[floral] ||
sakalakūṭavahaṃtīva yo galaṃ kaliṃdakanyāsahitaṃ sabhāryayā|
suvasravaṃtyāś ca jalaḥ
samīrayatkialiṃdasahitaṃ sahāryayā||
ravibiṃbam ivātiniryadaṃśucchuritākāśamahāsurāṇāgre||
dhānurācakṛṣe ripukṣayāya sphuṭaṭaṃkāraśriyaṃ dadhānaṃ||
so 'bhramadvitatakārmuko raṇe mānasovadhirudāravājibhiḥ||
taccharoś ca viritarkkatejasāmānase 'vavirudāravājibhiḥ||
kṣayārkkavaivasvatakā¦lavahnibhiḥ kathaiva kā śaṃharaṇakramodyataiḥ|
babhūva nātmāpy upamānam āhave durād aratvena kapālamālinaḥ||
gaṇasenayā pratidiśaṃ tarasā prathamāna¦
yā samamayā ca tat|
abhayaṃ surāripratinā mamiti prathamānayā samamayācata taṃ||
raṇavarma himādrijāpatāvavaterupyatha maṃgalecchayā|
svarasadmatuveva raṃbhayā rucirākhaṃḍalayajñayā jage||
śaśilekhayā śirasi yasya mugdhayā| na vaśasya mānasamaresta naddhayā|
tam avāpya vairipṛtanā nanāśa sā navasasyamānasaparaṃ stanaddhayā
viṣyaṃdisārdrarudhirāruṇadhāturāga-
raktāni tasya viśikhair viśikāsanāstaiḥ|
kṛttānyaloṭhiśata daityaśirāṃ gaṃḍa-
śai¦
laṃ śriyaṃ dadhati kāṃcanaśailasṛṃge|
ratalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ||
yudhi śaktir asau dviṣāṃ prahartuṃ navamāyasyati tāṃ sadastraḥ||
turagakhuraśikhānipātapiṣṭatridaśamahīdvanitaṃcadhūlipuṃjaiḥ|
kapiśitabalamahārāricakraṃ sphuṭam iva bimbanādṛkṣasainyam āsīt||
senābhir asyākriyatāricakraṃkriyāsamājovanisaṃ śitābhiḥ|
yaśacchaṭābhir dadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||
sasṛje saravṛṣṭi¦
r aṃdhakādyair ditijais tatra hemapuṃkhaḥ|
vimukhīkṛyate sma sā pataṃtī haṭhahuṃkāraravaiḥ svayaṃprabheṇa||
gīrvvāṇavṛṃdam asurānipisaṃyugorvvi-
rāśikrameṇa samamardayataḥ samāyāṃ|
matto mataṃgaja ivāsu surojagaṃḍa-
nāgakrameṇa sa mamarda yataḥ samāyān||
tadguptyai raṇabhuvi naṃdiśenamukhyā daityeṃdraṃ prati¦mumucur mahāstravṛṣṭīḥ|
śṛṃgīvātannakuliṣāśrubhinnamanvitābhiḥ sa drutam atha bhaṃguratvam āpat||
yudhi tannihatena vairiṇā sa hi dviṃbena ꣹
jaṭāsurājitaḥ|
atha bhīma ivābhyayukta tāṃ sahiḍiṃbena jaṭāsurājitaḥ||
ājaghnur atrāvasare 'va daityaḥgaṇādhipāḥ saṃgararāgabhājaḥ|
kodaṃḍasaṃvarttakameghacakraṃ kreṃkāragarjaravapūritāsāḥ||
jaghāna tāṃs tridaśaripauruṣaṃ sa hāravānakalayato 'vadhānataḥ|
jigāya ta stanitapathāṃbuvāhināṃ sahānavānakalayato 'nadhānataḥ||
śriyam āpa sa caṃdraśālikāṃtāṃ ciram asevitapāṃḍurāṃ śaḥ| ꣹
sphuṭasaudhatalasthitāṃ tadānīṃ davadāyodhanavīkṣitāṃśrīḥ||
aupacchāṃdasakalaṃ || atanavavaitālīyaṃ ||
nijaghāna nāsuravarūthinī javāna batāyamāmāki raṇaṃ samāśritāṃ|
śriyam asya sūram atanoś ca mardadhanūvatāya¦mānakiraṇaṃ samāśritāṃ|
śeṣaḥ kim eṣa na kim asya phalāsahasram
ālokyate himagirin nuna niścalaḥ kiṃ||
ity āhavābhimukham iṃdukalāvataṃsa-
māyāṃtam aikṣya sama¦
serata daityayodhāḥ||
raṇamūrddhni citraśastrajālavyadhamaṃdānavasādino 'bhiyātāṃ|
pramathā rabhasena yudhyamā vyadhamaṃdānavasādino bhiyā tāṃ||
ghaṭaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṃḍanābhiḥ|
divasa iva nipatya gṛddhracakrair yudhi vidadhe mṛtavigrahaḥ sa teṣāṃ||
sa prāsurejasyasurāṃ nihaṃtuṃ na hastirodhī yatate nave 'gāt||¦
senārajobhiḥ samare ca tasminnahastinodhīyata tena vegāt|
surāribāṇair atha hanyamānas tadā cakaṃpe na mṛgāṃkamauliḥ||
bhujaṃgabhīmaiḥ kṣubhitāṃburāśistaraṃgabhaṃ¦
gair iva tīraśailaḥ||
sa surayuvatibhir mṛdhe vivalgaṃ navasavalaṃ nayanābhir abhramābhiḥ|
vidadhadasakṛdaikṣyataḥ svakāṃtyā navaśabalaṃ nayanābhir atramābhiḥ||
vakṣaḥ śi¦lām enam atheṣubhir ullilekha
tasyāṃdhako 'viraṇasiṃdhu vivarttamānaḥ|
śṛṃgāgrakoṭibhir adhokṣavabāhuyatre-
maṃdīracakram iva maṃdarabhūdhareṃdraḥ||
abhāji śakreṃkitamasya kārmukaṃ namatsareṇāvihitasya sādinaḥ|
raṇe pṛṣaṃkāṃkirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ||
taṃ jaghāna ripumattakāminīvaktrapaṃkajaraṇa
kṣapākṛtā|
ardhacaṃdraviśikhena dānavo maṃḍalīkṛtadhanacyutena saḥ||
kīrttiṣv avasthitamanā bhayado bhuvātha
sadyojagāsu ravadhūnitayā samāṃsaḥ|
kīrttiḥ śriyā samuditaḥ samare cacāra
sadyo 'gajāsuravadhūnitayāsamā saḥ||
prahrādādibhir atha sainyabhāaṃgamājau paśyadbhis tvaritam upetya daityanāthaiḥ|
jaghne sma triśikhakṛpāṇabāṇavṛṣṭyā kalābhrair ivāśikharī saghoragarjjaiḥ||
raṇabhuvam ajito 'vakīrṇṇa dhāmnā samaravi mardanatāṃ tatāṃ tadāpat|
tridaśagirir api smarārisenāsmaravima
rdanatāṃtatāṃ tadāpat||
prasṛtavahniśikhāsaralāṃguliṃ śa yamahastam ivātha śilīmukhaṃ|
yudhi sasarjja tathā suravidviṣe sarvvapurasya nināya kabaṃdhatāṃ||
sa guṇair aguṇe¦ṣu pi yaśaḥpadaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ|
rucimān_ dhanurmukharayatsv iṣaccamūmṛduvāya seṣu samadorasaṃgataḥ|
ekatra tridaśagaṇair abhidrutānām anyatra prathamabalaiś ca dānavānāṃ|
kīrttyaivāhavabhuvam ujjatām aśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ|
nākadviṣāmavagaṇaṃ yudhi cakṛvān_ sa-
māyāsabhājamahitāṃtaka
raṃhasaṃ taṃ||
tuṣṭāva sāṃbarasadā muditāvarugna-
