[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| ||śrīgaṇeśāya namaḥ||

avalokya dānavacamūpatīnatho vimukhānraṇādgiriśamārgaṇārditān_ smitadīdhitisphuritagaṇḍamaṇḍalo nijagāda daityapatir ittham ūrjitam_||1|| tasyotsisāhayiṣato dviṣatāṃ vadhāya saṃrambhino ditisutānsamarānparācaḥ| vaktrād anabhyavahṛto pi vinirjagāma sāndras sudhaugha iva dantamarīcirāśiḥ||2|| he daityāẖ katham abhimānaśālino vyārugṇāhavarasam āśu vipravantaḥ| nekṣadhve pṛthunijavaṃśavaijayantīm ākṣiptāṃ dhavalaruciṃ pareṇa kīrtim_||3|| senā vilokayati jihmamasau sahāsram āyodhanāt sapadi vaḫ prapalāyamānām_ śūlāyudhena kṛtasannidhir apy abhīkṣṇam ārādakhaṇḍaparaśūracitāñcitaśrīḥ||4|| analpapakṣaprasaraṃ patadbhir vipakṣanārācapetaṅgacakraiḥ| samiddhatāṃ sandadhatī kathaṃ vo nirvāpitā dīpaśikheva śaktiḥ||5|| kalmāṣitāṃsaśikharair bhujamaṇḍalīṣu ratnāṅgadaiẖ kim iva śaṃsata bhārabhūtaiḥ| etā bhavantu raṇanirvaravairivarga- dordaṇḍadarpadalanojjvalamaṇḍanā vaḥ||6|| kālarātribhujasaṃhatīrimāḥ pretanāthapurapaddhatīrgadāḥ| bibhrato pi bhayakātarekṣaṇaṃ na hriyaṃ vrajata kim parāṅmukhāḥ||7|| laghīyasāpi dviṣato bhayena hatatrapaṃ vidravatām idānīm_| na mudgara bhānti kṛtāntaharmyastambhā amī pāṇitalasthitā vaḥ||8|| notpādayet katham apekṣitadurvipakṣa- helānikārakaluṣā virasatvam ittham_ uddhūyamānadhavalāñchitacāmaraughā tadduẖkhasaṃbhṛtajanādhavaleva lakṣmīḥ||9|| helānipātahatasaṃhatahastihasta- hetis saheta sahasānilavelyamānāḥ| siṃhās saṭā api kathaṃ gururoṣagāḍha- gambhīragarjitaninādaditaśailakuñjaḥ||10|| arātiśastravraṇarohaka|rmaṇe vadhūjanasyārpayatāṃ cirāya vaḥ| saruñji pṛṣṭhāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamantharaṃ manaḥ||11|| hetivraṇābharaṇaśūnyaviśaṅkaṭāṃsa- kūṭāḥ kathaṃ nu bhavatāṃ bata bāhudaṇḍāḥ| gaṇḍopadhānapadavīṃ dayitājanasya nītā bhaveyur adhunā bahumānapātram_||12|| prāyeṇa kāryakaraṇaṃ prativisphuranti tejasvino na bahusādhanasavyapekṣāḥ| lokān vinirdahati saptabhir eva sapta saṃhārakālamudito dahanaḥ śikhābhiḥ||13|| kṣataujasām api ripuṇālaghīyasā palāyanonmukhamanasāmito dhunā| karāśrayā nijakiraṇacchalena vaḥ samudvamantyayaśa ivāsiyaṣṭayaḥ||14|| kliṣṭaṃ malena na kadācid adehabaddham ābandhyatādirahita spṛhaṇīyarūpam_ nirvyājamāhur iha bhūṣaṇamāryavṛttāś śauryapratāpajanitaṃ yaśa eva puṃsaḥ||15|| tāvad vrajanti gurutāṃ yaśasaiva yāvad adhyāsitā himavipāṇḍurucā mahāntāḥ| lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāt kasyādaro bhavati śaṃśata tasya vṛnte||16|| ścyotatpraphultanavacūtasugandhidāna- gaṇḍālimaṇḍalasadiṇḍimaḍambarebhyaḥ| stamberamebhya iva kesariṇāṃ na bhītis sambhāvyate trabhavatāṃ bhavatāṃ ripubhyaḥ||17|| helānirastapavanā gurusamprahāra- jṛmbhā mahāsurabhaṭāḫ paṭutāṃ vrajantī| nūnaṃ samīkabhuvi śītalatāṃ karoti phūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ||18|| na prāpnuvanti hi parāṅmukhatāmudāra- sattvā ripāṃ raṇamukheṣv api hanyamānāḥ| dahyanta eva jaladher vaḍavānalena tasya vrajanty abhimukhaṃ ca taraṅgabhaṅgāḥ||19|| pratyakṣameva bhavatām avirugṇamaurvī- śākhākṛtāspadavicittrapatattricakrāḥ| kodaṇḍatālataravo py adhunā diśanti yacchrīphalaṃ ripujanasya mahādbhutaṃ tat_||20|| niśitam āyudham añjalisaṃpuṭaḫ pulaka eva bhiyā ca tanucchadaḥ| nanu bhavajjayasādhanam āhave praṇatireva śirastram iha dviṣām_||21|| kaṇṭhe bhiyā vinihataḥ karavāla eva kaṇṭhatratām upagataś śataśas surāṇām_| ālokyatāṃ bhaṭajanena sahastatāla- hāsasphuraddaśanadīdhitimaṇḍalena||22|| pṛthvī varāhavapuṣā khagaketanena yottambhitā phaṇiniketanataẖ kathaṃcit_| sā tarjanītulitavistṛtasanniveśā śakyaṃ vidhātum abhivelabhavair bhavadbhiḥ||23|| viśliṣṭadīrghabhujagāridhipabhogabandha- diṅmaṇḍalābhimukhadhāvadanargalāsyām_| śaktā stha kartum avarugṇakhalīnapāśa- bhītāruṇāṃ taraṇikūvariṇo pi saṃsthām_||24|| vakṣassthalīvigalitair ghanagharmavāri- leśais samīkajanitair nabhasi sthitānām_| śakyaṃ kṣaṇān makaramandiraghasmaro pi jvālākulaś śamayituṃ vaḍavānalo vaḥ||25|| tejasvino timahataḥ kvacanāpi nūnaṃ tīkṣṇe mṛdau ca na vihanyata eva śaktiḥ| utthāya nāganagarādvaḍavāgninaiva sārdhaṃ vinirdahati sindhupatiṃ kṣayāgniḥ||26|| jvālākalāpakavalīkṛtakūrmaketu- maurvaṃ kila jvalanamūrujamāhurāryāḥ| dagdhārikānanam amuṃ tu raṇaughaśūra- kopānalaprabhavameva viśālasattvāḥ||27|| saṅkhyānaśūnyam adhisaṅkhyam akhaṇḍavṛtti dhairyaṃ parāmṛśati yo bhavatām idānīm_| ākāśam utkhanati nūnam asāvakhinna- cetā nakhāṭanikhanitramukhena sadyaḥ||28|| dīptārdhacandrakarikarṇaparaśvadhāgra- tadviṣākṛtamataṅgajadantadaṇḍe| avyāhatatrividhapātakṛtātmayodha- siṃhānukarṣavinipātitatomaraughe||29|| cetoharāñcitaviviktadhanur vikalpa- śikṣāviśeṣaśucisauṣṭhavadhanvicakre| nānāprakāraphalapuṣpapalāśakalpa- saṅkalpitapracurasundarabhiṇḍipāle||30|| suśliṣṭamuṣṭiviniveśasukhāgrahāśri- sampannabarhiṇapatatriṇi digdhaśaṅkau| ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha- ṭāṅkāracaṇḍaguṇanartitacāpacakre||31|| duẖkhaṃ na kiñcid aparaṃ puruṣatvahāner yuddhe mudhā samudayo tra camūcarāṇām_| mārgo yam eva bhavatāṃ nanu śāntihetur yo rer jayaśriya iha kriyate varodhaḥ||32||

