||śrīgaṇeśā
ya namaḥ||
|| oṁ sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāyayā|
surasravantyāś ca jalaṃ samīrayankalindasahitaṃ sahāyayā||1||
ravibimbam ivā
bhiniryadaṃśucchuritākāśamathāmunā raṇāgre|
dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam_||2||
so bhramadvitatakārmuko raṇe mānaśevadhirudāravājibhiḥ|
taccharaiś ca girirarkatejasāmānaśe vadhdhairudāravājibhiḥ||3||
kṣayārkavaivasvatakāla
vahnibhiẖ kathaiva kā saṃharaṇakramodyataiḥ|
babhūva nātmāpy upamānam āhave durāsadatvena
kapālamālinaḥ||4||
gaṇasenayā pratidiśaṃ tarasā prathamānayā sasamamayā ca ta
tam_
abhayaṃ surāripṛtanā samiti prathamānayā samamayācata tam_||5||
raṇavartma
himādrijāpatāvavateruṣyatha maṅgalecchayā|
surasadmabhuveva rambhaya rucirākhaṇḍala
yajñayā jage||6||
śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasamaraṃsta naddhayā|
tamavāpya vairipṛtanā nanāśa sā navaśasyamānasamaraṃ stanuddhayā||7||
viṣyandisāndraru
dhirāruṇadhāturāga-
raktāni tasya viśikhair visikhāsanāstaiḥ|
kṛttānyaloṭhiṣata daitya
śirāṃsi gaṇḍa-
śailaśriyaṃ dadhati kāñcanaśailaśṛṅge||8||
nṛtalokahitakriyāsamā
nā|navamā yasya titāṃsatāṃ sadastraḥ|
yudhi śaktim asau dviṣāṃ sma hartuṃ navamāyasyati tāṃ sa
tāṃ sadastraḥ||9||
turagakhuraśikhānipātapiṣṭatridaśamahīdranitambadhūlipuñjaiḥ|
kapiśabalamathāmarāricakraṃ sphuṭam iva jāmbavadṛkṣasainyam āsīt_||10||
senābhir asyā
kriyatāricakramahāsamājāvaniśaṃ sitābhiḥ|
yamaśaś chaṭābhir dadhato tha lakṣmīṃ mahā
samājāvaniśaṃsitābhiḥ||11||
sasṛje śaravṛṣṭir andhakādyair ditijais tatra vicittrahe
mapuṅkhā|
vimukhīkriyate sma sā patantī paṭuhuṅkāraravais svayamprabhena||12||
gīrvāṇa
vṛndam asurānadhisaṃyugorvi-
nāśakrameṇa samamardayatas samāyan_
matto mataṅga
ja ivāśu sarojaṣaṇḍa-
nāśakrameṇa sa mamarda yatas samāyān_||13||
tadguptyai ra
ṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucur mahāstravṛṣṭīḥ|
śṛṅgīvātanukuliśā
śribhinnasandhistābhis sa drutam atha bhaṅguratvam āpat_||14||
yudhi tānnihatena vairiṇā
sa hi ḍimbena jaṭāsurājitaḥ|
atha bhīma ivābhyayuṅkta tatsahiḍimbena jaṭāsurā
jitaḥ||15||
ājaghnur atrāvasare tha daityagaṇādhipās saṅgararāgabhājaḥ|
kodaṇḍasaṃ
vartakameghacakrakreṅkāragarjāravapūritāśāḥ||16||
jaghāna tāṃs tridivabhido ripau
ruṣaṃ sa hāravānakalayato vadhānataḥ|
jayaśastanitamathāmbuvāhināṃ sahāra
vānakalayato vadhānataḥ||17||
śriyam āpa sa candraśālikāntā ciram āsevitabhasma
pāṇḍurāṃ saḥ|
sphuṭasaudhatalasthitāṃ tadānīṃ dadhadayodhanavartivīkṣitaśrīḥ||18||
nija
ghāna nāsuravarūthinī javānna batāyamānaki raṇaṃ samāśritām_
