Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

saṃgrāmamūrttidalitāsuracakravālām ālokya tatra vikasatpulakaprabandhāḥ| ābuddhigocarapariḥkṛtavākprapaṃcāṃ saṃtuṣṭavur bhagavatīm iti siddhasādhyāḥ|| kiṃ citram atra dalitaṃ ripucakravāla꣹- m etat tvayā janani yat prasabhaṃ raṇāgre| nirbhiṃdatī bhuvanavarttiniśāṃdhakāram āścaryadhāma nahi dīpaśikhā kadācit|| dorddaṃḍadṛptamanasaḥ subhaṭān nipakṣam anye pi yadd raṇamukheṣu parāja¦yaṃte| tac chaktirūpam anaghasthitisaṃśritāyā leṣāṃśabhāgaparamāṇuvijṛmbhitaṃ te|| daityaiḥ purā suracamūṣu vinirjjitāsu tadguptikāraṇavaśād aśamāptaśaktiḥ| dhyātvāsanātanapadaṃ kila śaṃkareṇa sṛṣṭāsi tatpatitajīvanavaddhavṛttiḥ|| nistriṃśam udvahasi saṃprati nīlakaṃṭha- kaṃṭhaprabhāsadṛśa ity anurāgahetoḥ| huṃkārasaṃbhramacalatsakalātatāyi- cakrā na jānu raṇalālasayā punas tvam| āyodhaneṣu sakalāmaracakravāler ālokitā tvam asurādhipavaṃśaketuḥ|| vistāridarppaṇam ivodaradeśalagnam abhraṃkaṣoṣṇakaramaṃḍalam udvahaṃtī| kārkkasyam aśmanikārād iva saṃyugeṣu dūrvvāpravālavalayād iva kāṃtir aṃge || saṃkrāntisāpad iva devahimacchalībhyo haṃsacchavis tu satuṣāragir eva pāṃḍuḥ| mārgaṃ purā kila sahasraruco rurutsu- rudyann agastyamunināpi niṣiddhavṛttiḥ|| vindhyācalastvayi guhāgṛhabhāji sapta- lokādhikaṃ dhruvam avāpa samunnatatvaṃ| saṃciṃtya rūpam atulaṃ tava puṣpaketu- dāhānutāpavaśataḥ svasitoṣṇavātāṃ|| ākṛṣṭakaṃṭhakuharāspadakālakūṭa- kūṭānalān iva mumoca mṛgāṃkamauliḥ| sadmājiraṃ tava nabhaściracakravāla- puṣpopakāranipatan madhupāvalīkaṃ| vicchinnabhaktabhavabaṃdhanalohapāśa- jālāvakīrṇṇam iva rājati mekalādrau|| nistriṃśaghātavinikṛttapaśūpahāra- jīvā ivāpya sugatiṃ paridīpyamānāḥ| viṃdhyādrikaṃdharajuṣo bhuvanāṃdhakāra- nirbhedino ṃtakagatās tava bhāṃti dīpāḥ|| brahmāṃḍaśaṃkham upapāditakaṃṭhabhāga- raṃdhraṃ vi¦niḥśvasitamārutapūrṇṇagarbhaṃ| saṃhārarātriṣu vipūrayasi tvam etar- ālaṃbyater arddhavapuḥ prasaraṃ karābhyāṃ| āviḥkṛtapralayadurddharakālarātri- mūrterucagravikaṭāvayavānta¦reṣu|| paryāptam eti tava saṃbhṛtasaptaloka- lokāsthisaṃbhṛtaśatair api mamḍanaṃ kim|| nirmmāṃsatādhavalarāhuśiraḥkapāla- kāṃśyāgrapīnabhuvanakṣatajāsa¦vaśrīḥ| viśrāṇayasyananutatpiśitāvadaṃśa- leśānuviddhadaśanāṃbara kasya bhītiṃ|| āhanyamānakanakācalalāḍarottha- nādānubaṃdhabadhirīkṛtasaptalokān| ka¦lyāṇi vādaya kālavibhāvarīṣu padmāsanāṃḍavikaṭorddhvakavāṭaghaṃṭāṃ| helāviniḥsvasitapītakaṭhorakaṃṭha- nāḍīnirargalagalat kṣayasāgarāṃbhaḥ|| rūpaṃ bibharṣi valayīkṛtasaptasaṃkhyā- dvīpoṣṇaraśmikiraṇāvapi śailavakrtaṃ| saṃhārakālanabhasotthitadhūmaketu- nirdagdhasaptabhuvanendhanajo na mātaḥ|| manye lalāṭataṭapuṃḍrakamātrake pi paryāptam eti tava bhasmaparāgapuṃjaḥ| aurvvo nirargalakarālaśikhāsahasra- bhasmīkṛtā te vajalajāṭharo gniḥ| śvāsās tavaiva marutaḥ pralayā¦꣹gameṣu lehānipātitakulā¦calacakravālaṃ| vakṣasthalīvinimitām alaśailadaṃḍa- lagneṃdukhaṃḍanavahās vadalānupātrīṃ|| āśrāvayasyatanuśeṣaśarīrataṃtu- taṃtrīguṇāṃ pralayarātriṣu kāṃḍavīṇāṃ| saṃkalpakalpitavisaṃkaṭakaṃṭhabhāga- m aṃtasthasaptajalam eva dhivāripūrṇṇaṃ| brāhmāṃḍam eva sahasā vidadhāti caṃḍi līlākamaṃḍalum idaṃ pralayāgameṣu|| ꣹vaikuṃṭhacakraparikalpitaśaṃkhapattra- saṃruddharaṃdhravikarālavilaṃbapāśaṃ| pūrṇṇaṃ bibharṣi bhagavatyabhirāmameru- m anyaṃ ca hemagirikāṃcanatālapattraṃ| abhyacchvasat