saptacatvāriṃśaḥ sargaḥ |
saṅgrāmamūrdhni dalitāsuracakravālā-
m ālokya tatra vikasatpulakaprabandhāḥ |
ābaddhagocarapariṣṭhitavākprapañcaṃ
saṃtuṣṭuvur bhagavatīm iti siddhasādhyāḥ || 1 ||
kiṃ citram atra dalitaṃ ripucakravāla-
m etat tvayā janani yat prasabhaṃ raṇāgre |
nirbhindatī bhavanavartiniśāndhakāra-
m āścaryadhāma nahi dīpaśikhā kadācit || 2 ||
dordaṇḍadṛptamanasaḥ subhaṭā vipakṣa-
m anye 'pi yad raṇamukheṣu parājayante |
tac chaktirūpam anaghasthiti saṃ........
........sabhāgaparamāṇuvijṛmbhitaṃ te || 3 ||
daityaiḥ purā suracamūsu vinirjitāsu
tadguptikāraṇavaśād asamāptaśaktiḥ |
dhyātvā sanātanapadaṃ kila śaṃkareṇa
sṛṣṭāsi nānyajitajīvanibandhavṛttiḥ (?) || 4 ||
nistriṃśam udvahasi saṃprati nīlakaṇṭha-
kaṇṭhaprahbāsadṛśa ity anurāgahetoḥ |
huṃkārasaṃbhramacalatsakalātatāyi-
cakrā na jātu raṇalālasayā punas tvam || 5 ||
āyodhaneṣu sakalāmaracakravālai-
r ālokitā tvam asurādhipa............ |
vistāridarpaṇam ivodaradeśalagna
m abhraṃkaṣoṣṇakaramaṇḍalam udvahantī || 6 ||
kārkaśyam aśmanikarād iva saṃyugeṣu
dūrvāpravālakalayā(kavalā)d iva........raṅge(raṅgam aṅge) |
saṃkrāntim āpad iva devi himasthalībhyo
hāsacchavis tava tuṣāragirer vipāṇḍuḥ || 7 ||
mārgaṃ purā kila sahasraruco rurutsu-
r udyann agastyamunināpi niṣiddhavṛttiḥ |
vindhyācalas tvayi guhāgṛhabhāji sapta-
lokādhikaṃ dhruvam avāpa samunnatatvam || 8 ||
saṃcintya rūpam atulaṃ tava puṣpaketu-
dāhānutāpavaśataḥ śvasitoṣṇavātān |
ākṛṣṭakaṇṭhakuharāspadakālakūṭa-
kūṭānalān iva mumoca mṛgāṅkamauliḥ || 9 ||
sadmājiraṃ tava nabhaścaracakravāla-
puṣpopakāranipatanmadhupāvalīkam |
vicchinnabhaktabhavabandhanalohapāśa-
jālāvakīrṇam iva rājati mekalādrau || 10 ||
nistriṃśaghātavinikṛttapaśūpahāra-
jīvā ivāpya sugatiṃ paridīpyamānāḥ |
vindhyādrikaṃdarajuṣo bhuvanāndhakāra-
nirbhedino 'ntikagatās tava bhānti dīpāḥ || 11 ||
brahmāṇḍaśaṅkham upapāditakaṇṭhabhāga-
randhraṃ viniḥśvasitamārutapūrṇagarbham |
saṃhārarātriṣu vipūrayasi tvam eta-
m ālambya bhairavavapuḥ prasabhaṃ karābhyām || 12 ||
āviṣkṛtapralayadurdharakālarātri-
mūrter udagravikaṭāvayavāntareṣu |
paryāptim eti tava saṃhṛtasaptaloka-
lokāsthisaṃbhṛtiśatair api maṇḍanaṃ kim || 13 ||
nirmāṃsatādhavalarāhuśiraḥkapāla-
kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ |
viśrāṇayasyatanutatpiśitāvadaṃśa-
leśānuviddhadaśanāmba na kasya bhītim || 14 ||
āhanyamānakanakācalalāḍanottha-
nādānubandhabadhirīkṛtasaptalokam |
kalyāṇi vādayasi kālavibhāvarīṣu
padmāsanāṇḍavikaṭordhvakavāṭaghaṇṭām || 15 ||
1. ‘lāḍhanottha’ ka.
- 2. ‘lokām_’ ka.
helāviniḥśvasitapītakaṭhorakaṇṭha-
nāḍīnirargalagalatkṣayasāgarāmbhaḥ |
rūpaṃ bibharṣi valayīkṛtasaptasaṃkhya-
dvīpoṣṇaraśmikiraṇāvadhiśailacakram || 16 ||
- 3. ‘sāgarāmbhāḥ’ ka.
saṃhārakālarabhasotthitadhūmaketu-
nirdagdhasaptabhuvanendhanajo na mātaḥ |
manye lalāṭataṭapuṇḍrakamātrake 'pi
paryāptim eti tava bhasmaparāgapuñjaḥ || 17 ||
aurvo nirargalakarālaśikhāsahasra-
bhasmīkṛtārṇavajalas tava jāṭharo 'gniḥ |
śvāsās tavaiva marutaḥ pralayāgameṣu
helānipātitakulācalacakravālāḥ || 18 ||
vakṣaḥsthalīvinimitāmaraśailadaṇḍa-
lagnendukhaṇḍanavabhāsvadalābupātrām |
āśrāvayasyatanuśeṣaśarīratantra-
tantrīguṇāṃ pralayarātriṣu kāṇḍavīṇām || 19 ||
- 4. ‘koṇḍavīṇām_’ ka.
saṃkalpakalpitaviśaṅkaṭakaṇṭhabhāga-
m antaḥsthasaptajalaśevadhivāripūrṇam |
brahmāṇḍam eva sahasā vidadhāsi caṇḍi
līlākamaṇḍalum imaṃ pralayāgameṣu || 20 ||
vaikuṇṭhacakraparikalpitaśaṅkhapattra-
saṃruddharandhravikarālavilambipāśam |
karṇaṃ bibharṣi bhagavatyabhirāmam eka-
m anyaṃ ca hemagirikāñcanatālapattram || 21 ||
abhyucchvasatphaṇapalāśakarālajihva-
pratyagrapakṣmanikurumbaśarīranālam |
karṇe 'vataṃsayasi pāṇḍurapuṇḍarīka-
śobhaṃ bhavāni bhujagādhipam apy anantam || 22 ||
astodayādrinamitonnamitārkacandra-
vistīrṇabimbamaṇikandukakīrṇahastā |
cikrīḍitha tvam iha caṇḍi kumārabhāva-
m ātasthuṣī bhuvanavismayanīyamūrtiḥ || 23 ||
tārakvaṇaḍḍamarukā karusīṣu caṇḍi
saṃhārakālamuditā vicarasy amandam |
skandhādhiropitaviṭaṅkavirañcikāya-
kaṅkālabhāganinadatsamavartighaṇṭā || 24 ||
1. ‘śmaśānabhūmiṣu’ iti kha-pustake ṭippaṇam_.