tejasvino na khalu kācid apīha śaktir āpnoti kāryakaraṇe kvacanopaghātam_ ekāpi sāsti na śikhā vaḍavānalasya yā nirdahaty avaśam eva na sindhutoyam_||33|| prāptāmadhiprahanamañcitadohadatvaṃ senāṃ vidhāya surabhartur anuttamāṅgām_ prājyaṃ yaśaḥ pibatu vo bhaṭacakravālam avyāhataṃ paya ivendumarīcigauram_||34|| ete ta eva nijakuṅkumapaṅkapiṅga- saṅgrāmarāgavilasat pulakās sthitā vaḥ| adyāpi kampitapitāmahapuṇḍarīka- saṃśaktakesaraśikhā iva bāhudaṇḍāḥ||35|| saṅgrāmakānanatamālalatāvaliṣu senākalindatanayājalaveṇikāsu| saṃ|vartakālarajanīṣu bhayānakāsu nistriṃśayaṣṭiṣu kathaṃ bhavatām anāsthā||36|| abhyāgamān maraṇasambhramataẖ kilāśu yūyaṃ parāyanaparāyaṇatām upetāḥ| taccoṣmaṇā virahitaiḫ pratipannam eva yuṣmābhir ity apunar uktam idaṃ kurudhvam_||37|| saṅgrāmād aribhayaviplutaḫ prapañco nirhrīkā nanu viṣamīkurudhvam etām_ vistīrṇāṃ kim iti mudhā kṛtāntalīlāvāhyālīmasurabhaṭā lalāṭabhittim_||38 śaureḫ padātaya ime raṇamūrdhni valgu- vyāvalgitaiẖ kim iti vo na rujanti tejaḥ| tīkṣṇ❝ḥvihagādhipakaṅkavaktra- līloddhṛtāsuraparābhavaśalyakalyāḥ||39|| līlāgṛhītakuṭilendukalā kuśāgra- saṃruddhakumbhataṭadiggajavāhikābhiḥ| ākampitatribhuvanā tarasā vihāra- helā surais sabhayavismayam īkṣitā vaḥ||40|| helāvinirdhutarajas sumanaḫpratāna- paryākulākulaśilīmukhacakravāle| saṅgrāmakānanatale tra bhavadbhir eva bhagnā gadāśu haricandanaśākhivallī||41|| ullāsi dūrataram askhalitatvam āptam ullaṅghitākhilajagatpratibandhaśūnyam_| ślāghyaṃ durāvaratayā bhujaśālināṃ hi pūrvaṃ yaśastadanu visphuratīha tejaḥ||42|| avarugṇakambumaṇihāramekhalaṃ nakhakoṭipāṭitakapolamaṇḍalam_ patināśaduẖkham acirād vijṛmbhatāṃ suratāyamānamasurāriyoṣitām_||43|| avaśyam āyodhanamūrdhni dhūrjaṭer mayā jitasya pramathapramāthinā| dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśīva purī vibhāvyate||44|| patatyamandakaraghātavimūḍharakta- śyāmacchavi stanayugaṃ mayi baddhakope| śatrustriyāḫ parijano na cirātpinaddha- vyālīnakañcukamivāhitadīnadṛṣṭiḥ||45|| ānandaśūnyahṛdayatvam upeyuṣīṇām īrṣyāparigrahavinākṛtamānasānām_ viṣyandatāmaniśamārtijam eva bāṣpa- toyaṃ bhaṭā bhavadarātinitambinīnām_||46|| śobhābhaṅgādhānakṛdvo mahārghe yeyaṃ śliṣṭā śyāmikā śauryaratne| saṅgrāmaurvīvidravākhyā kṛpāṇaṃ preṅkhaddhārāvāribhiḥ kṣālyatāṃ sā||47|| yāvan