śriyam asya śūlam atanoc ca sandadhannavatāyamānakiraṇaṃ samāśritām_||19||
śeṣaẖ kim eṣa na
kim asya phaṇāsahasram
ālokyate himagirir nuna niścalaẖ kim_||
ity āhavābhimu
kham indukalāvataṃsa-
māyāntam īkṣya samaśerata daityayodhāḥ||20||
raṇamūrdhni vici
traśastrajālair vyadamaddānavasādino bhiyātān_|
pramathā rabhasena yudhyamānā vyadhama
ndānavasādino bhiyā tān_||21||
ghaṭitaparikaro tha nālikābhiḫ prakaṭitavi
stṛtakālakhaṇḍanābhiḥ|
divasa iva nipatya gṛddhracakrair yudhi pidadhe mṛtavigrahas sa
teṣām_||22||
sa prāṃśurojasyasurānsma hantuṃ na hastirodhī yatate nave gāt_|
senārajo
bhis samare ca tasminnahastirodhīyata tena vegāt_||23||
surāribāṇair atha hanyamā
nās tadā cakampe na mṛgāṅkamauliḥ|
bhujaṅgabhīmaiḥ kṣubhitāmburāśestaraṅgabhaṅgai
r iva tīraśailaḥ||24||
sa surayuvatibhir mṛdhe vivalgan navaśavalan nayanābhir abhramā
bhiḥ|
vidadhadasakṛdaikṣyata svakāntyā navaśabalan nayanābhir abhramābhiḥ||25||
vakṣa
ś śilāghanam atheṣubhir ullilekha
tasyāndhako dhiraṇasindhu vivartamānaḥ|
śṛṅgāgra
koṭibhir adhokṣajabāhuyantra-
mandīracakram iva mandarabhūdharendraḥ||26||
abhāji sa
kreṅkitamasya kārmukaṃ namatsareṇāvahitasya sādinaḥ|
raṇe pṛṣaṭkānkirato tha śa
mbhunā na matsareṇāvahitasya sādinaḥ||27||
taṃ jaghāna ripumattakāśinīvaktrapaṅkaja
vanakṣapākṛtā|
ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuś cyutena saḥ||28||
kī
rtiṣv avasthitamanā bhayado bhuvātha
sadyogajāsu ravadhūnitayā samāṃsaḥ|
kīrtiśriyā sa
muditas samare cacāra
sadyo gajāsuravadhūnitayāsamāṃ saḥ||29||
prahlādādibhi
r atha sainyabhaṅgamājau paśyadbhis tvaritam upetya daityanāthaiḥ|
jaghne sa tritiśikhakṛpā
ṇabāṇavṛṣṭyā kālābhrair iva śikharī saghoraśarjaiḥ||30||
raṇabhuvam ajito vatī
rya dhāmnā| samaravi mardanatāṃ tatāṃ tadāpat_|
tridaśagirir api smarārisenāsa
maravimardanatāntatāṃ tadāpat_||31||
prasṛtavahniśikhāsaralāṅguliṃ sa maya
hastam ivātha śilīmukham_|
yudhi sasarja ruṣā suravidviṣe sa vapur asya ninā
ya kabandhatām_||232||
sa guṇai raṇeṣv api yaśaḫpaṭaṃ tato mṛduvāyaseṣu samado
rasaṅ gataḥ|
rucimān dhanur mukharayandviṣaś camūmṛduvāya seṣu samadorasaṅgataḥ||
33||
ekatra tridaśagaṇair abhidrutānām anyatra pramathabalaiś ca dānavānām_
kīrtyai
vāhavabhujam ujjhatām aśeṣāṃ paryāptā daśa kakubho pi no babhūvuḥ||34||
nākadviṣām atha gaṇaṃ yudhi cakṛvāṃ sa|-
māyāsabhājamahitāntakaraṃhasan tam_|
tuṣṭāva sā
mbarasadāṃ muditāvarugṇa-
māyā sabhājamahitāntakaraṃ hasantam_||35||
daityā
nīkeṣvāyasasanāntāhanipātādākarṇyoccais tārakhaṇatkāramasīnām_
sasmāraugho
nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām_||36||
sa māsa dṛśā
samānayā samānayā saṃyati bhāsamānayā|
samānayādres sutayāsamānayā sa
mānayāto virahaṃ samānayā||37||
ditijasamitināyakena tasminn atha raṇaka
sagṛhe viluptamānā|
kusumaśararipoḥ priyeva bhejenavanakharājividāritoru
daṇḍā||38||
sa mānasīmāttasamānasīmā sindhor vidhāyārijanasya pīḍām_
hasa
nniveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntir asthāt_||39||
nirāsa taṃ bāṇagaṇai
r gaṇādhipas tato sya tenāpratimena karmaṇā|
jagāma vailakṣyagṛhītatanmukhatviṣeva sā
rdhaṃ paripāṇḍutāṃ yaśaḥ||40||
akṛta yudhivināyako vidviṣaṃ na ca kamatanutāpadā
vañ citam_
bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhis sa raṇājirorvyām_||40||
vi
rājata kṣīrasamudramanthasaṃrambhasajjīkṛtamandaraśrīḥ|¯¯¯¯¯¯¯
¯¯¯¯¯¯¯||41||
mukhaśriyaṃ bibhrad asau vinirjitasvarun tu dantena samānanāgatā
m_|
jaghāna meghān vyatipetivān raṇe svaruntudarten tena samānanā gatām_||42||
stambe
ramā vinihitāñcita¯napiṣṭa-
vispaṣṭapāṭalimasambhṛtakumbhaśobhāḥ|
sambhāvitā
ḫ pradhanamūrdhni dadhur madāmbhaḥ-
sambhāriṇo gaṇapateḫ parivāralīlām_||44||
katha
m api sānakapaṭahā raṇabhūmīḫ prāpya varcasā na kapaṭaha|
sthagitāśo rabhanagaṇḍa
druhiṇasya dadhanmukhaṃ sa śobhanagaṇam_||44||
vyarajāttarasātha ṣaṇmukho yudhi śa
ktyobhayarūpayā śritāḥ|
asamārcirivāhutīr vahansphuṭasampannavaṣaṭpadāḥ sraja||
50||
surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt_|
śriyam a
tanuyaśaś ca tasya śubhraṃ surabhi divi kramadakṣatāmalāsīt_||51||
saṃvartameghamali
nā dadhato tha taikṣṇyam
akṣuṇṇapāṭavajuṣaḫ pratipakṣabhede|
tasyodakhāniṣata daityabhaṭāḥ
kṛpāṇa-
paṭṭāś ca gāḍhaparivāragaṇās svasainyaiḥ||52||
raṇāṅganorvīṃ dadhadāhitonma
dadvipakṣayo dhāma sa kṛttadānavaiḥ|
cakara bāṇair bahulāsutas skhaladvipakṣayodhā
m asakṛt tadā navaiḥ||53||
niśśeṣāṃ sakanakakambunetraśobhaḥ śaṅgrāmāvanikalaśīṃ
viloḍya śatroḥ|
rīḍhābhiḫ prakaṭitasāra eka uccair vaiśākhas sapadi babhūva bāhudaṇḍaḥ||54
daityānahimahima himataro ddhā| roddhā dalayati yatibhayahṛdyaḥ|
dṛdyas sa jagati
gatihṛdasaṅkhye saṅkhye kṛtaratiratigurur āsīt_||55||
mahājigoṣṭhīpratiba
ddhasauṣṭhavair vidagdhalokair iva karṇaśālibhiḥ|
tadāhave satkavikāvyapāyibhi
r dadhe mukhaśrīḫ pṛtanāturaṅgamaiḥ||56||
sa senayā jaganmanomṛdurvaśīkayā jitaḥ|
aviskhalaṃs tadā ruṣāmṛdurvaśī kayājitaḥ||57||
gurumuṣṭighātaparipīḍi
taṃ javāvinipātya vṛtram atha kuñjarānanaḥ|
paraśuprahāravikaṭavraṇorasa sa saha
srapāyam akarot parāṅmukham_||53||
kedārayantaṃ samadantamālamarātilokaṃ
śaralāṅgalānām_|