māyā sabhājamahitāṃtakaraṃ hasaṃtaṃ||
daityāmīkeṣvāyasasannāhanipātādākarṇṇyoccais tārakhaṇaṃkaramasīnāṃ|
sasmāraugho¦ nākasadāṃ parvvatapālīpakṣacchedakrūravirūkṣardhvanitāṃtanāṃ|
sa mānayāmāsa dṛṣāsamānayā saṃyati bhāsamānayā
samānayādreḥ sutāayāsamānayā samāna¦yāto 'virahaṃ samānayā||
ditijasamitināyaketa nasminn atha caraṇavāsagṛhe viluptamānā|
samitipuraripoḥ priyeva tejenavanakharājivirājitorudaṃḍaḥ||
sa¦
mānasīmāṃtasamānasīmā siṃdhur vvidhāyārijanasya pīḍāṃ|
sahasanniveśaṃ sphuratkapolakāṃti|r asthāt_
nirāsa taṃ bānagaṇair gaṇādhipas tato 'sya tenāpratimena karmmaṇā||
ja¦gāma vailakṣyagṛhītatanmukhatviṣeva sārddhaṃ paripāṃḍuraṃ yaśaḥ|
akṛta yudhivināyako vidviṣāṃ na ca kāmatanutāpadāvaṃ citaṃ|
āmṛtamamaravadhūḥ śritā vibhramānacakamana ca tanudātāpadākaṃcitaṃ||
bhogīṃdrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirogyān|
vyarājata kṣīrasamudramaṃthasaṃraṃbhasajjīkṛtamaṃtharaśrīḥ|
mukhaśriyaṃ bibhrad asau vinirjjitasvaraṃ tu daṃtena samāgatānāṃ|
jaghāna meghān_ vyatipetivān_ raṇe sveruṃtudaṃ tena samāgatānāṃ||
staṃberamā vinihitāṃcitadīnapiṣṭa-
vispa¦ṣṭapāṭalisasaṃbhṛtakuṃbhaśobhāḥ|
saṃbhāvitāḥ pradhanamūrddhni dadhur mmadāṃbhaḥ|
saṃbhāriṇo gaṇapateḥ parivāralīlāṃ||
katham api sānakapaṭahā raṇabhūmīḥ prāpya vartmasā na kapaṭahā|
sthagitāśo 'bhanagaṃḍa dadharmukhe śaśaśobhanagaṃḍaṃ||
vyacaraṃtarasātha khaṇmukho yudhi yuktyobhayarūpayā śritaḥ|
asamārciraivāhutīrvvahatsphuṭasaṃpanna
vaṣaṭyadāḥ srajūḥ||
surayuvatijanasya tatra nānāsurabhidi vabhramadakṣatāmalāsīt||
saṃvarttameghamalināṃ dadhato 'titaikṣṇam
akṣuṇṇapāṭavajuṣaḥ pratipakṣabhede|
tasyodakhāniśata daityabhaṭaḥ kṛpāṇa-
paṭṭīśva gāḍhaparivāraguṇāḥ svasainyaiḥ||
raṇāṃgaṇorvvī dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ|
cakāra bāṇair bbahudhāsutaskhaladvipakṣayodhām asakṛt tadā navaiḥ|
niḥśeṣā sakaṇakakaṃbunetraśobhaḥ saṃgrāmāvanakalasīṃ viloḍya śatroḥ|
rīhābhiḥ prakaṭitasāra eka uccair vvai
śākhaḥ sapadi babhūva bāhudaṃḍaḥ||
daityānabhimahitataro 'ddhā roddhā dalayati yatibhayahṛdyaḥ|
hṛdyaḥ sa gatihṛdasaṃkhye saṃkhye kṛtaratiratigurur āsīt|
mahājigoṣṭhīpratibaṃdhasauṣṭhavair vvida|gdhalokair iva karṇṇaśālibhiḥ|
tadāhave satkavikāvyapāyibhiḥ dadhe mukhaḥ śrīpṛtanāturaṃgamaiḥ|
sa senayā jaganmanomṛdurvvasīkayā jitaḥ|
aviskhalaṃ tadā ruṣāmṛdurvvaśī kayājitaḥ|
gurumuṣṭighātaparipīḍitaṃ javādvinipātya vibhram atha kuṃjarānanaḥ||
