarāreḥ || 37 || 1. ‘hūtkṛtotthāḥ’ kha. bhāsi tvam amba rajanī śaśalakṣmaśāra- madhyaṃ dadhaty asakalāmṛtaraśmibimbam | vispaṣṭapaṅkapaṭalāvilarandhramārga- tiryaksthitasphuradaraṇyakapālakalpam || 38 || preṅkhajjapākusumakomalacandanāmbu- carcāṅkapīnapariṇāhipayodharaśrīḥ | śobhāṃ bibharṣi bhagavatyupagūḍhasāṃdhya- rāgeva kṛṣṇarajanītvam upāgatā tvam || 39 || 1. ‘saṃdhyā’ kha. sevāśritojjvalakarāmburuhāśrayaṃ te tatsaṃśrayāt parijanatvam ivopanetum | chāyāndhakāritaguhāgṛhagarbhabhāgā vīrāḥ karālakaravālalatā diśanti || 40 || 2. ‘ruhāṃ śriyaṃ’ kha. 3. ‘tatsaṃśrayāṃ’ kha. āliṅgitā iva ca vīranikhātakhaḍga- paṭṭāṃśubhir janani vindhyaguhāniketāt | lakṣmīṃ vahanti śabarāḥ sajalāmbuvāha- cchāyāḥ kṛtārghavidhayas tava niṣpatantaḥ || 41 || 4. ‘samīra’ kha. aṅkādhirūḍhaguhacandrakiṇas tavāmba nṛttopahārasavikāsaśikhaṇḍakhaṇḍāḥ | vindhyādrikaṃdaraguhāgṛhasaṃniveśa- bhājo vahanti śikhinaḥ parivāralīlām || 42 || nistriṃśaghātavinikṛttapaśūpahāra- raktacchaṭācchuraṇaśobhi gṛhājiraṃ te | dhatte harapraṇatiroṣagṛhītasaṃdhyā- bandīśatānvitam ivāniśam amba lakṣmīm || 43 || tvattaḥ prabhāvam ahitā bhuvanatrayasya nānāphalaprasavasaṃbhṛtihetubhūtāḥ | vidyāḥ prasūtim asamām adhijagmur amba hemādrisānusaraṇer iva kalpavallyaḥ || 44 || 5. ‘sahitā’ kha. tattvatrayīkṛtapadāṣṭavibhedavarga- niḥśeṣavāṅmayanibandhanavarṇarāśim | svargāpavargaphalasaṃpadananyahetu- m āmnāyamātaram uśanti purāvidas tvām || 45 || sarvaprapañcaparivarjitanirvikāra- śāntātivṛttaparatattvaśivātmavṛttiḥ | sūkṣmātisūkṣmagahanaprakṛtiḥ śikheti sauṣuptamaṇḍalagatā paradīpyase tvam || 46 || lokān sisṛkṣur adhitiṣṭhati yām abhīkṣṇa- m īśas tvayā prakṛtikāraṇatāṃ dadhatyā | granthau sthitaṃ puṭaparamparayā tvayādi- madhyāvasānarahitāṃ sthitim īyivatyā || 47 || 1. ‘tvayāpi’ kha. vispaṣṭasaptadaśakasthiti gauri liṅga- m āśritya tiṣṭhasi vibhoḥ phalabhoktṛśaktiḥ | jñānātmanas tvam akhileṣu ca vigraheṣu cidrūpatām upagatā kila bhautikeṣu || 48 || 2. ‘m aṣṭadaśaka’ ka. kleśendhanotkaranirargaladāvavahni- jvālāhatāvatamasā kila bhāvanā tvam | abhyāsayogavaśato jananī jinānā- m ālokahetur uditā jinaśāsanasthaiḥ || 49 || bodhiprakarṣam adhirūḍhavato jinasya sopānapaṅktiruditā muditādibhūmiḥ | spaṣṭaprakārayugalādhimukhaṃ samādhe- r abhraṃśabhāgbhuvanadhāriṇi dhāraṇī tvam || 50 || 3. ‘rucitā’ kha. kleśendhanaughaghaṭanāsravavartmavahni- jvālā jinasya jananītvam upoḍhamohā | prajñā tvam eva hatasaṃtamasāmba tasya jainair abhīkṣṇamuditā bhavabhaṅgahetuḥ || 51 || akṣuṇṇamārgayugabhaṅgadaśāvyatīta- vispaṣṭamārgagativartmarathādhirūḍhaiḥ | tvaṃ kīrtitābhayanirātmakatāvalagna- rūpā bhavāni matipāramiteti bauddhaiḥ || 52 || 1. ‘kīrtitobhayanirātmakabhāva’ ka. kleśapratānagahanapratibandhaśūnya- skandhapravāhaparihārinimittamekaḥ | aṣṭāṅga eṣa parinirvṛtaye tvayaiva saṃdarśito 'tigahanaḥ sugatasya mārgaḥ || 53 || 2. ‘eva’ kha. garbhīkṛtāvadhutasaṃtamasānubandha- saṃvitprakāśaviṣamīkṛtayānamārgaiḥ | āryāvalokabhuvi lokitasaṃbhavā ca tārā tvam amba kathitābjakulaprasūtiḥ || 