Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaṭcatvāriṃśaḥ sargaḥ |

sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāryayā | surasravantyāś ca jalaṃ samīrayankaliṃdakanyāsahitaṃ sahāryayā || 1 ||

ravibimbam ivābhiniryadaṃśucchuritākāśam athāmunā raṇāgre | dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam || 2 ||

amunā hareṇa dhanurarivadhārtham ākṛṣyata | yaḥ sakālakūṭatvāt kalindakanyayā sahitam iva galaṃ vahati | āryā gaurī tayā ca saha suranadītoyaṃ bibharti | dakam udakam arthād itaranadīnāṃ tannyāsena hitaṃ vṛddham_ | ‘hi gatau vṛddhau ca’ | kaliṃ samīrayan pāpaṃ nirākurvan_ | sahāryayā hāryam haraṇaṃ tatsanāthayā | manoharayetyarthaḥ | ṭaṅkāreṇa dhvaninā citā yuktā | ṭaṅkena ca tvaṣṭuḥ śastrakeṇāracitā kṛtā || 1 || 2 ||

(yugalakam_)

so 'bhramadvitatakārmuko raṇe mānaśevadhir udāravājibhiḥ | taccharaiś ca girir arkatejasāmānaśe 'vadhirudāravājibhiḥ || 3 ||

sa haro mānasya śevadhir nidhir udārair vājibhir aśvaiḥ samare babhrāma | tasya ca śarair arkatejasām avadhir girir lokālokākhya ānaśe vyāptaḥ | udāravā udgataśūtkṛtirājir gamanaṃ yeṣām_ | ajer gatyarthakatvāt_ ‘ajyatibhyāṃ ca’ ity auṇādika iṇpratyayo bāhulakād bhāvasādhanaḥ || 3 ||

kṣayārkavaivasvatakālavahnibhiḥ kathaiva kā saṃharaṇakramodyataiḥ | babhūva nātmāpy upamānam āhave durāsadatvena kapālamālinaḥ || 4 ||

4 ||

gaṇasenayā pratidiśaṃ tarasā prathamānayā samamayā ca tatam | abhayaṃ surāripṛtanā samiti prathamānayā samam ayācata tam || 5 || 1. ‘samitaṃ’ kha.

tarasā javena prathamānayā khyātim āyāntyā samamayā ca sābhimānayā gaṇānāṃ senayā tataṃ vistīrṇam_ | tadaiva daityasenā taṃ bhavam abhayaṃ paritrāṇaṃ samaṃ yugapad evāyācata | prathamo 'nayo 'parādho yasyāḥ || 5 ||

raṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā | surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage || 6 ||

rucirānabhilāṣapradānakhaṇḍāṃś ca layān drutam adhyavilambitākhyān_ jānāti yā tayā rambhayāpsarasā jage gītam_ | svargabhuveva | tatpakṣe rucirasyākhaṇḍalasyendrasya yajñā yasyāṃ tayetyarthaḥ || 6 ||

śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasam araṃsta naddhayā | tam avāpya vairipṛtanā nanāśa sā navaṃśasyamānasamaraṃ stanaddhayā || 7 ||

na vaśasyānanyaparatantrasya yasya śirasi naddhayārdhacandrakalayā mānasaṃ hṛdayam araṃsta krīḍitam | taṃ navaiḥ stutibhir navam apūrvaṃ kṛtvā vā śasyamānaṃ samaraṃ yasya tādṛśaṃ haram avāpya sā ripusenā nanāśa palāyāṃcakre | stanaddhayā heṣamāṇaturagā || 7 ||

viṣyandisāndrarudhirāruṇadhāturāga- raktāni tasya viśikhair viśikhāsanāstaiḥ | kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa- śailaśriyaṃ dadhati kāñcanaśailaśṛṅge || 8 ||

viśikhāsanaṃ dhanus tenāstaiḥ preritaiḥ | etac coktaṃ punaḥ śrutiprakarṣaṃ gamayatīti dhanuṣaḥ prakarṣadhvananāya | dadhati bibhrāṇāni || 8 ||

natalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ | yudhi śaktim asau dviṣāṃ sma hartuṃ navam āyasyati tāṃ satāṃ sadastraḥ || 9 || 1. ‘hantuṃ’ ka.

yasya vibhor nataṃ lokaṃ prati hitakriyā asamānā lokātītā anavamā ca sarvotkṛṣṭā asau yudhi śaktiṃ titāṃsatāṃ vistārayitum icchatāṃ satām arīṇāṃ tāṃ śaktim upahartuṃ navaṃ kṛtvā āyasyati sma saprayatno 'bhūt_ | sadastraḥ śobhanāyudhaḥ | sadāṃsi ca sabhāstrāyate rakṣati yaḥ || 9 ||

turagakhuraśikhānipātapiṣṭatridaśamahīdhranitambadhūlipuñjaiḥ | kapiśabalam athāmarāricakraṃ sphuṭam iva jāmbavadṛkṣasainyam āsīt || 10 ||

kapiśaṃ dhūsaraṃ balaṃ sainyaṃ yasya | jāmbavannāmnaś ca ṛkṣasyācchabhallasya sainyaṃ kapibhiḥ śabalaṃ vicitram_ || 10 ||

senābhir asyākriyatāricakram ahāsam ājāv aniśaṃ sitābhiḥ | yaśaśchaṭābhir dadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ || 11 ||