paraśuprahāravikaṭavraṇorasaṃ sa sahasra
māyam akarot parāṅmukhaṃ||
kedārayaṃtaṃ samadattacālamarātilokaṃ saralāṃganānāṃ|
ke dārayantaṃ samadat tamālanīlaṃ hariṃ jetumalaṃ babhūvuḥ||
savisurāsurasāravasāsave suravaro vivarāsurasāsravaḥ|
sa varavīravasāvuruvairisūravasare rivasaṃ virarāsa saḥ||
maṇikaraśatabhāsurāṃganānā ditijacamūghaṭamānasaṃsadaṃ saḥ|¦
akṛta ca samare surāṃganānāṃ matadanu dadhacchucimānasaṃ sadaṃsaḥ||
jetā vegān_s tīvrabhā vāyavīyān vṛtrātārāte baddhabhāvā yavīyān|
śrutvāhṛṣyaṃtatra cānūrapīḍāḥ proka
rttāsau dṛṣṭacānūrapīḍāḥ||
bhāty ākāśasyāmale yasya dehe vāsacchāyā sannavā pītaraṃgāḥ|
raṇe ratālair na riporvvarūthinī sahāsamāsannavadhe 'nukaṃpitā|
śaśaṃsa yaḥ¦ śīriṇamahavaṃkriyāmahāsamāsannavadhenukaṃ pitā||
saṃpratyarātipṛtanā sarasā vijitya
tā rākṣa vīra samare cakitāḥ samāyā|
ity artha vāgbhir ajahātsa tu tāstatīnna
tārakṣavīrasamarecakitāḥ samāyā||
vahati karatalena baddharāgaṃ raṇadali tāmarase ca yaḥ sarāsāṃ|
avimayatanayo 'munā nijaghne raṇadalitāmarasaṃca
yaḥ sahāsaṃ|
nākaukasāṃ vidadhatīḥ pṛtanās tadānīṃ
vyāpāryamānakaravālalatā nikṛttā|
senāḥ śarair mmadhubhuvo 'nugato balena
vyāpāryamāṇakaravālalat⦠nikṛttā||
diśi diśi samayadbhir dūram anvīyamānaṃ
divasakaramarīṇāṃ cāmarair vījyamānāṃ|
samiti ripugaṇo 'nyair nābhisaṃraṃbhavegād
iva sakaramarī¦ṇāṃ cāmarīr vvījyamānaṃ||
sthitavati tatra goptari bhaṭais tridaśāganābjinī-
savitari tuṃgatodayam anekaparājayorjjitāḥ|
ditijagaṇasya bhītim atidurddharatār na da
dhau kriyā
sa vitarituṃ gato 'dayam anekaparājayorjjitāḥ||
bibhradbhujau suraripuḥ pratipakṣabhānur
āhū tadā navacamūr avadhūyamānā|
āsvāsayatsumanasāṃ pra¦timāś camūbhir
āhūtadānavacamūr avadhūyamānāḥ||
tridivavartma ghaṭitāḥ sahasātikaṃpayā
samadanāgamatayā tarasā rathino dadhau|
raṇamaye gahane valinā ruruce śriyā
samadanāgamatarasārathinodadhau||
puropadhānapaddhatīvasatiraṃbarastrīśriyā-
madhūnirasāpapanaktamānasānuttamā|
praviśya ca ratotsukā ꣹ navatamānavallīgṛhaṃ
madhūnī tarasā papāvanatamānasānuttamā|
sa saṃyati patatriṇāṃ nijarucārikāṃtīr jayann
amarūrasamāṃsadorjitamadasamājojayan||
vyathāpagamaduddhatāṃ ditijamaṃḍalaṃ mṛtyunā
namaṃḍalasamāsadorjitamadaḥ samājo
꣹jayan||
diśi diśi vīrabhadra ucitāṃ niveśya pṛtanābhaṭānvidalaya-
pramathanavastuto 'tra samatāmakhe¦dam akarod arātigajavān|
vigalitasaṃprahārarabhasāaṃ dadhānam amarārisainyamatanu
pramathanavastutotrasamatānakhedamakaro darātigajavān||
