ṣaṭcatvāriṃśaḥ sargaḥ |
amunā hareṇa dhanurarivadhārtham ākṛṣyata | yaḥ sakālakūṭatvāt kalindakanyayā sahita
m iva galaṃ vahati | āryā gaurī tayā ca saha suranadītoyaṃ bibharti | dakam udakam arthād i
taranadīnāṃ tannyāsena hitaṃ vṛddham_ | ‘hi gatau vṛddhau ca’ | kaliṃ samīrayan pāpaṃ nirākurvan_ |
sahāryayā hāryam haraṇaṃ tatsanāthayā | manoharayetyarthaḥ | ṭaṅkāreṇa dhvaninā citā yuktā | ṭa
ṅkena ca tvaṣṭuḥ śastrakeṇāracitā kṛtā || 1 || 2 ||
(yugalakam_)
sa haro mānasya śevadhir nidhir udā
rair vājibhir aśvaiḥ samare babhrāma | tasya ca śarair arkatejasām avadhir girir lokālokākhya ānaśe
vyāptaḥ | udāravā udgataśūtkṛtirājir gamanaṃ yeṣām_ | ajer gatyarthakatvāt_ ‘ajyatibhyāṃ
ca’ ity auṇādika iṇpratyayo bāhulakād bhāvasādhanaḥ || 3 ||
4 ||
tarasā javena prathamā
nayā khyātim āyāntyā samamayā ca sābhimānayā gaṇānāṃ senayā tataṃ vistīrṇam_ | tadaiva
daityasenā taṃ bhavam abhayaṃ paritrāṇaṃ samaṃ yugapad evāyācata | prathamo 'nayo 'parādho yasyāḥ
|| 5 ||
rucirānabhilāṣapradānakhaṇḍāṃś ca layān drutam adhyavilambitākhyān_ jānāti yā
tayā rambhayāpsarasā jage gītam_ | svargabhuveva | tatpakṣe rucirasyākhaṇḍalasyendrasya yajñā
yasyāṃ tayetyarthaḥ || 6 ||
na vaśasyānanyaparatantrasya yasya śirasi naddhayārdhacandrakalayā
mānasaṃ hṛdayam araṃsta krīḍitam | taṃ navaiḥ stutibhir navam apūrvaṃ kṛtvā vā śasyamānaṃ samaraṃ
yasya tādṛśaṃ haram avāpya sā ripusenā nanāśa palāyāṃcakre | stanaddhayā heṣamāṇaturagā
|| 7 ||
viśikhāsanaṃ dhanus tenāstaiḥ preritaiḥ | etac coktaṃ punaḥ śrutiprakarṣaṃ gamayatīti dha
nuṣaḥ prakarṣadhvananāya | dadhati bibhrāṇāni || 8 ||
yasya vibhor nataṃ lokaṃ prati hitakriyā
asamānā lokātītā anavamā ca sarvotkṛṣṭā asau yudhi śaktiṃ titāṃsatāṃ vistārayi
tum icchatāṃ satām arīṇāṃ tāṃ śaktim upahartuṃ navaṃ kṛtvā āyasyati sma saprayatno 'bhūt_ |
sadastraḥ śobhanāyudhaḥ | sadāṃsi ca sabhāstrāyate rakṣati yaḥ || 9 ||
kapiśaṃ dhūsaraṃ balaṃ
sainyaṃ yasya | jāmbavannāmnaś ca ṛkṣasyācchabhallasya sainyaṃ kapibhiḥ śabalaṃ vicitram_ || 10 ||
ājau raṇe ripucakram asya senābhir ahāsaṃ kṛtam | aniśaṃ sadā sitābhiḥ śubhrābhiḥ | ma
hatyā samājāvanau sabhābhuvi śaṃsitābhiḥ stutābhiḥ || 11 ||
svayaṃprabho nāma gaṇaḥ
|| 12 ||
sa gaṇaḥ saṃyugabhuvi samāyān saṃmukham āgatān asurān ambujakhaṇḍasya yo nāśas tatkra
meṇa mamarda vyanāśayat_ | ata evāsau gaja iva | asurāṃs tu nāśakram api tu saśakraṃ
