|| ||śrīgaṇeśāya namaḥ||
avalokya dānavacamūpatīnatho vimukhānraṇādgiri
śamārgaṇārditān_
smitadīdhitisphuritagaṇḍamaṇḍalo nijagāda daityapatir ittha
m ūrjitam_||1||
tasyotsisāhayiṣato dviṣatāṃ vadhāya
saṃrambhino ditisutānsama
rānparācaḥ|
vaktrād anabhyavahṛto pi vinirjagāma
sāndras sudhaugha iva dantamarīcirā
śiḥ||2||
he daityāẖ katham abhimānaśālino vyārugṇāhavarasam āśu vipravantaḥ|
nekṣadhve pṛthunijavaṃśavaijayantīm ākṣiptāṃ dhavalaruciṃ pareṇa kīrtim_||3||
senā vilokayati jihmamasau sahāsram
āyodhanāt sapadi vaḫ prapalāyamānām_
śūlāyudhena kṛtasannidhir apy abhīkṣṇam
ārādakhaṇḍaparaśūracitāñcitaśrīḥ||4||
ana
lpapakṣaprasaraṃ patadbhir vipakṣanārācapetaṅgacakraiḥ|
samiddhatāṃ sandadhatī kathaṃ vo ni
rvāpitā dīpaśikheva śaktiḥ||5||
kalmāṣitāṃsaśikharair bhujamaṇḍalīṣu
ratnā
ṅgadaiẖ kim iva śaṃsata bhārabhūtaiḥ|
etā bhavantu raṇanirvaravairivarga-
dordaṇḍadarpadala
nojjvalamaṇḍanā vaḥ||6||
kālarātribhujasaṃhatīrimāḥ pretanāthapurapaddhatīrgadāḥ|
bibhrato pi bhayakātarekṣaṇaṃ na hriyaṃ vrajata kim parāṅmukhāḥ||7||
laghīyasāpi
dviṣato bhayena hatatrapaṃ vidravatām idānīm_|
na mudgara bhānti kṛtāntaharmyastambhā a
mī pāṇitalasthitā vaḥ||8||
notpādayet katham apekṣitadurvipakṣa-
helānikāra
kaluṣā virasatvam ittham_
uddhūyamānadhavalāñchitacāmaraughā
tadduẖkhasaṃbhṛtajanā
dhavaleva lakṣmīḥ||9||
helānipātahatasaṃhatahastihasta-
hetis saheta sahasānilavelyamānāḥ|
siṃhās saṭā api kathaṃ gururoṣagāḍha-
gambhīragarjitaninādaditaśailaku
ñjaḥ||10||
arātiśastravraṇarohaka|rmaṇe vadhūjanasyārpayatāṃ cirāya vaḥ|
saruñji pṛṣṭhā
ni bhaviṣyati sphuṭaṃ virūḍhalajjābharamantharaṃ manaḥ||11||
hetivraṇābharaṇaśūnyaviśaṅka
ṭāṃsa-
kūṭāḥ kathaṃ nu bhavatāṃ bata bāhudaṇḍāḥ|
gaṇḍopadhānapadavīṃ dayitājanasya
nītā bhaveyur adhunā bahumānapātram_||12||
prāyeṇa kāryakaraṇaṃ prativisphuranti
te
jasvino na bahusādhanasavyapekṣāḥ|
lokān vinirdahati saptabhir eva sapta
saṃhārakā
lamudito dahanaḥ śikhābhiḥ||13||
kṣataujasām api ripuṇālaghīyasā palāyano
nmukhamanasāmito dhunā|
karāśrayā nijakiraṇacchalena vaḥ samudvamantyayaśa
ivāsiyaṣṭayaḥ||14||
kliṣṭaṃ malena na kadācid adehabaddham
ābandhyatādirahita
spṛhaṇīyarūpam_
nirvyājamāhur iha bhūṣaṇamāryavṛttāś
śauryapratāpajanitaṃ ya
śa eva puṃsaḥ||15||
tāvad vrajanti gurutāṃ yaśasaiva yāvad
adhyāsitā himavipāṇḍu
rucā mahāntāḥ|
lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāt
kasyādaro bhavati śaṃ
śata tasya vṛnte||16||
ścyotatpraphultanavacūtasugandhidāna-