ke dārayantaṃ samadan tamālanīlaṃ hariṃ jetumalaṃ babhūvu||54
savisarāsurasāravasāsave suravaro vivarāsurasāsravaḥ|
sa varavīravasāva
ruvairisūravasare viśarasaṃ virarāsa saḥ||55||
tryakṣaraḥ
maṇiśatakarabhāsurā
ṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ|
akṛta ca samaraṃ surāṅganānām atanu
dadhacchucimānasaṃ sadaṃsaḥ||561||
jetā vegāṃs tīvrabhā vāyavīyān vṛttrarāter baddha
bhāvā rayavīyān_
śrutvāhṛṣyat tatra cāṇūrapīḍāḥ prāk kartāsau dṛptacāṇūrapīḍāḥ||62
bhāty ākāśaśyāmale yasya dehe vāsaś chāyā sannavā pītaraṅrgā|
paryaṣkāri dvārikā yena
pūrvaṃ nānāharmyāsannavāpītaraṅgā||63||
raṇe nato yena riporvarūthinī sahāsamāsa
nnavadhe nukampitā|
śaśaṃsa yaḥ sīriṇamāhavakriyāsahāsamāsannavadhenukam pitā||
64||
sampratyarātipṛtanās sahasā vijitya
tā rakṣa vīra samare cakitās samāyāḥ|
ity argivāgbhir ajahātsa tu tāstatīrna
tārakṣavīrasamarecakitās samāyāḥ||65||
vahati karatalena baddharāgaṃ raṇadali tāmarasañ ca yas sahāsam_|
yudhi mayata
nayo munā nijaghne raṇadalitāmarasañcayas sahāsam_||66||
nākaukasāṃ vida
dhatīḫ pṛtanās tadānīṃ
vyāpāryamāṇakaravālalatā nikṛttāḥ|
senā śarair danubhrū(?)
bhuvo nugato balena
vyāpāryamāṇakaravālalatā nikṛttāḥ||67||
diśi diśi śa
mayadbhir dūram anvīyamānaṃ
divasakaramarīṇāṃ cāmarair vījyamānam_
samiti ripu
gaṇo ¯r nātisaṃrambhavegād
iva sakaramarīṇāṃ cāmarair vījyamānam_||68||
sthita
vati tatra goptari bhaṭais tridaśāṅganābjinī-
savitari| tuṅgatodayam anekaparājayo
rjitāḥ|
ditijagaṇasya bhītim atiduravatāṃ dahau kriyās
sa vitarituṅ gato yadam anekaparājayorjitāḥ||69||
bibhradbhu¯ puraripuḫ pratipakṣabhānur
āhū tadā navacamūr a
vadhūyamānāḥ|
āśvāsayan sumanasāṃ pṛtanāś camūbhir
āhūtadānavacamūr avadhūya
mānāḥ||70||
tridivavartma ghaṭitān sahasāhitakampayā
samadanāgamatayā
tarasā rathino dadhau|
raṇamaye gahane valinā ruruce śriyā
samadanāgamata
yātarasārathinodadhau||71||
puropavanapaddhatīr vasatir ambarastrīśriyā-
madhū
nitarasāpapāvanatamānasānuttamāḥ|
praviśya ca ratotsukā navatamālavalligṛ
haṃ
madhūni tarasā papāvanatamānasānuttamāḥ||72||
sa saṃyati patattriṇāṃ nija
rucārikāntīr jayann
amandarasamāṃsadorjitamadas samāyojayan_
vyathāma
gamaduddhato ditijamaṇḍalaṃ mṛtyunā
namandarasamāṃsadojjhitamadas samāyo
jayan_||73||
diśi diśi vīrabhadra ucitānniveśya pṛtanābhaṭānvidalaya
n
pramathanavastuto tra samatāsakhedam akarod arātigajavān_|
vigalitasa
mprahārara dadhānam amarārisainyamatanu
pramathanavastutobhrasamatāsakhedamaka
ro darātigajavān_||74||
saśrīmānamṛdurnisargagahane darpānnikṛttadviṣo