phaṇapalāśa꣹karālajihvā- pratyakṣapadmanikuruṃbaśarīranālaṃ| karṇṇā vataṃsayasi pāṃḍurapuṃḍarīka- śobhaṃ bhavāni bhujagādhipam apyanaṃtaṃ|| astodayārkkanamitāṃ namitārkkacaṃdra- vistīrṇṇaṃ iṃdum¦aṇikaṃdukakīrṇṇahastā| cikrīḍita tvam iha caṃḍi kumārabhāva- mātasthuṣī bhuvanavismayanīvamūrttiḥ|| tārakvaṇannumarukā kaḍasīṣu caṃḍi saṃhārakālamuditā vicarasyamaṃdaṃ| skaṃdhādhiropitaviṭaṃ kavir iṃcakāya- kaṃ kālabhāganinadan samavarttighaṃṭāḥ|꣹ eṣā vibhāti tava devi kapālapaṃkti- ruttaṃsitā dalitaśaṃkhavipāṃḍuratviṭ| saṃvarttakālakalitolvaṇavahniheti- bhasmīkṛtākhilakulācalamaṃḍalaśrīḥ|| raktacchaṭāśava¦lakuṃjararājakṛtti- saṃchāditastanataṭāmba bibhāsi kālī| pauraṃdarī dig iva bāladivākarāṃśu- bhinnāṃtarālatimirasthagitodayādriḥ|| ābhīlatāṃ vrajasi pā¦ṇinakhāgraśukti- līlāgṛhītasakalotthitasaptasiṃdhuḥ| pādāṃgadīkṛtakarālasahasraraśmiḥ dhāmāvadhikṣitidharā pralayāgametvaṃ|| yogeśvarīruciracakrakarālanābhi- baddhāspubhairavahṛdayāṃkagatāṃ janastvāṃ| dhyāyan nasaṃkalitasaṃkaṭāśākaśaṃkuḥ| śaṃkuḥ śaśāṃkamukhi saṃkaramāmupaiti|| brahmaprapaṃcapariniṣṭhitabhedasāma gāyantyaviplutamanāḥ pralayotsavāgre| śarvāṇi vādayasi dīdhiticakravāla- taṃ trīguṇāṃcitaśaśāṃkakalāvipaṃcīṃ|| vispaṣṭapāṭaladalaprakarāyamāṇa- māṇikyadīdhitiviṭaṃkacalāṃgulīkaḥ| abhyudvahan bhuvanapaṃkajam eṣa tāti hastastavaiṣa bhujagādhipabhogadīrghaḥ||30|| kleśapratāpagahanā pratipannapāra- saṃsārakānanakaṭhorakuṭhāradhār⦠sphūrjjatyanuttaratiraskṛtatāpadharmma- medhāmṛtaśrutir aho tvayi bhaktir ekā||31 saṃspṛśyamānam abhitastuhiṇotkareṇa yadyutsṛjen na kamalaṃ kamalākṣi lakṣmīṃ| tena sphuran na¦khamaṇiprabhayāvalīḍha saṃprāpnuyāc caraṇa eṣa tapopamānaṃ||32 saṃdehitāruṇatalāṃgulipādapadma- pīṭhotthasaurabhabharākulitāṃ vibhāti| saṃbhāvya kṛṣṇarajanī¦ti samāgamatvāṃ sevārasāttama ivātanu bhṛṃgacakraṃ||33 saṃvādibimbaphalam ajjvalakaṃbukaṃṭhi- tāṃbūlaraṃgaparipāṭalam oṣṭhayugmaṃ| ābhāsi tatkṣaṇanipītapaśūpahāra- viṣyaṃdi¦śoṇitarasārdram ivodvahaṃtī||34 arddhaṃ śaśāṃkaśakalābharaṇena gāḍha- rāgopagūḍhamanasā vapuṣokṣitaṃ te| niḥśeṣam eva hṛdayaṃ punar apyalīka- mānopaghātagha¦ṭanaṃ didiśe tvayāsmai||35 preṃkhanphaṇāmaṇimayūkhaśikhābhilakṣya- prālaṃbakaṃbu rasanāṃ padamecakāhiḥ| kālī vibhāsi bhagavatyupahārapīta- dhūpotthadhūmapariṇāmavaśād iva tvaṃ||36|| uṣṇīṣabaṃdhadṛḍhapīḍitakaṃṭhapīṭha- phullatphaṇāphalakavāsukiphūtkṛtotthāḥ| tvāṃ caṇḍipāvakaśikhāḥ paritoṣayaṃti saṃśoṣitābhrasa꣹ritaḥ śirasi smarāreḥ||37 bhāti tva [waving symbols] m aṃdharajanī śaśalakṣmasāra- m adhyaṃ dadhatyasakalāmṛtaraśmibiṃbaṃ| vispaṣṭapaṃkapaṭalāviliraṃdhramārga- tiryak sphirasphu¦radaraṇyakapālakalpaṃ||38꣹ preṃkhajjapākusumakomalacaṃdanāṃbu- carcāṃgapīnapariṇāhipayodharaśrīḥ| kośāṃ bibharṣi bhagavatyupagūḍhasaṃdhya- rāgova kṛṣṇarajanī tvam upāgatatvaṃ||39 sevāṃbutojjvalakarāṃburuhāṃśriyaṃ te tatsaṃśrayāṃ parijanatvam ivopanetuṃ| cchāyāṃdhakāritaguhāgṛhagarbhabhāgā vīrāḥ karālakaravālalatā diśaṃti||40 āliṃgitā iva ca vīranikhātakhaḍgaḥ paṭṭāṃ śubhir janani viṃdhyaguhāniketān| lakṣmīva haṃti śabarāḥ sajalaṃbuvāha- cchāyāḥ kṛtārghavidhayas tava niṣpataṃtaḥ||41 aṃkādhirūḍhaguṇacaṃdrakiṇastavāṃba nṛttopahārasavikāsaśikhaṃḍagaṃḍā| viṃdhyātrikaṃdaraguhāgṛhasaṃniveśa- bhājo bhavaṃti śikhinaḥ parivālalīlāṃ||42 nistriṃśaghātavinikṛttapaśuprahāra- raktacchaṭācchuraṇaśobhi guhāgṛhaṃ te| dhatte