Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||

sakalakūṭavahaṃtīva yo galaṃ kaliṃdakanyāsahitaṃ sabhāryayā| suvasravaṃtyāś ca jalaḥ samīrayatkialiṃdasahitaṃ sahāryayā|| ravibiṃbam ivātiniryadaṃśucchuritākāśamahāsurāṇāgre|| dhānurācakṛṣe ripukṣayāya sphuṭaṭaṃkāraśriyaṃ dadhānaṃ||

so 'bhramadvitatakārmuko raṇe mānasovadhirudāravājibhiḥ|| taccharoś ca viritarkkatejasāmānase 'vavirudāravājibhiḥ|| kṣayārkkavaivasvatakā¦lavahnibhiḥ kathaiva kā śaṃharaṇakramodyataiḥ| babhūva nātmāpy upamānam āhave durād aratvena kapālamālinaḥ|| gaṇasenayā pratidiśaṃ tarasā prathamāna¦yā samamayā ca tat| abhayaṃ surāripratinā mamiti prathamānayā samamayācata taṃ|| raṇavarma himādrijāpatāvavaterupyatha maṃgalecchayā| svarasadmatuveva raṃbhayā rucirākhaṃḍalayajñayā jage|| śaśilekhayā śirasi yasya mugdhayā| na vaśasya mānasamaresta naddhayā| tam avāpya vairipṛtanā nanāśa sā navasasyamānasaparaṃ stanaddhayā viṣyaṃdisārdrarudhirāruṇadhāturāga- raktāni tasya viśikhair viśikāsanāstaiḥ| kṛttānyaloṭhiśata daityaśirāṃ gaṃḍa- śai¦laṃ śriyaṃ dadhati kāṃcanaśailasṛṃge| ratalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ|| yudhi śaktir asau dviṣāṃ prahartuṃ navamāyasyati tāṃ sadastraḥ|| turagakhuraśikhānipātapiṣṭatridaśamahīdvanitaṃcadhūlipuṃjaiḥ| kapiśitabalamahārāricakraṃ sphuṭam iva bimbanādṛkṣasainyam āsīt|| senābhir asyākriyatāricakraṃkriyāsamājovanisaṃ śitābhiḥ| yaśacchaṭābhir dadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ|| sasṛje saravṛṣṭi¦r aṃdhakādyair ditijais tatra hemapuṃkhaḥ| vimukhīkṛyate sma sā pataṃtī haṭhahuṃkāraravaiḥ svayaṃprabheṇa|| gīrvvāṇavṛṃdam asurānipisaṃyugorvvi- rāśikrameṇa samamardayataḥ samāyāṃ| matto mataṃgaja ivāsu surojagaṃḍa- nāgakrameṇa sa mamarda yataḥ samāyān|| tadguptyai raṇabhuvi naṃdiśenamukhyā daityeṃdraṃ prati¦mumucur mahāstravṛṣṭīḥ| śṛṃgīvātannakuliṣāśrubhinnamanvitābhiḥ sa drutam atha bhaṃguratvam āpat|| yudhi tannihatena vairiṇā sa hi dviṃbena ꣹ jaṭāsurājitaḥ| atha bhīma ivābhyayukta tāṃ sahiḍiṃbena jaṭāsurājitaḥ|| ājaghnur atrāvasare 'va daityagaṇādhipāḥ saṃgararāgabhājaḥ| kodaṃḍasaṃvarttakameghacakraṃ kreṃkāragarjaravapūritāsāḥ|| jaghāna tāṃs tridaśaripauruṣaṃ sa hāravānakalayato 'vadhānataḥ| jigāya ta stanitapathāṃbuvāhināṃ sahānavānakalayato 'nadhānataḥ|| śriyam āpa sa caṃdraśālikāṃtāṃ ciram asevitapāṃḍurāṃ śaḥ| ꣹ sphuṭasaudhatalasthitāṃ tadānīṃ davadāyodhanavīkṣitāśrīḥ||