54 || prāptābhisaṃdhiparatām anuvṛttilagna- gauṇasthitiḥ sthitasitātiśayād abhīkṣṇam | vidyeti sarvabahulākhiladṛṣṭisaṃjñā saṃkarṣaṇī nigaditā kila śāsane tvam || 55 || 3. ‘sthitimitā viṣayā’ ka. 4. ‘sṛṣṭi’ ka. 5. ‘sāṃkarṣaṇī’ kha. ābadhya yatra natim uttamayogayoga- bhāji vrajanti pa(ya)tayo 'dhipateḥ sayuktvam | sādhāraṇā tvam apavargaphalaikahetu- r ekāyanair abhihitā bhagavaty aliṅgā || 56 || 6. ‘ratiṃ’ ka. 7. ‘saikā paraiḥ’ ka. śīrṣaiḥ sahasraśirasā puruṣeṇa sāma- gītir vibhedagahanapratipannaśākhā | tvaṃ gīyase śrutisukhā ruciraprapañca- pañcaprakārapariniṣṭhitacārubhaktiḥ || 57 || bhogāpavargasukhasādhanasaptakoṭi- saṃkhyānamantragaṇanāyakatāṃ dadhatyā | kṛtsnaṃ tvayaiva gaganāmṛtadhārayaita- d āpyāyyate jagad anekaguṇaprapañcam || 58 || 1. ‘gamanāmṛta’ ka. śāntā śivāgamapadaṃ paramīśitus tva- m ādyā kalā kila kalātritayaikahetuḥ | tattvaṃ vyatītya bhavatīṃ sthitim abhyupetya dīrghājavañjavajuṣo na bhavanti yuktāḥ || 59 || 2. ‘parameśituḥ’ ka. 3. ‘tvāṃ’ kha. brahmānanebhya uditā kila pañcadhā tvaṃ pañcabhya eva bhuvanatrayasiddhihetuḥ | vidyāvibhāvitavicitrapavitramantra- stotraprapañcarucirasthitir añcitaśrīḥ || 60 || yaṃ jñānaliṅgam ativṛttavikalpacakra- m utkrāntam uttamadhiyaḥ sakalārthacitrāḥ | udgītham āhur abhito 'bhividhāya viśva- m ekaṃ sthitaṃ sakalasādhanadharmaśūnyam || 61 || 4. ‘iti vṛtti’ kha. 5. ‘indriyadhiyaḥ’ ka. 6. ‘citram_’ ka. vyāpya sthito jagati yaḥ sakalā giraś ca yaś ca praviśya kila tā api dhātur īḍyam | yaṃ sarvatomukham atharvagiraś ca hetu- m ālambamūlam avadātadhiyo vadanti || 62 || 7. ‘hetujālasya’ ka. nirbhidya gaṇḍataṭam ātmabhuvaḥ kilāśu yenodayāya jagatām udiyāyi pūrvam | yadrūpam āśritavivartavikārabhedaṃ brahma dvidhāsthitam uśanti parāvarajñāḥ || 63 || 1. ‘yatpūrvaṃ’ ka. 2. ‘parānayajñāḥ’ ka. yaddvāram uṣṇakiraṇasya vadanti saura- m audumbaraṃ ca kavayaḥ kila tālusāhvam | yastriprakārakalanāsubhagatvam eti yogābhiyuktamanasāṃ padam avyavastham || 64 || 3. ‘yatpāraṃ’ ka. 4. ‘manasāspadam avyavasthām_’ kha. vyāpīti haṃsa iti tāra iti sma śukra ity ucyate ya iha vaidyuta ity anantaḥ | tristhānatādi viṣayaṃ ca yamāmananti brahmāmalaṃ trividhabhedavivarti yuktāḥ || 65 || 5. ‘vividha’ ka. brahmā maheśvaraguruś ca purā kilaita- d ākāśavatsvakṛtasaṃnidhim etya sāṅgam | vedaṃ prajāpataya ūcatur ekam eva tasyāpi yo mukham iti prathitaḥ pṛthivyām || 66 || 6. ‘etaṃ’ ka. nirdiśyate jagati yaḥ kila śabdatattva- bhāvārthanāmasuguṇapraṇidhānadṛśyaḥ | yasmin nilīnamanasaḥ sukhaduḥkhamoha- saṃvedanena rahitāś ca bhavanti yuktāḥ || 67 || 7. ‘nāmasuguru’ ka. yaḥ kīrtyate śrutiṣu copaniṣatsv aśeṣa- vidyānareṣu ca phaladvayahetur ekaḥ | utthāpitapraguṇasaṃskṛtayaś ca yena tadvācyatām upagatāḥ kila santi vedāḥ || 68 || brahmādidaivatamayaṃ paramaṃ pavitra- m icchanti yaṃ sutapasāyamanaṃ dvijendrāḥ | āruhya yaṃ sapadi kūbariṇaṃ vrajanti mārgaṃ sudurgam anargalam eva yuktāḥ || 69 || 1. ‘sutamasāṃ’ kha. yaṃ saṃvidādimayam āhur anekabhedaṃ yaś cākṣuṣaḥ puruṣa ity abhidhīyate ca | yaṃ taittirīyaka uśanti rasādikoṣa- cakrasya hetum avadātadhiyaś ca koṣam || 70 || 2. ‘uṣanti’ ka-kha. aspaṣṭavaikṛtaviviktavikāracakra- hetor niyamya na kadācid atādavasthyam | kṛcchreṇa nābhihṛdayāmbujakoṭarasthaṃ paśyanty aviplutasamādhidṛśo yam āryāḥ || 71 || 3. ‘abhāvadausthyam_’ kha. vispaṣṭam ātmaniratāḥ sudhiyo vikalpa- śūnyaṃ samādhim avalambya samūḍhasattvāḥ | vindanti yaṃ vitamasaḥ kila nistaraṅga- bhaṅgodadhipratinidhisthitam ātmasattvam || 72 || 4. ‘ca mūḍha’ kha. 5. ‘sattvam_’ kha. svargopabhogasukhadānanirargalaṃ ya- m icchanti yajñapuruṣaṃ munayaḥ ṣaḍaṅgam | kṣiptāhutiḥ śikhimukhe kila yasya samya- g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmim || 73 || syāt kāraṇaṃ yadi na śāsvatikatvayukta- m ucyeta nityam iti cen nahi kāraṇaṃ tat | ākṣepayugmam iti bādhakamānaśūnyaṃ śaktiṣv abhīkṣṇam aviropitavṛtti yasya || 74 || 6. ‘avaropita’ ka. tādātmyabhedarahitāvanicandrabhāsva- dātmānilānalanabhaḥsalilena dehe | vyāpyākhilaṃ sthitavatā parameśvareṇa yena nyaṣedhi jagato 'parakartṛbhāvaḥ || 75 || 7. ‘nihitāvati’ ka. brahmapratiṣṭhaparamāṇuśarīragarbha- baddhāspadonnatakuśeśayakarṇikāṅke | viśrāntam ucchikhanipātagatapradīpa- dīprākṛtipratimam apratikṛtyavastham || 76 || 1. ‘karṇikāṅkam_’ kha. ghoṣākṣarasvaranirākṛtam apy akaṇṭhya- tālavyam avyayam anāsikam apratiṣṭham | niḥsaṃcaravyatikarapratisaṃcarātma- dehaprabhañjanaviśālarathādhirūḍham || 77 || 2. ‘vinākṛta’ ka. 3. ‘vyati’ kha. prajñāghanaṃ sthiracatuścaraṇatvam āpta- m advaitatāsamarasaṃ parimṛṣṭakūṭam | jyotiḥ paraṃ yad amṛtaṃ hṛdi cākaśīti nediṣṭham apy avigalattamasāṃ daviṣṭham || 78 || 4. ‘dhanaṃ’ kha. sthityartham asya jagataḥ katham apy upādhi- bhedād abhinnam api yatpratipannabhedam | yac cāpi satyam aniśaṃ hṛdayapratiṣṭha- m ānandarūpam amṛtaṃ munayo gṛṇanti || 79 || 5. ‘kathayanti’ kha. no tāmyate diśi divākarapāvakair ya- dbhāsā ca yasya sakalaṃ vyavabhāsyate 'daḥ | vidyāsatattvam iti ca prakṛtiḥ paraiti śaktiś ca yasya bhagavān aravindanābhaḥ || 80 || 6. ayaṃ ślokaḥ ka-pustake nāsti. varṇeṣu vācakatayā rahiteṣu satsu ktatvam akramam apākṛtabhedarūpam | sphoṭābhidhānam iti yaṃ kathayanti śābdāḥ pratyakṣatāvikalavastusatattvayogāḥ || 81 || 7. ‘varṇeṣu vācaka’ ka. 8. ‘vaktatvaṃ’ kha. 1. ‘yat_’ kha. 2. ‘śabdāḥ’ ka-kha. dravyādibhedaparikalpanayā pramāṇa- sūtrair vibhajya bhuvi ṣoḍaśabhedabhinnam | vyākhyātavān kaṇacaraś ca samakṣam akṣa- pādaś ca yasya bhagavāṃs tanum aprakampyām || 82 || yasmāj jalād iva ca budbudacakravāla- m etaj jagat samudapādi vibhinnarūpam | niḥśeṣabījanikarāntaralabdhaśakti- r vāgīśvarī ca vinivartata eva yasmāt || 83 || yasyodapādi manasaḥ kila śītaraśmi- r akṣṇo 'ṃśumān kaṭitaṭād api cāntarīkṣam | avyākṛto vikurute bhagavān avidyā- granthiṃ ca yo vinihitaṃ puruṣo guhāyām || 84 || jñānāgnivipruṣa imāḥ kila yanmukhotthā yaś cākṣaraḥ kṣaṇam atha kṣaratām upetaḥ | saṃyogato jagati bhāvagatād vibhāti yadrūpaśūnyam api saṃhitasarvarūpam || 85 || 3. ‘pūrvarūpam_’ kha. hrasvaṃ na dīrgham atha na plutam apy