eṣā vibhāti tava devi kapālapaṅkti-
r uttaṃsitā dalitaśaṅkhavipāḍuṇḍuratviṭ |
saṃvartakālakalitotkaṭavahniheti-
bhasmokṛtākhilakulācalamaṇḍalaśrīḥ || 25 ||
raktacchaṭāśavalakuñjararājakṛtti-
saṃchāditastanataṭāmba bibhāsi kālī |
paurandarī dig iva bāladivākarāṃśu-
bhinnāntarālatimirasthagitodayādriḥ || 26 ||
ābhīlatāṃ brajasi pāṇinakhāgraśukti-
līlāgṛhītasakaloddhatasaptasindhuḥ |
pādāṅgadīkṛtakarālasahasraraśmi-
dhāmāvadhikṣititalā pralayāgameṣu || 27 ||
1. bhīṣaṇatām_.
- 2. ‘dharā’ ka.
yogeśvarīruciracakrakarālanābhi-
baddhāsthabhairavahṛdaṅkagatāṃ janas tvām |
dhyāyann asaṃkalitasaṃkaṭaśokaśaṅku-
śaṅkaḥ śaśāṅkamukhi śaṃkaratām upaiti || 28 ||
- 3. ‘yogīśvarī’ kha.
brahmaprapañcapariniṣṭhitabhedasāma
gāyanty aviplutamanāḥ pralayotsavāgre |
śarvāṇi vādayasi dīdhiticakravāla-
tantrīguṇāñcitaśaśāṅkakalāvipañcīm || 29 ||
vispaṣṭapāṭaladalaprakarāyamāṇa-
māṇikyadīdhitiviṭaṅkatalāṅgulīkaḥ |
abhyudvahanbhuvanapaṅkajam eṣa bhāti
hastas tavaiva bhujagādhipabhogadīrghaḥ || 30 ||
kleśaspratānagahanāpratipannapāra-
saṃsārakānanakaṭhorakuṭhāradhārā |
sphūrjaty anuttaratiraskṛtatāpavartma-
medhāmṛtasrutiraho tvayi bhaktir ekā || 31 ||
- 4. ‘varma’ kha.
saṃspṛśyamānam abhitas tuhinotkareṇa
yady utsṛjen na kamalaṃ kamalākṣi lakṣmīm |
tena sphurannakhamaṇiprabhayāvalīḍhaḥ
saṃprāpnuyāc caraṇa eṣa tavopamānam || 32 ||
saṃdehitāruṇadalāṅgulipādapadma-
pīṭhotthasaurabhabharākulitaṃ vibhāti |
saṃbhāvya kṛṣṇarajanīti samāgataṃ tvāṃ
sevārasāt tama ivātanu bhṛṅgacakram || 33 ||
saṃvādibimbaphalam ujjvalakambukaṇṭhi
tāmbūlarāgaparipāṭalam oṣṭhayugmam |
ābhāsi tatkṣaṇanipītapaśūpahāra-
viṣyandiśoṇitarasārdram ivodvahantī || 34 ||
ardhaṃ śaśāṅkaśakalābharaṇena gāḍha-
rāgopagūḍhamanasā vapuṣo 'rpitaṃ te |
niḥśeṣam eva hṛdayaṃ punar avyalīka-
mānopaghātaghaṭanaṃ didiśe tvayāsmai || 35 ||
preṅkhatphaṇāmaṇimayūkhaśikhābhilakṣya-
prālambakambu raśanāspadamecakāhiḥ |
kālī vibhāsi bhagavatyupahārapīta-
dhūpotthadhūmapariṇāmavaśād iva tvam || 36 ||
uṣṇīṣabandhadṛḍhapīḍitakaṇṭhapīṭha-
phullatphaṇāphalakavāsukiphūtkṛtotthāḥ |
tvāṃ caṇḍipāvakaśikhāḥ paritoṣayanti
saṃśoṣitābhrasaritaḥ śirasi smarāreḥ || 37 ||
1. ‘hūtkṛtotthāḥ’ kha.
bhāsi tvam amba rajanī śaśalakṣmaśāra-
madhyaṃ dadhaty asakalāmṛtaraśmibimbam |
vispaṣṭapaṅkapaṭalāvilarandhramārga-
tiryaksthitasphuradaraṇyakapālakalpam || 38 ||
preṅkhajjapākusumakomalacandanāmbu-
carcāṅkapīnapariṇāhipayodharaśrīḥ |
śobhāṃ bibharṣi bhagavatyupagūḍhasāṃdhya-
rāgeva kṛṣṇarajanītvam upāgatā tvam || 39 ||
1. ‘saṃdhyā’ kha.
sevāśritojjvalakarāmburuhāśrayaṃ te
tatsaṃśrayāt parijanatvam ivopanetum |
chāyāndhakāritaguhāgṛhagarbhabhāgā
vīrāḥ karālakaravālalatā diśanti || 40 ||
- 2. ‘ruhāṃ śriyaṃ’ kha.
- 3. ‘tatsaṃśrayāṃ’ kha.
āliṅgitā iva ca vīranikhātakhaḍga-
paṭṭāṃśubhir janani vindhyaguhāniketāt |
lakṣmīṃ vahanti śabarāḥ sajalāmbuvāha-
cchāyāḥ kṛtārghavidhayas tava niṣpatantaḥ || 41 ||
- 4. ‘samīra’ kha.
aṅkādhirūḍhaguhacandrakiṇas tavāmba
nṛttopahārasavikāsaśikhaṇḍakhaṇḍāḥ |
vindhyādrikaṃdaraguhāgṛhasaṃniveśa-
bhājo vahanti śikhinaḥ parivāralīlām || 42 ||
nistriṃśaghātavinikṛttapaśūpahāra-
raktacchaṭācchuraṇaśobhi gṛhājiraṃ te |
dhatte harapraṇatiroṣagṛhītasaṃdhyā-
bandīśatānvitam ivāniśam amba lakṣmīm || 43 ||
tvattaḥ prabhāvam ahitā bhuvanatrayasya
nānāphalaprasavasaṃbhṛtihetubhūtāḥ |
vidyāḥ prasūtim asamām adhijagmur amba
hemādrisānusaraṇer iva kalpavallyaḥ || 44 ||
- 5. ‘sa
hitā’ kha.
