pañcacatvāriṃśaḥ sargaḥ |
avalokya dānavacamūpatīnayo vimukhān raṇād giriśamārgaṇārditān |
smitadīdhitisphuritagaṇḍamaṇḍalo nijagāda daityapatir ittham ūrjitam || 1 ||
|| 1 ||
tasyotsisāhayiṣato dviṣatāṃ vadhāya
saṃrambhiṇo ditisutān samarān parācaḥ |
vaktrād anabhyavahṛto 'pi vinirjagāma
sāndraḥ sudhaugha iva dantamarīcirāśiḥ || 2 ||
parācaḥ parāṅmukhān_ | abhyavahṛtaḥ pītaḥ || 2 ||
he daityāḥ katham abhimānaśālino 'pi vyārugṇāhavarasam āśu vidravantaḥ |
nekṣadhve pṛthunijavaṃśavaijayantīm ākṣiptāṃ dhavalaruciṃ pareṇa kīrtim || 3 ||
- 2. ‘avamāna’ kha.
vaṃśaḥ ketudaṇḍo 'pi
|| 3 ||
senā vilokayati jihmam asau sahāsa-
m āyodhanāt sapadi vaḥ prapalāyamānān |
śūlāyudhena kṛtasaṃnidhir apy abhīkṣṇa-
m ārād akhaṇḍaparaśūracitāñcitaśrīḥ || 4 ||
- 3. ‘senāṃ’ kha.
4. ‘prapalāyamānām_’ kha.
śūlāyudhena śaṃbhunā kṛtasaṃnidhiḥ katham akhaṇḍaparaśuḥ śaṃbhunā rahita iti virodhaḥ |
avirodhas tu śūlam evāyudham_ akhaṇḍaiś ca paraiḥ śūraiś citeti || 4 ||
analpapakṣaprasaraṃ patadbhir vipakṣanārācapataṅkacakraiḥ |
samiddhatāṃ saṃdadhatī kathaṃ vo nirvāpitā dīpaśikheva śaktiḥ || 5 ||
5 ||
kalmāṣitāṃsaśikharair bhujamaṇḍalīṣu
ratnāṅgadaiḥ kim iva śaṃsata bhārabhūtaiḥ |
etā bhavantu raṇanirvaravairivarga-
dordaṇḍadarpadalanojjvalamaṇḍanā vaḥ || 6 ||
1. ‘dahanojjvala’ kha.
nirvaraḥ sāti
śayaḥ | nirgato 'nyo varaḥ prakṛṣṭo 'smād iti kṛtvā || 6 ||
kālarātribhujasaṃhatīr imāḥ pretanāthapurapaddhatīr gadāḥ |
bibhrato 'pi bhayakātarekṣaṇaṃ na hriyaṃ vrajata kiṃ parāṅmukhāḥ || 7 ||
7 ||
laghīyasāpi dviṣato bhayena hatatrapaṃ vidravatām idānīm |
na mudgara bhānti kṛtāntaharmyastambhā amī pāṇitalasthitā vaḥ || 8 ||
- 2. ‘laghīyaso 'pi’ kha.
8 ||
notpādayet katham upekṣitadurvipakṣa-
helānikārakaluṣā virasatvam ittham |
uddhūyamānadhavalāñcitacāmaraughā
tadduḥkhasaṃbhṛtajarādhavaleva lakṣmīḥ || 9 ||
9 ||
helānipātahatasaṃhatahastihasta-
hetiḥ saheta sahasānilavellyamānāḥ |
siṃhaḥ saṭā api kathaṃ gururoṣagāḍha-
gambhīragarjitanināditaśailakuñjaḥ || 10 ||
saṃhatā
militāḥ | hasta eva hetir āyudham_ || 10 ||
arātiśastravraṇarohakarmaṇe vadhūjanasyārpayatāṃ cirāya vaḥ |
saruñji pṛṣṭhāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamantharaṃ manaḥ || 11 ||
11 ||
hetivraṇābharaṇaśūnyaviśaṅkaṭāṃsa-
kūṭāḥ kathaṃ nu bhavatāṃ bata bāhudaṇḍāḥ |
gaṇḍopadhānapadavīṃ dayitājanasya
nītā bhaveyur adhunā bahumānapātram || 12 ||
12 ||
prāyeṇa kāryakaraṇaṃ prativisphuranti
tejasvino na bahusādhanasavyapekṣāḥ |
lokān vinirdahati saptabhir eva sapta
saṃhārakālam udito dahanaḥ śikhābhiḥ || 13 ||
13 ||
kṣataujasām api ripuṇālaghīyasā palāyanonmukhamanasām ito 'dhunā |
karāśrayā nijakiraṇacchalena vaḥ samudvamanty ayaśa ivāsiyaṣṭayaḥ || 14 ||
laghīyasāpy ariṇā
kṣataujasāṃ nihatatejasām_ || 14 ||
kliṣṭaṃ malena na kadācid ahemabaddha-
m ābandhyatāvirahitaṃ spṛhaṇīyarūpam |
nirvyājam āhur iha bhūṣaṇam āryavṛttāḥ
śauryapratāpajanitaṃ yaśa eva puṃsaḥ || 15 ||
1. ‘adehabaddhaṃ’ ka.