aliṅga- m ekaṃ vibhaktivacanapratibhāgaśūnyam | saṃtarpitākhilajagatparameṇa dhāmnā yac cāstitārahitabhāvavikāraśūnyam || 86 || 4. ‘no tarpitā’ kha. vyāvṛttir asti na kutaścid apīha yasya yasmad avastuviṣayasthitivipralabdhāḥ | āvirbhavanti vividhasthitihetukārya- cakraprapañcapariṇāmayujaḥ padārthāḥ || 87 || 5. ‘sthita’ kha. bhogāpavargaphalasādhanahetubhāva- m abhyāgatā bhuvanasādhanatāṃ dadhānāḥ | yasmāc ca bindusarasaḥ kila saptamantra- koṭyo 'bhrasindhava ivāskhalitā nirīyuḥ || 88 || ātmāntarāvagamavattritayāpratītau vāgātmani sthita ihātiśayena sūkṣme | rūpasya yaḥ prakaṭanāya nijasya śabda- bhāvena bhāvitajagatparivartate sma || 89 || 1. ‘kartṛtayā’ ka. prāptān imān prakṛtijān akhilān vikārā- nyo 'laṃkāroty aniśam apravibhāgirūpaḥ | tīrthapravāhagahaneṣu pṛthagvidheṣu yaddṛṣṭibhedavinibandhanam āmananti || 90 || tristhānatādiyutam ādivirāmaśunyaṃ viśvasya nābhim acaraṃ carato dhruvasya | nisṭhyūtavāṅmayam ajo harir ātmabhūś ca śaṃsanti yaṃ kṛtadhiyo gurudhāraṇārghyam || 91 || 2. ‘guṇa’ ka. auṃtatsad ity amitatatparamaṃ tṛtīya- yāvamarśagahanāgamabodhisaṃvit | āvedavandhyadhṛtidhūtaghanānupāśo vāgīśvaro janani sa praṇavo mukhaṃ te || 92 || 3. ‘kāryārdhamārgagahanāgamabādha’ kha. 4. ‘āvedhavandhyadhṛtidūtagaṇānu’ ka.

(dvātriṃśadbhiḥ kulakam_)

nāḍīsahasrasaśirāmbaragarbhavartma- saṃcāracātura(?)karī hṛdi saṃniviṣṭā | śaktis tvam eva paramātmaparāparārtha- brahmārkamaṇḍalagam āgamagūḍhaguptiḥ || 93 || 5. ‘samāgama’ kha. spaṣṭībhavadgaganagañjacitiprakarṣa- m ātmīkṛtākhilasatattvagatiprapañcam | kāpi tvam eva nanu dāśavalāvabodha(?)- sattvānubhāvaparameśvaradevatādyā || 94 || 1. ‘diti’ kha. jihvā triviṣṭapasadām amṛtasya mārga- m ājyaṃ dvijāñ juhuvuṣaḥ śikhini pradīpte | yat tigmaraśmikiraṇāḥ paramasya puṃsaḥ sthānaṃ nayanti tad asau tava śaktijṛmbhā || 95 || jyotirmayīmakaraṇendriyavṛttim ādya- haṃsākṣarasthitimayīṃ vihitāmayārghyām | śrīkaṇṭhamukhyaguruṣoḍaśavīramūrti- m utphullaśaktikamalāsanatām upetām || 96 || śaktitrayaprathitaśūlakarāṃ śivāya dhāmnā jaganti sakalāny avabhāsayantīm | kallolasaṃkulaparāmṛtasaṃpadaṃ tvāṃ dhyāyantī bhairavatanuṃ kila kaulikāsthāḥ || 97 || 2. ‘pracita’ kha. 3. ‘saṃmadaṃ’ kha. pratyaṅgasaṃgatapataṅgakarābhibhāvi- koṭitrayonnataviśaṅkaṭatigmahetiḥ | sūkṣmā sanātanatanuś ca nanu tvam eva māyākalāsu śakalīkaraṇaikahetuḥ || 98 || 4. ‘kalānu’ ka. cakrāśritatriśikhakoṭigatāravinda- satkarṇikāsanagatām iha kaulikas tvām | dhyātvaiti śaktipatitāṃ sthirabhairavāṅka- vṛttiṃ parāparavibhedavatīṃ jano 'yam || 99 || ātasthuṣaḥ ṣaḍavadhisthitavartmamātṛ- cakrasya caṇḍi pṛthusūkṣmaśariravṛttiḥ | khyātā tvam eva jagati pratipannaviśva- rūpā kilākṣaramayī parameśaśaktiḥ || 100 || 5. ‘vṛtteḥ’ ka. āsthāya ruddhabhuvanā vasudhādikāś ca sarvādivigrahatayānavamāḥ sphurantīḥ | tās tāḥ kriyā vidadhato janatāhitāya śaktiḥ kilāpratihatā parameśitus tvam || 101 || 1. ‘svamūrtīḥ’ ka. tvaṃ kāraṇasya jananīti bhavāni śakti- r uktātmavīryagatayākhilabījamātrā | viśvaṃ krameṇa jananātmikayā vicitra- m