gaṇḍālimaṇḍalasadiṇḍi
maḍambarebhyaḥ|
stamberamebhya iva kesariṇāṃ na bhītis
sambhāvyate trabhavatāṃ bhavatāṃ ripu
bhyaḥ||17||
helānirastapavanā gurusamprahāra-
jṛmbhā mahāsurabhaṭāḫ paṭutāṃ vrajantī|
nūnaṃ samīkabhuvi śītalatāṃ karoti
phūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ||18||
na prāpnuvanti hi parāṅmukhatāmudāra-
sattvā ripāṃ raṇamukheṣv api hanyamānāḥ|
dahya
nta eva jaladher vaḍavānalena
tasya vrajanty abhimukhaṃ ca taraṅgabhaṅgāḥ||19||
pratyakṣameva
bhavatām avirugṇamaurvī-
śākhākṛtāspadavicittrapatattricakrāḥ|
kodaṇḍatālataravo
py adhunā diśanti
yacchrīphalaṃ ripujanasya mahādbhutaṃ tat_||20||
niśitam āyudham añjali
saṃpuṭaḫ pulaka eva bhiyā ca tanucchadaḥ|
nanu bhavajjayasādhanam āhave praṇatireva śi
rastram iha dviṣām_||21||
kaṇṭhe bhiyā vinihataḥ karavāla eva
kaṇṭhatratām upagataś śa
taśas surāṇām_|
ālokyatāṃ bhaṭajanena sahastatāla-
hāsasphuraddaśanadīdhitimaṇḍale
na||22||
pṛthvī varāhavapuṣā khagaketanena
yottambhitā phaṇiniketanataẖ kathaṃcit_|
sā tarjanītulitavistṛtasanniveśā
śakyaṃ vidhātum abhivelabhavair bhavadbhiḥ||23||
vi
śliṣṭadīrghabhujagāridhipabhogabandha-
diṅmaṇḍalābhimukhadhāvadanargalāsyām_|
śaktā stha kartum avarugṇakhalīnapāśa-
bhītāruṇāṃ taraṇikūvariṇo pi saṃsthā
m_||24||
vakṣassthalīvigalitair ghanagharmavāri-
leśais samīkajanitair nabha
si sthitānām_|
śakyaṃ kṣaṇān makaramandiraghasmaro pi
jvālākulaś śamayituṃ
vaḍavānalo vaḥ||25||
tejasvino timahataḥ kvacanāpi nūnaṃ
tīkṣṇe mṛdau ca na vi
hanyata eva śaktiḥ|
utthāya nāganagarādvaḍavāgninaiva
sārdhaṃ vinirdahati sindhupa
tiṃ kṣayāgniḥ||26||
jvālākalāpakavalīkṛtakūrmaketu-
maurvaṃ kila jvalana
mūrujamāhurāryāḥ|
dagdhārikānanam amuṃ tu raṇaughaśūra-
kopānalaprabhavameva
viśālasattvāḥ||27||
saṅkhyānaśūnyam adhisaṅkhyam akhaṇḍavṛtti
dhairyaṃ parāmṛśati yo bhava
tām idānīm_|
ākāśam utkhanati nūnam asāvakhinna-
cetā nakhāṭanikhanitramukhena
sadyaḥ||28||
dīptārdhacandrakarikarṇaparaśvadhāgra-
pātadviṣākṛtamataṅgajadantada
ṇḍe|
avyāhatatrividhapātakṛtātmayodha-
siṃhānukarṣavinipātitatomaraughe||29||
cetoharāñcitaviviktadhanur vikalpa-
śikṣāviśeṣaśucisauṣṭhavadhanvicakre|
nānā
prakāraphalapuṣpapalāśakalpa-
saṅkalpitapracurasundarabhiṇḍipāle||30||
suśliṣṭamuṣṭiviniveśasukhāgrahāśri-
sampannabarhiṇapatatriṇi digdhaśaṅkau|
ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha-
ṭāṅkāracaṇḍaguṇanartitacāpacakre||31||
du
ẖkhaṃ na kiñcid aparaṃ puruṣatvahāner
yuddhe mudhā samudayo tra camūcarāṇām_|
mārgo yam e
va bhavatāṃ nanu śāntihetur
yo rer jayaśriya iha kriyate varodhaḥ||32||
tejasvino na
khalu kācid apīha śaktir
āpnoti kāryakaraṇe kvacanopaghātam_
ekāpi sā
sti na śikhā vaḍavānalasya
yā nirdahaty avaśam eva na sindhutoyam_||33||
prāptāma
dhiprahanamañcitadohadatvaṃ
senāṃ vidhāya surabhartur anuttamāṅgām_
prājyaṃ yaśaḥ piba
tu vo bhaṭacakravālam
avyāhataṃ paya ivendumarīcigauram_||34||
ete ta eva nija
kuṅkumapaṅkapiṅga-
saṅgrāmarāgavilasat pulakās sthitā vaḥ|
adyāpi kampitapi
tāmahapuṇḍarīka-
saṃśaktakesaraśikhā iva bāhudaṇḍāḥ||35||
saṅgrāmakāna
natamālalatāvaliṣu
senākalindatanayājalaveṇikāsu|
saṃ|vartakālara
janīṣu bhayānakāsu
nistriṃśayaṣṭiṣu kathaṃ bhavatām anāsthā||36||
abhyā
gamān maraṇasambhramataẖ kilāśu
yūyaṃ parāyanaparāyaṇatām upetāḥ|
taccoṣmaṇā virahitaiḫ pratipannam eva
yuṣmābhir ity apunar uktam idaṃ kurudhvam_||37||
saṅgrā
mād aribhayaviplutaḫ prapañco nirhrīṅkā nanu viṣamīkurudhvam etām_
vistīrṇāṃ
kim iti mudhā kṛtāntalīlāvāhyālīmasurabhaṭā lalāṭabhittim_||38
śaureḫ padātaya ime raṇamūrdhni valgu-
vyāvalgitaiẖ kim iti vo na rujanti tejaḥ|
tīkṣṇ❝ḥvihagādhipakaṅkavaktra-
līloddhṛtāsuraparābhavaśalyakalyāḥ||
39||
līlāgṛhītakuṭilendukalā kuśāgra-
saṃruddhakumbhataṭadiggajavā
hikābhiḥ|
ākampitatribhuvanā tarasā vihāra-
helā surais sabhayavismayam ī
kṣitā vaḥ||40||
helāvinirdhutarajas sumanaḫpratāna-
paryākulākulaśilīmukha
cakravāle|
saṅgrāmakānanatale tra bhavadbhir eva
bhagnā gadāśu haricandanaśā
khivallī||41||
ullāsi dūrataram askhalitatvam āptam
ullaṅghitākhilajaga
tpratibandhaśūnyam_|
ślāghyaṃ durāvaratayā bhujaśālināṃ hi
pūrvaṃ yaśastadanu visphu
ratīha tejaḥ||42||
avarugṇakambumaṇihāramekhalaṃ nakhakoṭipāṭitakapo
lamaṇḍalam_
patināśaduẖkham acirād vijṛmbhatāṃ suratāyamānamasurāriyo
ṣitām_||43||
avaśyam āyodhanamūrdhni dhūrjaṭer mayā jitasya pramathapramāthinā|
dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśīva purī vibhāvyate||44||
patatyamanda
karaghātavimūḍharakta-
śyāmacchavi stanayugaṃ mayi baddhakope|
śatrustriyāḫ pari
jano na cirātpinaddha-
vyālīnakañcukamivāhitadīnadṛṣṭiḥ||45||
ānandaśūnya
hṛdayatvam upeyuṣīṇām
īrṣyāparigrahavinākṛtamānasānām_
viṣyandatāmani
śamārtijam eva bāṣpa-
toyaṃ bhaṭā bhavadarātinitambinīnām_||46||
śobhābhaṅgādhāna
kṛdvo mahārghe yeyaṃ śliṣṭā śyāmikā śauryaratne|
saṅgrāmaurvīvidravākhyā kṛpāṇaṃ pre
ṅkhaddhārāvāribhiḥ kṣālyatāṃ sā||47||
yāvan na saṃyugayugāntasahasraraśmir