āvandhyo viphalo valayaṃ ca | anyat tu bhūṣaṇaṃ kaṭaka
tvādisahitarūpam ityādivyatireko 'trānusaṃdheyaḥ || 15 ||
tāvad vrajanti gurutāṃ yaśasaiva yāva-
d adhyāsitā himavipāṇḍurucā mahāntaḥ |
lūne vikāsikusume ca śikhāgrabhāgā-
t kasyādaro bhavati śaṃsata tasya vṛnte || 16 ||
- 2. ‘lūnaṃ vikāsikusumaṃ’ kha.
16 ||
ścyotatpraphullanavacūtasugandhidāna-
gaṇḍālimaṇḍalasaḍiṇḍimaḍambarebhyaḥ |
stamberamebhya iva kesariṇāṃ na bhītiḥ
saṃbhāvyate 'trabhavatāṃ bhavatāṃ ripubhyaḥ || 17 ||
atrabhavatāṃ pūjyānām_ |
eṣā ca bhaṇitir eṣāṃ protsāhanāya || 17 ||
helānirastapavanā gurusaṃprahāra-
jṛmbhā mahāsurabhaṭāḥ paṭutāṃ vrajantī |
nūnaṃ samīkabhuvi śītalatāṃ karoti
phūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ || 18 ||
saṃprahāro raṇas tajjṛmbhā yuṣmadīyā dviṣāṃ
śītalatāṃ dhatte | śavatvasaṃpādanāt_ | ūṣmā saṃtāpo 'pi || 18 ||
na prāpnuvanti hi prāṅmukhatām udāra-
sattvā ripo raṇamukheṣv api hanyamānāḥ |
dahyanta eva jaladher vaḍavānalena
tasya vrajanty abhimukhaṃ ca taraṅgabhaṅgāḥ || 19 ||
- 3. ‘raṇamukhe 'pi ca’ kha.
19 ||
pratyakṣam eva bhavatām avirugṇamaurvī-
śākhākṛtāspadavicitrapatattricakrāḥ |
kodaṇḍatālataravo 'py adhunā diśanti
yacchrīphalaṃ ripujanasya mahādbhutaṃ tat || 20 ||
1. ‘patattracakrāḥ’ kha.
patattriṇaḥ
śarāḥ patagāś ca | śrīr eva phalaṃ prayojanam_ | śrīphalaṃ ca bilvaṃ tālataravo vitarantīti
citram etat_ || 20 ||
niśitam āyudham añjalisaṃpuṭaḥ pulaka eva bhiyā ca tanucchadaḥ |
nanu bhavajjayasādhanam āhave praṇatir eva śirastram iha dviṣām || 21 ||
añjalir evāyudhaṃ rakṣāhetutvāt_ || 21 ||
kaṇṭhe bhiyā vinihitaḥ karavāla eva
kaṇṭhatratām upagataḥ śataśaḥ surāṇām |
ālokyatāṃ bhaṭajanena sahastatāla-
hāsasphuraddaśanadīdhitimaṇḍalena || 22 ||
22 ||
pṛthvī varāhavapuṣā khagaketanena
yottambhitā phaṇiniketanataḥ kathaṃcit |
sā tarjanītulitavistṛtasaṃniveśā
śakyaṃ vidhātum ativelabalair bhavadbhiḥ || 23 ||
- 2. ‘abhivelabhavaiḥ’ kha.