etat sṛjaty avihataprasaraṃ tvayā tat || 102 || brahmā prajāpatir avakṣadṛgādivartma yadvahnivātataraṇīḥ kila yajñasiddhyai | tasminn uśanti bhavatīṃ bhuvanasya hetu- m ekām ajāṃ janani lohitaśuklakṛṣṇām || 103 || 2. ‘dhukṣa’ ka. 3. ‘uṣanti’ kha. śaktis tvam apratihatā nanu mānasīti vāgīśvarī nigaditā sitabinducitrā | tvāṃ nābhim āhur amṛtām amṛtasya sapta- kaumārikaṃ kimapi cakram upāśritāṃ tu || 104 || saṃdarśitākhilajagadgatagocarā tu tattvaprakāśananirargaladīpikā tvam | vidyā parāparavibhedavatī bhavāni bhogāpavargasukhahetur aviplutāṇoḥ || 105 || bhinnaprakārasamavāyaviviktavarṇa- saṃphullaśaktikusumastabakārcitaśrīḥ | brahmottamadrumalatāmalanābhirāma- vistārimūrtir apavargaphalapradā tvam || 106 || māyāniśāndhatamasastimitāṃśurāśi- bhadrāṇḍamaṇḍalamalaṃ paridīpyate yat | tasya prabhāsi bhagavaty ativṛttasūrya- koṭīsahasrarucirastamitāndhakārā || 107 || 1. ‘niśīthatamasi’ ka. nākopabhogasukhasādhanahetur amba puṃsas tvam eva viditāṣṭavidhā bhavantī | sūkṣmaṃ pradhānapuruṣāntaram apy alakṣya- m ekā tvam eva viśinaṣṭi samādhibhājaḥ || 108 || 2. ‘divanāṣṭavidhā’ kha. 3. ‘viśinakṣi’ ka. sadvṛttisaṃsthitir aviplutavarṇabīja- garbhā gṛhītahṛdayā kaladhautagaurī | brahmāsanasya varavarṇini karṇikā tva- m abhyunnatā sakalavāṅmayapaṅkajasya || 109 || 4. ‘sadvṛtta’ ka. yeṣāṃ jagatpravicayādhigamād upaiti sālokyam āśu matimatyanaghaśrutīnām | tvaṃ chandasāṃ kila jagaty adhidevatā tvaṃ teṣām aghaughaśamahetur upājihīthāḥ || 110 || 5. ‘anaghā’ ka. 6. ‘amoghaśama’ kha. khyātā maheśvaranirañjanatāṃ dadhānā- s tārādikā jagati yāḥ kila śaktayo 'ṣṭau | tanmadhyavṛttir amalā paridīpyase tva- m ekāpavargasukhadā śivaśaktir ādyā || 111 || tattvaṃ bhavāni naraśaktiśivātmakaṃ ya- d etat tridhā sthitam uśanti parāvarajñāḥ | tatrāṇḍamaṇḍalamalaṃ samabobudhas tva- m ādyā matiḥ samanuvartitakāraṇecchā || 112 || 7. ‘rudrāṇḍa’ ka. niḥśreṇir īśitur anugrahasauṣṭhavena viśleṣitatrividhabandhanaviplavānām | prāptyai sanātanapadasya ca ṣaṭprakāra- sopānapaddhatir asi prathitā tvam ūrdhvam || 113 || lokeṣv anādinidhanaṃ parivartate 'rtha- tattvena yatprakṛtikāraṇaśabdatattvam | brahmākṣaraṃ śivamayaṃ guṇagauri tasya nirjagmiṣā(?)nanatalāt kila mātṛkā tvam || 114 || 1. ‘talaḥ’ kha. yogābhiyogapaṭavo 'dhisamādhi........ mūrchaddhanasthitiraṇatkṛtitāradīrgham | udgītham om iti yad akṣaram āmananti tasya tvam eva nirupaplutir īrayitrī || 115 || 2. ‘samādhimūrchadghaṇṭodagasthiti’ ka. jyotirmukhaṃ vitaraṇādiṣu pañcabheda- vispaṣṭakārakatayāmba vivartase yat | brahma svatantram iha kevalam apy akartṛ tasya kriyā phalavatī tvam amoghaśaktiḥ || 116 || 3. ‘makhaṃ’ kha. 4. ‘vivartate’ ka. yasya kṣitiś ca caraṇau gaganaṃ ca nābhiḥ śrotre diśas taraṇirīkṣaṇam agnir āsyam | dyaur uttamāṅgam api tasya vibhoḥ kila tva- m uttaṃsitoḍukusumastabakojjvalasrak || 117 || pañcāśadañcitatarākṣaracakravāla- saṃpūritodaraguhā nanu mātṛkā tvam | tāny eva vāṅmayanibandhanatāṃ gatāni śimbīva gauri phalakāni puraḥ prasūṣe || 118 || 5. ‘guhānana’ kha. 