tattvatrayīkṛtapadāṣṭavibhedavarga-
niḥśeṣavāṅmayanibandhanavarṇarāśim |
svargāpavargaphalasaṃpadananyahetu-
m āmnāyamātaram uśanti purāvidas tvām || 45 ||
sarvaprapañcaparivarjitanirvikāra-
śāntātivṛttaparatattvaśivātmavṛttiḥ |
sūkṣmātisūkṣmagahanaprakṛtiḥ śikheti
sauṣuptamaṇḍalagatā paradīpyase tvam || 46 ||
lokān sisṛkṣur adhitiṣṭhati yām abhīkṣṇa-
m īśas tvayā prakṛtikāraṇatāṃ dadhatyā |
granthau sthitaṃ puṭaparamparayā tvayādi-
madhyāvasānarahitāṃ sthitim īyivatyā || 47 ||
1. ‘tvayāpi’ kha.
vispaṣṭasaptadaśakasthiti gauri liṅga-
m āśritya tiṣṭhasi vibhoḥ phalabhoktṛśaktiḥ |
jñānātmanas tvam akhileṣu ca vigraheṣu
cidrūpatām upagatā kila bhautikeṣu || 48 ||
- 2. ‘m aṣṭadaśaka’ ka.
kleśendhanotkaranirargaladāvavahni-
jvālāhatāvatamasā kila bhāvanā tvam |
abhyāsayogavaśato jananī jinānā-
m ālokahetur uditā jinaśāsanasthaiḥ || 49 ||
bodhiprakarṣam adhirūḍhavato jinasya
sopānapaṅktiruditā muditādibhūmiḥ |
spaṣṭaprakārayugalādhimukhaṃ samādhe-
r abhraṃśabhāgbhuvanadhāriṇi dhāraṇī tvam || 50 ||
- 3. ‘rucitā’ kha.
kleśendhanaughaghaṭanāsravavartmavahni-
jvālā jinasya jananītvam upoḍhamohā |
prajñā tvam eva hatasaṃtamasāmba tasya
jainair abhīkṣṇamuditā bhavabhaṅgahetuḥ || 51 ||
akṣuṇṇamārgayugabhaṅgadaśāvyatīta-
vispaṣṭamārgagativartmarathādhirūḍhaiḥ |
tvaṃ kīrtitābhayanirātmakatāvalagna-
rūpā bhavāni matipāramiteti bauddhaiḥ || 52 ||
1. ‘kīrtitobhayanirātmakabhāva’ ka.
kleśapratānagahanapratibandhaśūnya-
skandhapravāhaparihārinimittamekaḥ |
aṣṭāṅga eṣa parinirvṛtaye tvayaiva
saṃdarśito 'tigahanaḥ sugatasya mārgaḥ || 53 ||
- 2. ‘eva’ kha.
garbhīkṛtāvadhutasaṃtamasānubandha-
saṃvitprakāśaviṣamīkṛtayānamārgaiḥ |
āryāvalokabhuvi lokitasaṃbhavā ca
tārā tvam amba kathitābjakulaprasūtiḥ || 54 ||
prāptābhisaṃdhiparatām anuvṛttilagna-
gauṇasthitiḥ sthitasitātiśayād abhīkṣṇam |
vidyeti sarvabahulākhiladṛṣṭisaṃjñā
saṃkarṣaṇī nigaditā kila śāsane tvam || 55 ||
- 3. ‘sthitimitā viṣayā’ ka.
4. ‘sṛṣṭi’ ka.
- 5. ‘sāṃkarṣaṇī’ kha.
ābadhya yatra natim uttamayogayoga-
bhāji vrajanti pa(ya)tayo 'dhipateḥ sayuktvam |
sādhāraṇā tvam apavargaphalaikahetu-
r ekāyanair abhihitā bhagavaty aliṅgā || 56 ||
- 6. ‘ratiṃ’ ka.
- 7. ‘saikā paraiḥ’ ka.
śīrṣaiḥ sahasraśirasā puruṣeṇa sāma-
gītir vibhedagahanapratipannaśākhā |
tvaṃ gīyase śrutisukhā ruciraprapañca-
pañcaprakārapariniṣṭhitacārubhaktiḥ || 57 ||
bhogāpavargasukhasādhanasaptakoṭi-
saṃkhyānamantragaṇanāyakatāṃ dadhatyā |
kṛtsnaṃ tvayaiva gaganāmṛtadhārayaita-
d āpyāyyate jagad anekaguṇaprapañcam || 58 ||
1. ‘gamanāmṛta’ ka.
śāntā śivāgamapadaṃ paramīśitus tva-
m ādyā kalā kila kalātritayaikahetuḥ |
tattvaṃ vyatītya bhavatīṃ sthitim abhyupetya
dīrghājavañjavajuṣo na bhavanti yuktāḥ || 59 ||
- 2. ‘parameśituḥ’ ka.
- 3. ‘tvāṃ’ kha.
brahmānanebhya uditā kila pañcadhā tvaṃ
pañcabhya eva bhuvanatrayasiddhihetuḥ |
vidyāvibhāvitavicitrapavitramantra-
stotraprapañcarucirasthitir añcitaśrīḥ || 60 ||
yaṃ jñānaliṅgam ativṛttavikalpacakra-
m utkrāntam uttamadhiyaḥ sakalārthacitrāḥ |
udgītham āhur abhito 'bhividhāya viśva-
m ekaṃ sthitaṃ sakalasādhanadharmaśūnyam || 61 ||
- 4. ‘iti vṛtti’ kha.
- 5.
‘indriyadhiyaḥ’ ka.
- 6. ‘citram_’ ka.
vyāpya sthito jagati yaḥ sakalā giraś ca
yaś ca praviśya kila tā api dhātur īḍyam |
yaṃ sarvatomukham atharvagiraś ca hetu-
m ālambamūlam avadātadhiyo vadanti || 62 ||
- 7. ‘hetujālasya’ ka.
nirbhidya gaṇḍataṭam ātmabhuvaḥ kilāśu
yenodayāya jagatām udiyāyi pūrvam |
yadrūpam āśritavivartavikārabhedaṃ
brahma dvidhāsthitam uśanti parāvarajñāḥ || 63 ||
1. ‘yatpūrvaṃ’ ka.
- 2. ‘parānayajñāḥ’ ka.
yaddvāram uṣṇakiraṇasya vadanti saura-
m audumbaraṃ ca kavayaḥ kila tālusāhvam |
yastriprakārakalanāsubhagatvam eti
yogābhiyuktamanasāṃ padam avyavastham || 64 ||
- 3. ‘yatpāraṃ’ ka.