harapraṇatiroṣagṛhītasaṃdhyāṃ| baṃdīśatānvitam ivāniśam amba lakṣmīm||43 tvattaḥ prabhāvamahitā bhuvanatrayasya¦ nānarthalaprasavanaṃ bhṛtahetubhūtāḥ| vidyā prasūtimasamām adhijagmur aṃdhra hemādrisānusaraṇer iva kalpavallyaḥ||44 tatvatrayīkṛtapadāṣṭavibhedavarga- niḥśeṣavādma¦yanibaṃdhanavarṇṇarāśiṃ| svargāpavargaphalasaṃpadananyahetu- māmnātamātaramuṣaṃti purāvidastvāṃ||45 sarvvaprapaṃcaparivarjitanirvvikāra- śāṃtātivṛttaparatatvaśivātmavṛ¦ttiḥ| sūkṣmātisūkṣmagahanāprakṛtiḥ śikheti sausuptamaṇḍalagatā paradīpyase tvaṃ||46 lokān sisṛkṣur adhitiṣṭhati yāmabhīkṣṇa- m īśas tayā pra¦kṛtikāraṇatāṃ dadhatyā| graṃthi sthitā puṭaparaṃparayā tvayādi- madhyāvasānarahitāṃ sthitimīyavatyā||47 vispaṣṭasaptadaśakasthiti gauraliṃga- m āśritya tiṣṭhasi vibhoḥ phalabhoktṛśaktiḥ| jñānātmanas tvam akhileṣu ca vigraheṣu cidrūpatām upagatā tila bhautikeṣu||48 kleśoṃdhanotkaranirargaladāhavahni- jvālāhatāṃdhatamasā kila bhāvanā tvaṃ| abhyāsayogavasato jananī jinānā- m ālokahetur uditā jinaśāsanasthaiḥ||49 bodhiprakarṣam adhirūḍhajānāvatasya sopānapaṃktir uditā mu¦ditādibhūmiḥ| spaṣṭaprakārayugalā ca mukhaṃ samādhe- r adharabhraṃśabhāg bhuvanadhāraṇi dhāraṇī tvaṃ||50 kleśoṃdhanaughapaganāsravavartmavahni- jvālā jinasya jananī tvam apohamoh⦠꣹prajñā tvam eva hatasaṃtamasāṃ ca tasya jainair abhīkṣṇamuditā bhavabhaṃgahetuḥ||51 akṣuṇṇamārgayugabhaṃgadaśāvyatīta- vispaṣṭamārgagativartmarathādhirūḍhaiḥ| tvaṃ kīrttito bhayanirātmakatāvalagna- rūpā bhavānim atipāramiteti boddhaiḥ||52|| kleśapratāgahananam ratibaddhaśūnya- skaṃdhapravāhaparihāninimittam ekaḥ| aṣṭāṃga eṣa parinirvṛtaya tvayaiva saṃdarśito hi gahanaḥ sugatasya mārgaḥ||53 garbhīkṛtāvadhutasaṃtamasānubaṃdha꣹- ꣹saṃvitprakāśaviśadīkṛtayānamārgaiḥ| āryāvalokabhuvi lokitasaṃbhavā ca tārā tvam aṃba kathitābjakulaprasūtiḥ||54 prāptābhisaṃdhiparatām anuvṛttilagna- gauṇaṃ sthitaḥ sthitasitātiśayād abhīkṣṇaṃ| vidyeti sarvvabahulākhilasṛṣṭasaṃjñā saṃkarṣaṇe nigaditā kila꣹ śāsane tvaṃ||55 ābaddha yatra ratim uttamayogayoga- bhāji vrajaṃti patayo dhipateḥ sayuktvaṃ| sādhāraṇatvam apavargaphalaikahetu- r ekāyanair abhihitā bhagavatyaliṃgā||56|| śīrṣaiḥ sahasraśirasā puruṣeṇa sāma- gītir videhaganapratipannaśākhā| tvaṃ gīyase śrutisukhā ruciraprapaṃca- paṃcaprakārapariniṣṭhitacārubhaktiḥ||57 bhogāpavargasukhasādhanasuptakoṭi- saṃkhyānamatragaṇanāyakatāṃ dadhatyā| kṛtsnatvayaiva gaganāmṛtadhārayaita- dāpyāyyate jagadaśeṣaguṇaprapaṃcaṃ||58 śāṃtā śivāgamapadaṃ parameśitustva¦- mādyā kilākila jalatritayaikahetuḥ| tatvaṃ vyatītya bhavatī sthitim abhyupetya dīrghājavaṃjuvapuṣo na bhavan niyuktāḥ||59 brahmananebhya uditā kila paṃcadhā tvaṃ paṃcabhya eva tu dhatraya¦siddhihetoḥ| vidyāvibhāvitavicitrapavitramaṃtra- stotraprapaṃcarucisthitiraṃcitaśrīḥ||60 yajñānaliṃgam ativṛttavikalpacakra- m utkrāṃtam uttamadhiyaḥ sakalārthacitrāḥ| udgītam āhur abhito bhinidhāya viśva- m ekaṃ sthitaṃ sakalasādhanadharmmaśūnyaṃ||61 vyāpya sthite jagati yaḥ sakalā giraś ca yaṃ ca praviśya kila tā api dhātur īḍyaṃ| yaṃ sarvvato mukha¦m atharvvaśiraś ca hetu- jālasyamūlam avadātadhiyo vadaṃti||62 nirbhidya gaṇḍataṭam ātmabhuvaḥ kilāsu yaś codayāya jagatāmudayāyi pūrvvaṃ| yadrūpam āsritavivarttavikārabhedaṃ brahmarṣidhāsthitamuṣaṃti parāvarajñāḥ||63 yaddvāramuṣṇakiraṇasya vadaṃti saura- mauduṃbaraṃ ca kathayaḥ kila