aupacchāṃdasakalaṃ || atanavavaitālīyaṃ ||

nijaghāna nāsuravarūthinī javāna batāyamāmāki raṇaṃ samāśritāṃ| śriyam asya sūram atanoś ca mardadhanūvatāya¦mānakiraṇaṃ samāśritāṃ| śeṣaḥ kim eṣa na kim asya phalāsahasram ālokyate himagirin nuna niścalaḥ kiṃ|| ity āhavābhimukham iṃdukalāvataṃsa- māyāṃtam aikṣya sama¦serata daityayodhāḥ|| raṇamūrddhni citraśastrajālavyadhamaṃdānavasādino 'bhiyātāṃ| pramathā rabhasena yudhyamā vyadhamaṃdānavasādino bhiyā tāṃ|| ghaṭaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṃḍanābhiḥ| divasa iva nipatya gṛddhracakrair yudhi vidadhe mṛtavigrahaḥ sa teṣāṃ|| sa prāsurejasyasurāṃ nihaṃtuṃ na hastirodhī yatate nave 'gāt||¦ senārajobhiḥ samare ca tasminnahastinodhīyata tena vegāt| surāribāṇair atha hanyamānas tadā cakaṃpe na mṛgāṃkamauliḥ|| bhujaṃgabhīmaiḥ kṣubhitāṃburāśistaraṃgabhaṃ¦gair iva tīraśailaḥ|| sa surayuvatibhir mṛdhe vivalgaṃ navasavalaṃ nayanābhir abhramābhiḥ| vidadhadasakṛdaikṣyataḥ svakāṃtyā navaśabalaṃ nayanābhir atramābhiḥ|| vakṣaḥ śi¦lām enam atheṣubhir ullilekha tasyāṃdhako 'viraṇasiṃdhu vivarttamānaḥ| śṛṃgāgrakoṭibhir adhokṣavabāhuyatre- maṃdīracakram iva maṃdarabhūdhareṃdraḥ|| abhāji śakreṃkitamasya kārmukaṃ namatsareṇāvihitasya sādinaḥ| raṇe pṛṣaṃkāṃkirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ|| taṃ jaghāna ripumattakāminīvaktrapaṃkajaraṇakṣapākṛtā| ardhacaṃdraviśikhena dānavo maṃḍalīkṛtadhanacyutena saḥ|| kīrttiṣv avasthitamanā bhayado bhuvātha sadyojagāsu ravadhūnitayā samāṃsaḥ| kīrttiḥ śriyā samuditaḥ samare cacāra sadyo 'gajāsuravadhūnitayāsamā saḥ|| prahrādādibhir atha sainyabhāaṃgamājau paśyadbhis tvaritam upetya daityanāthaiḥ| jaghne sma triśikhakṛpāṇabāṇavṛṣṭyā kalābhrair ivāśikharī saghoragarjjaiḥ|| raṇabhuvam ajito 'vakīrṇṇa dhāmnā samaravi mardanatāṃ tatāṃ tadāpat| tridaśagirir api smarārisenāsmaravimardanatāṃtatāṃ tadāpat|| prasṛtavahniśikhāsaralāṃguliṃ śa yamahastam ivātha śilīmukhaṃ| yudhi sasarjja tathā suravidviṣe sarvvapurasya nināya kabaṃdhatāṃ|| sa guṇair aguṇe¦ṣu pi yaśaḥpadaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ| rucimān_ dhanurmukharayatsv iṣaccamūmṛduvāya seṣu samadorasaṃgataḥ| ekatra tridaśagaṇair abhidrutānām anyatra prathamabalaiś ca dānavānāṃ| kīrttyaivāhavabhuvam ujjatām aśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ| nākadviṣāmavagaṇaṃ yudhi cakṛvān_ sa- māyāsabhājamahitāṃtakaraṃhasaṃ taṃ|| tuṣṭāva sāṃbarasadā muditāvarugna- māyā sabhājamahitāṃtakaraṃ hasaṃtaṃ|| daityāmīkeṣvāyasasannāhanipātādākarṇṇyoccais tārakhaṇaṃkaramasīnāṃ| sasmāraugho¦ nākasadāṃ parvvatapālīpakṣacchedakrūravirūkṣardhvanitāṃtanāṃ| sa mānayāmāsa dṛṣāsamānayā saṃyati bhāsamānayā samānayādreḥ sutāayāsamānayā samāna¦yāto 'virahaṃ samānayā|| ditijasamitināyaketa nasminn atha caraṇavāsagṛhe viluptamānā| samitipuraripoḥ priyeva tejenavanakharājivirājitorudaṃḍaḥ|| sa¦ mānasīmāṃtasamānasīmā siṃdhur vvidhāyārijanasya pīḍāṃ| sahasanniveśaṃ sphuratkapolakāṃti|r asthāt_ nirāsa taṃ bānagaṇair gaṇādhipas tato 'sya tenāpratimena karmmaṇā|| ja¦gāma vailakṣyagṛhītatanmukhatviṣeva sārddhaṃ paripāṃḍuraṃ yaśaḥ| akṛta yudhivināyako vidviṣāṃ na ca kāmatanutāpadāvaṃ citaṃ| āmṛtamamaravadhūḥ śritā vibhramānacakamana ca tanudātāpadākaṃcitaṃ|| bhogīṃdrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirogyān| vyarājata kṣīrasamudramaṃthasaṃraṃbhasajjīkṛtamaṃtharaśrīḥ| mukhaśriyaṃ bibhrad asau vinirjjitasvaraṃ tu daṃtena samāgatānāṃ| jaghāna meghān_ vyatipetivān_ raṇe sveruṃtudaṃ tena samāgatānāṃ|| staṃberamā vinihitāṃcitadīnapiṣṭa- vispa¦ṣṭapāṭalisasaṃbhṛtakuṃbhaśobhāḥ| saṃbhāvitāḥ pradhanamūrddhni dadhur mmadāṃbhaḥ| saṃbhāriṇo gaṇapateḥ parivāralīlāṃ|| katham api sānakapaṭahā raṇabhūmīḥ prāpya vartmasā na kapaṭahā| sthagitāśo 'bhanagaṃḍa dadharmukhe śaśaśobhanagaṃḍaṃ|| vyacaraṃtarasātha khaṇmukho yudhi yuktyobhayarūpayā śritaḥ| asamārciraivāhutīrvvahatsphuṭasaṃpannavaṣaṭyadāḥ srajūḥ|| surayuvatijanasya tatra nānāsurabhidi vabhramadakṣatāmalāsīt|| saṃvarttameghamalināṃ dadhato 'titaikṣṇam akṣuṇṇapāṭavajuṣaḥ pratipakṣabhede| tasyodakhāniśata daityabhaṭaḥ kṛpāṇa- paṭṭīśva gāḍhaparivāraguṇāḥ svasainyaiḥ|| raṇāṃgaṇorvvī dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ| cakāra bāṇair bbahudhāsutaskhaladvipakṣayodhām asakṛt tadā navaiḥ| niḥśeṣā sakaṇakakaṃbunetraśobhaḥ saṃgrāmāvanakalasīṃ viloḍya śatroḥ| rīhābhiḥ prakaṭitasāra eka uccair vvaiśākhaḥ sapadi babhūva bāhudaṃḍaḥ|| daityānabhimahitataro 'ddhā roddhā dalayati yatibhayahṛdyaḥ| hṛdyaḥ sa gatihṛdasaṃkhye saṃkhye kṛtaratiratigurur āsīt| mahājigoṣṭhīpratibaṃdhasauṣṭhavair vvida|gdhalokair iva karṇṇaśālibhiḥ| tadāhave satkavikāvyapāyibhiḥ dadhe mukhaḥ śrīpṛtanāturaṃgamaiḥ| sa senayā jaganmanomṛdurvvasīkayā jitaḥ| aviskhalaṃ tadā ruṣāmṛdurvvaśī kayājitaḥ| gurumuṣṭighātaparipīḍitaṃ javādvinipātya vibhram atha kuṃjarānanaḥ|| paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyam akarot parāṅmukhaṃ|| kedārayaṃtaṃ samadattacālamarātilokaṃ saralāṃganānāṃ| ke dārayantaṃ samadat tamālanīlaṃ hariṃ jetumalaṃ babhūvuḥ|| savisurāsurasāravasāsave suravaro vivarāsurasāsravaḥ| sa varavīravasāvuruvairisūravasare rivasaṃ virarāsa saḥ||