ājau raṇe ripucakram asya senābhir ahāsaṃ kṛtam | aniśaṃ sadā sitābhiḥ śubhrābhiḥ | mahatyā samājāvanau sabhābhuvi śaṃsitābhiḥ stutābhiḥ || 11 ||

sasṛje śaravṛṣṭir andhakād yair ditijais tatra vicitrahemapuṅkhā | vimukhīkriyate sma sā patantī paṭuhuṃkāraravaiḥ svayaṃprabheṇa || 12 ||

svayaṃprabho nāma gaṇaḥ || 12 ||

gīrvāṇavṛndam asurān adhisaṃyugorvi- nāśakrameṇa samamardayataḥ samāyān | matto mataṅgaja ivāśu sarojakhaṇḍa- nāśakrameṇa sa mamarda yataḥ samāyān || 13 ||

sa gaṇaḥ saṃyugabhuvi samāyān saṃmukham āgatān asurān ambujakhaṇḍasya yo nāśas tatkrameṇa mamarda vyanāśayat_ | ata evāsau gaja iva | asurāṃs tu nāśakram api tu saśakraṃ surasamūham eṇasamaṃ mṛgavadardayato ghnataḥ | tathā samāyān savyājān upasarpataḥ || 13 ||

tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucur mahāstravṛṣṭīḥ | śṛṅgīvātanukuliśāśribhinnasaṃdhis tābhiḥ sa drutam atha bhaṅguratvam āpat || 14 || 1. ‘kuliśāśribhir na’ stha.

śṛṅgī nagaḥ | sa iti daityendraḥ || 14 ||

yudhi bhān nihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ | atha bhīma ivābhyayuṅkta tān sahiḍimbena jaṭāsurājitaḥ || 15 ||

(ḍimbena) bāhuyuddhena nihato vairī tena bhān_ dīpyamānaḥ jaṭābhiś ca suṣṭhurājitaḥ sa gaṇas tān asurān bhīmasena ivābhyayuṅkta yuddhāyāhūtavān | bhīma......hiḍimbanāmā rākṣasaḥ | sa evenaḥ svāmī tena saha vartamānena jaṭākhyenāsureṇājitaḥ | eṣa cārtho dvitīyapādasya śliṣṭoktirūpatvād adhigata iti yamakavyasanitayaiva turīyapādasyopādānaṃ na tvasya puṣṭārthatā kācit_ | evaṃ tarhi hiḍimbajaṭāsurayos tadānīm api saṃbhavād atra samagram eva viśeṣaṇajātam ubhayor apy upamānopameyayor yojyata iti nāsti doṣaḥ || 15 ||

ājaghnur atrāvasare 'tha daityagaṇādhipāḥ saṃgararāgabhājaḥ | kodaṇḍasaṃvartakameghacakrakreṃkāragarjāravapūritāśāḥ || 16 ||

daityānāṃ gaṇānāṃ cādhipāḥ saṅgrāmarāgaṃ ye bhajante yodhās tān ājaghnuḥ | atra hanteḥ sakarmakatvāt_ ‘āṅo yamahanaḥ’ ity ātmanepadābhāvaḥ || 16 ||

jaghāna tāṃs tridivabhido 'ripauruṣaṃ sa hāravān akalayato 'vadhānataḥ | jigāya ca stanitamathāmbuvāhināṃ sahāravānakalayato 'vadhānataḥ || 17 ||

sa gaṇo hāravānarīṇāṃ pauruṣam akalayato 'gaṇayatas tān asurān avadhānata ekāgratayā jaghāna | tathā sahāraveṇa vartamāneṣv ānakeṣu paṭaheṣu layād vādanavyasanād ambudānāṃ garjitam ajayat_ | avadhair yeṣām anena na vadho vihitas tair ānataḥ kṛtapraṇāmaḥ || 17 ||

śriyam āpa sa candraśālikāntāṃ ciram āsevitabhasmapāṇḍurāṃ saḥ | sphuṭasaudhatalasthitāṃ tadānīṃ dadhad āyodhanavartivīkṣitaśrīḥ || 18 ||

candreṇāvaśyaṃ śālamānaḥ kāntaḥ śivaḥ paryanto yatra tādṛśīṃ śriyaṃ dadhat sa bhagavān āpa samāyayau | saudham amṛtamayaṃ talaṃ yasya sāmarthyāc candramasaḥ | asmād aupacchandasikāt pratipādamantyākṣaralope vaitālīyam ullasati | tatra sa devaḥ śriyaṃ bibhratsaudhatale harmyapṛṣṭe sthitāṃ candraśālikāṃ pragrīvakaṃ catuṣkikāṃ vā prāpad ityarthaḥ || 18 ||

nijaghāna nāsuravarūthinīṃ javān na batāyam ānaki raṇaṃ samāśritām | śriyam asya śūlam atanoc ca saṃdadhan navatāyamānakiraṇaṃ samāśritām || 19 ||

batāścaryamayaṃ devo daityasenāṃ javena na nijadhānana | api tu hatavān eva | ānaki paṭahavad raṇaṃ samāśritāṃ prāptām_ | samā aśrayo yasya tadbhāvaṃ dadhānam_ | navaṃ kṛtvā tāyamānā bahalībhavantaḥ kiraṇā yasya tādṛśaṃ ca śūlam asya śobhām atanot_ || 19 ||

śeṣaḥ kim eṣa na kim asya phaṇāsahasra- m ālokyate himagirir nanu niścalaḥ kim | ity āhavābhimukham indukalāvataṃsa- m āyāntam īkṣya samaśerata daityayodhāḥ || 20 ||