tālusāhvaṃ| tastriprakāram api nāsulabhatvam iti yogābhiyuktamanasāṃ ca samavyavasthaṃ||64 vyāpīti haṃsa iti tāra iti sma śukra ityucyate ya iha vaidyuta ityanaṃtaḥ| tristhānatādi viṣayaṃ ca yāmāsanaṃti brahmāmalaṃ trividhabhedavivartta yu¦ktāḥ||65 brahmā maheśvaraguruś ca purā kilaitā- vākāśavat svakṛtisannidhim etya saṃgaṃ| vedaṃ prajāpatayar ūcatur ekam eva tasyāpi yo mū¯m api prathitaḥ pṛthivyāṃ||66 nirdiśya¦te jagati yaḥ kila śabdatattva- bhāvārthanāmasugurupraṇidhānadṛśyaḥ| yasmin nilīnamanasā sukhaduḥkhamoha- saṃvedanena rahitāś ca bhavaṃti yuktāḥ||67 yaḥ kī¦rttyate stutiśucopaniṣatsu śeṣa- vidyāṃtareṣu ca phaladvayahetur ekaḥ| utthāpitapraguṇasaṃskṛtayaś ca yena yadvācyatām upagatāḥ kila saṃti vedāḥ||68|| brahmādidaivatam ayaṃ pa¦ramaṃ pavitra- m icchaṃti yaṃ sutapasāmayanaṃ dvijendrāḥ| āruhya yaṃ sapadi kūbariṇāṃ vrajaṃti mārgaṃ sudurgam amanargalayeva yuktāḥ||69 jaṃ saṃvidādimasam āhur anekabhedaṃ yaś cākṣu¦ṣaḥ puruṣa ityabhidhīyate ca| yatnair nināyaka usaṃti rasādikoṣa- cakrasya mūlam avadātadhiyaś ca kośam||70 aspṛṣṭavaikṛtaviviktavikārabheda- hetor nniyamya na kadācid atādavasthyaṃ| kṛcchreṇa nābhihṛdayāṃbujakoṭarasthaṃ| paśyaṃtyaviplutasamādhidṛśo yamāryāḥ||71 vispaṣṭam ātmaniratāḥ sudhiyo vikalpa- śūnyaṃ samādhi¦꣹m avalaṃbya samūḍhasatvāḥ| viṃdaṃti yaṃ vitamasaḥ kila nistaraṃga- bhaṃgodadhipratinidhisthitam ātmatatvaṃ||72 svargopabhogasukhadānam ana¦rgalaṃ ya- m icchaṃti yajñapuruṣaṃ munayaḥ ṣaḍaṃgaṃ| kṣiptvāhutiḥ śikhimukhe kila yasya samya- g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmiṃ||73 syāt kāraṇaṃ yadi na śāsva¦tikatvayukta- mucyeta nityam iti cen nahi kāraṇaṃ taṃ| ākṣepayugmam iti bādhakamānaśūnyaṃ śaktiṣvabhīkṣṇa꣹m avaropitavṛtti yasya||74 tādātmyabhedanihitāvanicaṃdrabhāsva- dātmānilānalanabhaḥ śalilena dehe| vyāpyākhilaṃ sthitavatā parameśvareṇa yena nyaṣedhi jagate parakarnṛbhāvaḥ||75|| evam adya ca ghoṣākṣarasvaravirākṛtam apyakaṃṭhya- tālaṃvyam avyayam anāsikam apratiṣṭam| niḥsaṃcaravyatikarapratisaṃcarātma- dehaprabhaṃjanavi¦śālarathādhirūḍham||76 athavā||thajñāghanasthiracatuścaraṇatvam āpta- m advaitatāsaparanasyarimṛṣṭakūṭam| jyotiḥ paraṃ yadamṛtaṃ hṛdi cārasīti nediṣṭham apyavigalaṃ tama¦sād aviṣṭham||77|| tathāhi||sthityartham asya jagataḥ kathayaṃtyapādhi- bhedād abinnam api yaṃ pratipannabhedaṃ| yaṃ cāpi satyam anisaṃ hṛdayapratiṣṭha- m ānaṃdarūpam amṛtaṃ munayo gṛṇanti||79 nodbhāsyate śaśidivākarapāvakaiś ca vyādbhāsya ca yasya sakalaṃ vyavabhāsyate daḥ| vidyāsatatvam iti ca prakṛtiḥ pareti śaktiś ca yasya bhagavān araviṃdanābhaḥ||80|| varṇṇeṣvavācakatayā rahiteṣu satsu vāktatvam akramam apākṛtabhedarūpaṃ| sphoṭabhidhānam iha yaṃ kathayaṃti śābdāḥ pratyakṣatāvikalavastusatatvayo¦gāḥ||81|| tatra ca yathādravyādibhedaparikalpanayā pramāṇa- sūtrair vvibhajya bhuvi ṣoḍaśabhedabhinnaṃ| vyākhyātavān kanakabhujaś ca samakṣamakṣa- pādaś ca yasya bhagavān stanum apra¦kaṃpyāṃ||82 yasmāj jalād iva da buddbudacakravāla- m etaj jagatsamudapādi vibhicitrannarūpaṃ| niḥśeṣabījāni karāṃtalabdhaśakti vāgīśvare ca vinivarttita eva ya¦smāt||83 yasyodapādi manasaḥ kila śītaraśmi- rakṣāṃśumān kaṭitaṭād api cāṃtarikṣaṃ| anyākṛto dhikurute bhagavān avidyā- graṃthiṃ ca yo vinihataḥ puruṣo guhā¦yāṃ||84 jñānāgnivipruṣa imāḥ kila yaḥ sukhotthā yaś cākṣaraḥ kṣaṇam atha