Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaṭcatvāriṃśaḥ sargaḥ|

sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāryayā| surasravantyāśca jalaṃ samīrayankaliṃdakanyāsahitaṃ sahāryayā||1|| ravibimbamivābhiniryadaṃśucchuritākāśamathāmunā raṇāgre| dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam||2||

(yugalakam)

so 'bhramadvitatakārmuko raṇe mānaśevadhirudāravājibhiḥ| taccharaiśca girirarkatejasāmānaśe 'vadhirudāravājibhiḥ||3|| kṣayārkavaivasvatakālavahnibhiḥ kathaiva kā saṃharaṇakramodyataiḥ| babhūva nātmāpyupamānamāhave durāsadatvena kapālamālinaḥ||4|| gaṇasenayā pratidiśaṃ tarasā prathamānayā sasmamayā ca tatam| abhayaṃ surāripṛtanā samiti prathamānayā samamayācata tam||5|| raṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā| surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage||6|| śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasamaraṃsta naddhayā| tamavāpya vairipṛtanā nanāśa sā navaṃśasyamānasamaraṃ stanaddhayā||7|| viṣyandisāndrarudhirāruṇadhāturāga- raktāni tasya viśikhairviśikāsanāstaiḥ| kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa- śailaśriyaṃ dadhati kāñcanaśailaśṛṅge||8|| natalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ| yudhi śaktimasau dviṣāṃ sma hartuṃ navamāyasyati tāṃ satāṃ sadastraḥ||9|| turagakhuraśikhānipātapiṣṭatridaśamahīdranitambadhūlipuñjaiḥ| kapiśabalamathāmarāricakraṃ sphuṭamiva jāmbavadṛkṣasainyamāsīt||10|| senābhirasyākriyatāricakramahāsamājāvaniśaṃ sitābhiḥ| yaśaśchaṭābhirdadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||11|| sasṛje śaravṛṣṭirandhakādyairditijaistatra vicitrahemapuṅkhā| vimukhīkriyate sma sā patantī paṭuhuṃkāraravaiḥ svayaṃprabheṇa||12|| gīrvāṇavṛndamasurānadhisaṃyugorvi- nāśakrameṇa samamardayataḥ samāyan| matto mataṅgaja ivāśu sarojakhaṇḍa- nāśakrameṇa sa mamarda yataḥ samāyān||13|| tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucurmahāstravṛṣṭīḥ| śṛṅgīvātanukuliśāśribhinnasaṃdhistābhiḥ sa drutamatha bhaṅguratvamāpat||14|| yudhi bhānnihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ| atha bhīma ivābhyayuṅkta tānsahiḍimbena jaṭāsurājitaḥ||15|| ājaghnuratrāvasare 'tha daityagaṇādhipāḥ saṃgararāgabhājaḥ| kodaṇḍasaṃvartakameghacakrakreṃkāragarjāravapūritāśāḥ||16|| jaghāna tāṃstridivabhido 'ripauruṣaṃ sa hāravānakalayato 'vadhānataḥ| jigāya ca stanitamathāmbuvāhināṃ sahāravānakalayato 'vadhānataḥ||17|| śriyamāpa sa candraśālikāntāṃ ciramāsevitabhasmapāṇḍurāṃ saḥ| sphuṭasaudhatalasthitāṃ tadānīṃ dadhadayodhanavartivīkṣitaśrīḥ||18|| nijaghāna nāsuravarūthinīṃ javānna batāyamānaki raṇaṃ samāśritām| śriyamasya śūlamatanocca saṃdadhannavatāyamānakiraṇaṃ samāśritām||19|| śeṣaḥ kimeṣa na kimasya phaṇāsahasra- mālokyate himagirirnanu niścalaḥ kim| ityāhavābhimukhabhindukalāvataṃsa- māyāntamīkṣya samaśerata daityayodhāḥ||20|| raṇamūrdhni vicitraśastrajālairvyadhamandānavasādino 'bhiyātān| pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān||21|| ghaṭitaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṇḍanābhiḥ| divasa iva nipatya gṛdhracakrairyudhi pidadhe mṛtavigrahaḥ sa teṣām||22|| sa prāṃśurojasyasurānsma hantuṃ na hastirodhī yatate yave 'gāt| senārajobhiḥ samare ca tasminnahastirodhīyata tena vegāt||23|| surāribāṇairatha hanyamānastadā cakampe na mṛgāṅkamauliḥ| bhujaṃgabhīmaiḥ kṣubhitāmburāśestaraṅgabhaṅgairiva tīraśailaḥ||24|| sa surayuvatibhirmṛdhe vivalgannavaśavalannayanābhirabhramābhiḥ| vidadhadasakṛdaikṣyata svakāntyā navaśabalaṃ nayanābhirabhramābhiḥ||25|| vakṣaḥ śilāhanamatheṣubhirullilekha tasyāndhako 'dhiraṇasindhu vivartamānaḥ| śṛṅgāgrakoṭibhiradhokṣajabāhuyantra- mandīracakramiva mandarabhūdharendraḥ||26|| abhāji sakreṅkitamasya kārmukaṃ namatsareṇāvahitasya sādinaḥ| raṇe pṛṣatkānkirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ||27|| taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā| ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuścyutena saḥ||28|| kīrtiṣvavasthitamanā bhāydo bhuvātha sadyogajāsu ravadhūnitayā samāṃsaḥ| kīrtiśriyā samuditaḥ samare cacāra sadyo 'gajāsuravadhūnitayāsamāṃ saḥ||29|| prahlādādibhiratha sainyabhaṅgamājau paśyadbhistvaritamupetya daityanāthaiḥ| jaghne sa triśikhakṛpāṇabāṇavṛṣṭyā kālābhrairiva śikharī sadhoragarjaiḥ||30|| raṇabhuvamajito 'vatīrya dhāmnā samaravi mardanatāṃ tatāṃ tadāpat| tridaśagirirapi smarārisenāsamaravimardanatāntatāṃ tadāpat||31|| prasṛtavahniśikhāsaralāṅguliṃ sa yamahastamivātha śilīmukham| yudhi sasarja ruṣā suravidviṣe sa vapurasya nināya kabandhatām||32|| sa guṇai raṇeṣvapi yaśaḥpaṭaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ| rucimāndhanurmukharayandviṣañcamūmṛduvāya seṣu samadorasaṅgataḥ||33|| ekatra tridaśagaṇairabhidrutānāmanyatra pramathabalaiśca dānavānām| kīrtyaivāhavabhuvamujjhatāmaśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ||34|| nākadviṣāmatha gaṇaṃ yudhi cakṛvāṃsa- māyāsabhājamahitāntakaraṃhasaṃ tam| tuṣṭāva sāmbarasadāṃ muditāvarugṇa- māyā sabhājamahitāntakaraṃ hasantam||35|| daityānīkeṣvāyasasaṃnāhanipātādākarṇyoccaistārakhaṇatkāramasīnām| sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām||36|| sa mānayāmāsa dṛśāsamānayā samānayā saṃyati bhāsamānayā| samānayādreḥ sutayāsamānayā samānayāto 'virahaṃ samānayā||37|| ditijasamitināyakena tasminnatha raṇavāsagṛhe viluptamānā| kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā||38|| sa mānasīmāttasamānasīmā sindhorvidhāyārijanasya pīḍām| hasanniveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntirasthāt||39|| nirāsa taṃ bāṇagaṇairgaṇādhipastato 'sya tenāpratimena karmaṇā| jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ||40|| akṛta yudh ivināyako vidviṣāṃ na ca kmatanutāpadāvaṃ citam| mṛtamamaravadhūḥ śritā vibhramānacakamata nūtāpadā vañcitam||41|| bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirorvyām| vyarājata kṣīrasamudramanthasarambhasajjīkṛtamandaraśrīḥ||42|| mukhaśriyaṃ bibhradasau vinirjitasvaruṃ tu dantena samānanāgatām| jaghāna meghānvyatipetivānraṇe svaruṃtudaṃ tena samānanā gatām||43|| stamberamā vinihitāñcitacīnapiṣṭa- vispaṣṭapāṭalimasaṃbhṛtakumbhaśobhāḥ| saṃbhāvitāḥ pradhanamūrdhni dadhurmadāmbhaḥ- saṃbhāriṇo gaṇapateḥ parivāralīlām||44|| kathamapi sānakapaṭahā raṇabhūmīḥ prāpya varcasā na kapaṭahā| sthagitāśo 'bhanagaṇḍaṃ druhiṇasya dadhanmukhaṃ sa śobhanagaṇḍam||45|| vyacarattarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritaḥ| asamārcirivāhutīrvahansphuṭasaṃpannavaṣaṭpadāḥ srajaḥ||46|| surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt| śriyamatanuyaśaśca tasya śrubhraṃ surabhi divi bhramadakṣatāmalāsīt||47|| saṃvartameghamalinā dadhato 'tha taikṣṇya- makṣuṇṇapāṭavajuṣaḥ pratipakṣabhede| tasyodaghāniṣata daityabhaṭāḥ kṛpāṇa- paṭṭāśca gāḍhaparivāragaṇāḥ svasainyaiḥ||48|| raṇāṅganorvīṃ dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ| cakara bāṇairbahulāsutaḥ skhaladvipakṣayodhāmasakṛttadā navaiḥ||49|| niḥśeṣāṃ sakanakakambunetraśobhaḥ śaṅgrāmāvanikalaśīṃ viloḍya śatroḥ| rīḍhābhiḥ prakaṭitasāra eka uccairvaiśākhaḥ sapadi babhūva bāhudaṇḍaḥ||50|| daityānahimahima himataro 'ddhā roddhā dalayati yatibhayatdṛdyaḥ| tdṛdyaḥ sa jagati gatitdṛdasaṃkhye saṃkhye kṛtaratiratigururāsīt||51|| mahājigoṣṭhīpratibaddhasauṣṭhavairvidagdhalokairiva karṇaśālibhiḥ| tadāhave satkavikāvyapāyibhirdadhe mukhaśrīḥ pṛtanāturaṅgamaiḥ||52|| sa senayā jaganmanomṛdurvaśīkayā jitaḥ| aviskhalaṃstadā ruṣāmṛdurvaśī kayājitaḥ||53|| gurumuṣṭighātaparipīḍitaṃ javādvinipātya vṛtramatha kuñjarānanaḥ| paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyamakarotparāṅmukham||54|| kedārayantaṃ samadantamālamarātilokaṃ śaralāṅgalānām| ke dārayantaṃ samadaṃ tamālanīlaṃ hariṃ jetumalaṃ babhūvuḥ||55|| savisarāsurasāravasāsave suravaro viarāsurasāsravaḥ| sa varavīravasāvuruvairisūravasare virasaṃ virarāsa saḥ||56||