sā śakyam iti
viliṅgatvaṃ sāmānyopakramāt_ || 23 ||
viśliṣṭadīrghabhujagādhipabhogabandha-
diṅmaṇḍalābhimukhadhāvadanargalāśvām |
śaktāḥ stha kartum avarugṇakhalīnapāśa-
bhītāruṇāṃ taraṇikūvariṇo 'pi saṃsthām || 24 ||
pāśā raśmayaḥ || 24 ||
vakṣaḥsthalīvigalitair ghanagharmavāri-
leśaiḥ samīkajanitair nabhasi sthitānām |
śakyaṃ kṣaṇān makaramandiraghasmaro 'pi
jvālākulaḥ śamayituṃ vaḍavānalo vaḥ || 25 ||
25 ||
tejasvino 'timahataḥ kvacanāpi nūnaṃ
tīkṣṇe mṛdau ca na vihanyata eva śaktiḥ |
utthāya nāganagarād vaḍavāgninaiva
sārdhaṃ vinirdahati sindhupatiṃ kṣayāgniḥ || 26 ||
1. ‘nayanāt_’ kha.
26 ||
jvālākalāpakavalīkṛtakūrmaketu-
m aurvaṃ kila jvalanam ūrujam āhur āryāḥ |
dagdhārikānanam amuṃ tu raṇaughaśūra-
kopānalaprabhavam eva viśālasattvāḥ || 27 ||
amu
m iti sarvanāmnā kopānalam eva nirdiśati | kopānala eva viṣamaḥ kopāgneḥ kāraṇam_ |
kupitā pratipakṣadarśanena tadupalakṣaṇād aurvasya punar ūrujatvād anūrjitahetukatvam iti tunā vya
tireka uktaḥ || 27 ||
saṃkhyānaśūnyam adhisaṃkhyam akhaṇḍavṛtti
dhairyaṃ parāmṛśati yo bhavatām idānīm |
ākāśam utkhanati nūnam asāv akhinna-
cetā nakhāṭanikhanitramukhena sadyaḥ || 28 ||
khanitraṃ tuṅgarugādi (?) || 28 ||
dīptārdhacandrakarikarṇaparaśvadhāgra-
pātadvidhākṛtamataṅgajadantadaṇḍe |
avyāhatatrividhapātakṛtātmayodha-
siṃhānukarṣavinipātitatomaraughe || 29 ||
dīptetyādi kalāpakam | a
rdhacandrā eva kariṇāṃ karṇāḥ karikarṇā vā praharaṇaviśeṣāḥ | avyāhato vaiyarthyam agataḥ
karadhanuryantramuktatvāt triprabhedaḥ pāto yasya | tathā ātmano yodhā eva sāhasikatayā siṃ
hās tatkartṛko 'nukarṣaḥ paścād uddharaṇaṃ saṃpādito yasya tādṛśaḥ pātitas tomarāṇāṃ nikaro
yatra || 29 ||
cetoharāñcitaviviktadhanurvikalpa-
śikṣāviśeṣaśucisauṣṭhavadhanvicakre |
nānāprakāraphalapuṣpapalāśakalpa-
saṃkalpitapracurasundarabhindipāle || 30 ||
1. ‘prakāśa’ ka.
- 2. ‘bhiṇḍipāle’ ka-kha.
vikalpāḥ prakārāḥ | nānāvidhapuṣpaphalaiḥ palāśatarubhir bhindipālānāṃ
sāmyaṃ vicitravarṇatvāt_ || 30 ||
suśliṣṭamuṣṭiviniveśasukhagrahāśri-
saṃpannabarhiṇapatattriṇi digdhaśaṅkau |
ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha-
ṭāṃkāracaṇḍaguṇanartitacāpacakre || 31 ||
- 3. ‘mukhāgratāśri’ kha.
- 4. ‘dagdha’
kha.
barhiṇapatattriṇo mayūrapicchānuviddhāḥ | digdhā viṣa
liptāḥ śaṅkavaḥ śaraviśeṣā yatra | vītaniṣṭaḥ paricchedaśūnyaḥ || 31 ||
duḥkhaṃ na kiṃcid aparaṃ puruṣatvahāne-
r yuddhe mudhā samudayo 'tra camūcarāṇām |
mārgo 'yam eva bhavatāṃ nanu śāntihetu-
r yo 'rer jayaśriya iva kriyate 'varodhaḥ || 32 ||
- 5. ‘mudā’ kha.
puruṣatvaṃ pauruṣam_ |
atra puruṣatvahānau satyāṃ svabhaṭānāṃ samudayaḥ svāmikṛtā pratipattir mudhaiva vaiyarthyam āśra
yati | teṣām akṛtakṛtyatvāt_ | śāntiḥ sukham_ | avarodho 'vaṣṭambhaḥ || 32 ||
(cakkalakam_)
tejasvino na khalu kācid apīha śakti-
r āpnoti kāryakaraṇe kvacanopaghātam |
ekāpi sāsti na śikhā vaḍavānalasya
yā nirdahaty aniśam eva na sindhutoyam || 33 ||
- 6. ‘avaśam eva’ ka.
