[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrīgaṇeśāya namaḥ||

|| oṁ sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāyayā| surasravantyāś ca jalaṃ samīrayankalindasahitaṃ sahāyayā||1|| ravibimbam ivābhiniryadaṃśucchuritākāśamathāmunā raṇāgre| dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam_||2||

so bhramadvitatakārmuko raṇe mānaśevadhirudāravājibhiḥ| taccharaiś ca girirarkatejasāmānaśe vadhdhairudāravājibhiḥ||3|| kṣayārkavaivasvatakālavahnibhiẖ kathaiva kā saṃharaṇakramodyataiḥ| babhūva nātmāpy upamānam āhave durāsadatvena kapālamālinaḥ||4|| gaṇasenayā pratidiśaṃ tarasā prathamānayā sasamamayā ca tatam_ abhayaṃ surāripṛtanā samiti prathamānayā samamayācata tam_||5|| raṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā| surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage||6|| śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasamaraṃsta naddhayā| tamavāpya vairipṛtanā nanāśa sā navaśasyamānasamaraṃ stanuddhayā||7|| viṣyandisāndrarudhirāruṇadhāturāga- raktāni tasya viśikhair visikhāsanāstaiḥ| kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa- śailaśriyaṃ dadhati kāñcanaśailaśṛṅge||8|| nṛtalokahitakriyāsamā|navamā yasya titāṃsatāṃ sadastraḥ| yudhi śaktim asau dviṣāṃ sma hartuṃ navamāyasyati tāṃ satāṃ sadastraḥ||9|| turagakhuraśikhānipātapiṣṭatridaśamahīdranitambadhūlipuñjaiḥ| kapiśabalamathāmarāricakraṃ sphuṭam iva jāmbavadṛkṣasainyam āsīt_||10|| senābhir asyākriyatāricakramahāsamājāvaniśaṃ sitābhiḥ| yamaśaś chaṭābhir dadhato tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||11|| sasṛje śaravṛṣṭir andhakādyair ditijais tatra vicittrahemapuṅkhā| vimukhīkriyate sma sā patantī paṭuhuṅkāraravais svayamprabhena||12|| gīrvāṇavṛndam asurānadhisaṃyugorvi- nāśakrameṇa samamardayatas samāyan_ matto mataṅgaja ivāśu sarojaṣaṇḍa- nāśakrameṇa sa mamarda yatas samāyān_||13|| tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucur mahāstravṛṣṭīḥ| śṛṅgīvātanukuliśāśribhinnasandhistābhis sa drutam atha bhaṅguratvam āpat_||14|| yudhi tānnihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ| atha bhīma ivābhyayuṅkta tatsahiḍimbena jaṭāsurājitaḥ||15|| ājaghnur atrāvasare tha daityagaṇādhipās saṅgararāgabhājaḥ| kodaṇḍasaṃvartakameghacakrakreṅkāragarjāravapūritāśāḥ||16|| jaghāna tāṃs tridivabhido ripauruṣaṃ sa hāravānakalayato vadhānataḥ| jayaśastanitamathāmbuvāhināṃ sahāravānakalayato vadhānataḥ||17|| śriyam āpa sa candraśālikāntā ciram āsevitabhasmapāṇḍurāṃ saḥ| sphuṭasaudhatalasthitāṃ tadānīṃ dadhadayodhanavartivīkṣitaśrīḥ||18|| nijaghāna nāsuravarūthinī javānna batāyamānaki raṇaṃ samāśritām_ śriyam asya śūlam atanoc ca sandadhannavatāyamānakiraṇaṃ samāśritām_||19|| śeṣaẖ kim eṣa na kim asya phaṇāsahasram ālokyate himagirir nuna niścalaẖ kim_|| ity āhavābhimukham indukalāvataṃsa- māyāntam īkṣya samaśerata daityayodhāḥ||20|| raṇamūrdhni vicitraśastrajālair vyadamaddānavasādino bhiyātān_| pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān_||21|| ghaṭitaparikaro tha nālikābhiḫ prakaṭitavistṛtakālakhaṇḍanābhiḥ| divasa iva nipatya gṛddhracakrair yudhi pidadhe mṛtavigrahas sa teṣām_||22|| sa prāṃśurojasyasurānsma hantuṃ na hastirodhī yatate nave gāt_| senārajobhis samare ca tasminnahastirodhīyata tena vegāt_||23|| surāribāṇair atha hanyamānās tadā cakampe na mṛgāṅkamauliḥ| bhujaṅgabhīmaiḥ kṣubhitāmburāśestaraṅgabhaṅgair iva tīraśailaḥ||24|| sa surayuvatibhir mṛdhe vivalgan navaśavalan nayanābhir abhramābhiḥ| vidadhadasakṛdaikṣyata svakāntyā navaśabalan nayanābhir abhramābhiḥ||25|| vakṣaś śilāghanam atheṣubhir ullilekha tasyāndhako dhiraṇasindhu vivartamānaḥ| śṛṅgāgrakoṭibhir adhokṣajabāhuyantra- mandīracakram iva mandarabhūdharendraḥ||26|| abhāji sakreṅkitamasya kārmukaṃ namatsareṇāvahitasya sādinaḥ| raṇe pṛṣaṭkānkirato tha śambhunā na matsareṇāvahitasya sādinaḥ||27|| taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā| ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuś cyutena saḥ||28|| rtiṣv avasthitamanā bhayado bhuvātha sadyogajāsu ravadhūnitayā samāṃsaḥ| kīrtiśriyā samuditas samare cacāra sadyo gajāsuravadhūnitayāsamāṃ saḥ||29|| prahlādādibhir atha sainyabhaṅgamājau paśyadbhis tvaritam upetya daityanāthaiḥ| jaghne sa tritiśikhakṛpāṇabāṇavṛṣṭyā kālābhrair iva śikharī saghoraśarjaiḥ||30|| raṇabhuvam ajito vatīrya dhāmnā| samaravi mardanatāṃ tatāṃ tadāpat_| tridaśagirir api smarārisenāsamaravimardanatāntatāṃ tadāpat_||31|| prasṛtavahniśikhāsaralāṅguliṃ sa mayahastam ivātha śilīmukham_| yudhi sasarja ruṣā suravidviṣe sa vapur asya nināya kabandhatām_||232|| sa guṇai raṇeṣv api yaśaḫpaṭaṃ tato mṛduvāyaseṣu samado rasaṅ gataḥ| rucimān dhanur mukharayandviṣaś camūmṛduvāya seṣu samadorasaṅgataḥ||33|| ekatra tridaśagaṇair abhidrutānām anyatra pramathabalaiś ca dānavānām_ kīrtyaivāhavabhujam ujjhatām aśeṣāṃ paryāptā daśa kakubho pi no babhūvuḥ||34|| nākadviṣām atha gaṇaṃ yudhi cakṛvāṃ sa|- māyāsabhājamahitāntakaraṃhasan tam_| tuṣṭāva sāmbarasadāṃ muditāvarugṇa- māyā sabhājamahitāntakaraṃ hasantam_||35|| daityānīkeṣvāyasasanāntāhanipātādākarṇyoccais tārakhaṇatkāramasīnām_ sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām_||36|| sa māsa dṛśāsamānayā samānayā saṃyati bhāsamānayā| samānayādres sutayāsamānayā samānayāto virahaṃ samānayā||37|| ditijasamitināyakena tasminn atha raṇakasagṛhe viluptamānā| kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā||38|| sa mānasīmāttasamānasīmā sindhor vidhāyārijanasya pīḍām_ hasanniveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntir asthāt_||39|| nirāsa taṃ bāṇagaṇair gaṇādhipas tato sya tenāpratimena karmaṇā| jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ||40|| akṛta yudhivināyako vidviṣaṃ na ca kamatanutāpavañ citam_ bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhis sa raṇājirorvyām_||40|| virājata kṣīrasamudramanthasaṃrambhasajjīkṛtamandaraśrīḥ|¯¯¯¯¯¯¯¯¯¯¯¯¯¯||41|| mukhaśriyaṃ bibhrad asau vinirjitasvarun tu dantena samānanāgatām_| jaghāna meghān vyatipetivān raṇe svaruntudarten tena samānanā gatām_||42|| stamberamā vinihitāñcita¯napiṣṭa- vispaṣṭapāṭalimasambhṛtakumbhaśobhāḥ| sambhāvitāḫ pradhanamūrdhni dadhur madāmbhaḥ- sambhāriṇo gaṇapateḫ parivāralīlām_||44|| katham api sānakapaṭahā raṇabhūmīḫ prāpya varcasā na kapaṭaha| sthagitāśo rabhanagaṇḍa druhiṇasya dadhanmukhaṃ sa śobhanagaṇam_||44|| vyarajāttarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritāḥ| asamārcirivāhutīr vahansphuṭasampannavaṣaṭpadāḥ sraja||50|| surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt_| śriyam atanuyaśaś ca tasya śubhraṃ surabhi divi kramadakṣatāmalāsīt_||51|| saṃvartameghamalinā dadhato tha taikṣṇyam akṣuṇṇapāṭavajuṣaḫ pratipakṣabhede| tasyodakhāniṣata daityabhaṭāḥ kṛpāṇa- paṭṭāś ca gāḍhaparivāragaṇās svasainyaiḥ||52|| raṇāṅganorvīṃ dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ| cakara bāṇair bahulāsutas skhaladvipakṣayodhām asakṛt tadā navaiḥ||53|| niśśeṣāṃ sakanakakambunetraśobhaḥ śaṅgrāmāvanikalaśīṃ viloḍya śatroḥ| rīḍhābhiḫ prakaṭitasāra eka uccair vaiśākhas sapadi babhūva bāhudaṇḍaḥ||54 daityānahimahima himataro ddhā| roddhā dalayati yatibhayahṛdyaḥ| dṛdyas sa jagati gatihṛdasaṅkhye saṅkhye kṛtaratiratigurur āsīt_||55|| mahājigoṣṭhīpratibaddhasauṣṭhavair vidagdhalokair iva karṇaśālibhiḥ| tadāhave satkavikāvyapāyibhir dadhe mukhaśrīḫ pṛtanāturaṅgamaiḥ||56|| sa senayā jaganmanomṛdurvaśīkayā jitaḥ| aviskhalaṃs tadā ruṣāmṛdurvaśī kayājitaḥ||57|| gurumuṣṭighātaparipīḍitaṃ javāvinipātya vṛtram atha kuñjarānanaḥ| paraśuprahāravikaṭavraṇorasa sa sahasrapāyam akarot parāṅmukham_||53|| kedārayantaṃ samadantamālamarātilokaṃ śaralāṅgalānām_| ke dārayantaṃ samadan tamālanīlaṃ hariṃ jetumalaṃ babhūvu||54 savisarāsurasāravasāsave suravaro vivarāsurasāsravaḥ| sa varavīravasāvaruvairisūravasare viśarasaṃ virarāsa saḥ||55||