eṣo sta
m eti karavālakaraiḥ karālaḥ|
tāvad bhirayaśastimirair aruddha
ullaṅghyatāṃ laghuta
raṃ raṇaśauṇḍamārgaḥ||48||
vidhyanty aṅgam amūryathā smitaruco muktā raṇaprekṣakair
naivaṃ
patriparamparāẖ kaṭuraṇatkodaṇḍaṣaṇḍacyutāḥ|
samprastauty ayaśo yathā ca nitarāmandhaṃ
tamaś cakṣuṣor
naivaṃ vājikhurāgrakhaṇḍitaraṇakṣoṇīsamutthaṃ rajaḥ||49||
vārtā
bhaṅgaḫ prathayati yathā mūrchanām indriyāṇāṃ
sāndro py evaṃ na khalu subhaṭaprerito straprahāraḥ|
tyaktāḫ prāṇair bhṛśam aśucitāṃ naivamāyānti kāyā
yadvad vrīḍāṃ guṇamaṇikha
niṃ laṅghayanto laghīyaḥ||50||
ādyāpetāsu gandhadviradakulanagāddaṇḍagaṇḍopa
lebhyo
niryāntīṣu pralīnabhramaraśitisarojanmaṣaṇḍāsvakhaṇḍam_
dānāmbhonimna
gāsu prakaṭitavikaṭāsaktayo vaẖ kṛpāṇāẖ
kurvan tūdvṛttakṛṣṇoragakulavalanāḍamba
rāṇāṃ viḍambam_||51||
ity utsāhasamṛddhisāgarapayaḫ pālīmṛgāṅgaprabhāṃ
krūrā
marśakṛṣānudīpanadaśākalpāntavātāvalīm_
śrutvā daityapateḫ parākramaguṇo
dārāgryagurvīṃ giraṃ
te bhūyo py asurās surāhavavipaddīkṣāsu dākṣyaṃ dadhuḥ||52||
glā
nigrastagajaṃ jitograturagaṃ sīdatpadātivrajaṃ
mandasyandanacāramasrasaritāṃ pū
raiḫ paraṃ plāvitam_|
māyākovidadaityamuṣṭinipatat svarvāsisarvāyudhaṃ
yodhair daitya
pater akāri karuṇāsvādānabhijñair mṛdham_||53||
krandat saṅkrandanānāṃ pramathama
thanakṛnmattadaityādhipānāṃ
vidrāṇairāvaṇānām aśaraṇavaruṇārabdhadiksaṅgrahāṇā
m_|
glānigrāhigrahāṇāṃ gahanaraṇadharāniścaratkhecarāṇāṃ
sainyaṃ dainyāt su◻rā
ṇām aniśam aśaraṇaṃ śatrucakreṇa cakre||54||
pīlūnāṃ khaḍgalūnair bahu bahumaka
raiẖ kīrṇam antaẖkaraughair
vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṅgaiḥ|
labdhāsthais sthūlamatsyair iva hatapatitair yuddhabhājāṃ bhujaughair
asrasrotasvinīnām ajani
kulamathākuṇṭhakaṃ kaṇṭhadaghnam_||55||
udbhūteṣu kabandhakaṇṭhakuharāmbhogādbhare
ṇāsṛjām
utpīḍeṣv atha padmarāgamusulasthūlākṛtispardhiṣu|
bibhrāṇā bhramivibhramaṃ
bhṛtamahāyūthā vihaṅgāvalī
līlollāsitakālarātripṛthulacchattrākṛtiṃ prāka
rot_||56||
kravyāśiniṣkuṣitakuñjarakukṣikūpa-
nirmagnanindayadatanūdbhavaviddha
siddham_
digdantikumbhataṭadagnabhaṭāsrakulyā-
garbhabruḍadvibudhamāhavavartma jajñe||
57||
itthaṃ nirmāthi daityādhipadhutavibudhānīkinīkinīnaikatapāta-
prāptaprauḍhovasādā
natasuraśikharikliṣṭaratnāṅgaśṛṅge|
jāte durjātajanmajvaravidhuragaṇagrāmakāme
prakāramaṃ'
saṅgrāme tyugram ugrālikabhuvi bhṛkuṭī kūṭabandhaṃ babandha||58||
iti ha
ravijaye mahākāvye subhaṭasaṃndīpanaṃ nāma pañcacatvāriṃśas sargaḥ||