- 4. ‘manasāspadam avyavasthām_’
kha.
vyāpīti haṃsa iti tāra iti sma śukra
ity ucyate ya iha vaidyuta ity anantaḥ |
tristhānatādi viṣayaṃ ca yamāmananti
brahmāmalaṃ trividhabhedavivarti yuktāḥ || 65 ||
- 5. ‘vividha’ ka.
brahmā maheśvaraguruś ca purā kilaita-
d ākāśavatsvakṛtasaṃnidhim etya sāṅgam |
vedaṃ prajāpataya ūcatur ekam eva
tasyāpi yo mukham iti prathitaḥ pṛthivyām || 66 ||
- 6. ‘etaṃ’ ka.
nirdiśyate jagati yaḥ kila śabdatattva-
bhāvārthanāmasuguṇapraṇidhānadṛśyaḥ |
yasmin nilīnamanasaḥ sukhaduḥkhamoha-
saṃvedanena rahitāś ca bhavanti yuktāḥ || 67 ||
- 7. ‘nāmasuguru’ ka.
yaḥ kīrtyate śrutiṣu copaniṣatsv aśeṣa-
vidyānareṣu ca phaladvayahetur ekaḥ |
utthāpitapraguṇasaṃskṛtayaś ca yena
tadvācyatām upagatāḥ kila santi vedāḥ || 68 ||
brahmādidaivatamayaṃ paramaṃ pavitra-
m icchanti yaṃ sutapasāyamanaṃ dvijendrāḥ |
āruhya yaṃ sapadi kūbariṇaṃ vrajanti
mārgaṃ sudurgam anargalam eva yuktāḥ || 69 ||
1. ‘sutamasāṃ’ kha.
yaṃ saṃvidādimayam āhur anekabhedaṃ
yaś cākṣuṣaḥ puruṣa ity abhidhīyate ca |
yaṃ taittirīyaka uśanti rasādikoṣa-
cakrasya hetum avadātadhiyaś ca koṣam || 70 ||
- 2. ‘uṣanti’ ka-kha.
aspaṣṭavaikṛtaviviktavikāracakra-
hetor niyamya na kadācid atādavasthyam |
kṛcchreṇa nābhihṛdayāmbujakoṭarasthaṃ
paśyanty aviplutasamādhidṛśo yam āryāḥ || 71 ||
- 3. ‘abhāvadausthyam_’ kha.
vispaṣṭam ātmaniratāḥ sudhiyo vikalpa-
śūnyaṃ samādhim avalambya samūḍhasattvāḥ |
vindanti yaṃ vitamasaḥ kila nistaraṅga-
bhaṅgodadhipratinidhisthitam ātmasattvam || 72 ||
- 4. ‘ca mūḍha’
kha.
- 5. ‘sattvam_’ kha.
svargopabhogasukhadānanirargalaṃ ya-
m icchanti yajñapuruṣaṃ munayaḥ ṣaḍaṅgam |
kṣiptāhutiḥ śikhimukhe kila yasya samya-
g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmim || 73 ||
syāt kāraṇaṃ yadi na śāsvatikatvayukta-
m ucyeta nityam iti cen nahi kāraṇaṃ tat |
ākṣepayugmam iti bādhakamānaśūnyaṃ
śaktiṣv abhīkṣṇam aviropitavṛtti yasya || 74 ||
- 6. ‘avaropita’ ka.
tādātmyabhedarahitāvanicandrabhāsva-
dātmānilānalanabhaḥsalilena dehe |
vyāpyākhilaṃ sthitavatā parameśvareṇa
yena nyaṣedhi jagato 'parakartṛbhāvaḥ || 75 ||
- 7. ‘nihitāvati’ ka.
brahmapratiṣṭhaparamāṇuśarīragarbha-
baddhāspadonnatakuśeśayakarṇikāṅke |
viśrāntam ucchikhanipātagatapradīpa-
dīprākṛtipratimam apratikṛtyavastham || 76 ||
1. ‘karṇikāṅkam_’ kha.
ghoṣākṣarasvaranirākṛtam apy akaṇṭhya-
tālavyam avyayam anāsikam apratiṣṭham |
niḥsaṃcaravyatikarapratisaṃcarātma-
dehaprabhañjanaviśālarathādhirūḍham || 77 ||
- 2. ‘vinākṛta’ ka.
- 3. ‘vyati’ kha.
prajñāghanaṃ sthiracatuścaraṇatvam āpta-
m advaitatāsamarasaṃ parimṛṣṭakūṭam |
jyotiḥ paraṃ yad amṛtaṃ hṛdi cākaśīti
nediṣṭham apy avigalattamasāṃ daviṣṭham || 78 ||
- 4. ‘dhanaṃ’ kha.
sthityartham asya jagataḥ katham apy upādhi-
bhedād abhinnam api yatpratipannabhedam |
yac cāpi satyam aniśaṃ hṛdayapratiṣṭha-
m ānandarūpam amṛtaṃ munayo gṛṇanti || 79 ||
- 5.
‘kathayanti’ kha.
no tāmyate diśi divākarapāvakair ya-
dbhāsā ca yasya sakalaṃ vyavabhāsyate 'daḥ |
vidyāsatattvam iti ca prakṛtiḥ paraiti
śaktiś ca yasya bhagavān aravindanābhaḥ || 80 ||
- 6. ayaṃ ślokaḥ ka-pustake nāsti.
varṇeṣu vācakatayā rahiteṣu satsu
vāktatvam akramam apākṛtabhedarūpam |
sphoṭābhidhānam iti yaṃ kathayanti śābdāḥ
pratyakṣatāvikalavastusatattvayogāḥ || 81 ||
- 7. ‘varṇeṣu vācaka’ ka.
- 8.
‘vaktatvaṃ’ kha.
1. ‘yat_’ kha.