33 ||
prāptām adhiprahanam añcitadohadatvaṃ
senāṃ vidhāya surabhartur anuttamāṅgām |
prājyaṃ yaśaḥ pibatu vo bhaṭacakravāla-
m avyāhataṃ paya ivendumarīcigauram || 34 ||
pradhanaṃ saṅgrāmo gomahiṣyādivargaś ca | dohado 'bhilāṣaḥ | dohaṃ ca dadāti yaḥ | senāṃ sa
svāmikām api | anuttamāṅgāṃ chinnaśirasam anuttamāṃ ca sarvotkṛṣṭāṃ gāṃ dhenum_ || 34
||
ete ta eva nijakuṅkumapaṅkapiṅga-
saṅgrāmarāgavilasatpulakāḥ sthitā vaḥ |
adyāpi kampitapitāmahapuṇḍarīka-
saṃsaktakesaraśikhā iva bāhudaṇḍāḥ || 35 ||
35 ||
saṅgrāmakānanatamālalatāvaliṣu
senākalindatanayājalaveṇikāsu |
saṃvartakālarajanīṣu bhayānakāsu
nistriṃśayaṣṭiṣu kathaṃ bhavatāmanāsthā || 36 ||
36 ||
abhyāgamān maraṇasaṃbhramataḥ kilāśu
yūyaṃ palāyanaparāyaṇatām upetāḥ |
tac coṣmaṇā virahitaiḥ pratipannam eva
yuṣmābhir ity apunar uktam idaṃ kurudhvam || 37 ||
abhyāgamo raṇaḥ | tato yūyaṃ palāyitā maraṇabhayāt_ | tac ca maraṇaṃ yu
ṣmābhir ūṣmarahitatvād eva saṃśritam_ | anūṣmaṇo maraṇadarśanād iti vyaktam etat palāyanam_ |
uṣmābhimāno jīvitasphuritaṃ ceti gate 'pīdaṃ bharaṇam apunar uktam ekavārasaṃbhavi vidadhvam_ |
yadi hy ūṣmāṇam āśritya yudhi yudhyadhve tatsakṛd eva yuṣmākaṃ maraṇam iti raṇāt tu nirūṣmabhayād ye
upanatamaraṇāḥ......punar api martyadharmatayā tathaivāgre maraṇād dvimaraṇaṃ bhavatīti punar uktaṃ
tat_ | palāyanam eva dvitīyaṃ maraṇam iti tanniṣedho vātra vākyārthaḥ || 37 ||
saṅgrāmād aribhayaviplutāḥ parāñco nirhrīkā nanu viṣamīkurudhvam etām |
vistīrṇāṃ kimiti mudhā kṛtāntalīlāvāhyālīm asurabhaṭā lalāṭabhittim || 38 ||
vāhyālī tu
raṃgasaṃcārabhūmiḥ || 38 ||
śaureḥ padātaya ime raṇamūrdhni valgu-
vyāvalgitaiḥ kimiti vo na rujanti cetaḥ |
tīkṣṇāgratuṇḍavihagādhipakaṅkavaktra-
līloddhṛtāsuraparābhavaśalyakalpāḥ || 39 ||
1. ‘tejaḥ’ kha.