vaṃśaś cāruyaśas tadā dadhadadhas sadyo hṛtaśrīripoḥ|
dattārgho nayamārgagocara
guṇaḥ praṣṭībhavan māraṇe
sevānamralasañcarāñjalipuṭair vītāriśaṅkaṃ suraiḥ||
75||
itthaṃ durdharadarpadordrumatayā mṛdnaṃś camūrātatā
bhāsvān sānunumati kṣapā iva
tadā sadāraśobhānugaḥ|
ṭāṅkārair vyathitārisaṃhati dhanu¯ nvāttakīrtī raṇe
ya
tnāsañjitaśiñjinīkasaraṭaẖ kāman tamavyaṃsayat_||76||
śrīdurgadattavaṃśas sa
hṛdayagoṣṭhīrasena lalitāṅkam_
idam amṛtabhānusūnur vyadhatta ratnākaraẖ kāvya
m_||77||
ity etad utthāryā||
āsanraṇe vidalitāẖ kariṇāṃ yaśāṃsi
mandā radā
mahati bhīrucite napete|
rāgāmbudhau muditadevavadhūkṛtābhir
mandāradāmaha
tibhī rucitena pete||78||
raṇabhuvam adhunā jayāśaṃsayā dordrumālambano dā
rayan vidviṣo tyūrjitā
nanu vikaśalitāpadosannayā saṅgarakṣobhayā nuttamohe
ti bhīrūḍhayā
nanu vikaśalitāpadosannayāsaṅgarakṣobhayā nuttamohetibhīrūḍha
hayā
kim iva tava bhiyeti| bherīravair abhyadhāyīva koṇāhatiprastutair yudbhuvā||18||
caṇḍavṛṣṭiprayātadaṇḍakena garbhayamakam_||
itthaṃ vīrāhatasuracamūrdattahastāvalamba-
svargārohipramuditabhaṭās tasya nākārisainyaiḥ|
ścyotaddānāsavasarabhasā
pānalolālimālā-
sāndracchāyāsitamukhaparoddāmadikkuñjaraśrīḥ||79||
nānādhutyāgapakṣe sa¯¯sarabhasakṣepagatyā dhunānā|
nādāsaktāraṇatrāviralabala
ravitrāṇaraktā sadānā|
nādhāvatsādhipakṣe sarasaratakṣepaditsāvadhānā
nāhāsa
ktārirugbhīmudasavasadamugbhīruriktā sahānā||80||
sragdharayānulomaprati
lomābhyāṃ cakracatuṣṭayam_||
tāvac ca śambhubhrakuṭī nibhṛtaikamukhyā
saṅgrāmakānanakarā
latamālavallyā|
cāmuṇḍayā vikaṭavikramasindhuvīcyā
prāstāvi daityadalane
yudhi ko pi koṣaḥ||81||
vigalitadānavasārgaṃ bhayaśuṣkakarīndrakaraṭadānavasā
rgam_|
cakre ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukamalam_||82||
caṇḍī
dordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha-
vyāpārāpārasīdaditidanutanu
jānīkasaṅkīrṇamadhyā|
jajñe sā tatkṣaṇenā kṣatajanadanadīmagnasūdvignala
gna-
prāṃśustamberamāśvā samaravasumatī krīḍanaṃ kālarātryāḥ||83||
sārāviṣṭā
bhisārā janitatatanijakrodhadīprāvarāsā|
sārāvaprāsiśūrāharaṇabaṇa
rahas svargakanyā viśālā|
sālāvinyāyataśrīranamamamamṛnaravrātayuktā samā
sā
sāmāsāsaktā yadāsīdamataśatapadacchedavṛṣṭāvirāsā||84||
ṣoḍaśada
laḥpadmabandhaḥ||
||ra¯drau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
truṭyaṭṭāṅkāriṭaṅkakrakacakarakarārāvagurvī raṇorvī
preṅkhatkhaḍgāgrakṛtta
prakarabharaśiraḫ pīvaraskandhacakra-
krīḍā nṛtyat kabandhakramavidhuradharādhāriba
ndhā tadābhūt_||
iti śrīharavijaye mahākāvye caṇḍikāsamarākṣepaḥ ṣaṭcatvāriṃ
śas sargaḥ||