kṣaratām upetaḥ| saṃyogato jagati bhāvagatād vibhāti yadrūpaśūnyam api saṃhitasarvvarūpaṃ||85 hrasva na dīrgha patha na plutam anyaliṃga- m ekaṃ vibhaktivacanapratibhāgaśūnyaṃ| saṃtarppitākhilajagatparameṇa dhāmnā yasyāsti tārahitabhāvavikāraśūnyaṃ||86 vyāvṛttir asti na kutaścidapīha yasya yasmād avastuviṣayasthitivipralabdhāḥ| āvirbhavanti vividhasthitihetukārya- cakraprapaṃcapariṇāmayujaḥ padārthaḥ||87 bhogāpavargasukhasādhanahetubhāva- m abhyāgatā bhuvanadhādhanatādadhānāḥ| yasmāś ca biṃdusarasaḥ kila saptamaṃtra- koṭyo bhrasidhdhava ivāskhalitā nirīyuḥ||88 ātmāṃtarā¦vagamakartṛtayāpratīto vāgātmani sthiti ivātiśayena sūkṣmī rūpasya yaḥ prakaṭanāya vijasya śabda- bhāvena bhāvitajagatparivarttate sma||89 prāptān imāṃ prakṛtijālakhilān vikārā- n yo laṃkārātyaniśam apravibhānarūpaḥ| tīrthapravādagahaneṣu pṛthag vidheṣu| yadṛṣṭibhedavinibaṃdhamanā namanti||90 tristhānatādiyutamādi¦꣹virāmaśūnya viśvasya nābhim acaraṃ carato dhruvasya| nisṭhūtavāṅmayamajo harir ātmabhūś ca saṃsaṃti yaṃ kṛtadhiyo guṇadhāraṇārghyam||91 uṃ tat sa¦d ityamitatatparamā tṛtīya- kāyāvedhamarśagahanāgamadhopasaṃvit| āvedhavaṃdhyatadhṛtidhrūtaguṇānupāśo vācyeśvaro janani śa praṇavo mukhan ne||92

evaṃ cāpi || kulakaṃ ||

nāḍīsahasrasusirāṃvaragarbhavartma saṃcāracāturakarī hṛdi saṃniviṣṭā| śaktis tvam eva paramā꣹꣹tmaparāparārtha brahmārkkamaṃḍalagamāgamagūḍhaguptiḥ||93 tatra satām aspaṣṭaritadgagaṇagaṃjagad iti prakarṣa| [waving symbols] m ātmīkṛtākhilasatatvagatiprapaṃ¦ca| kāmi tvam eva nanu dāsa꣹valāvavodha¦ satyānubhāvaparameśvaradevatādyāḥ||94 jihvā triviṣṭapasadām amṛtasya mārga- m ādyatrayījuhuvuṣāṃ śikhinaḥ pradīpte| yattigmaraśmikiraṇāḥ paramasya puṃsaḥ sthāne nayaṃti tad asau tad aśaktijṛṃbhā||95 dyotir mmayīmakaraṇeṃdriyavṛttimādya- haṃsākṣarasmṛtimatīṃ vighātamahārghyaṃ| śrīkaṇṭhamukhya¯ruṣoḍaśavīramukti- m utphullasaktikamalāsanatām upetān||96 śaktitrayaprathitaśūlakarāṃ śivāya dhāmnā jagaṃti sakalānyavahāsayaṃtī| kallolasaṃkulitaparāmṛtasaṃpadaṃ tvāṃ dhyāyaṃtī bhairavatanuṃ kila kolikasthāḥ||97 pratyaṃgasaṃgatapataṃgakarābhibhāvi- koṭitrayonnataviṣaṃka itigmahetiḥ| sūkṣmā sanatvanuś ca nanu tvam eva māyākalāsu sakalīkaraṇaikahetuḥ||98 cakrāśritaḥtri¦śikhakoṭiśatāraviṃda- satkarṇṇikāsanamatān kila kolikastāt| dhyātvaikaśaktipatitāṃ sthirabhairavāṃka- vṛttiṃ parāparavibhedavatīya jano yaṃ||99 ātasthuṣaḥ ṣaḍavidhiḥ sthitiva¦rtmamātṛ- cakrasya caṇḍi pṛthusūkṣmaśarīravṛttiḥ| khyātatvam eva jagati pratipannaviśva- rūpā kilakṣaramayī para¯meśaktiḥ||100 āsthāya ruddhabhavanā vasudhādikāś ca sarvvāṇi vigrahatayānavamāḥ svamūrttiḥ| tās tāḥ kriyā vidadhato janatāhatāya śaktiḥ kilāpratihatā parameśabhus tvaṃ||101 tvaṃ kāraṇasya jananīti bhavāni śakti- r uktātmanīryagatayākhilabījamātrā| viśvaṃ krameṇa jananātmikayā vicitra- m etasṛjatyavihitaprasaratvayaitat||2 brahmā prajāpatir adhukṣadṛg ādivartma yadvātavahnitaruṇīḥ kila yajñasiddhyaiḥ| tasmin na śakti bhavatīṃ bhuvanasya hetu- m ekām ajāṃ janani lohitaśuklakṛṣṇāṃ||3 śaktiḥ tvam apratihatā kila mānasīti vāgīśvarī nigaditātisabiṃdu¦citrā| tvān nābhim āhur amṛtām amṛtasya sapta- kaumārikaṃ kimapi cakram upāśritāṃ taḥ||4 saṃdarśitākhilajagadgatagocarā ca tatvaprakāśananirargaladīpikā tvaṃ| vidyā parāpa꣹ravibhedavatī bhavāni bhogāpavargasukhahetur apiplutā noḥ||105 