tīkṣṇacañcukoṭir garuḍa eva kaṅkamukhaṃ tenoddhṛtaṃ paribhūtiśalyā
ata eva kalpāḥ paṭavaḥ || 39 ||
līlāgṛhītakuṭilendukalā kuśāgra-
saṃruddhakumbhataṭadiggajavāhikābhiḥ |
ākampitatribhuvanā tarasā vihāra-
helā suraiḥ sabhayavismayam īkṣitā vaḥ || 40 ||
vāhikā vāhanāni | ‘dhātvarthanirdeśe ṇvulvaktavyaḥ’ iti
ṇvul_ (?) || 40 ||
helāvinirdhutarajaḥsumanaḥpratāna-
paryākulākulaśilīmukhacakravāle |
saṅgrāmakānanatale 'tra bhavadbhir eva
bhagnā gadāśu haricandanaśākhivallī || 41 ||
rajo madhyamaguṇaḥ parāgaś ca | sumanaso devāḥ puṣpāṇi ca | śi
līmukhā bhramarā api || 41 ||
ullāsi dūrataram askhalitatvam āpta-
m ullaṅghitākhilajagatpratibandhaśūnyam |
ślāghyaṃ durāvatarayā bhujaśālināṃ hi
pūrvaṃ yaśas tadanu visphuratīha tejaḥ || 42 ||
42 ||
avarugṇakambumaṇihāramekhalaṃ nakhakoṭipāṭitakapolamaṇḍalam |
patināśaduḥkham acirād vijṛmbhatāṃ suratāyamānam asurāriyoṣitām || 43 ||
43 ||
avaśyam āyodhanamūrdhni dhūrjaṭer mayā jitasya pramathapramāthinā |
dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśīva purī vibhāvyate || 44 ||
44 ||
paśyaty amandakaraghātavimūḍharakta-
śyāmacchavi stanayugaṃ mayi baddhakope |
śatrustriyāḥ parijano na cirāt pinaddha-
vyālīnakañcukam ivāhitadīnadṛṣṭiḥ || 45 ||
1. ‘striyaḥ’ ka.
vimūḍham antargatam_ || 45 ||
ānandaśūnyahṛdayatvam upeyuṣīṇā-
m īrṣyāparigrahavinākṛtamānasānām |
viṣyandatām aniśam ārtijam eva bāṣpa-
toyaṃ bhaṭā bhavadarātinitambinīnām || 46 ||
ā
rtijam eveti | ānanderṣyayor asaṃbhavān na tajjanitam apītyevakārārthaḥ || 46 ||
śobhābhaṅgādānakṛd vo mahārghe yeyaṃ śliṣṭā śyāmikā śauryaratne |
saṅgrāmorvīvidravākhyā kṛpāṇapreṅkhaddhārāvāribhiḥ kṣālyatāṃ sā || 47 ||
- 2. ‘dhānakṛd vo’ kha.
śyāmikā ka
laṅkaḥ || 47 ||
yāvan na saṃyugayugāntasahasraraśmi-
reṣo 'stam eti karavālakaraiḥ karālaḥ |
tāvad bhavadbhir ayaśastimirair aruddha
ullaṅghyatāṃ laghutaraṃ raṇaśauṇḍamārgaḥ || 48 ||
śauṇḍāḥ prasaktāḥ || 48 ||
vidhyanty aṅgam amūr yathā smitaruco muktā raṇaprekṣakai-
r naivaṃ pattriparamparā kaṭuraṇatkodaṇḍakhaṇḍacyutāḥ |
saṃprastauty ayaśo yathā ca nitarām andhaṃ tamaścakṣuṣo-
r naivaṃ vājikhurāgrakhaṇḍitaraṇakṣoṇīsamutthaṃ rajaḥ || 49 ||
ayaśaḥ kartṛ yathā cakṣuṣor andham āndhyajanakaṃ
tamaḥ karoti na tathā rajaḥ | cakṣuḥpatitena rajasā yāvad ālokyate na tv ayaśasetyarthaḥ
|| 49 ||
vārtābhaṅgaḥ prathayati yathā mūrchanām indriyāṇāṃ
sāndro 'py evaṃ na khalu subhaṭaprerito 'straprahāraḥ |
tyaktāḥ prāṇair bhṛśam aśucitāṃ naivam āyānti kāyā
yadvad vrīḍāṃ guṇamaṇikhaniṃ laṅghayanto laghīyaḥ || 50 ||
vārtā tejasvīti prathā | khanir ākaraḥ || 50 ||
adyāpy etāsu gandhadviradakulanagoddaṇḍagaṇḍopalebhyo
niryāntīṣu pralīnabhramaraśitisarojanmakhaṇḍāsvakhaṇḍam |
dānāmbhonimnagāsu prakaṭitavikaṭāsaktayo vaḥ kṛpāṇāḥ
kurvantūdvṛttakṛṣṇoragakulavalanāḍambarāṇāṃ viḍambam || 51 ||
51 ||
ity utsāhasamṛddhisāgarapayaḥpālīmṛgāṅkaprabhāṃ
krūrāmarṣakṛśānudīpanadaśākalpāntavātāvalīm |
śrutvā daityapateḥ parākramaguṇodārāgryagurvīṃ giraṃ
te bhūyo 'py asurāḥ surāhavavipaddīkṣāsu dākṣyaṃ dadhuḥ || 52 ||
1. ‘dārāgra’ ka-kha.