- 2. ‘śabdāḥ’ ka-kha.
dravyādibhedaparikalpanayā pramāṇa-
sūtrair vibhajya bhuvi ṣoḍaśabhedabhinnam |
vyākhyātavān kaṇacaraś ca samakṣam akṣa-
pādaś ca yasya bhagavāṃs tanum aprakampyām || 82 ||
yasmāj jalād iva ca budbudacakravāla-
m etaj jagat samudapādi vibhinnarūpam |
niḥśeṣabījanikarāntaralabdhaśakti-
r vāgīśvarī ca vinivartata eva yasmāt || 83 ||
yasyodapādi manasaḥ kila śītaraśmi-
r akṣṇo 'ṃśumān kaṭitaṭād api cāntarīkṣam |
avyākṛto vikurute bhagavān avidyā-
granthiṃ ca yo vinihitaṃ puruṣo guhāyām || 84 ||
jñānāgnivipruṣa imāḥ kila yanmukhotthā
yaś cākṣaraḥ kṣaṇam atha kṣaratām upetaḥ |
saṃyogato jagati bhāvagatād vibhāti
yadrūpaśūnyam api saṃhitasarvarūpam || 85 ||
- 3. ‘pūrvarūpam_’ kha.
hrasvaṃ na dīrgham atha na plutam apy aliṅga-
m ekaṃ vibhaktivacanapratibhāgaśūnyam |
saṃtarpitākhilajagatparameṇa dhāmnā
yac cāstitārahitabhāvavikāraśūnyam || 86 ||
- 4. ‘no tarpitā’ kha.
vyāvṛttir asti na kutaścid apīha yasya
yasmad avastuviṣayasthitivipralabdhāḥ |
āvirbhavanti vividhasthitihetukārya-
cakraprapañcapariṇāmayujaḥ padārthāḥ || 87 ||
- 5.
‘sthita’ kha.
bhogāpavargaphalasādhanahetubhāva-
m abhyāgatā bhuvanasādhanatāṃ dadhānāḥ |
yasmāc ca bindusarasaḥ kila saptamantra-
koṭyo 'bhrasindhava ivāskhalitā nirīyuḥ || 88 ||
ātmāntarāvagamavattritayāpratītau
vāgātmani sthita ihātiśayena sūkṣme |
rūpasya yaḥ prakaṭanāya nijasya śabda-
bhāvena bhāvitajagatparivartate sma || 89 ||
1. ‘kartṛtayā’ ka.
prāptān imān prakṛtijān akhilān vikārā-
nyo 'laṃkāroty aniśam apravibhāgirūpaḥ |
tīrthapravāhagahaneṣu pṛthagvidheṣu
yaddṛṣṭibhedavinibandhanam āmananti || 90 ||
tristhānatādiyutam ādivirāmaśunyaṃ
viśvasya nābhim acaraṃ carato dhruvasya |
nisṭhyūtavāṅmayam ajo harir ātmabhūś ca
śaṃsanti yaṃ kṛtadhiyo gurudhāraṇārghyam || 91 ||
- 2. ‘guṇa’ ka.
auṃtatsad ity amitatatparamaṃ tṛtīya-
kāyāvamarśagahanāgamabodhisaṃvit |
āvedavandhyadhṛtidhūtaghanānupāśo
vāgīśvaro janani sa praṇavo mukhaṃ te || 92 ||
- 3. ‘kāryārdhamārgagahanāgamabādha’ kha.
- 4. ‘āve
dhavandhyadhṛtidūtagaṇānu’ ka.
(dvātriṃśadbhiḥ kulakam_)
nāḍīsahasrasaśirāmbaragarbhavartma-
saṃcāracātura(?)karī hṛdi saṃniviṣṭā |
śaktis tvam eva paramātmaparāparārtha-
brahmārkamaṇḍalagam āgamagūḍhaguptiḥ || 93 ||
- 5. ‘samāgama’ kha.
spaṣṭībhavadgaganagañjacitiprakarṣa-
m ātmīkṛtākhilasatattvagatiprapañcam |
kāpi tvam eva nanu dāśavalāvabodha(?)-
sattvānubhāvaparameśvaradevatādyā || 94 ||
1. ‘diti’ kha.
jihvā triviṣṭapasadām amṛtasya mārga-
m ājyaṃ dvijāñ juhuvuṣaḥ śikhini pradīpte |
yat tigmaraśmikiraṇāḥ paramasya puṃsaḥ
sthānaṃ nayanti tad asau tava śaktijṛmbhā || 95 ||
jyotirmayīmakaraṇendriyavṛttim ādya-
haṃsākṣarasthitimayīṃ vihitāmayārghyām |
śrīkaṇṭhamukhyaguruṣoḍaśavīramūrti-
m utphullaśaktikamalāsanatām upetām || 96 ||
śaktitrayaprathitaśūlakarāṃ śivāya
dhāmnā jaganti sakalāny avabhāsayantīm |
kallolasaṃkulaparāmṛtasaṃpadaṃ tvāṃ
dhyāyantī bhairavatanuṃ kila kaulikāsthāḥ || 97 ||
- 2. ‘pracita’ kha.
- 3. ‘saṃmadaṃ’ kha.
pratyaṅgasaṃgatapataṅgakarābhibhāvi-
koṭitrayonnataviśaṅkaṭatigmahetiḥ |
sūkṣmā sanātanatanuś ca nanu tvam eva
māyākalāsu śakalīkaraṇaikahetuḥ || 98 ||
- 4. ‘kalānu’ ka.
cakrāśritatriśikhakoṭigatāravinda-
satkarṇikāsanagatām iha kaulikas tvām |
dhyātvaiti śaktipatitāṃ sthirabhairavāṅka-
vṛttiṃ parāparavibhedavatīṃ jano 'yam || 99 ||
ātasthuṣaḥ ṣaḍavadhisthitavartmamātṛ-
cakrasya caṇḍi pṛthusūkṣmaśariravṛttiḥ |
khyātā tvam eva jagati pratipannaviśva-
rūpā kilākṣaramayī parameśaśaktiḥ || 100 ||
- 5. ‘vṛtteḥ’ ka.
āsthāya ruddhabhuvanā vasudhādikāś ca
sarvādivigrahatayānavamāḥ sphurantīḥ |
tās tāḥ kriyā vidadhato janatāhitāya
śaktiḥ kilāpratihatā parameśitus tvam || 101 ||
1. ‘svamūrtīḥ’ ka.
tvaṃ kāraṇasya jananīti bhavāni śakti-
r uktātmavīryagatayākhilabījamātrā |
viśvaṃ krameṇa jananātmikayā vicitra-
m etat sṛjaty avihataprasaraṃ tvayā tat || 102 ||
brahmā prajāpatir avakṣadṛgādivartma
yadvahnivātataraṇīḥ kila yajñasiddhyai |
tasminn uśanti bhavatīṃ bhuvanasya hetu-
m ekām ajāṃ janani lohitaśuklakṛṣṇām || 103 ||
- 2. ‘dhukṣa’ ka.
- 3. ‘uṣanti’ kha.