(tryakṣaraḥ)

maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ| akṛta ca samaraṃ surāṅganānāmatanu dadhacchucimānasaṃ sadaṃsaḥ||57|| jetā vegāṃstīvrabhā vāyavīyānvṛtrarāterbaddhabhāvā yavīyān| śrutvātdṛṣyattatra cāṇūrapīḍāḥ prākkartāsau dṛptacāṇūrapīḍāḥ||58|| bhātyākāśaśyāmale yasya dehe vāsaśchāyā sannavā pītaraṅgā| paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā||59|| raṇe natā yena riporvarūthinī sahāsamāsannavadhe 'nukampitā| śaśaṃsa yaḥ sīriṇamahavakriyāsahāsamāsannavadhenukaṃ pitā||60|| saṃpratyarātipṛtanāḥ sahasā vijitya tā rakṣa vīra samare cakitāḥ samāyāḥ| ityarthivāgbhirajahātsa tu tāstatīrna tārakṣavīrasamarecakitāḥ samāyāḥ||61|| vahati karatalena baddharāgaṃ raṇadali tāmarasaṃ ca yaḥ sahāsam| yudhi mayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsam||62|| nākaukasāṃ vidadhatīḥ pṛtanāstadānīṃ vyāpāryamāṇakaravālalatā nikṛttāḥ| senāḥ śarairdanubhuvo 'nugato balena vyāpāryamāṇakaravālalatā nikṛttāḥ||63|| diśi diśi śamayadbhirdūramanvīyamānaṃ divasakaramarīṇāṃ cāmarairvījyamānam| samiti ripugaṇo 'nyairnātisaṃrambhavegā- diva sakaramarīṇā cāmarairvījyamānam||64|| sthitavati tatra goptari bhaṭaistridaśāṅganābjinī- savitari tuṅgatodayamanekaparājayorjitāḥ| ditijagaṇasya bhītimatidurdharatāṃ dahau kriyāḥ sa vitarituṃ gato 'dayamanekaparājayorjitāḥ||65|| bibhradbhujau muraripuḥ pratipakṣabhānu- rāhū tadā navacamūravadhūyamānāḥ| āśiśvasatsumanasāṃ pṛtanāścamūbhi- rāhūtadānavacamūravadhūyamānāḥ||66|| tridivavartma ghaṭitānsahasāhitakampayā samadanāgamatayā tarasā rathino dadhau| raṇamayagahane valinā ruruce śriyā samadanāgamatayātarasārathinodadhau||67|| puropavanapaddhatīrvasatirambarastrīśriyā- madhūnitarasāpapāvanatamānasānuttamāḥ| pravi'sya ca ratotsukā navatamālavalligṛhaṃ madhūnī tarasā papāvanatamānasānuttamāḥ||68|| sa saṃyati patattriṇāṃ nijarucārikāntīrjaya- nnamandarasamāṃsadorjitamadaḥ samāyojayan| vyathāmagamaduddhato ditijamaṇḍalaṃ mṛtyunā namandarasamāṃsadorjitamadaḥ samāyojayan||69|| diśi diśi vīrabhadra ucitānniveśya pṛtanābhaṭānvidalaya- npramathanavastuto 'tra samatāsakhedamakarodarātigajavān| vigalitasaṃprahārarabhasaṃ dadhānamamarārisainyamatanu pramathanavastutotrasamatāsakhedamakaro darātigajavān||70|| saśrīmānamṛdurnisargagahane darpānnikṛttadviṣo vaṃśyaścāruyaśastadā dadhadadhaḥ sadyo hṛtaśrīripoḥ| dattārgho nayamārgagocaraguṇaḥ puṣṭībhavanmāraṇe sevānamralasatkarāñjalipuṭairvītāriśaṅkaṃ suraiḥ||71|| itthaṃ durdharadarpadordrumatayā mṛdnaṃścamūrātatā bhāsvānsānumati kṣapā iva tadā sūdāraśobhānugaḥ| ṭāṃkārairvyathitārisaṃhati dhanurvratyā (rvrātā)ttakīrtī raṇe yatnāsañjitaśiñjinīkasaraṭaḥ kāmaṃ tamavyaṃsayat||72||