pālī samūhaḥ |
agryā pradhānabhūtā || 52 ||
glānigrastagajaṃ jitograturagaṃ sīdatpadātivrajaṃ
mandasyandanacāram asrasaritāṃ pūraiḥ pariplāvitam |
māyākovidadaityamuṣṭinipatatsvarvāsisarvāyudhaṃ
yodhair daityapater akāri karuṇāsvādān abhijñair mṛdham || 53 ||
- 2. ‘paraiḥ’ ka.
1. ‘daṣṭa’ kha.
53 ||
krandatsaṃkrandanānāṃ pramathamathanakṛnmattadaityādhipānāṃ
vidrāṇair āvaṇānām aśaraṇavaruṇārabdhadiksaṃgrahāṇām |
glānigrāhigrahāṇāṃ gahanaraṇadharāniścaratkhecarāṇāṃ
sainyaṃ dainyāt surāṇām aniśam aśaraṇaṃ daityacakreṇa cakre || 54 ||
saṃkrandanaḥ śakraḥ | vidrāṇaḥ palāyitaḥ | glāni
grāhiṇo vicchāyāḥ || 54 ||
pīlūnāṃ khaḍgalūnair bahu bahumakaraiḥ kīrṇam antaḥkaraughai-
r vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṅgaiḥ |
labdhāsthaiḥ sthūlamatsyair iva hatapatitair yuddhabhājāṃ bhujaughai-
r asrasrotasvinīnām ajani kulamathākuṇṭhakaṃ kaṇṭhadaghnam || 55 ||
pīlavo gajāḥ | īṣadasamāptā makarā bahumakarāḥ | ‘vibhāṣā
supo bahucpurastāt tu’ iti bahuc_ | sthapuṭitaṃ viṣamīkṛtam_ | āsthā sarvataḥ sthitiḥ |
akuṇṭhakam abhugnam_ || 55 ||
udbhūteṣu kabandhakaṇṭhakuharābhogād bhareṇāsṛjā-
m utpīḍeṣv atha padmarāgamusalasthūlākṛtispardhiṣu |
bibhrāṇā bhramivibhramaṃ bhṛtamahāyūthā vihaṃgāvalī
līlollāsitakālarātripṛthulacchattrākṛtiṃ prākarot || 56 ||
- 2. ‘bhrama’ kha.
padmarāgadaṇḍākṛtiṣu rudhirapūreṣu paribhramantī vihagapaṅktir lī
lollāsana......ja kālirātricchattrasya sāmyam akarot_ || 56 ||
kravyāśiniṣkuśitakuñjarakukṣikūpa-
nirmagnaniryadatanūdbhavaviddhasiddham |
digdantikumbhataṭadaghnabhaṭāsrakulyā-
garbhabruḍadvibudham āhavavartma jajñe || 57 ||
- 3. ‘nirdagdha’ kha.
niṣkuṣitā nirmāṃsī
kṛtāḥ || 57 ||
itthaṃ nirmathya daityādhipadhutavibudhānīkinīkinīnaikapāta-
prāptaprauḍhāvasādānatasuraśikharikliṣṭaratnāṅgaśṛṅge |
jāte durjātajanmajvaravidhuragaṇagrāmakāme prakāmaṃ
saṅgrāme 'tyugram ugrālikabhuvi bhṛkuṭiḥ kūṭabandhaṃ babandha || 58 ||
- 4. ‘bhṛṅge’ kha.
naiko bahuvidhaḥ | ‘amānonā pratiṣedhe [iti] vacanān niranubandhako 'pi
na śabdo 'sti | tasyātra supsupeti samāsaḥ | vidhurā gaṇānāṃ vṛndasya manorathā yatra
tādṛśe samare harasya bhālabhuvi bhrukuṭiḥ kūṭabandhaṃ babandha sthairyam akarot_ || 58 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
subhaṭasaṃdīpanaṃ nāma pañcacatvāriṃśaḥ sargaḥ |
iti
rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote pañcacatvāriṃśaḥ sargaḥ ||