śaktis tvam apratihatā nanu mānasīti
vāgīśvarī nigaditā sitabinducitrā |
tvāṃ nābhim āhur amṛtām amṛtasya sapta-
kaumārikaṃ kimapi cakram upāśritāṃ tu || 104 ||
saṃdarśitākhilajagadgatagocarā tu
tattvaprakāśananirargaladīpikā tvam |
vidyā parāparavibhedavatī bhavāni
bhogāpavargasukhahetur aviplutāṇoḥ || 105 ||
bhinnaprakārasamavāyaviviktavarṇa-
saṃphullaśaktikusumastabakārcitaśrīḥ |
brahmottamadrumalatāmalanābhirāma-
vistārimūrtir apavargaphalapradā tvam || 106 ||
māyāniśāndhatamasastimitāṃśurāśi-
bhadrāṇḍamaṇḍalamalaṃ paridīpyate yat |
tasya prabhāsi bhagavaty ativṛttasūrya-
koṭīsahasrarucirastamitāndhakārā || 107 ||
1. ‘niśīthatamasi’ ka.
nākopabhogasukhasādhanahetur amba
puṃsas tvam eva viditāṣṭavidhā bhavantī |
sūkṣmaṃ pradhānapuruṣāntaram apy alakṣya-
m ekā tvam eva viśinaṣṭi samādhibhājaḥ || 108 ||
- 2. ‘divanāṣṭavidhā’ kha.
- 3. ‘viśinakṣi’ ka.
sadvṛttisaṃsthitir aviplutavarṇabīja-
garbhā gṛhītahṛdayā kaladhautagaurī |
brahmāsanasya varavarṇini karṇikā tva-
m abhyunnatā sakalavāṅmayapaṅkajasya || 109 ||
- 4. ‘sadvṛtta’
ka.
yeṣāṃ jagatpravicayādhigamād upaiti
sālokyam āśu matimatyanaghaśrutīnām |
tvaṃ chandasāṃ kila jagaty adhidevatā tvaṃ
teṣām aghaughaśamahetur upājihīthāḥ || 110 ||
- 5. ‘anaghā’ ka.
- 6. ‘amoghaśama’ kha.
khyātā maheśvaranirañjanatāṃ dadhānā-
s tārādikā jagati yāḥ kila śaktayo 'ṣṭau |
tanmadhyavṛttir amalā paridīpyase tva-
m ekāpavargasukhadā śivaśaktir ādyā || 111 ||
tattvaṃ bhavāni naraśaktiśivātmakaṃ ya-
d etat tridhā sthitam uśanti parāvarajñāḥ |
tatrāṇḍamaṇḍalamalaṃ samabobudhas tva-
m ādyā matiḥ samanuvartitakāraṇecchā || 112 ||
- 7. ‘rudrāṇḍa’ ka.
niḥśreṇir īśitur anugrahasauṣṭhavena
viśleṣitatrividhabandhanaviplavānām |
prāptyai sanātanapadasya ca ṣaṭprakāra-
sopānapaddhatir asi prathitā tvam ūrdhvam || 113 ||
lokeṣv anādinidhanaṃ parivartate 'rtha-
tattvena yatprakṛtikāraṇaśabdatattvam |
brahmākṣaraṃ śivamayaṃ guṇagauri tasya
nirjagmiṣā(?)nanatalāt kila mātṛkā tvam || 114 ||
1. ‘talaḥ’ kha.
yogābhiyogapaṭavo 'dhisamādhi........
mūrchaddhanasthitiraṇatkṛtitāradīrgham |
udgītham om iti yad akṣaram āmananti
tasya tvam eva nirupaplutir īrayitrī || 115 ||
- 2. ‘samādhimūrchadghaṇṭodagasthiti’ ka.
jyotirmukhaṃ vitaraṇādiṣu pañcabheda-
vispaṣṭakārakatayāmba vivartase yat |
brahma svatantram iha kevalam apy akartṛ
tasya kriyā phalavatī tvam amoghaśaktiḥ || 116 ||
- 3. ‘makhaṃ’ kha.
- 4. ‘vivartate’
ka.
yasya kṣitiś ca caraṇau gaganaṃ ca nābhiḥ
śrotre diśas taraṇirīkṣaṇam agnir āsyam |
dyaur uttamāṅgam api tasya vibhoḥ kila tva-
m uttaṃsitoḍukusumastabakojjvalasrak || 117 ||
pañcāśadañcitatarākṣaracakravāla-
saṃpūritodaraguhā nanu mātṛkā tvam |
tāny eva vāṅmayanibandhanatāṃ gatāni
śimbīva gauri phalakāni puraḥ prasūṣe || 118 ||
- 5. ‘guhānana’ kha.
- 6. ‘śimbīvagaura’ kha.
śaktiḥ sthitoparipathaḥ kila ṣaḍvidhasya
bhedatrayasthitimatī parameṣṭhinas tvam |
nirviplavā vikalamantragaṇapraroha-
hetur namaskṛtir iti praṇavādir uktā || 119 ||
1. ‘na satkṛti’ kha.
atyagnibhagnatimiraprasarāṃ bhavāni
viprāḥ paṭhanti bhavatīm iha sāmidhenīm |
dhenus tvam apratighakāmadughānaghā ca
niḥśeṣanirjaramayī prathitā madhuścyut || 120 ||
- 2. ‘prasavāṃ’ ka.
pītvāśu divyam amṛtaṃ sukhino bhavanti
yogābhiyogamanaso yad apoḍhaduḥkhāḥ |
tvaṃ tanmayī bhagavati kṣayam īyivāṃsa-
m āpyāyayasy aniśam eva himāṃśum ekā || 121 ||
- 3. ‘pītvā tu’ ka.
śaktyā tvayānavamayā kila śaṃkarasya
niṣkṛṣya pudgalagaṇān bhavabandhasindhoḥ |
dīkṣāvirugṇanibirīsadurantapāśa-
cakrān nayaty aniśam ūrdhvam anantanāthaḥ || 122 ||
bhrūmadhyavarti bhagavaty upadhānayoga-
śaktiḥ kila sphaṭikavatsphuṭacitravarṇam |
dhyātaṃ nṛṇāṃ phalati tattvam anekadhā ya-
t tasyāmalā śivapadasya śikhā tvam ekā || 123 ||
ekādhikasphuradaśītipadā tvam eva
vidyāvitānajananī parameśaśaktiḥ |
bhogāpavargasukhadā bhuvanatrayasya
tvayy eva mantranicayā racitapratiṣṭhāḥ || 124 ||
yatsūtram asya jagato bahudhāgamaṃ ca
sāṃkhyair anādiparikalpitam amba tattvam |
tasyotthitā paramakāraṇataḥ kilātma-
lābhaikahetur uditā śivaśāsane tvam || 125 ||
ānandarūpam amṛtaṃ nirupākhyam ūrmi-
paṅkātigaṃ stimitavāridhivārikalpam |
yan neti nety upaniṣatsv abhidhīyate ca
vijñaptimātram anupādhi nirīham anyaiḥ || 126 ||
1. ‘ceti’ ka-kha.