(yugalakam)

"śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitāṅkam| idamamṛtabhānusūnurvyadhatta ratnākaraḥ kāvyam||"

(ityetadutthāryā)

āsanraṇe vidalitāḥ kariṇā yaśāṃsi mandā radā mahati bhīrucite 'napete| rāgāmbudhau muditadevavadhūkṛtābhi- rmandāradāmahatibhī rucitena pete||73|| raṇabhuvamadhunā jayāśaṃsayā dordrumālambano dārayanvidviṣo 'tyūrjitā nanu vikaśalitāpadosannayā saṃgarakṣobhayā nuttamoheti bhīrūḍhayā| nanu vikaśalitāpadosannayāsaṃgarakṣobhayā nuttamohetibhīrūḍhayā kimiva bata bhiyetibherīravairabhyadhāyīva koṇāhatiprastutairyudbhuvā||74||

(caṇḍavṛṣṭiprapātadaṇḍakena garbhayamakam)

itthaṃ vīrāhatasuracamūrdattahastāvalamba- svargārohipramuditabhaṭāstasya nākārisainyaiḥ| ścyotaddānāsavasarabhasāpānalolālimālā- sāndracchāyāsitamukhapaṭoddāmadikkuñjaraśrīḥ||75|| nānādhutyāgapakṣe sabharasarabhasakṣepagatyā dhunānā nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā| nādhāvatsādipakṣetarasarasaratakṣepaditsāvadhānā nāhāsaktārirugbhīmudasarasadamugbhīruriktā sahānā||76||

(sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam)

tāvacca śaṃbhubhṛkuṭī nibhṛtaikamukhyā saṅgrāmakānanakarālatamālavallyā| cāmuṇḍayā vikaṭavikramasindhuvīcyā prāstāvi daityadalane yudhi ko 'pi kopaḥ||77|| vigalitadānavasārthaṃ bhayaśuṣkakarīndrakaraṭadānavasārtham| cakre 'ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukavalam||78|| caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha- vyāpārāpārasīdadditidanutanujānīkasaṃkīrṇamadhyā| jajñe sā tatkṣaṇena kṣatajanadanadīmagnasūdvignalagna- prāṃ'sustamberamāśvā samaravasumatī krīḍanaṃ kārarātryāḥ||79|| sārāviṣṭābhisārā janitatatanijakrodhadīprāvasārā sārāvaprāsiśūrāharaharaṇarahaḥ svargakanyā viśālāḥ| śālāvinyāyakaśrīranamamamanaravrātayuktā samāsā sāmāsaktā yadāsīdamataśatapadacchedavṛṣṭāvirāsā||80||

(ṣoḍaśadalapadmabandhaḥ)

ratnādrau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi- truṭyaṭṭāṃkāriṭaṅkakrakacakarakarārāvagurvī raṇorvī| pre"khatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskandhacakra- krīḍānyañcatkabandhakramavidhuradharādhāribandhā tadābhūt||81||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye icaṇḍikāsamarākṣepo nāma ṣaṭcatvāriṃśaḥ sargaḥ|