surasamūham eṇasamaṃ mṛgavadardayato ghnataḥ | tathā samāyān savyājān upasarpataḥ || 13 ||
śṛṅgī
nagaḥ | sa iti daityendraḥ || 14 ||
(ḍimbena) bāhuyuddhena nihato vairī tena bhān_ dīpya
mānaḥ jaṭābhiś ca suṣṭhurājitaḥ sa gaṇas tān asurān bhīmasena ivābhyayuṅkta yuddhāyāhūtavān |
bhīma......hiḍimbanāmā rākṣasaḥ | sa evenaḥ svāmī tena saha vartamānena jaṭākhyenā
sureṇājitaḥ | eṣa cārtho dvitīyapādasya śliṣṭoktirūpatvād adhigata iti yamakavyasanita
yaiva turīyapādasyopādānaṃ na tvasya puṣṭārthatā kācit_ | evaṃ tarhi hiḍimbajaṭāsurayos ta
dānīm api saṃbhavād atra samagram eva viśeṣaṇajātam ubhayor apy upamānopameyayor yojyata iti nāsti
doṣaḥ || 15 ||
daityānāṃ gaṇānāṃ cādhipāḥ saṅgrāmarāgaṃ ye bhajante yodhās tān ājaghnuḥ |
atra hanteḥ sakarmakatvāt_ ‘āṅo yamahanaḥ’ ity ātmanepadābhāvaḥ || 16 ||
sa gaṇo hā
ravānarīṇāṃ pauruṣam akalayato 'gaṇayatas tān asurān avadhānata ekāgratayā jaghāna | tathā sa
hāraveṇa vartamāneṣv ānakeṣu paṭaheṣu layād vādanavyasanād ambudānāṃ garjitam ajayat_ | avadhai
r yeṣām anena na vadho vihitas tair ānataḥ kṛtapraṇāmaḥ || 17 ||
candreṇāvaśyaṃ śālamānaḥ
kāntaḥ śivaḥ paryanto yatra tādṛśīṃ śriyaṃ dadhat sa bhagavān āpa samāyayau | saudham amṛtamayaṃ
talaṃ yasya sāmarthyāc candramasaḥ | asmād aupacchandasikāt pratipādamantyākṣaralope vaitālī
yam ullasati | tatra sa devaḥ śriyaṃ bibhratsaudhatale harmyapṛṣṭe sthitāṃ candraśālikāṃ pragrīvakaṃ
catuṣkikāṃ vā prāpad ityarthaḥ || 18 ||
batāścaryamayaṃ devo daityasenāṃ javena na nijadhāna
na | api tu hatavān eva | ānaki paṭahavad raṇaṃ samāśritāṃ prāptām_ | samā aśrayo yasya
tadbhāvaṃ dadhānam_ | navaṃ kṛtvā tāyamānā bahalībhavantaḥ kiraṇā yasya tādṛśaṃ ca śūla
m asya śobhām atanot_ || 19 ||
20 ||
vyadhe tāḍane mandān alasāṃs tān dānavānāṃ sādino
'śvavārān vyadhaman dikṣu prerayāmāsuḥ | pāghrā—’ ādisūtreṇa dhmo dhamādeśaḥ | bhiyā ava
sādino vikalān_ | abhiyātān saṃmukham āgatān_ || 21 ||
nālikā nāntikā (?) gha
ṭikā ca | kālakhaṇḍaṃ kālamāṃsam | nābhiḥ śarīrāvayavaḥ | kālasya ca truṭikalādeḥ
khaṇḍanam atikrāntiḥ || 22 ||
sa devo daityān nihantuṃ na yatate sma | tān avajñayāvadhīd i
tyarthaḥ | yasmād ojasi nave viṣaye prāṃśur unnato hastirodhī ca | tena ca raṇe tasminn agād gire
rajobhir ahardinaṃ vegāt tirodhīyata sthagitam_ || 23 ||
24 ||
abhraṃ nabhaḥ sa kāntyā na