tasyeśituḥ sakaladharmavinākṛtatva-
m avyākṛteḥ śritavato 'dbhutavṛttir ekā |
vyāpāraśaktir anaghā vasudhādiṣu tva-
m ekaiva tiṣṭhasi vibhor jagato niyantrī || 127 ||
sthūlātmanātiśayasūkṣmatayā ca gauri
brahma sthitaṃ sakalam ekam api dvidhā yat |
jyotirmayaṃ janani tasya vapur vigāhya
bāhyaṃ tvam antaram atha śriyam eṣi śaktiḥ || 128 ||
- 2. ‘m eṣa’ ka-kha.
sūkṣmā kalāmṛtakalāmṛtasaṃbhavā tva-
m ekendriyābhipatitasthitiyogadṛśyā |
śītāṃśubhāskarahutāśasamutthitā ca
dedīpyase 'ndhatimiracchidurāmalārciḥ || 129 ||
chandodhidaivatam atiprathitā kila tva-
m ādhyātmikī halahalāmba sarasvatīti |
bāhyāparā tu pṛthupīnanitambabimba-
keśastanādharayugādimanoramaśrīḥ || 130 ||
- 3. ‘iti’ ka.
āseduṣīśrutimukhatvam anekabhinna-
saṃkhyākṣaraprakṛtir aprakṛtivyavasthā |
tvaṃ brahmavarcasamayī ca vikāsitejaḥ
prāptā kila dvijamukhāmbujarājahaṃsī || 131 ||
- 4. ‘saṃkhyākṣarā’ ka.
bhāsvatsahasrakarakaustubhakālakṛṣṇa-
vakṣaḥsthalapraṇayadurlalitā vibhāsi |
lakṣmīs tvam eva karapallavasaṃniviṣṭa-
padmāsanāṇḍanavavibhramapuṇḍarīkā || 132 ||
rātris tvam eva navavibhramamaṇḍalāccha-
ratnāyamānam uḍumaṇḍalam unmayūkham |
mātarvyadhāḥ pṛthukapālakavāṭasaṃdhi-
bandhābhirāmabhuvanāṇḍasamudgakasya || 133 ||
vistāraśāliśaśimaṇḍalakarṇikāṅka-
tārāpathāmburuhamadhyakṛtapratiṣṭhām |
tvāṃ cintayann amṛtavṛṣṭim ivākirantī-
m atyeti sādhakajanaḥ sahasaiva mṛtyum || 134 ||
1. ‘apākirantī’ kha.
ye vā pibanti surabhes tava tāludeśa-
madhyasthiteḥ stanam adhīśvarī lambamānam |
āpyāyitās tadamṛtena vimuktimārga-
m āyānti te sakalabhāvavikāraśūnyāḥ || 135 ||
saṃvartavāridaghaṭāsu śatahradātva-
m āsādya visphurasi kāñcanakāṣagaurī |
arcis tvam eva vaḍavāmukhapāvakasya
bhasmīkaroṣi sakalān api sindhunāthān || 136 ||
saṃkocaśaktiśithilīkṛtapattrasaṃdhi-
randhrotthitapracurakesarasaurabhāṇām |
naiśāndhakārabhidurāruṇadhāmni bodha-
bandhus tvam eva rucirāmburuhākarāṇām || 137 ||
tvaṃ candrika kumudakānanacakravāla-
nidrānubandhaśithilatvanimittam indoḥ |
lakṣmīs tvam eva navakaustubharaśmiśāra-
vakṣaḥsthalapraṇayadurlalitā murāreḥ || 138 ||
brāhmītvam ucchvasitapaṅkajaviṣṭarastha-
mūrtir vimānaracitāspadarājahaṃsā |
vispaṣṭasāmaghaṭanair vadanaiś caturbhi-
r ābhāsi nītir iva cāruguṇābhyupāyaiḥ || 139 ||
tāmbūlapaṅkarasarāgam ivoṣṭhabimba-
mudrāniveśaghaṭitāviratapraveśam |
śaṅkhena gauri dadhatā hṛdaye 'nurāga-
m ābhāsi saṃyugamukheṣu ca vaiṣṇavī tvam || 140 ||
krodhābhitāmranayanatrayajṛmbhamāṇa-
jvālājaḍīkṛtapinākaśikhākṛśānuḥ |
māheśvarī tvam asi maulimṛgāṅkaraśmi-
saṃdehitāmarasarijjladhautajūṭā || 141 ||
1. ‘kūṭā’ kha.
śobhāṃ bibharṣi śikhivāhanadevatā tva-
m ambhojakomalakarāgragṛhītaśaktiḥ |
līleva sindhumathanasya bhujaṃgabhoga-
kāṣāhitakraśimamadhyamahīdhramūrtiḥ || 142 ||
jvālākalāpavikaṭāñjalipītadaitya-
senāśatakṣatajavahnikarāladhāram |
vajraṃ tvam eva dadhatī nayanair vibhāsi
nīlotpalair iva śaradvikasadbhir aindrī || 143 ||
cāmuṇḍayā viracitāñjali baddhahasta-
śākhānakhāṃśubharanihnutamaulicandraḥ |
mātas tvayā nataśirāḥ kriyate 'sthibhasma
bhājā śmaśānagṛhadevatayeva śaṃbhuḥ || 144 ||
- 2. ‘bhaṅga’ kha.
vistāripotrapihitārkavijṛmbhamāṇa-
daṃṣṭrāṃśubhinnatimirāmbaradiṅmukhaśrīḥ |
chāyāchalena bhagavaty avagāḍhasindhu-
madhye virājasi varāhamukhī tvam eva || 145 ||
svargāpavargaphalasādhanahetubhāva-
m ātasthuṣo mukham adhīśvari vedarāśeḥ |
gāyatry asi dvijajanānanapuṇḍarīka-
khaṇḍābhirāmaviniketanarājahaṃsī || 146 ||
sāvitry api sphuritavaktramṛgāṅkabimba-
cchāyānimīlitavilocanapaṅkajaśrīḥ |
ratnākṣasūtravalayaṃ parivartayantī
tārākulaṃ janani rātrir ivāvabhāsi || 147 ||
āpīya saptabhuvanopahitopahāra-
nirdagdhadhūpapaṭalotthitam amba bhūyaḥ |
ācchāditārkakaram udgirasīva dhūma-
m ūrdhvekṣaṇānalaśikhāvalikajjalaugham || 148 ||
1. ‘dhūma’ kha.