20 ||

raṇamūrdhni vicitraśastrajālair vyadhamandānavasādino 'bhiyātān | pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān || 21 ||

vyadhe tāḍane mandān alasāṃs tān dānavānāṃ sādino 'śvavārān vyadhaman dikṣu prerayāmāsuḥ | pāghrā—’ ādisūtreṇa dhmo dhamādeśaḥ | bhiyā ava sādino vikalān_ | abhiyātān saṃmukham āgatān_ || 21 ||

ghaṭitaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṇḍanābhiḥ | divasa iva nipatya gṛdhracakrair yudhi pidadhe mṛtavigrahaḥ sa teṣām || 22 ||

nālikā nāntikā (?) ghaṭikā ca | kālakhaṇḍaṃ kālamāṃsam | nābhiḥ śarīrāvayavaḥ | kālasya ca truṭikalādeḥ khaṇḍanam atikrāntiḥ || 22 ||

sa prāṃśur ojasy asurān sma hantuṃ na hastirodhī yatate nave 'gāt | senārajobhiḥ samare ca tasminn ahas tirodhīyata tena vegāt || 23 ||

sa devo daityān nihantuṃ na yatate sma | tān avajñayāvadhīd ityarthaḥ | yasmād ojasi nave viṣaye prāṃśur unnato hastirodhī ca | tena ca raṇe tasminn agād gire rajobhir ahardinaṃ vegāt tirodhīyata sthagitam_ || 23 ||

surāribāṇair atha hanyamānas tadā cakampe na mṛgāṅkamauliḥ | bhujaṃgabhīmaiḥ kṣubhitāmburāśes taraṅgabhaṅgair iva tīraśailaḥ || 24 ||

24 ||

sa surayuvatibhir mṛdhe vivalgannavaśavalannayanābhir abhramābhiḥ | vidadhad asakṛd aikṣyata svakāntyā navaśabalaṃ nayanābhirabhramābhiḥ || 25 ||

abhraṃ nabhaḥ sa kāntyā navaṃ śaṃ......kṛtvā valannayanābhir bhramannetrābhir abhramābhir bhramaśūnyābhir ābhiḥ | nayasya nīter nābhir agrimaṃ sthānam_ || 25 ||

vakṣaḥ śilāghanam atheṣubhir ullilekha tasyāndhako 'dhiraṇasindhu vivartamānaḥ | śṛṅgāgrakoṭibhir adhokṣajabāhuyantra- mandīracakram iva mandarabhūdharendraḥ || 26 ||

bāhuyantram eva mandīraṃ manthānadhāraṇakaṭakaḥ || 26 ||

abhāji sakreṅkitam asya kārmukaṃ namat sareṇāvahitasya sādinaḥ | raṇe pṛṣatkān kirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ || 27 || 1. ‘bale’ kha.

asyāhitasya ripor namat kārmukaṃ sareṇau sarajasi raṇe śaṃbhunā bhagnam_ | sādino 'śvārohasya matsareṇa hetunā nāvahitasya | pārameśvaraṃ tattvam ajñātavata ityarthaḥ | sādino 'vasādakān_ || 27 ||

taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā | ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuścyutena saḥ || 28 ||

mattakāśinī mukhyā yoṣit_ || 28 ||

kīrtiṣv avasthitamanā bhayado bhuvātha sadyogajāsu ravadhūnitayā samāṃsaḥ | kīrtiśriyā samuditaḥ samare cacāra sadyo 'gajāsuravadhūnitayāsamāṃ saḥ || 29 ||

sadyogajāsu sādhusaṃbandhajanitāsu kīrtiṣu sthiracetāḥ sa harī raṇe cacāra | raveṇa dhūnitayā kampitayā bhuvā bhayapradaḥ samāṃso māṃsalaḥ | pīvara iti yāvat_ | sadyas tatkṣaṇam eva kīrtiśriyā yuktaḥ | na gajāsuravadhūbhir ūnitayā parityaktayā | tābhir vaidhavyacaryayā prakāśitayetyarthaḥ | akāro 'tra praśliṣṭaḥ | asamāṃsaś ca lokottaraskandhaḥ || 29 ||

prahlādādibhir atha sainyabhaṅgam ājau paśyadbhis tvaritam upetya daityanāthaiḥ | jaghne sa triśikhakṛpāṇabāṇavṛṣṭyā kālābhrair iva śikharī saghoragarjaiḥ || 30 || 2. ‘sma’ kha.

30 ||

raṇabhuvam ajito 'vatīrya dhāmnā samaravi mardanatāṃ tatāṃ tadāpat | tridaśagirir api smarārisenāsamaravimardanatāntatāṃ tad āpat || 31 ||

dhāmnā samo ravir yatra tathā kṛtvā sa haras tadā tatāṃ vistīrṇāṃ mardanatāṃ vipakṣāṇāṃ kṣobhakatvam āpal lebhe | merur api tad āpat teṣāṃ daityānām āpad bhūtaḥ senāsamarasya vimardena natā antā yasya tadbhāvam āpad iti prakṛtaiva kriyānuṣajyate || 31 ||

prasṛtavahniśikhāsaralāṅguliṃ sa yamahastam ivātha śilīmukham | yudhi sasarja ruṣā suravidviṣe sa vapur asya nināya kabandhatām || 32 || 1. ‘samayahasta’ ka.