maṇikaraśatabhāsurāṃganānā ditijacamūghaṭamānasaṃsadaṃ saḥ|¦ akṛta ca samare surāṃganānāṃ matadanu dadhacchucimānasaṃ sadaṃsaḥ|| jetā vegān_s tīvrabhā vāyavīyān vṛtrātārāte baddhabhāvā yavīyān| śrutvāhṛṣyaṃtatra cānūrapīḍāḥ prokarttāsau dṛṣṭacānūrapīḍāḥ|| bhāty ākāśasyāmale yasya dehe vāsacchāyā sannavā pītaraṃgāḥ| raṇe ratālair na riporvvarūthinī sahāsamāsannavadhe 'nukaṃpitā| śaśaṃsa yaḥ¦ śīriṇamahavakriyāmahāsamāsannavadhenukaṃ pitā|| saṃpratyarātipṛtanā sarasā vijitya tā rākṣa vīra samare cakitāḥ samāyā| ity artha vāgbhir ajahātsa tu tāstatīnna tārakṣavīrasamarecakitāḥ samāyā|| vahati karatalena baddharāgaṃ raṇadali tāmarase ca yaḥ sarāsāṃ| avimayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsaṃ| nākaukasāṃ vidadhatīḥ pṛtanās tadānīṃ vyāpāryamānakaravālalatā nikṛttā| senāḥ śarair mmadhubhuvo 'nugato balena vyāpāryamāṇakaravālalat⦠nikṛttā|| diśi diśi samayadbhir dūram anvīyamānaṃ divasakaramarīṇāṃ cāmarair vījyamānāṃ| samiti ripugaṇo 'nyair nābhisaṃraṃbhavegād iva sakaramarī¦ṇāṃ cāmarīr vvījyamānaṃ|| sthitavati tatra goptari bhaṭais tridaśāganābjinī- savitari tuṃgatodayam anekaparājayorjjitāḥ| ditijagaṇasya bhītim atidurddharatār na dadhau kriyā sa vitarituṃ gato 'dayam anekaparājayorjjitāḥ|| bibhradbhujau suraripuḥ pratipakṣabhānur āhū tadā navacamūr avadhūyamānā| āsvāsayatsumanasāṃ pra¦timāś camūbhir āhūtadānavacamūr avadhūyamānāḥ|| tridivavartma ghaṭitāḥ sahasātikaṃpayā samadanāgamatayā tarasā rathino dadhau| raṇamaye gahane valinā ruruce śriyā samadanāgamatarasārathinodadhau|| puropadhānapaddhatīvasatiraṃbarastrīśriyā- madhūnirasāpapanaktamānasānuttamā| praviśya ca ratotsukā ꣹ navatamānavallīgṛhaṃ madhūnī tarasā papāvanatamānasānuttamā| sa saṃyati patatriṇāṃ nijarucārikāṃtīr jayann amarūrasamāṃsadorjitamadasamājojayan|| vyathāpagamaduddhatāṃ ditijamaṃḍalaṃ mṛtyunā namaṃḍalasamāsadorjitamadaḥ samājo꣹jayan|| diśi diśi vīrabhadra ucitāṃ niveśya pṛtanābhaṭānvidalaya- pramathanavastuto 'tra samatāmakhe¦dam akarod arātigajavān| vigalitasaṃprahārarabhasāaṃ dadhānam amarārisainyamatanu pramathanavastutotrasamatānakhedamakaro darātigajavān|| saśrīmānamṛdurnisargagahanair darppānnikṛttadviṣo vaṃśe cāruyaśas tadā davadavaḥ sadyoritaśrīripoḥ| dattārgho nayamārgagocaraguṇaḥ praṣṭībhavan_ dāruṇe sevānamranamatkarāṃjalipuṭaivītāriśaṃkaṃ suraiḥ|| itthaṃ durddharadarppadīrdrumatayā mṛduś camūrātatā bhāsvān_ sānumatiḥ kṣapayā iva tadā sūdārasobhānugaḥ| ṭaṃkārair vyathitārisaṃhati dhanur dhūnvaṃtukīrttī raṇe| yenāsaṃ¦jitasaṃjinīkamarajāhvamaṃtaṃ madhyaṃsayat||

śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitārthaṃ| idam amṛtabhānusūnur vyadhatta ratnākaraḥ kāvyaṃ||

āsanraṇe vida¦litāḥ kariṇāṃ yaśāṃsi maṃdā radā mahati bhīrucite 'napete| rāgāṃbudhau muditadevavadhūkṛtābhir mmaṃdāradāmahatibhī rucitena pete|| raṇabhuvamadhu jayāśaṃsayā daudrumālaṃba¦no dārayan| vidviṣo 'tyūrjitā nanu viṣakalitāpadosannayā saṃgarakṣobhayān nunamoheti bherūḍhayā| nanu viṣakalitāpadosannayāsaṃgarakṣobhayā nuttamohetibherūḍha¦yā|| kim iva tava bhayātibhīrīravair abhyadhāyīva koṇāhatiprastutair yadbhuvā||

itthaṃ vīrāhatasuracamūrdattahastāvalaṃba- saṃkarobhipramuditaruvā tasya nākārisainyaiḥ| dyotaddānāsavasarabhasāpānalolālimālā- sāṃdracchāyāsmitamukhapaṭaidāmadikkuṃjaraśrīḥ|| nānādhutyāgapekṣasarabhasarabhasakṣepagatyā dhunānā nādāśaktāraṇatrāviralaviralavitrāṇasaktā sanādā| nādhāvatsādipakṣebharasarasarabhakṣepaditsāvadhānā|¦ nāhasaktarugbhīruriktā sahānā|

tāvac ca śaṃbhubhṛkuṭī nibhṛtaikasaṃkhyā| saṃgrāmakānanakarālatamālavallyā| cāmuṃḍayā vikaṭavikramasiṃdhuvīśyā prāptādhi daityadalano padhi ko 'pi kopaḥ| vidalitadānavasārthabhayaśuṣkakarīṃdraṭākadānavasārthaṃ| cakre 'ndhitāndhaṃ kabalaṃ tayā samīkaṃ yasya bahukavalaṃ|| caṃḍīdorddaṃḍacaṃḍaprasarasarabhasottaṃbhitāstraprabaṃdhaḥ| vyāpārāpārasīdaddititanutanujānekasaṃkīrṇṇamadhyā| jajñā sā tat_ kṣaṇena kṣatajanadanadīmagnasūdvignalagna- prāṃśustaṃberamāśvā samaravasumatī krīḍanaḥ kālarātryāḥ|| sārāviṣṭābhimānā janitatarunijakrodhadīprādharāsā sārāvaprāsisūrāharaṇaraṇarahaḥ svarggakanyā vilāsā| sānovinyāyataśrīranamamamanaraprā¦tayuktā samāsā sāmāsaktā yudāsīdamataśatamadacchedavṛṣṭāvarāsā| ratnādrau caṃḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi- truṭyaṭṭaṃkāriṭaṃkaḥkrakacakarikarā꣹rāvagurvvī raṇorvvī| preṃkhatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskaṃdhacakra- krīḍānṛtyan_ kabaṃdhakramavidhuradhurāvāribaṃdhārudābhūt||¦

cha ||

iti haravijaye mahākāvye ṣaṭ_catvāriṃśaḥ sargaḥ||