vaṃ śaṃ......kṛtvā valannayanābhir bhramannetrābhir abhramābhir bhramaśūnyābhir ābhiḥ | nayasya nīte
r nābhir agrimaṃ sthānam_ || 25 ||
bāhuyantram eva mandīraṃ manthānadhāraṇakaṭakaḥ || 26 ||
a
syāhitasya ripor namat kārmukaṃ sareṇau sarajasi raṇe śaṃbhunā bhagnam_ | sādino 'śvārohasya
matsareṇa hetunā nāvahitasya | pārameśvaraṃ tattvam ajñātavata ityarthaḥ | sādino 'vasādakān_
|| 27 ||
mattakāśinī mukhyā yoṣit_ || 28 ||
sadyogajāsu sādhusaṃbandhajanitāsu
kīrtiṣu sthiracetāḥ sa harī raṇe cacāra | raveṇa dhūnitayā kampitayā bhuvā bhayapradaḥ sa
māṃso māṃsalaḥ | pīvara iti yāvat_ | sadyas tatkṣaṇam eva kīrtiśriyā yuktaḥ | na gajāsu
ravadhūbhir ūnitayā parityaktayā | tābhir vaidhavyacaryayā prakāśitayetyarthaḥ | akāro 'tra pra
śliṣṭaḥ | asamāṃsaś ca lokottaraskandhaḥ || 29 ||
30 ||
dhāmnā samo ravir yatra tathā
kṛtvā sa haras tadā tatāṃ vistīrṇāṃ mardanatāṃ vipakṣāṇāṃ kṣobhakatvam āpal lebhe | merur api ta
d āpat teṣāṃ daityānām āpad bhūtaḥ senāsamarasya vimardena natā antā yasya tadbhāvam āpad iti
prakṛtaiva kriyānuṣajyate || 31 ||
32 ||
amṛduvāyaseṣu krūrakākeṣu raṇeṣu sa devo yaśaḥ
paṭam uvāya vyūtavān_ | ‘veñ_ tantusaṃtāne’ | guṇāḥ śauryādayas tantavaś ca | samado madena saha
vartamānaḥ | rasaṃ gato raṇarāgaṃ prāptaḥ | asaṅgato 'prasaktyā avahelayaiva seṣu saśaraṃ ca dha
nuś cālayann arisenāṃ mṛdnāti yaḥ | samau ca yogyau ājānuvilambinau doṣau bāhū yasya
saḥ || 33 ||
kīrtyaiva ripukīrtanamātreṇa yaśasaiva ca || 34 ||
sā surāṇāṃ sabhā bhagna
māyā satī tamajaṃ tuṣṭāva | yato daityānāṃ gaṇamāyāsabhājam eva cakṛvāṃsaṃ kṛtavantam_ |
atra ‘yudhi cakrivāṃsaṃ’ iti kvacit pāṭhaḥ | sa tu na yuktaḥ | krādiniyamādiṇniṣedhaprāpteḥ |
ahitānām arīṇām antakaṃ vināśakaṃ raṃho yasya | ahibhis tāntāḥ khinnāḥ karā yasya |
hasantaṃ ca sāṭṭahāsam_ || 35 ||
36 ||
sa devo nākināṃ samūham asamānayā lokottarayā
samānayā sapramāṇayā bhāsamānayā ca dṛṣṭyā mānayāmāsa | nāsti viraho yatra tathākṛtvā
umayā samānayātaḥ sahagataḥ | samānayā sābhimānayā | asamo 'naḥ prāṇo yasyās tayā |
saha ca mānena jñānena pūjayā vā vartamānayā || 37 ||
ditijānāṃ samitiḥ samūhas tasyā
nāyakena vibhunā smarāreḥ saṃbandhinī priyeva bheje | seneti sāmarthyāt_ | ‘madanaripucamūḥ’
iti tu yuktaḥ pāṭhaḥ | nāyakaḥ kāmuko 'pi | māno dairghyādiparimāṇamahastāvaś ca (?) |
nāsty avanaṃ rakṣā yatra tādṛśī yā kharā viṣamā ājis tatra vidāritā uravo daṇḍāḥ ke