6. ‘śimbīvagaura’ kha. śaktiḥ sthitoparipathaḥ kila ṣaḍvidhasya bhedatrayasthitimatī parameṣṭhinas tvam | nirviplavā vikalamantragaṇapraroha- hetur namaskṛtir iti praṇavādir uktā || 119 || 1. ‘na satkṛti’ kha. atyagnibhagnatimiraprasarāṃ bhavāni viprāḥ paṭhanti bhavatīm iha sāmidhenīm | dhenus tvam apratighakāmadughānaghā ca niḥśeṣanirjaramayī prathitā madhuścyut || 120 || 2. ‘prasavāṃ’ ka. tvāśu divyam amṛtaṃ sukhino bhavanti yogābhiyogamanaso yad apoḍhaduḥkhāḥ | tvaṃ tanmayī bhagavati kṣayam īyivāṃsa- m āpyāyayasy aniśam eva himāṃśum ekā || 121 || 3. ‘pītvā tu’ ka. śaktyā tvayānavamayā kila śaṃkarasya niṣkṛṣya pudgalagaṇān bhavabandhasindhoḥ | dīkṣāvirugṇanibirīsadurantapāśa- cakrān nayaty aniśam ūrdhvam anantanāthaḥ || 122 || bhrūmadhyavarti bhagavaty upadhānayoga- śaktiḥ kila sphaṭikavatsphuṭacitravarṇam | dhyātaṃ nṛṇāṃ phalati tattvam anekadhā ya- t tasyāmalā śivapadasya śikhā tvam ekā || 123 || ekādhikasphuradaśītipadā tvam eva vidyāvitānajananī parameśaśaktiḥ | bhogāpavargasukhadā bhuvanatrayasya tvayy eva mantranicayā racitapratiṣṭhāḥ || 124 || yatsūtram asya jagato bahudhāgamaṃ ca sāṃkhyair anādiparikalpitam amba tattvam | tasyotthitā paramakāraṇataḥ kilātma- lābhaikahetur uditā śivaśāsane tvam || 125 || ānandarūpam amṛtaṃ nirupākhyam ūrmi- paṅkātigaṃ stimitavāridhivārikalpam | yan neti nety upaniṣatsv abhidhīyate ca vijñaptimātram anupādhi nirīham anyaiḥ || 126 || 1. ‘ceti’ ka-kha. tasyeśituḥ sakaladharmavinākṛtatva- m avyākṛteḥ śritavato 'dbhutavṛttir ekā | vyāpāraśaktir anaghā vasudhādiṣu tva- m ekaiva tiṣṭhasi vibhor jagato niyantrī || 127 || sthūlātmanātiśayasūkṣmatayā ca gauri brahma sthitaṃ sakalam ekam api dvidhā yat | jyotirmayaṃ janani tasya vapur vigāhya bāhyaṃ tvam antaram atha śriyam eṣi śaktiḥ || 128 || 2. ‘m eṣa’ ka-kha. sūkṣmā kalāmṛtakalāmṛtasaṃbhavā tva- m ekendriyābhipatitasthitiyogadṛśyā | śītāṃśubhāskarahutāśasamutthitā ca dedīpyase 'ndhatimiracchidurāmalārciḥ || 129 || chandodhidaivatam atiprathitā kila tva- m ādhyātmikī halahalāmba sarasvatīti | bāhyāparā tu pṛthupīnanitambabimba- keśastanādharayugādimanoramaśrīḥ || 130 || 3. ‘iti’ ka. āseduṣīśrutimukhatvam anekabhinna- saṃkhyākṣaraprakṛtir aprakṛtivyavasthā | tvaṃ brahmavarcasamayī ca vikāsitejaḥ prāptā kila dvijamukhāmbujarājahaṃsī || 131 || 4. ‘saṃkhyākṣarā’ ka. bhāsvatsahasrakarakaustubhakālakṛṣṇa- vakṣaḥsthalapraṇayadurlalitā vibhāsi | lakṣmīs tvam eva karapallavasaṃniviṣṭa- padmāsanāṇḍanavavibhramapuṇḍarīkā || 132 || rātris tvam eva navavibhramamaṇḍalāccha- ratnāyamānam uḍumaṇḍalam unmayūkham | mātarvyadhāḥ pṛthukapālakavāṭasaṃdhi- bandhābhirāmabhuvanāṇḍasamudgakasya || 133 || vistāraśāliśaśimaṇḍalakarṇikāṅka- tārāpathāmburuhamadhyakṛtapratiṣṭhām | tvāṃ cintayann amṛtavṛṣṭim ivākirantī- m atyeti sādhakajanaḥ sahasaiva mṛtyum || 134 || 1. ‘apākirantī’ kha. ye vā pibanti surabhes tava tāludeśa- madhyasthiteḥ stanam adhīśvarī lambamānam | āpyāyitās tadamṛtena vimuktimārga- m āyānti te sakalabhāvavikāraśūnyāḥ || 135 || saṃvartavāridaghaṭāsu śatahradātva- m āsādya visphurasi kāñcanakāṣagaurī | arcis tvam eva vaḍavāmukhapāvakasya bhasmīkaroṣi sakalān api sindhunāthān || 136 || saṃkocaśaktiśithilīkṛtapattrasaṃdhi- randhrotthitapracurakesarasaurabhāṇām | naiśāndhakārabhidurāruṇadhāmni bodha- bandhus tvam eva rucirāmburuhākarāṇām || 137 || tvaṃ candrika kumudakānanacakravāla- nidrānubandhaśithilatvanimittam indoḥ | lakṣmīs tvam eva navakaustubharaśmiśāra- vakṣaḥsthalapraṇayadurlalitā murāreḥ || 138 || brāhmītvam ucchvasitapaṅkajaviṣṭarastha- mūrtir vimānaracitāspadarājahaṃsā | vispaṣṭasāmaghaṭanair vadanaiś caturbhi- r ābhāsi nītir iva cāruguṇābhyupāyaiḥ || 139 || tāmbūlapaṅkarasarāgam ivoṣṭhabimba- mudrāniveśaghaṭitāviratapraveśam | śaṅkhena gauri dadhatā hṛdaye 'nurāga- m ābhāsi saṃyugamukheṣu ca vaiṣṇavī tvam || 140 || krodhābhitāmranayanatrayajṛmbhamāṇa- jvālājaḍīkṛtapinākaśikhākṛśānuḥ | māheśvarī tvam asi maulimṛgāṅkaraśmi- saṃdehitāmarasarijjladhautajūṭā || 141 || 1. ‘kūṭā’ kha. śobhāṃ bibharṣi śikhivāhanadevatā tva- m ambhojakomalakarāgragṛhītaśaktiḥ | līleva sindhumathanasya bhujaṃgabhoga- kāṣāhitakraśimamadhyamahīdhramūrtiḥ || 142 || jvālākalāpavikaṭāñjalipītadaitya- senāśatakṣatajavahnikarāladhāram | vajraṃ tvam eva dadhatī nayanair vibhāsi nīlotpalair iva śaradvikasadbhir aindrī || 143 || cāmuṇḍayā viracitāñjali baddhahasta- śākhānakhāṃśubharanihnutamaulicandraḥ | mātas tvayā nataśirāḥ kriyate 'sthibhasma bhājā śmaśānagṛhadevatayeva śaṃbhuḥ || 144 || 2. ‘bhaṅga’ kha. vistāripotrapihitārkavijṛmbhamāṇa- daṃṣṭrāṃśubhinnatimirāmbaradiṅmukhaśrīḥ | chāyāchalena bhagavaty avagāḍhasindhu- madhye virājasi varāhamukhī tvam eva || 145 || svargāpavargaphalasādhanahetubhāva- m ātasthuṣo mukham adhīśvari vedarāśeḥ | gāyatry asi dvijajanānanapuṇḍarīka- khaṇḍābhirāmaviniketanarājahaṃsī || 146 || sāvitry api sphuritavaktramṛgāṅkabimba- cchāyānimīlitavilocanapaṅkajaśrīḥ | ratnākṣasūtravalayaṃ parivartayantī tārākulaṃ janani rātrir ivāvabhāsi || 147 || āpīya saptabhuvanopahitopahāra- nirdagdhadhūpapaṭalotthitam amba bhūyaḥ | ācchāditārkakaram udgirasīva dhūma- m ūrdhvekṣaṇānalaśikhāvalikajjalaugham || 148 || 1. ‘dhūma’ kha. saṃcintya kāsarasurārivadhaṃ kaṭhora- m utpaśyati tridaśadaityagaṇe kṛtānte | ātmīyasairibhavināśabhiyeva caṇḍi saṃyacchati sma na yamas tvayi bhaktinamrān || 149 || pādānatās tava bhavāni nakhātmadarśa- bimbādhirūḍhatanudehatayā prapannāḥ | sadyaḥ praṇāmasukṛtāhitavālakhilya- rūpā iva śriṃśriyam udañjalayo bhajante || 150 || phūtkāramuktahutabhugbhujagendrahāra- saṃsaktaśṛṅkhalapayodharakumbhabhāgā | śobhāṃ bibharṣi guruniścayayogasiddhi- r utkṛṣṭamantragaṇaratnanidhānabhūs tvam || 151 || vīkṣyāgrataḥ śabarakṛttapaśūpahāra- raktacchaṭārdrapiśitāśanaśauṇḍatāṃ te| jātāsthiśeṣavapurujjhitamāṃsadeha- yantrā bhayād iva virājati revatīyam || 152 || śobhāṃ bibharti tava nirmaladantapaṅkti- niryanmayūkhanikurumbatayāmba vaktram | līlāgṛhītakavalīkṛtamāṃsakunda- gaurāsthidaṇḍam iva lolakarālajihvam || 153 || pādāgrakoṇahatadundubhitāranāda- m