bhinnaprakāramasavāyaviviktavarṇṇa- saṃphullaśabdakusumas tava kācitaśrīḥ| brahmottamadrumalatāmalatābhirāma- vistāramūrttir apavargaphalapradā tvaṃ||6 māyāniśīṣatama¦sistimitāṃśurāśi- rudrānumaṇḍalamalaṃ paridīpyate yat| tasya prakāsi bhagavatyativṛttasūrya- koṭīsahasrarucirastimitāṃdhakārā||7 sarvvopabhogasukhasādhanahetur a꣹mba puṃ¦sas tvām eva vidhiṣaṇāṣṭavidhā bhavaṃtī| sūkṣmaṃ pradhānapuruṣāṃtaram apyalakṣya- m ekā tvam eva viśinakṣi samādhibhājaḥ||108 sadvṛttasaṃsthitisuviplutavahnibīja- garbhā gṛhītahṛdayā kaladhautagaurī| brahmādharasya varṇṇini karṇṇikā tva- m abhyudgatā sakalavāṅmayapaṃkajasya||9 yeṣā jīvan pravijayādhigamāmupaiti mālākyam āśum atimatyanaghāśrutīnāṃ| tvaṃ hardaśāṃ kila gatyadhidaivatā tvat teṣām aghaughagamahetur upājihīrṣā||110 khyātā mahādhvaniniraṃjanatān dadhānā- sūrādikā jagati kāyāḥ kila śaktayo ṣṭau| tanmadhyavṛttir amalā paridīpyase tva- mekaṃ ca vargaphaladā śivabhaktir ādyā||111 tatvaṃ bhavāni taraśaktiśivātmakaṃ yat d etat tridhā sthitamuṣaṃti parāvarajñā| rudvānumaṃḍalamalaṃ samabūbhudhas tva- m ādyā matiḥ samanuvarttitakāraṇecchā||12 niśrīṇirīśituranugrahasauṣṭhavena viśleṣitatrividhabaṃdhanaviplavānāṃ| prāptyai sanātanapadasya ca ṣaṭprakāra- sopānapaṃktir asi prathito si mūrdhvaṃ||13 lokeṣv anādinidhanaṃ parivarttite rtha- tatvena yatprakṛtikāraṇaśabdatatvaṃ| brahmākṣaraśivamayaṃ gu¦ṇagauri tasya nirjjagmithānanatalāt sitamādrikā tvaṃ||14 yogābhiyogimanaso dhisamādhimūrrcha d ghaṃṭodarasthibhiraṇatpatitāradīrghaṃ| uṣṇoṣam om iti yad akṣaram āmanaṃti yasya tvam eva nirupaplutim īnayiṃtrī||115 jyotir makheti taraṇādiṣu paṃcabheda- vispaṣṭakāraṇatayāmba vivarttate yat| brahma svataṃtram iha kevalam asyakartṛ ta¦sya kriyā bhagavatī tvam amoghaśaktiḥ||16 yasya kṣitiś ca caraṇau gaganaṃ ca nābhiḥ śrotre diśas taraṇirīkṣaṇam agnināsyaṃ| dyaur uttamāṃgam asi tasya vibhoḥ kila tva- m uktaṃ sitoḍukusumastavakojvalaśrak||17|| paṃcāśad aṃcitatarākṣaracakravāla- saṃpreritodaraguhā tanu mātṛkā tvaṃ|| tāny eva vāṅmayanibaṃdhanatāṃ gatā¦꣹ni śiṃbīva gauri phalakāni punaḥ prasūṣe||18 śaktiḥ sthitoparipathaḥ kila ṣaḍvidhasya bhedatrayasthitimatī pa[crossed sign for long ā]rameṣṭhinas tvaṃ| nirvviplavā vikalamaṃtragaṇapraroha- hetur nnamaskṛtir iti praṇa¦vādir uktā||19 atyagnibhagnatimiraprasarā bhavāni viśvaḥ paṭhaṃti bhavatīm abhisāmidhenī| dhenus tvam apratighakāmadughānaghā ca niḥśeṣanirjjaramayī prathitā madhu꣹gdhuṃ||120|| pītvāsu divyam amṛtaṃ sukhino bhavaṃti yogābhiyogamanaso yadapoḍhaduḥkhāḥ| tvat tanmayī bhagavati kṣayamīyivāṃsa- māpyāyayasyaniśam āsu himāṃśum ekān||21|| śaktyā tvayāmavamayā kila śaṃkarasya ꣹niḥkṛṣya pudgalagaṇād bhavabaṃdhasiṃdhoḥ| dīkṣāvibhagnavikarīsadurattamāsa- cakraṃ nayaty aniśam ūrddhamanaṃtanāthaḥ||122 bhrūmadhyavartti bhagavaty upadhāmayoga- śakteḥ kila sphaṭikavatsaṭacitravarṇṇān| dhyātaṃ nṛṇāṃ phalati tatvam anekadhāyi tasyāmalā śivapadasya śikhā tvam ekā||123 ekāyikasphuradaśītipada tvam eva vidyāvitānajananī parameśaśaktiḥ| bhogāpavargaphaladā bhuvanatrayasya tvayy eva maṃtranicayā racitapratiṣṭhāṃ||24 yatsūtram asya jagato꣹ bahudhāgamaṃ ca śāṃkhyair anādiparikalpitam amba tatvaṃ| tasyotthitā paramakāraṇataḥ kilātma- lābhekahetur uditā śivaśāsane tvaṃ||125 ānaṃdarūpam amṛtaṃ nirupākhyamūrtti- ṣaṭkā¦tigaṃ stimitavāridhidhārikalpaṃ| yatneti