saśrīmānamṛdurnisargagahanair darppānnikṛttadviṣo
vaṃśe cāruyaśaḥs tadā davadavaḥ sadyoritaśrīripoḥ|
dattārgho nayamārgagocaraguṇaḥ praṣṭībhavan_ dāruṇe
sevānamranamatkarāṃjalipuṭaivītāri
śaṃkaṃ suraiḥ||
itthaṃ durddharadarppadīrdrumatayā mṛduś camūrātatā
bhāsvān_ sānumatiḥ kṣapayā iva tadā sūdārasobhānugaḥ|
ṭaṃkārair vyathitārisaṃhati dhanur dhūnvaṃtukīrttī raṇe|
yenāsaṃ¦jitasaṃjinīkamarajāhvamaṃtaṃ madhyaṃsayat||
śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitārthaṃ|
idam amṛtabhānusūnur vyadhatta ratnākaraḥ kāvyaṃ||
āsanraṇe vida¦litāḥ kariṇāṃ yaśāṃsi
maṃdā radā mahati bhīrucite 'napete|
rāgāṃbudhau muditadevavadhūkṛtābhir
mmaṃdāradāmahatibhī rucitena pete||
raṇabhuvamadhu jayāśaṃsayā daudrumālaṃba¦
no dārayan| vidviṣo 'tyūrjitā
nanu viṣakalitāpadosannayā saṃgarakṣobhayān nunamoheti bherūḍhayā|
nanu viṣakalitāpadosannayāsaṃgarakṣobhayā nuttamohetibherūḍha¦yā||
kim iva tava bhayātibhīrīravair abhyadhāyīva koṇāhatiprastutair yadbhuvā||
itthaṃ vīrāhatasuracamūrdattahastāvalaṃba-
saṃkarobhipramuditaruvā tasya nākārisainyaiḥ|
dyotaddānāsavasarabhasāpānalolālimālā-
sāṃdracchāyāsmitamukhapaṭaidāmadikkuṃja
raśrīḥ||
nānādhutyāgapekṣasarabhasarabhasakṣepagatyā dhunānā
nādāśaktāraṇatrāviralaviralavitrāṇasaktā sanādā|
nādhāvatsādipakṣebharasarasarabhakṣepaditsāvadhānā|¦
nāhasaktarugbhīruriktā sahānā|
tāvac ca śaṃbhubhṛkuṭī nibhṛtaikasaṃkhyā|
saṃgrāmakānanakarālatamālavallyā|
cāmuṃḍayā vikaṭavikramasiṃdhuvīśyā
prāptādhi daityadalano padhi ko 'pi kopaḥ|
vidalitadānavasārthabhayaśuṣkakarīṃdraṭākadānavasārthaṃ|
cakre 'ndhitāndhaṃ kabalaṃ tayā samīkaṃ yasya bahukavalaṃ||
caṃḍīdorddaṃḍacaṃḍaprasarasarabhaso
ttaṃbhitāstraprabaṃdhaḥ|
vyāpārāpārasīdaddititanutanujānekasaṃkīrṇṇamadhyā|
jajñā sā tat_ kṣaṇena kṣatajanadanadīmagnasūdvignalagna-
prāṃśustaṃberamāśvā samaravasumatī krīḍanaḥ kālarātryāḥ||
sārāviṣṭābhimānā janitatarunijakrodhadīprādharāsā
sārāvaprāsisūrāharaṇaraṇarahaḥ svarggakanyā vilāsā|
sānovinyāyataśrīranamamamanaraprā¦tayuktā samāsā
sāmāsaktā yudāsīdamataśatamadacchedavṛṣṭāvarāsā|
ratnādrau caṃḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
truṭyaṭṭaṃkāriṭaṃkaḥkrakacakarikarā
꣹rāvagurvvī raṇorvvī|
preṃkhatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskaṃdhacakra-
krīḍānṛtyan_ kabaṃdhakramavidhuradhurāvāribaṃdhārudābhūt||¦
cha ||
iti haravijaye mahākāvye ṣaṭ_catvāriṃśaḥ sargaḥ||