32 ||

sa guṇai raṇeṣv api yaśaḥpaṭaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ | rucimān dhanurmukharayandviṣaccamūmṛduvāya seṣu samadorasaṅgataḥ || 33 ||

amṛduvāyaseṣu krūrakākeṣu raṇeṣu sa devo yaśaḥpaṭam uvāya vyūtavān_ | ‘veñ_ tantusaṃtāne’ | guṇāḥ śauryādayas tantavaś ca | samado madena saha vartamānaḥ | rasaṃ gato raṇarāgaṃ prāptaḥ | asaṅgato 'prasaktyā avahelayaiva seṣu saśaraṃ ca dhanuś cālayann arisenāṃ mṛdnāti yaḥ | samau ca yogyau ājānuvilambinau doṣau bāhū yasya saḥ || 33 ||

ekatra tridaśagaṇair abhidrutānām anyatra pramathabalaiś ca dānavānām | kīrtyaivāhavabhuvam ujjhatām aśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ || 34 ||

kīrtyaiva ripukīrtanamātreṇa yaśasaiva ca || 34 ||

nākadviṣām atha gaṇaṃ yudhi cakṛvāṃsa- m āyāsabhājamahitāntakaraṃhasaṃ tam | tuṣṭāva sāmbarasadāṃ muditāvarugṇa- māyā sabhājam ahitāntakaraṃ hasantam || 35 || 2. ‘cakrivāṃsaṃ’ ka; ‘carkṛvāṃsaṃ’ kha.

sā surāṇāṃ sabhā bhagnamāyā satī tamajaṃ tuṣṭāva | yato daityānāṃ gaṇamāyāsabhājam eva cakṛvāṃsaṃ kṛtavantam_ | atra ‘yudhi cakrivāṃsaṃ’ iti kvacit pāṭhaḥ | sa tu na yuktaḥ | krādiniyamādiṇniṣedhaprāpteḥ | ahitānām arīṇām antakaṃ vināśakaṃ raṃho yasya | ahibhis tāntāḥ khinnāḥ karā yasya | hasantaṃ ca sāṭṭahāsam_ || 35 ||

daityānīkeṣv āyasasaṃnāhanipātād ākarṇyoccais tārakhaṇatkāram asīnām | sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām || 36 || 3. ‘nāṃ tāhanipātāt_’ ka.

36 ||

sa mānayāmāsa dṛśāsamānayā samānayā saṃyati bhāsamānayā | samānayādreḥ sutayāsamānayā samānayāto 'virahaṃ samānayā || 37 ||

sa devo nākināṃ samūham asamānayā lokottarayā samānayā sapramāṇayā bhāsamānayā ca dṛṣṭyā mānayāmāsa | nāsti viraho yatra tathākṛtvā umayā samānayātaḥ sahagataḥ | samānayā sābhimānayā | asamo 'naḥ prāṇo yasyās tayā | saha ca mānena jñānena pūjayā vā vartamānayā || 37 ||

ditijasamitināyakena tasminn atha raṇavāsagṛhe viluptamānā | kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā || 38 ||

ditijānāṃ samitiḥ samūhas tasyā nāyakena vibhunā smarāreḥ saṃbandhinī priyeva bheje | seneti sāmarthyāt_ | ‘madanaripucamūḥ’ iti tu yuktaḥ pāṭhaḥ | nāyakaḥ kāmuko 'pi | māno dairghyādiparimāṇamahastāvaś ca (?) | nāsty avanaṃ rakṣā yatra tādṛśī yā kharā viṣamā ājis tatra vidāritā uravo daṇḍāḥ ketavo yasyām_ | navābhiś ca nakhānāṃ rājibhiḥ kṣatapaṅktibhir vidāritāv ūrūdaṇḍo yasyāḥ || 38 ||

sa mānasīm āttasamānasīmā sindhor vidhāyārijanasya pīḍām | hasann iveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntir asthāt || 39 ||

sa daityanāthaḥ śatrujanasya mānasīṃ pīḍāṃ kṛtvā kapolakāntiyogād īśaṃ sakaṭakaṃ hasann ivāsta | sindhoḥ samudrād āttasamānasīmā gṛhītacitta(tocita)maryādaḥ || 39 ||

nirāsa taṃ bāṇagaṇair gaṇādhipas tato 'sya tenāpratimena karmaṇā | jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ || 40 ||

40 ||

akṛta yudhi vināyako vidviṣāṃ na ca kam atanutāpadāvaṃ citam | mṛtam amaravadhūḥ śritā vibhramān acakamata nutāpadā vañcitam || 41 || 1. mṛtam ityādi pādaḥ ka-pustake nāsti.

vināyako gaṇādhipaḥ kaṃ ca ripum atanus tāpa eva dāvo yasya tādṛśaṃ nākarot_ | citaṃ pravṛddham_ | amaravadhūś ca yudhi saṃmukhaṃ hatatvād āpadā vañcitaṃ vipadā tyaktaṃ mṛtaṃ yodham acakamata prārthayāṃcakre | nutā vallabhalābhena ślāghitā || 41 ||

bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirorvyām | vyarājata kṣīrasamudramanthasarambhasajjīkṛtamandaraśrīḥ || 42 || 2. ‘sma’ kha.

bhogīndrāṇāṃ śarīreṇa baddhaśobhau praveṣṭau bhujau nābhiś ca yasya | mandaras tu vāsukeḥ prakṛṣṭābhir veṣṭanābhir abdhimathanasamaye vyarucat_ || 42 ||

mukhaśriyaṃ bibhrad asau vinirjitasvaruṃ tu dantena samānanāgatām | jaghāna meghān vyatipetivān raṇe svaruṃtudaṃ tena samānanā gatām || 43 ||

asau tu gaṇapatir dantena vinirjitaḥ svarur vajraṃ yayā tādṛśīṃ mukhaśobhāṃ tathā samaṃ yogyaṃ yadānanaṃ mukhaṃ tadāgatām_ | samānanāgatāṃ nāgena sārūpyaṃ dadhānaḥ svaruṃtudaṃ suṣṭhumarmāvidham ariṃ tena dantena hatavān_ || 43 ||

stamberamā vinihitāñcitacīnapiṣṭa- vispaṣṭapāṭalim asaṃbhṛtakumbhaśobhāḥ | saṃbhāvitāḥ pradhanamūrdhni dadhur madāmbhaḥ- saṃbhāriṇo gaṇapateḥ parivāralīlām || 44 || 1. ‘saṃbhāvinaḥ’ ka.