netyapaniṣatsu vidhīyate ca vijñaptimātram anupādhi nirīhamanyaiḥ||26 tasyeśitaḥ sakaladharmmavinākṛtatva- m avyākṛteḥ śritavato dbhutavṛttirūpā| vyāpāraśaktir anaghā vasudhādiṣu tva- m ekaiva tiṣṭhasi vibhor jagatāṃ janitrīṃ||27 sthūlātmanātiśayasūkṣmatayā ca gauri brahmasthitaṃ sakalam ekam a¦pi dvidhāyi| jyotirmmayaṃ janani tasya vapur vvisāhyaṃ| tvam aṃtaraṃ mathāśriyam eṣa śaktiṃ||28|| sūkṣmā kalāmṛtakalāmṛtasaṃbhavā tva- m ekaṃ śriyātipatitasthitiyāgadṛśyā| śītāṃ śubhāskarahutāśasamutthitā ca dedīpyase¯bhiśirasthidurāmalārciḥ||129|| chaṃdodhidaivatam iti prathitā kila tva- m ādhyātmikī hilihilāṃba sarasvatīti| bāhyāparā tu pṛthupīnanitaṃbabiṃba- keśastanādharayugādimanoramaśrīḥ||130 āseduṣī śrutisukhatva¯¯¯kabhinnaṃ saṃkhyākṣaraprakṛtir apratim avyavasthā| tvad brahma¦varcasamayī ca vikāśatejaḥ prāptāt kila dvijamukhāṃbujarājahaṃsī||31 bhāsvat sahasrakalakaustubhakālakṛṣṇa- vakṣasthalapraṇayadurdalitā vibhāvi| lakṣmīs tvam eva karapallavasanniviṣṭa- padmāsanāṃḍaravavibhramapuṃḍarīkā||132 rātris tvam eva navavibhramamaṃḍanāccha- ratnāyamānamudumaṃḍalamuṃdayūkhaṃ| mātar vyadhāpṛthukapāla¦kapāṭasaṃdhi- baṃdhābhirāmabhuvanāṃḍasamudgakasya||33 vistāraśāliśaśimaṃḍalaskarṇṇikāṃka- tārāpathāṃburuhamadhyakṛtapratiṣṭhāṃ| tvāṃ kiṃtu yan na mṛtavṛṣṭim ivākiraṃtī- m aty eti sādhakajanaḥ sahasaiva mṛtyuṃ||34 ye cāpibaṃti surates tava kāludeśa- madhyasthiteḥ sunamadhīśvari laṃbamānaṃ| adhyāyitās tadamṛtebha vimuktamārga- māyāṃti te sakalabhāvavikāraśūnyā||135|| saṃvarttavāridaghaṭāsu gatahudā tva- m āsādya visphurasi kāṃcanakāśagaurī| arcis tvam eva vaḍavāmukhapāvakasya bhasmīkaroṣi sakalām api siṃdhunāthāṃ||36 saṃkocaśaktisithilīkṛtapatrasaṃdhi- raṃdhrotthitapracurakesarasaurabhāṇāṃ| naiśāṃdhakāribhidurāruṇadhāmni bodhas tvam eva ꣹rucirāṃburu¦hākarāṇāṃ||37 tvaṃ caṃdrika kumudakānanacakravāla- nidrānubaṃdhaśithilātv animittam indoḥ| lakṣmīs tvam eva navakaustubharaśmisāra- vakṣaḥsthalapraṇaya¦durlalitā murāreḥ||138 brahmī tvam ucchvasitapaṃkajaviṣṭarastha- mūrttir vimānaracitās padarājahaṃsāḥ| vispaṣṭasāmaghaṭanair vvadanaiś caturbhi- r ābhāsi nībhir iva cāruguṇābhyupāyaiḥ||39 krodhābhitāmranayanatrayajṛṃbhamāṇa- jvālājaḍīkṛtapiṇākaśikhākṛśānuḥ| māheśvarīṃ namasi maulimṛgāṃkaraśmi- saṃdehitāmarasarijjaladhautajūṭāḥ||140|| śobhāṃ bibharṣi śikhivāhanatevatā tvaṃ bojakomalakarāgragṛhītaśaktiḥ| veleva siṃdhumathanasya bhujaṃgabhoga- kāsāhitakraśivamadhyamahīdhramūrttiḥ||41 taṃdhūla¦paṃkarathanātham ivoṣṭhabiṃba mudrā niveśaghaṭitādhiratapraveśaṃ śaṃkhenagauradadhatā hṛdaye nurāgam ābhāsi saṃyugamukheṣu ca vaiṣṇavatvaṃ||42 vistāriśotrapihitāṃtavijṛṃbhamāna- daṃṣṭrāṃ subhinnatimirāṃbaradiṅmukhaśrīḥ| chāyā cchalena bhagavaty avagāḍhasiṃdhu- madhye virājasi varāhamukhī tvam eva||143 jvālākalāpavikaṭāṃjalipītadaitya- senāgatakṣatajavahnikarāladhārāṃ| vajra tvam eva dadhatī nayanair vvibhāsi nīlotpalair iva śiradvikasadbhir eṃdrī||44 cāmuṃḍayā viracitāṃjalibaṃdhahasta- śākhānakhāṃśubharanihnutacaṃdra¦mauliḥ| mātas tvayā nataśirāḥ kriyate smabhasma bhājāḥ śmaśānagṛhadevatayeva śaṃbhuḥ||145 svargāpavargaphalasādhanahetubhāva- mātasthuṣo mukhamadhīśvari vedarāśeḥ| ¦yaṃti siddhijajanānanapuṃḍarīka- ṣaṃḍābhirāmaviniketanarājahaṃsī||146 sāvaktry asi sphuritavaktram ivāṃkabiṃba- cchāyānimīlitavilocanapaṃkajaśrīḥ| ratnākṣasūtra¦valayaṃ parivarttayaṃtī tārākulaṃ janani rātrir ivāvabhāsi||147 āpīya saptabhuvanopahitopahāra- nirdagdhadhūpapavanotthitaṃ babhūyaḥ| ācchāditākakaramuddirasīva dhūma- mūrddhvekṣaṇānilaśikhāvalikajjalaughaiḥ||48 saṃciṃtya kāsarasurārivadhaṃ kaṭoka- m utpaśyati tridaśadaityakṛt¯¯tte| ātmīyasainikavināśabhiyeva caṃḍi saṃyacchati sma na yamas tvayi bhaktinamraṃ||149 pādānatās tava bharāni nakhātmadarśa- biṃbābhirūḍhatadudehahayā prapannāḥ| sadyaḥ praṇāmasukṛtāhitavālakhilyaḥ rūpā bhava śriyamudaṃ jalayā bhajaṃte||50|| phūtkāramuktahutabhuk bhujageṃdrahāra- saṃsaktaśṛṃkhalapayodharakuṃbhabhāgā| śobhāṃ bibharṣi guruniścayayogasiddhi- r utkṛṣṭamaṃ¦gaṇanāthanidhānabhūs tvaṃ||151 vīkṣāgrataḥ sabarakṛt tapaśūpahāra- raktacchaṭārdrapiśitāsanasauṃḍatāṃ teḥ| jātāsthiśeṣivapurujjhitamāṃsadeha- yaṃtrā bhiyād iva virājati re¦vatīyaṃ||52|| śobhāṃ bibhartti bhava nidmaladaṃtapaṃkti- niryanmayūkhanikuruṃbhatayāmba vaktraṃ| līlāgṛhītakavalīkṛtamāṃsakuṃda- gaurāsthidaṃḍavima lolakarālajihvaṃ||¦53 pādāgrakoṇahataduṃdubhitāranāda- m ākarṇṇya saṃyugamukhe tava vajrabāṇāḥ| anyānakāhatiparāṅmukhatāṃ jagāma nūnaṃ vipakṣarahitā punar aṃba senā||54 anyonyayuddharabhasāhatibhinnacūḍā- viṣyaṃdiśoṇitarasair iva laṃghayaṃti| saṃsiktaviṃdhyagirikaṃdaramaṃdirāgra- bhāgā na biṃbi tava tāmracūḍaḥ||155 preṃkhatkapālakusuma¦sragupoḍhabhogi- hāraṃ bhayānakamadhīśvari rūpam etat| cetaḥ punas tava tayā mṛdu saptaloka- bhogāpavargasukhasādhanabaddhakakṣyaṃ||57|| pādāraviṃdayugasaṃsmaraṇābhilāṣa- pūtā¦tmanāṃ tava sureśvari mānavānāṃ| utsṛjya lohanigaḍā nijarūpamāśu māṇikyapādakaṭakaśriyam āśrayaṃte||58|| tvatpādapadmam aniśaṃ smaratāṃ karāla- dhūmāvalīsa¦balitasphuramuddhatārcvaḥ| niṣyaṃdisāṃdramakaraṃdahutālivṛṃda- maṃdārakānanatalatvam upaiti vahniḥ||59|| viṣyaṃdimānasadadurdinagaṃḍabhitti- bhāgāstavāṃba vipineṣv api vidravaṃti| staṃbeś caraṇasaṃsmaraṇena siṃha- saṃhātaraudraravajātabhayā ivārāt||160|| daṃṣṭrākarālavadanā sphurad agniheti- piṃgordvakeśarucayo rucaraudranetrāḥ| anyattahiṃsramanaso¦ pi tavānatānāṃ naktaṃcarā jagati gauri vahaṃti maitrīṃ||61 tvat saṃsrayāṃgirinadīkuharāṃtarāla- vṛttiḥ sakaṃcitamukhe na hinasti nūnam| uddāmadānajalakuṃjarakuṃbha¦kūṭa- kuṭṭākakoṭikarajakrakaco pi siṃhaḥ||62 phūtkāramuktadalanā vididaṅkṣavo pi roruṇekṣaṇarucis tvayi bhaktibhājāṃ| āsīviṣāḥ sphuritakeśararūpaghora- jihv⦠vahaṃti vikacotpaladāmalīlāṃ||63 utkhātasātakaravālalatāḥ karāla- kodaṃḍadaṃḍavisarāṃ rijighāṃsavo pi| baṃdhutvam ety avinatāṃ stava tārayaṃti kāṃtāradurggapa¦titān dhruvam amba caurāḥ||64 itthaṃ pramāviṣayalaṃghi laghutvayukta- māhātmyamohitavabodhitaviṣṭapāyaiḥ| tubhyaṃ namaḥ pratibalāvalitāmareṃdra- dṛṣṭiprasādanakṛte nanu caṃḍikāyaiḥ||165 itthaṃ stutestava rayaṃ niradastv asavya- tv ato na bhagavaty abhilāṣabhaṃgāt| āsvādayaṃty amṛtasīkarabiṃduvarṣa- m abhyeti¯¯rasanāvirasām avasthāṃ||66 ittaṃ bhava guṇavādataḥ kilāsmāj janani yadarjitam asti puṇyajātaṃ| pratisamayam iyatv adaṃhripūjānir ataphalā tvayi tena no sti||67 praśamaya mahāmohātaṃkaṃ vidhatsva nirmmalāṃ dṛśam anuṃkūṭīkūṭībhūtaṃ tiraskuru kilbiṣaṃ| vighaṭaya dṛḍhān pāśagraṃāthīr bhava vyatiṣaṃgiṇā nataviphalā pādāṃbhojaāsmṛtiḥ praṇatātmanām||168||¦

cha || iti haravijaye mahākāvye ratnākarakṛtau caṇḍīstotraṃ nāma saptacatvāriṃśaḥ sargaḥ || [floral] || cha ||