tryakṣaraḥ

maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ| akṛta ca samaraṃ surāṅganānām atanu dadhacchucimānasaṃ sadaṃsaḥ||561|| jetā vegāṃs tīvrabhā vāyavīyān vṛttrarāter baddhabhāvā rayavīyān_ śrutvāhṛṣyat tatra cāṇūrapīḍāḥ prāk kartāsau dṛptacāṇūrapīḍāḥ||62 bhāty ākāśaśyāmale yasya dehe vāsaś chāyā sannavā pītaraṅrgā| paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā||63|| raṇe nato yena riporvarūthinī sahāsamāsannavadhe nukampitā| śaśaṃsa yaḥ sīriṇamāhavakriyāsahāsamāsannavadhenukam pitā||64|| sampratyarātipṛtanās sahasā vijitya tā rakṣa vīra samare cakitās samāyāḥ| ity argivāgbhir ajahātsa tu tāstatīrna tārakṣavīrasamarecakitās samāyāḥ||65|| vahati karatalena baddharāgaṃ raṇadali tāmarasañ ca yas sahāsam_| yudhi mayatanayo munā nijaghne raṇadalitāmarasañcayas sahāsam_||66|| nākaukasāṃ vidadhatīḫ pṛtanās tadānīṃ vyāpāryamāṇakaravālalatā nikṛttāḥ| senā śarair danubhrū(?)bhuvo nugato balena vyāpāryamāṇakaravālalatā nikṛttāḥ||67|| diśi diśi śamayadbhir dūram anvīyamānaṃ divasakaramarīṇāṃ cāmarair vījyamānam_ samiti ripugaṇo ¯r nātisaṃrambhavegād iva sakaramarīṇāṃ cāmarair vījyamānam_||68|| sthitavati tatra goptari bhaṭais tridaśāṅganābjinī- savitari| tuṅgatodayam anekaparājayorjitāḥ| ditijagaṇasya bhītim atiduravatāṃ dahau kriyās sa vitarituṅ gato yadam anekaparājayorjitāḥ||69|| bibhradbhu¯ puraripuḫ pratipakṣabhānur āhū tadā navacamūr avadhūyamānāḥ| āśvāsayan sumanasāṃ pṛtanāś camūbhir āhūtadānavacamūr avadhūyamānāḥ||70|| tridivavartma ghaṭitān sahasāhitakampayā samadanāgamatayā tarasā rathino dadhau| raṇamaye gahane valinā ruruce śriyā samadanāgamatayātarasārathinodadhau||71|| puropavanapaddhatīr vasatir ambarastrīśriyā- madhūnitarasāpapāvanatamānasānuttamāḥ| praviśya ca ratotsukā navatamālavalligṛhaṃ madhūni tarasā papāvanatamānasānuttamāḥ||72|| sa saṃyati patattriṇāṃ nijarucārikāntīr jayann amandarasamāṃsadorjitamadas samāyojayan_ vyathāmagamaduddhato ditijamaṇḍalaṃ mṛtyunā namandarasamāṃsadojjhitamadas samāyojayan_||73|| diśi diśi vīrabhadra ucitānniveśya pṛtanābhaṭānvidalayan pramathanavastuto tra samatāsakhedam akarod arātigajavān_| vigalitasamprahārara dadhānam amarārisainyamatanu pramathanavastutobhrasamatāsakhedamakaro darātigajavān_||74|| saśrīmānamṛdurnisargagahane darpānnikṛttadviṣo vaṃśaś cāruyaśas tadā dadhadadhas sadyo hṛtaśrīripoḥ| dattārgho nayamārgagocaraguṇaḥ praṣṭībhavan māraṇe sevānamralasañcarāñjalipuṭair vītāriśaṅkaṃ suraiḥ||75|| itthaṃ durdharadarpadordrumatayā mṛdnaṃś camūrātatā bhāsvān sānunumati kṣapā iva tadā sadāraśobhānugaḥ| ṭāṅkārair vyathitārisaṃhati dhanu¯ nvāttakīrtī raṇe yatnāsañjitaśiñjinīkasaraṭaẖ kāman tamavyaṃsayat_||76||