saṃbhāvitā yogyatayā matāḥ || 44 ||

katham api sānakapaṭahā raṇabhūmīḥ prāpya varcasā na kapaṭahā | sthagitāśo 'bhanagaṇḍaṃ druhiṇasya dadhan mukhaṃ sa śobhanagaṇḍam || 45 ||

mahānakair bherībhiḥ paṭahaiś ca vartamānā raṇabhuvaḥ prāpya sa gaṇeśo brahmaṇo 'ṇḍaṃ katham api nābhanak_ kenāpi prakāreṇa na bhinnavān_ | varcasā tejasā sthagitadik_ | kapaṭahā parakīyaṃ vyājaṃ hatavān_ || 45 ||

vyacarat tarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritaḥ | asamārcir ivāhutīr vahansphuṭasaṃpannavaṣaṭpadāḥ srajaḥ || 46 || 2. ‘vyarajāt_’ ka.

sāmarthyam āyudhabhedaś ca śaktir ubhayarūpā | sphuṭasaṃpado navāḥ ṣaṭ_padā alino yāsu | sphuṭaṃ kṛtvā ca saṃpannaṃ vaṣaḍ iti padaṃ yāsu || 46 ||

surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt | śriyam atanuyaśaś ca tasya śubhraṃ surabhi divi bhramadakṣatām alāsīt || 47 ||

nānādaityabhedini tatra surastrīlokasya nirmalā vibhrameṣu dakṣatā prauḍhatvam āsīt_ | tasya ca surabhiśreṣṭhaṃ divi ca bhramadyaśaḥ śobhāmalāsīj jagrāha | ‘lā ādāne’ | akṣatām akhaṇḍām_ || 47 ||

saṃvartameghamalinā dadhato 'tha taikṣṇya- m akṣuṇṇapāṭavajuṣaḥ pratipakṣabhede | tasyodaghāniṣata daityabhaṭāḥ kṛpāṇa- paṭṭāś ca gāḍhaparivāragaṇāḥ svasainyaiḥ || 48 || 3. ‘bhedī’ kha. 4. ‘udakhāniṣata’ ka. 5. ‘susainyaiḥ’ kha.

taikṣṇyaṃ niṣkaruṇatāpi | udaghāniṣata ūrdhvaṃ hatā utkṣiptāś ca | parivāraḥ koṣo 'pi || 48 ||

raṇāṅganorvīṃ dadhad āhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ | cakara bāṇair bahulāsutaḥ skhaladvipakṣayodhām asakṛt tadā navaiḥ || 49 ||

bahulāsutaḥ kārtikeyas tadā kṛttadānavaiś chinnadanujair navaiś ca śaraiḥ skhalanto vipakṣāṇāṃ yodhā yatra tādṛśīṃ samarabhūmiṃ kṛtavān_ | dhāma tejo dadhat_ | āhitaś conmadānāṃ dvipānāṃ kṣayo yena || 49 ||

niḥśeṣāṃ sakanakakambunetraśobhaḥ saṅgrāmāvanikalaśīṃ viloḍya śatroḥ | rīḍhābhiḥ prakaṭitasāra eka uccair vaiśākhaḥ sapadi babhūva bāhudaṇḍaḥ || 50 ||

netraṃ dukūlaṃ nayanaṃ vā, manthānarajjuś ca | rīḍhāḥ śatruṣv avamānāḥ kṣobhāś ca | sāro balaṃ navanītaṃ ca | vaiśākhaḥ kumārasaṃbandhī manthānadaṇḍaś ca || 50 ||

daityān ahimahima himataro 'ddhā roddhā dalayati yatibhayahṛdyaḥ | hṛdyaḥ sa jagati gatihṛdasaṃkhye saṃkhye kṛtaratir atigurur āsīt || 51 ||

aheḥ śeṣasya mahimā yatra hitam upakārakaṃ taraḥ syado yatra tathā kṛtvā addhā niścitaṃ yo 'surān dalayati sa kumāro hṛdyaḥ saṃkhye raṇe kṛtaratitvād atiguruś cāsīt_ | roddhā ripūṇāṃ pratiṣedhakaḥ | yatīnāṃ bhayaṃ harati yaḥ | gatiṃ ca harati yaḥ | sāmarthyād arīṇām_ || 51 ||

mahājigoṣṭhīpratibaddhasauṣṭhavair vidagdhalokair iva karṇaśālibhiḥ | tad āhave satkavikāvyapāyibhir dadhe mukhaśrīḥ pṛtanāturaṅgamaiḥ || 52 ||

turagāḥ karṇaśālinaḥ supramāṇakarṇatvāt_ | vidagdhās tu sadasadarthāvadhāraṇāt_ | satkavikābhir avyapāyābhiḥ (sahitaiḥ) satkavīnāṃ ca kāvyaṃ pibanti ye taiḥ || 52 ||

sa senayā jaganmanomṛdur vaśīkayā jitaḥ | aviskhalaṃs tadā ruṣāmṛdurvaśī kayājitaḥ || 53 ||