tavo yasyām_ | navābhiś ca nakhānāṃ rājibhiḥ kṣatapaṅktibhir vidāritāv ūrūdaṇḍo yasyāḥ || 38 ||
sa daityanāthaḥ śatrujanasya mānasīṃ pīḍāṃ kṛtvā kapolakāntiyogād īśaṃ sakaṭakaṃ hasann i
vāsta | sindhoḥ samudrād āttasamānasīmā gṛhītacitta(tocita)maryādaḥ || 39 ||
40 ||
vināyako gaṇādhipaḥ kaṃ ca ripum atanus tāpa eva dāvo yasya tādṛśaṃ nākarot_ | citaṃ
pravṛddham_ | amaravadhūś ca yudhi saṃmukhaṃ hatatvād āpadā vañcitaṃ vipadā tyaktaṃ mṛtaṃ yodham acaka
mata prārthayāṃcakre | nutā vallabhalābhena ślāghitā || 41 ||
bhogīndrāṇāṃ śarīreṇa baddhaśo
bhau praveṣṭau bhujau nābhiś ca yasya | mandaras tu vāsukeḥ prakṛṣṭābhir veṣṭanābhir abdhimathanasamaye
vyarucat_ || 42 ||
asau tu gaṇapatir dantena vinirjitaḥ svarur vajraṃ yayā tādṛśīṃ mukhaśobhāṃ
tathā samaṃ yogyaṃ yadānanaṃ mukhaṃ tadāgatām_ | samānanāgatāṃ nāgena sārūpyaṃ dadhānaḥ svaruṃ
tudaṃ suṣṭhumarmāvidham ariṃ tena dantena hatavān_ || 43 ||
saṃbhāvitā yogyatayā matāḥ || 44 ||
mahānakair bherībhiḥ paṭahaiś ca vartamānā raṇabhuvaḥ prāpya sa gaṇeśo brahmaṇo 'ṇḍaṃ katham api nābha
nak_ kenāpi prakāreṇa na bhinnavān_ | varcasā tejasā sthagitadik_ | kapaṭahā parakīyaṃ
vyājaṃ hatavān_ || 45 ||
sāmarthyam āyudhabhedaś ca śaktir ubhayarūpā | sphuṭasaṃpado navāḥ ṣaṭ_
padā alino yāsu | sphuṭaṃ kṛtvā ca saṃpannaṃ vaṣaḍ iti padaṃ yāsu || 46 ||
nānādaityabhe
dini tatra surastrīlokasya nirmalā vibhrameṣu dakṣatā prauḍhatvam āsīt_ | tasya ca surabhiśreṣṭhaṃ
divi ca bhramadyaśaḥ śobhāmalāsīj jagrāha | ‘lā ādāne’ | akṣatām akhaṇḍām_ || 47 ||
taikṣṇyaṃ niṣkaruṇatāpi | udaghāniṣata ūrdhvaṃ hatā utkṣiptāś ca | parivāraḥ koṣo 'pi || 48 ||
bahulāsutaḥ kārtikeyas tadā kṛttadānavaiś chinnadanujair navaiś ca śaraiḥ skhalanto vipakṣāṇāṃ yodhā
yatra tādṛśīṃ samarabhūmiṃ kṛtavān_ | dhāma tejo dadhat_ | āhitaś conmadānāṃ dvipānāṃ
kṣayo yena || 49 ||
netraṃ dukūlaṃ nayanaṃ vā, manthānarajjuś ca | rīḍhāḥ śatruṣv avamānāḥ kṣo
bhāś ca | sāro balaṃ navanītaṃ ca | vaiśākhaḥ kumārasaṃbandhī manthānadaṇḍaś ca || 50 ||
aheḥ
śeṣasya mahimā yatra hitam upakārakaṃ taraḥ syado yatra tathā kṛtvā addhā niścitaṃ yo 'surān da
layati sa kumāro hṛdyaḥ saṃkhye raṇe kṛtaratitvād atiguruś cāsīt_ | roddhā ripūṇāṃ pratiṣe
dhakaḥ | yatīnāṃ bhayaṃ harati yaḥ | gatiṃ ca harati yaḥ | sāmarthyād arīṇām_ || 51 ||
turagāḥ
karṇaśālinaḥ supramāṇakarṇatvāt_ | vidagdhās tu sadasadarthāvadhāraṇāt_ | satkavikābhir avya