ākarṇya saṃyugamukhe tava vajrapāṇeḥ | anyānakāhatiparāṅmukhatāṃ jagāma nūnaṃ vipakṣarahitā punar amba senā || 154 || anyonyayuddharabhasāhatirugṇacūḍā- viṣyandiśoṇitarasair iva laṅghayanti | saṃsaktavindhyagirikaṃdaramandirāgra- bhāgā na śāsanavidhiṃ tava tāmracūḍāḥ || 155 || preṅkhatkapālakusumasragapoḍhabhogi- hāraṃ bhayānakam adhīśvari rūpam etat | cetaḥ punas tava dayāmṛdu saptaloka- bhogāpavargaphalasādhanabaddhakakṣam || 156 || 1. ‘kakṣyam_’ ka-kha. pādāravindayugasaṃsmaraṇābhilāṣa- pūtātmanāṃ tava sureśvari mānavānām | utsṛjya lohanigaḍā nijarūpam āśu māṇikyapādakaṭakaśriyam āśrayante || 157 || velātaṭacalanitambaśilābhighāta- saṃśīryamāṇavikaṭormighaṭāsahasraḥ | tvāṃ dhyāyatām anudinaṃ plavabhaṅgasetu- m abhyeti nīlamaṇikuṭṭimatāṃ payodhiḥ || 158 || tvatpādayugmam aniśaṃ smaratāṃ karāla- dhūmāvalīśabalitasphuraduddhatārciḥ | viṣyandisāndramakarandahṛtālivṛnda- mandārakānanatalatvam upaiti vahniḥ || 159 || viṣyandamānam adadur dinagaṇḍabhitti- bhāgās tavāmba vipineṣv api vidravanti | stamberamāś caraṇasaṃsmaraṇena siṃha- saṃghātaraudraravajātabhayā ivārāt || 160 || daṃṣṭrākarālavadanāḥ sphuradagniheti- piṅgordhvakeśarucayo 'ruṇaraudranetrāḥ | atyantahiṃsramanaso 'pi tavānatānāṃ naktaṃcarā jagati gauri vahanti maittrīm || 161 || 1. ‘aruṇanetraraudrāḥ’ kha. tvatsaṃśrayān girinadīkuharāntarāla- vṛttiḥ surañjitamukho na hinasti nūnam | uddāmadānajalakuñjarakumbhakūṭa- kuṭṭākakoṭikarajakrakajo 'pi siṃhaḥ || 162 || 2. ‘subhañjita’ kha. phūtkāramuktadahanā vididaṅkṣavo 'pi roṣāruṇekṣaṇarucas tvayi bhaktibhājām | āśīviṣāḥ sphuritakesararūpaghora- jihvā vahanti vikacotpaladāmalīlām || 163 || utkhātaśātakaravālalatāḥ karāla- kodaṇḍadaṇḍavisarā vijighāṃsavo 'pi | bandhutvam etya vinatāṃs tava tārayanti kāntāradurgapatitān dhruvam amba caurāḥ || 164 || itthaṃ pramaviṣayalaṅghi laghutvamukta- māhātmyamohitavibodhitaviṣṭapāyai | tubhyaṃ namaḥ pratibalāvalitāmarendra- dṛṣṭiprasādanakṛte nanu caṇḍikāyai || 165 || itthaṃ stutes tava vayaṃ viratāḥ svaśakti- śūnyatvato na bhagavatyabhilāṣabhaṅgāt | āsvādayanty amṛtaśīkarabinduvarṣa- m abhyeti kasya rasanā virasām avasthām || 166 || iti tava guṇavādataḥ kilāsmāj janani yadarjitam asti puṇyajātam | pratisamayam iyaṃ tvadaṅghripūjābhiratiphalā tvayi tena no 'stu bhaktiḥ || 167 || 1. ‘nirata’ ka. praśamaya mahāmohātaṅkaṃ vidhatsva sunirmalāṃ dṛśam anudinaṃ kūṭībhūtaṃ tiraskuru kilbiṣam | vighaṭaya dṛḍhān pāśagranthīn bhavavyatiṣaṅgiṇo na tava viphalā pādāmbhojasmṛtiḥ praṇatātmanām || 168 || itthaṃ nākinikāyanirmitanutiprāñcatprapañcaśruti- prauḍhībhūtaśubhaprasādaviśadaśrīmaṇḍanācaṇḍikā | sāhaṃkārahutāśahuṃkṛtakṛtatrāsā trilokīsadāṃ sādaṃ sā ditijendradānavaghaṭāṃ ninyetarām āyudhaiḥ || 169 || 2. ‘ghaṭāḥ’ ka. tat tat kālaṃ kālarātriprakopakrūrārambhottambhanaṃ varjayadbhiḥ | āsede 'nyair dainyam aprāptadaityaiḥ(?) śaureḥ śūrair antikaṃ ratnasānau || 170 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye caṇḍīstotraṃ nāma saptacatvāriṃśaḥ sargaḥ |