jagatāṃ manaḥpramāthiny urvaśī yatra tādṛśyā senayā kumāraḥ kayā jitaḥ na kayācit_ | ruṣā kopenāmṛduḥ krūraḥ | vaśī jitendriyaḥ | ājitaḥ samare | ādyāditvāt tasiḥ || 53 ||

gurumuṣṭighātaparipīḍitaṃ javād vinipātya vṛtram atha kuñjarānanaḥ | paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyam akarot parāṅmukham || 54 ||

paraśuprahārair vikaṭā vraṇā yasmāt_ | arasaṃ vīrarasaśūnyam_ | vikaṭavraṇam uro yasyeti tu na yuktam_ | ‘uraḥprabhṛtibhyaḥ—’ iti kapprasaṅgāt_ | ‘samāsāntavidhir anityaḥ’ iti ca kabvidhau na śakyate vaktum_ | ‘śeṣād vibhāṣā’ iti sūtrārambhāt_ || 54 ||

kedārayantaṃ samadantamālam arātilokaṃ śaralāṅgalānām | ke dārayantaṃ samadaṃ tamālanīlaṃ hariṃ jetum alaṃ babhūvuḥ || 55 ||

śarā eva lāgalāni halāni teṣām arijanaṃ kedārayantaṃ kṣetraṃ kurvāṇaṃ samā dantamālā yasya tādṛśaṃ ca hariṃ ke daityāḥ | paribhāvituṃ samarthā babhūvuḥ | dārayantaṃ dviṣo ghnantam_ | samadaṃ sāhaṃkāram_ || 55 ||

savisarāsurasāravasāsave suravaro viarāsurasāsravaḥ | sa varavīravasāv uruvairisūr avasare virasaṃ virarāsa saḥ || 56 ||

sa surāṇāṃ varo haris tasminn avasare virasaṃ virarāsa dhvānam akarot_ | savisarā prasarantī surāṇāṃ sārabhūtā vasaivāsavaṃ pānaṃ yatra | vivare rasātale ye 'surās teṣv api sāsravaḥ kleśaiḥ saha vartate | tadvartino 'pi daityān abādhiṣṭetyarthaḥ | avivaraṃ vā saṃtataṃ kṛtvā | saha ca varair vīrair vasubhiś ca suraviśeṣair vartamāne | vasu vā tejaḥ | uruvairisūr mahatām api ripūṇāṃ prerakaḥ || 56 ||

(tryakṣaraḥ)

maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ | akṛta ca samaraṃ surāṅganānām atanu dadhac chucimānasaṃ sadaṃsaḥ || 57 ||

sa harir ditijānāṃ camūbhir yujyamānā saṃsadā sabhā yatra tādṛśaṃ samaraṃ dhārayann apsarasāṃ mānasam atanuṃ kṛtvā śuci prītyā viśadam akarot_ | sadaṃsaḥ suskandhaḥ || 57 ||

jetā vegāṃs tīvrabhā vāyavīyān vṛtrārāter baddhabhāvā yavīyān | śrutvāhṛṣyat tatra cāṇūrapīḍāḥ prākkartāsau dṛptacāṇūrapīḍāḥ || 58 ||

vṛtrārāter indrasya yavīyān anujo viṣṇur aṇūrapīḍāḥ svalpā api stutīr ākārṇyāhṛṣyat_ | yatas tā baddhabhāvāḥ sākūtāḥ | asau tu vāyavīn vegāj jetā vāyor api caturagatiḥ | tīvrabhā duḥsahadyutiḥ | cāṇūrākhyasya ca daityasya pīḍāḥ prathamam eva vidhātā || 58 ||

bhāty ākāśaśyāmale yasya dehe vāsaśchāyā san navā pītaraṅgā | paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā || 59 ||

vapuṣi navā vāsasaś chāyā sañ śobhanaṃ kṛtvā cakāsti | pītaraṅgā kapiśavarṇā | raṅga iti raṅgater gatyarthasya ghañi rūpam_ | yena ca nānāvidheṣu haryeṣv āsannā vāpīnāṃ taraṅgā yasyāṃ tādṛśī dvārikākhyānagarī paryaṣkāri bhūṣitā || 59 ||

raṇe natā yena ripor varūthinī sahāsam āsannavadhe 'nukampitā | śaśaṃsa yaḥ sīriṇam ahavakriyāsahāsamāsannavadhenukaṃ pitā || 60 ||

āsannavadhe 'pi raṇe yena natā satī ripucamūḥ sahāsaṃ kṛtvānukampitā | āhavakriyāyām asamarthaḥ sāmarthyarahito 'ta evāsamo nyūno 'sannasādhunavaś ca taruṇo dhenukanāmāsuro yasya tādṛśaṃ ca sīriṇaṃ yaḥ ślāghitavān_ | pitā janakaḥ sarveṣāṃ pālakatvāt_ || 60 ||

saṃpraty arātipṛtanāḥ sahasā vijitya tā rakṣa vīra samare cakitāḥ samāyāḥ | ityarthivāgbhir ajahāt sa tu tās tatīr na tārakṣavīr asamarecakitāḥ samāyāḥ || 61 ||

sa harir ittham arthināṃ vāgbhis tā arātipṛtanā jahau | na tu tarakṣur nāma daityas tatsaṃbandhinīs tatīr yodhapaṅktīḥ | yasmād asamarecakitā maṇḍalair bhrāntāḥ samāyāś ca savyājās tāḥ | kiṃvidhā vāca āha—he vīra, samāyāḥ samagatīs tā ripusenāḥ samare vijitya sāṃprataṃ rakṣa prasādena yojaya | yataś cakitāḥ sabhayāḥ || 61 ||