pāyābhiḥ (sahitaiḥ) satkavīnāṃ ca kāvyaṃ pibanti ye taiḥ || 52 ||
jagatāṃ manaḥpramāthi
ny urvaśī yatra tādṛśyā senayā kumāraḥ kayā jitaḥ na kayācit_ | ruṣā kopenāmṛduḥ krūraḥ |
vaśī jitendriyaḥ | ājitaḥ samare | ādyāditvāt tasiḥ || 53 ||
paraśuprahārair vikaṭā
vraṇā yasmāt_ | arasaṃ vīrarasaśūnyam_ | vikaṭavraṇam uro yasyeti tu na yuktam_ | ‘uraḥprabhṛ
tibhyaḥ—’ iti kapprasaṅgāt_ | ‘samāsāntavidhir anityaḥ’ iti ca kabvidhau na śakyate va
ktum_ | ‘śeṣād vibhāṣā’ iti sūtrārambhāt_ || 54 ||
śarā eva lāgalāni halāni teṣām a
rijanaṃ kedārayantaṃ kṣetraṃ kurvāṇaṃ samā dantamālā yasya tādṛśaṃ ca hariṃ ke daityāḥ | paribhā
vituṃ samarthā babhūvuḥ | dārayantaṃ dviṣo ghnantam_ | samadaṃ sāhaṃkāram_ || 55 ||
sa surāṇāṃ
varo haris tasminn avasare virasaṃ virarāsa dhvānam akarot_ | savisarā prasarantī surāṇāṃ sāra
bhūtā vasaivāsavaṃ pānaṃ yatra | vivare rasātale ye 'surās teṣv api sāsravaḥ kleśaiḥ saha vartate |
tadvartino 'pi daityān abādhiṣṭetyarthaḥ | avivaraṃ vā saṃtataṃ kṛtvā | saha ca varair vīrair vasubhiś ca
suraviśeṣair vartamāne | vasu vā tejaḥ | uruvairisūr mahatām api ripūṇāṃ prerakaḥ || 56 ||
(tryakṣaraḥ)
sa ha
rir ditijānāṃ camūbhir yujyamānā saṃsadā sabhā yatra tādṛśaṃ samaraṃ dhārayann apsarasāṃ mānasa
m atanuṃ kṛtvā śuci prītyā viśadam akarot_ | sadaṃsaḥ suskandhaḥ || 57 ||
vṛtrārāter indrasya
yavīyān anujo viṣṇur aṇūrapīḍāḥ svalpā api stutīr ākārṇyāhṛṣyat_ | yatas tā baddhabhāvāḥ sā
kūtāḥ | asau tu vāyavīn vegāj jetā vāyor api caturagatiḥ | tīvrabhā duḥsahadyutiḥ | cāṇū
rākhyasya ca daityasya pīḍāḥ prathamam eva vidhātā || 58 ||
vapuṣi navā vāsasaś chāyā sa
ñ śobhanaṃ kṛtvā cakāsti | pītaraṅgā kapiśavarṇā | raṅga iti raṅgater gatyarthasya ghañi rūpam_ |
yena ca nānāvidheṣu haryeṣv āsannā vāpīnāṃ taraṅgā yasyāṃ tādṛśī dvārikākhyānagarī
paryaṣkāri bhūṣitā || 59 ||
āsannavadhe 'pi raṇe yena natā satī ripucamūḥ sahāsaṃ kṛtvānu
kampitā | āhavakriyāyām asamarthaḥ sāmarthyarahito 'ta evāsamo nyūno 'sannasādhunavaś ca ta
ruṇo dhenukanāmāsuro yasya tādṛśaṃ ca sīriṇaṃ yaḥ ślāghitavān_ | pitā janakaḥ sarveṣāṃ
pālakatvāt_ || 60 ||
sa harir ittham arthināṃ vāgbhis tā arātipṛtanā jahau | na tu
tarakṣur nāma daityas tatsaṃbandhinīs tatīr yodhapaṅktīḥ | yasmād asamarecakitā maṇḍalair bhrāntāḥ sa