śrīdurgadattavaṃśas sahṛdayagoṣṭhīrasena lalitāṅkam_ idam amṛtabhānusūnur vyadhatta ratnākaraẖ kāvyam_||77||

ity etad utthāryā||

āsanraṇe vidalitāẖ kariṇāṃ yaśāṃsi mandā radā mahati bhīrucite napete| rāgāmbudhau muditadevavadhūkṛtābhir mandāradāmahatibhī rucitena pete||78|| raṇabhuvam adhunā jayāśaṃsayā dordrumālambano dārayan vidviṣo tyūrjitā nanu vikaśalitāpadosannayā saṅgarakṣobhayā nuttamoheti bhīrūḍhayā nanu vikaśalitāpadosannayāsaṅgarakṣobhayā nuttamohetibhīrūḍhaha kim iva tava bhiyeti| bherīravair abhyadhāyīva koṇāhatiprastutair yudbhuvā||18||

caṇḍavṛṣṭiprayātadaṇḍakena garbhayamakam_||

itthaṃ vīrāhatasuracamūrdattahastāvalamba- svargārohipramuditabhaṭās tasya nākārisainyaiḥ| ścyotaddānāsavasarabhasāpānalolālimālā- sāndracchāyāsitamukhaparoddāmadikkuñjaraśrīḥ||79|| nānādhutyāgapakṣe sa¯¯sarabhasakṣepagatyā dhunānā| nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā| nādhāvatsādhipakṣe sarasaratakṣepaditsāvadhānā nāhāsaktārirugbhīmudasavasadamugbhīruriktā sahānā||80||

sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam_||

tāvac ca śambhubhrakuṭī nibhṛtaikamukhyā saṅgrāmakānanakarālatamālavallyā| cāmuṇḍayā vikaṭavikramasindhuvīcyā prāstāvi daityadalane yudhi ko pi koṣaḥ||81|| vigalitadānavargaṃ bhayaśuṣkakarīndrakaraṭadānavasārgam_| cakre ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukamalam_||82|| caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha- vyāpārāpārasīdaditidanutanujānīkasaṅkīrṇamadhyā| jajñe sā tatkṣaṇenā kṣatajanadanadīmagnasūdvignalagna- prāṃśustamberamāśvā samaravasumatī krīḍanaṃ kālarātryāḥ||83|| sārāviṣṭābhisārā janitatatanijakrodhadīprāvarāsā| sārāvaprāsiśūrāharaṇabaṇarahas svargakanyā viśālā| sālāvinyāyataśrīranamamamamṛnaravrātayuktā samā sāmāsāsaktā yadāsīdamataśatapadacchedavṛṣṭāvirāsā||84||

ṣoḍaśadalaḥpadmabandhaḥ||

||ra¯drau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi- truṭyaṭṭāṅkāriṭaṅkakrakacakarakarārāvagurvī raṇorvī preṅkhatkhaḍgāgrakṛttaprakarabharaśiraḫ pīvaraskandhacakra- krīḍā nṛtyat kabandhakramavidhuradharādhāribandhā tadābhūt_||

iti śrīharavijaye mahākāvye caṇḍikāsamarākṣepaḥ ṣaṭcatvāriṃśas sargaḥ||