na saṃyugayugāntasahasraraśmir eṣo stam eti karavālakaraiḥ karālaḥ| tāvad bhirayaśastimirair aruddha ullaṅghyatāṃ laghutaraṃ raṇaśauṇḍamārgaḥ||48|| vidhyanty aṅgam amūryathā smitaruco muktā raṇaprekṣakair naivaṃ patriparamparāẖ kaṭuraṇatkodaṇḍaṣaṇḍacyutāḥ| samprastauty ayaśo yathā ca nitarāmandhaṃ tamaś cakṣuṣor naivaṃ vājikhurāgrakhaṇḍitaraṇakṣoṇīsamutthaṃ rajaḥ||49|| vārtābhaṅgaḫ prathayati yathā mūrchanām indriyāṇāṃ sāndro py evaṃ na khalu subhaṭaprerito straprahāraḥ| tyaktāḫ prāṇair bhṛśam aśucitāṃ naivamāyānti kāyā yadvad vrīḍāṃ guṇamaṇikhaniṃ laṅghayanto laghīyaḥ||50|| ādyāpetāsu gandhadviradakulanagāddaṇḍagaṇḍopalebhyo niryāntīṣu pralīnabhramaraśitisarojanmaṣaṇḍāsvakhaṇḍam_ dānāmbhonimnagāsu prakaṭitavikaṭāsaktayo vaẖ kṛpāṇāẖ kurvan tūdvṛttakṛṣṇoragakulavalanāḍambarāṇāṃ viḍambam_||51|| ity utsāhasamṛddhisāgarapayaḫ pālīmṛgāṅgaprabhāṃ krūrāmarśakṛṣānudīpanadaśākalpāntavātāvalīm_ śrutvā daityapateḫ parākramaguṇodārāgryagurvīṃ giraṃ te bhūyo py asurās surāhavavipaddīkṣāsu dākṣyaṃ dadhuḥ||52|| glānigrastagajaṃ jitograturagaṃ sīdatpadātivrajaṃ mandasyandanacāramasrasaritāṃ pūraiḫ paraṃ plāvitam_| māyākovidadaityamuṣṭinipatat svarvāsisarvāyudhaṃ yodhair daityapater akāri karuṇāsvādānabhijñair mṛdham_||53|| krandat saṅkrandanānāṃ pramathamathanakṛnmattadaityādhipānāṃ vidrāṇairāvaṇānām aśaraṇavaruṇārabdhadiksaṅgrahāṇām_| glānigrāhigrahāṇāṃ gahanaraṇadharāniścaratkhecarāṇāṃ sainyaṃ dainyāt suṇām aniśam aśaraṇaṃ śatrucakreṇa cakre||54|| pīlūnāṃ khaḍgalūnair bahu bahumakaraiẖ kīrṇam antaẖkaraughair vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṅgaiḥ| labdhāsthais sthūlamatsyair iva hatapatitair yuddhabhājāṃ bhujaughair asrasrotasvinīnām ajani kulamathākuṇṭhakaṃ kaṇṭhadaghnam_||55|| udbhūteṣu kabandhakaṇṭhakuharāmbhogādbhareṇāsṛjām utpīḍeṣv atha padmarāgamusulasthūlākṛtispardhiṣu| bibhrāṇā bhramivibhramaṃ bhṛtamahāyūthā vihaṅgāvalī līlollāsitakālarātripṛthulacchattrākṛtiṃ prākarot_||56|| kravyāśiniṣkuṣitakuñjarakukṣikūpa- nirmagnanindayadatanūdbhavaviddhasiddham_ digdantikumbhataṭadagnabhaṭāsrakulyā- garbhabruḍadvibudhamāhavavartma jajñe||57|| itthaṃ nirmāthi daityādhipadhutavibudhānīkinīkinīnaikatapāta- prāptaprauḍhovasādānatasuraśikharikliṣṭaratnāṅgaśṛṅge| jāte durjātajanmajvaravidhuragaṇagrāmakāme prakārama' saṅgrāme tyugram ugrālikabhuvi bhṛkuṭī kūṭabandhaṃ babandha||58||

iti haravijaye mahākāvye subhaṭasaṃndīpanaṃ nāma pañcacatvāriṃśas sargaḥ||