māyāś ca savyājās tāḥ | kiṃvidhā vāca āha—he vīra, samāyāḥ samagatīs tā ripusenāḥ
samare vijitya sāṃprataṃ rakṣa prasādena yojaya | yataś cakitāḥ sabhayāḥ || 61 ||
raṇadali
kvaṇadbhramaraṃ sahāsaṃ ca vikasvaraṃ tāmarasaṃ kareṇa dhatte tenāmunā mayākṣyasyāsurasyātmajaḥ
sahāsaṃ hasitena saha nihataḥ | raṇe dalito 'marāṇāṃ saṃcayaḥ samūho yena saḥ || 62 ||
saha
rir vyāpāryamāṇābhiḥ karavālalatābhir nikṛttāś chinnās tridaśānāṃ pṛtanāḥ kurvatīr andhakasya
tāḥ senāḥ śarair vyāpa sthagitavān_ | lalatā valgatā balena sīriṇānusṛtaḥ | aryamāṇo
jñāyamānaḥ ke śirasi ravaḥ śarapātajanito yāsām_ | nikṛntatīti nikṛt_ nikarāṇāṃ
chettā || 63 ||
sakaraṃ saraśmikam api divasakaraṃ sthagayadbhir arīṇāṃ cāmarair vījyamānam amaraiś ca
vījyamānaṃ viśeṣeṇejyamānam abhyarcyamānaṃ taṃ hariṃ ripujano 'bhiyayau | arīṇām agatīnām_ |
nāsti rīr gatir yeṣām iti kṛtvā | ‘rī gatireṣaṇayoḥ’ | atra ‘vāmi’ iti vikalpena
‘neyaṅuvaṅ_—’ iti pratiṣiddhāyā api nadīsaṃjñāyāḥ pakṣe 'bhyanujñātatvātannibandhano nuḍāgamaḥ
|| 64 ||
tridaśāṅganā evābjinyas tāsāṃ savitari vikāsajanakatvāt sūrye tasminn acyute tu
ṅgatāyā aunnatyasya udaya ullāso yatra tathā kṛtvā sthite sati bhaṭair anekapānāṃ rājayo
dvipaghaṭā arjitāḥ | sa ca harir adayaṃ kṛtvā daityānāṃ bhayaṃ vitarituṃ dātuṃ durdharatvaṃ gato
na kasya ripoḥ parājayenorjitāḥ samṛddhāḥ kriyāḥ babhāra || 65 ||
pratipakṣā eva bhānava
s teṣāṃ rāhū grasanodyatatvena tatsadṛśau bhujau bibhrat tadā harir asurāṇāṃ dhvajinīr āśiśvasat_ |
yatas tā navā bālā yāś camūrāṇāṃ vadhvastā ivācarantīḥ | bhītā ityarthaḥ | camūbhi
parakīyābhir avadhūyamānāḥ prathamaṃ cāhūtā yuddhāyāgū(kā)ritā dānavānāṃ pṛtanā yābhiḥ
|| 66 ||
tridivavartma svargamārgaḥ sa rathino vīrān dadhau | samadano 'psarodarśanāt sakāma
āgamo yeṣāṃ tadbhāvena sahasā apratarkitaṃ tarasā ca vegena saṃghaṭitān_ | tathā ca raṇamaye
udadhau samarasamudre balavatā hariṇā śriyā śuśubhe | āhitakampayā ripūṇāṃ ca kṛtabha
yayā | samadaiḥ sarāgair nāgair hetubhir matayābhipretayā | ataro durlaṅghyaḥ sārathir yasya hareḥ || 67 ||
ambarastrī suraramaṇī śriyāṃ sthānaṃ nagaropa............[itaḥparaṃ ṭīkā nopalabdhā |]
(yugalakam_)
(ity etad u
(caṇḍavṛṣṭiprapātadaṇḍakena garbhayamakam_)
(sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam_)
(ṣoḍaśadalapadmabandhaḥ)
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
caṇḍikāsamarākṣepo nāma ṣaṭcatvāriṃśaḥ sargaḥ |