vahati karatalena baddharāgaṃ raṇadali tāmarasaṃ ca yaḥ sahāsam | yudhi mayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsam || 62 ||

raṇadali kvaṇadbhramaraṃ sahāsaṃ ca vikasvaraṃ tāmarasaṃ kareṇa dhatte tenāmunā mayākṣyasyāsurasyātmajaḥ sahāsaṃ hasitena saha nihataḥ | raṇe dalito 'marāṇāṃ saṃcayaḥ samūho yena saḥ || 62 ||

nākaukasāṃ vidadhatīḥ pṛtanās tadānīṃ vyāpāryamāṇakaravālalatā nikṛttāḥ | senāḥ śarair danubhuvo 'nugato balena vyāpāryamāṇakaravālalatā nikṛttāḥ || 63 ||

saharir vyāpāryamāṇābhiḥ karavālalatābhir nikṛttāś chinnās tridaśānāṃ pṛtanāḥ kurvatīr andhakasya tāḥ senāḥ śarair vyāpa sthagitavān_ | lalatā valgatā balena sīriṇānusṛtaḥ | aryamāṇo jñāyamānaḥ ke śirasi ravaḥ śarapātajanito yāsām_ | nikṛntatīti nikṛt_ nikarāṇāṃ chettā || 63 ||

diśi diśi śamayadbhir dūram anvīyamānaṃ divasakaram arīṇāṃ cāmarair vījyamānam | samiti ripugaṇo 'nyair nātisaṃrambhavegā- d iva sakaram arīṇā cāmarair vījyamānam || 64 ||

sakaraṃ saraśmikam api divasakaraṃ sthagayadbhir arīṇāṃ cāmarair vījyamānam amaraiś ca vījyamānaṃ viśeṣeṇejyamānam abhyarcyamānaṃ taṃ hariṃ ripujano 'bhiyayau | arīṇām agatīnām_ | nāsti rīr gatir yeṣām iti kṛtvā | ‘rī gatireṣaṇayoḥ’ | atra ‘vāmi’ iti vikalpena ‘neyaṅuvaṅ_—’ iti pratiṣiddhāyā api nadīsaṃjñāyāḥ pakṣe 'bhyanujñātatvātannibandhano nuḍāgamaḥ || 64 ||

sthitavati tatra goptari bhaṭais tridaśāṅganābjinī- savitari tuṅgatodayam anekaparājayor jitāḥ | ditijagaṇasya bhītim atidurdharatāṃ dadhau kriyāḥ sa vitarituṃ gato 'dayam anekaparājayorjitāḥ || 65 || 1. ‘yoptari’ kha. 2. ‘parājayor jitaḥ’ kha.

tridaśāṅganā evābjinyas tāsāṃ savitari vikāsajanakatvāt sūrye tasminn acyute tuṅgatāyā aunnatyasya udaya ullāso yatra tathā kṛtvā sthite sati bhaṭair anekapānāṃ rājayo dvipaghaṭā arjitāḥ | sa ca harir adayaṃ kṛtvā daityānāṃ bhayaṃ vitarituṃ dātuṃ durdharatvaṃ gato na kasya ripoḥ parājayenorjitāḥ samṛddhāḥ kriyāḥ babhāra || 65 ||

bibhradbhujau muraripuḥ pratipakṣabhānu- r āhū tadā navacamūr avadhūyamānāḥ | āśiśvasat sumanasāṃ pṛtanāś camūbhi- r āhūtadānavacamūr avadhūyamānāḥ || 66 || 3. ‘āśvāsayat_’ ka-kha.

pratipakṣā eva bhānavas teṣāṃ rāhū grasanodyatatvena tatsadṛśau bhujau bibhrat tadā harir asurāṇāṃ dhvajinīr āśiśvasat_ | yatas tā navā bālā yāś camūrāṇāṃ vadhvastā ivācarantīḥ | bhītā ityarthaḥ | camūbhiparakīyābhir avadhūyamānāḥ prathamaṃ cāhūtā yuddhāyāgū(kā)ritā dānavānāṃ pṛtanā yābhiḥ || 66 ||

tridivavartma ghaṭitān sahasāhitakampayā samadanāgamatayā tarasā rathino dadhau | raṇamayagahane valinā ruruce śriyā samadanāgamatayātarasārathinodadhau || 67 || 1. ‘tridaśa’ kha. 2. ‘samara’ kha.

tridivavartma svargamārgaḥ sa rathino vīrān dadhau | samadano 'psarodarśanāt sakāma āgamo yeṣāṃ tadbhāvena sahasā apratarkitaṃ tarasā ca vegena saṃghaṭitān_ | tathā ca raṇamaye udadhau samarasamudre balavatā hariṇā śriyā śuśubhe | āhitakampayā ripūṇāṃ ca kṛtabhayayā | samadaiḥ sarāgair nāgair hetubhir matayābhipretayā | ataro durlaṅghyaḥ sārathir yasya hareḥ || 67 ||

puropavanapaddhatīr vasatir ambarastrīśriyā- madhūnitarasāpapāvanatamānasānuttamāḥ | praviśya ca ratotsukā navatamālavalligṛhaṃ madhūni tarasā papāvanatamānasānuttamāḥ || 68 ||

ambarastrī suraramaṇī śriyāṃ sthānaṃ nagaropa............[itaḥparaṃ ṭīkā nopalabdhā |]