saṃcintya kāsarasurārivadhaṃ kaṭhora-
m utpaśyati tridaśadaityagaṇe kṛtānte |
ātmīyasairibhavināśabhiyeva caṇḍi
saṃyacchati sma na yamas tvayi bhaktinamrān || 149 ||
pādānatās tava bhavāni nakhātmadarśa-
bimbādhirūḍhatanudehatayā prapannāḥ |
sadyaḥ praṇāmasukṛtāhitavālakhilya-
rūpā iva śriṃśriyam udañjalayo bhajante || 150 ||
phūtkāramuktahutabhugbhujagendrahāra-
saṃsaktaśṛṅkhalapayodharakumbhabhāgā |
śobhāṃ bibharṣi guruniścayayogasiddhi-
r utkṛṣṭamantragaṇaratnanidhānabhūs tvam || 151 ||
vīkṣyāgrataḥ śabarakṛttapaśūpahāra-
raktacchaṭārdrapiśitāśanaśauṇḍatāṃ te|
jātāsthiśeṣavapurujjhitamāṃsadeha-
yantrā bhayād iva virājati revatīyam || 152 ||
śobhāṃ bibharti tava nirmaladantapaṅkti-
niryanmayūkhanikurumbatayāmba vaktram |
līlāgṛhītakavalīkṛtamāṃsakunda-
gaurāsthidaṇḍam iva lolakarālajihvam || 153 ||
pādāgrakoṇahatadundubhitāranāda-
m ākarṇya saṃyugamukhe tava vajrapāṇeḥ |
anyānakāhatiparāṅmukhatāṃ jagāma
nūnaṃ vipakṣarahitā punar amba senā || 154 ||
anyonyayuddharabhasāhatirugṇacūḍā-
viṣyandiśoṇitarasair iva laṅghayanti |
saṃsaktavindhyagirikaṃdaramandirāgra-
bhāgā na śāsanavidhiṃ tava tāmracūḍāḥ || 155 ||
preṅkhatkapālakusumasragapoḍhabhogi-
hāraṃ bhayānakam adhīśvari rūpam etat |
cetaḥ punas tava dayāmṛdu saptaloka-
bhogāpavargaphalasādhanabaddhakakṣam || 156 ||
1. ‘kakṣyam_’ ka-kha.
pādāravindayugasaṃsmaraṇābhilāṣa-
pūtātmanāṃ tava sureśvari mānavānām |
utsṛjya lohanigaḍā nijarūpam āśu
māṇikyapādakaṭakaśriyam āśrayante || 157 ||
velātaṭacalanitambaśilābhighāta-
saṃśīryamāṇavikaṭormighaṭāsahasraḥ |
tvāṃ dhyāyatām anudinaṃ plavabhaṅgasetu-
m abhyeti nīlamaṇikuṭṭimatāṃ payodhiḥ || 158 ||
tvatpādayugmam aniśaṃ smaratāṃ karāla-
dhūmāvalīśabalitasphuraduddhatārciḥ |
viṣyandisāndramakarandahṛtālivṛnda-
mandārakānanatalatvam upaiti vahniḥ || 159 ||
viṣyandamānam adadur dinagaṇḍabhitti-
bhāgās tavāmba vipineṣv api vidravanti |
stamberamāś caraṇasaṃsmaraṇena siṃha-
saṃghātaraudraravajātabhayā ivārāt || 160 ||
daṃṣṭrākarālavadanāḥ sphuradagniheti-
piṅgordhvakeśarucayo 'ruṇaraudranetrāḥ |
atyantahiṃsramanaso 'pi tavānatānāṃ
naktaṃcarā jagati gauri vahanti maittrīm || 161 ||
1. ‘aruṇanetraraudrāḥ’ kha.
tvatsaṃśrayān girinadīkuharāntarāla-
vṛttiḥ surañjitamukho na hinasti nūnam |
uddāmadānajalakuñjarakumbhakūṭa-
kuṭṭākakoṭikarajakrakajo 'pi siṃhaḥ || 162 ||
- 2. ‘subhañjita’ kha.
phūtkāramuktadahanā vididaṅkṣavo 'pi
roṣāruṇekṣaṇarucas tvayi bhaktibhājām |
āśīviṣāḥ sphuritakesararūpaghora-
jihvā vahanti vikacotpaladāmalīlām || 163 ||
utkhātaśātakaravālalatāḥ karāla-
kodaṇḍadaṇḍavisarā vijighāṃsavo 'pi |
bandhutvam etya vinatāṃs tava tārayanti
kāntāradurgapatitān dhruvam amba caurāḥ || 164 ||
itthaṃ pramaviṣayalaṅghi laghutvamukta-
māhātmyamohitavibodhitaviṣṭapāyai |
tubhyaṃ namaḥ pratibalāvalitāmarendra-
dṛṣṭiprasādanakṛte nanu caṇḍikāyai || 165 ||
itthaṃ stutes tava vayaṃ viratāḥ svaśakti-
śūnyatvato na bhagavatyabhilāṣabhaṅgāt |
āsvādayanty amṛtaśīkarabinduvarṣa-
m abhyeti kasya rasanā virasām avasthām || 166 ||
iti tava guṇavādataḥ kilāsmāj janani yadarjitam asti puṇyajātam |
pratisamayam iyaṃ tvadaṅghripūjābhiratiphalā tvayi tena no 'stu bhaktiḥ || 167 ||
1. ‘nirata’ ka.
praśamaya mahāmohātaṅkaṃ vidhatsva sunirmalāṃ
dṛśam anudinaṃ kūṭībhūtaṃ tiraskuru kilbiṣam |
vighaṭaya dṛḍhān pāśagranthīn bhavavyatiṣaṅgiṇo
na tava viphalā pādāmbhojasmṛtiḥ praṇatātmanām || 168 ||
itthaṃ nākinikāyanirmitanutiprāñcatprapañcaśruti-
prauḍhībhūtaśubhaprasādaviśadaśrīmaṇḍanācaṇḍikā |
sāhaṃkārahutāśahuṃkṛtakṛtatrāsā trilokīsadāṃ
sādaṃ sā ditijendradānavaghaṭāṃ ninyetarām āyudhaiḥ || 169 ||
- 2. ‘ghaṭāḥ’ ka.
tat tat kālaṃ kālarātriprakopakrūrārambhottambhanaṃ varjayadbhiḥ |
āsede 'nyair dainyam aprāptadaityaiḥ(?) śaureḥ śūrair antikaṃ ratnasānau || 170 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
caṇḍīstotraṃ nāma saptacatvāriṃśaḥ sargaḥ |