sa saṃyati patattriṇāṃ nijarucārikāntīr jaya- nn amandarasamāṃsadorjitamadaḥ samāyojayan | vyathām agamad uddhato ditijamaṇḍalaṃ mṛtyunā namandarasamāṃsadorjitamadaḥ samāyojayan || 69 || 3. ‘madāḥ’ ka. 4. ‘duṣṭato’ ka. diśi diśi vīrabhadra ucitān niveśya pṛtanābhaṭān vidalaya- n pramathanavastuto 'tra samatāsakhedam akarod arātigajavān | vigalitasaṃprahārarabhasaṃ dadhānam amarārisainyam atanu pramathanavastutotrasamatāsakhedamakaro darātigajavān || 70 || 5. ‘vastuto bhramamatā’ ka. 6. ‘bhramamatā’ ka. saśrīmān amṛdur nisargagahane darpān nikṛttadviṣo vaṃśyaś cāruyaśas tadā dadhad adhaḥ sadyo hṛtaśrīripoḥ | dattārgho nayamārgagocaraguṇaḥ puṣṭībhavanmāraṇe sevānamralasatkarāñjalipuṭair vītāriśaṅkaṃ suraiḥ || 71 || 7. ‘vaṃśaḥ’. ka. 8. ‘hita’ kha. 9. ‘praṣṭhībhavan_’ ka. 10. ‘sañśarāñjali’ ka. itthaṃ durdharadarpadordrumatayā mṛdnaṃś camūr ātatā bhāsvān sānumati kṣapā iva tadā sūdāraśobhānugaḥ | ṭāṃkārair vyathitārisaṃhati dhanurvratyā(rvrātā)ttakīrtī raṇe yatnāsañjitaśiñjinīkasaraṭaḥ kāmaṃ tam avyaṃsayat || 72 || 1. ‘ānatāḥ’ ka. 2. ‘sadārasobhā’ ka. 3. ‘dhanu......nvāṃta’ ka. 4. ‘sarajāḥ’ ka.

(yugalakam_)

‘śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitāṅkam | idam amṛtabhānusūnur vyadhatta ratnākaraḥ kāvyam ||’

(ity etad utthāryā)

5. pūrvoktayugalakodbhūteyam āryetyarthaḥ. āsan raṇe vidalitāḥ kariṇāṃ yaśāṃsi mandā radā mahati bhīr ucite 'napete | rāgāmbudhau muditadevavadhūkṛtābhi- r mandāradāmahatibhī rucitena pete || 73 || 6. ‘āmantraṇe’ ka. raṇabhuvam adhunā jayāśaṃsayā dordrumālambano dārayan vidviṣo 'tyūrjitā nanu vikaśalitāpadosannayā saṃgarakṣobhayā nuttamoheti bhīrūḍhayā | nanu vikaśalitāpadosannayāsaṃgarakṣobhayā nuttamohetibhīrūḍhayā kimiva bata bhiyetibherīravair abhyadhāyīva koṇāhatiprastutair yudbhuvā || 74 || 7. ‘tava’ ka.

(caṇḍavṛṣṭiprapātadaṇḍakena garbhayamakam_)

itthaṃ vīrāhatasuracamūr dattahastāvalamba- svargārohipramuditabhaṭās tasya nākārisainyaiḥ | ścyotaddānāsavasarabhasāpānalolālimālā- sāndracchāyāsitamukhapaṭoddāmadikkuñjaraśrīḥ || 75 || 8. ‘matta’ kha. nānādhutyāgapakṣe sabharasarabhasakṣepagatyā dhunānā nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā | nādhāvatsādipakṣetarasarasaratakṣepaditsāvadhānā nāhāsaktārirugbhīmudasarasadamugbhīruriktā sahānā || 76 ||

(sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam_)

tāvac ca śaṃbhubhṛkuṭī nibhṛtaikamukhyā saṅgrāmakānanakarālatamālavallyā | cāmuṇḍayā vikaṭavikramasindhuvīcyā prāstāvi daityadalane yudhi ko 'pi kopaḥ || 77 || 1. ‘nibhṛtaṃ kamādhyā’ kha. vigalitadānavasārthaṃ bhayaśuṣkakarīndrakaraṭadānavasārtham | cakre 'ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukavalam || 78 || 2. ‘bhaṭa’ kha. caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha- vyāpārāpārasīdadditidanutanujānīkasaṃkīrṇamadhyā | jajñe sā tatkṣaṇena kṣatajanadanadīmagnasūdvignalagna- prāṃśustamberamāśvā samaravasumatī krīḍanaṃ kālarātryāḥ || 79 || 3. itaḥprabhṛti agrimasargasyāṣṭamaślokaparyantam ekaṃ pattraṃ (281 saṃkhyakaṃ) kha-pustake truṭitam asti. sārāviṣṭābhisārā janitatatanijakrodhadīprāvasārā sārāvaprāsiśūrāharaharaṇarahaḥ svargakanyā viśālāḥ | śālāvinyāyakaśrīranamamamanaravrātayuktā samāsā sāmāsaktā yad āsīd amataśatapadacchedavṛṣṭāvirāsā || 80 ||

(ṣoḍaśadalapadmabandhaḥ)

ratnādrau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi- truṭyaṭṭāṃkāriṭaṅkakrakacakarakarārāv agurvī raṇorvī | preṅkhatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskandhacakra- krīḍāny añcatkabandhakramavidhuradharādhāribandhā tadābhūt || 81 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye caṇḍikāsamarākṣepo nāma ṣaṭcatvāriṃśaḥ sargaḥ |