Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcacatvāriṃśaḥ sargaḥ |

avalokya dānavacamūpatīnayo vimukhān raṇād giriśamārgaṇārditān | smitadīdhitisphuritagaṇḍamaṇḍalo nijagāda daityapatir ittham ūrjitam || 1 ||

|| 1 ||

tasyotsisāhayiṣato dviṣatāṃ vadhāya saṃrambhiṇo ditisutān samarān parācaḥ | vaktrād anabhyavahṛto 'pi vinirjagāma sāndraḥ sudhaugha iva dantamarīcirāśiḥ || 2 ||

parācaḥ parāṅmukhān_ | abhyavahṛtaḥ pītaḥ || 2 ||

he daityāḥ katham abhimānaśālino 'pi vyārugṇāhavarasam āśu vidravantaḥ | nekṣadhve pṛthunijavaṃśavaijayantīm ākṣiptāṃ dhavalaruciṃ pareṇa kīrtim || 3 || 2. ‘avamāna’ kha.

vaṃśaḥ ketudaṇḍo 'pi || 3 ||

senā vilokayati jihmam asau sahāsa- m āyodhanāt sapadi vaḥ prapalāyamānān | śūlāyudhena kṛtasaṃnidhir apy abhīkṣṇa- m ārād akhaṇḍaparaśūracitāñcitaśrīḥ || 4 || 3. ‘senāṃ’ kha. 4. ‘prapalāyamānām_’ kha.

śūlāyudhena śaṃbhunā kṛtasaṃnidhiḥ katham akhaṇḍaparaśuḥ śaṃbhunā rahita iti virodhaḥ | avirodhas tu śūlam evāyudham_ akhaṇḍaiś ca paraiḥ śūraiś citeti || 4 ||

analpapakṣaprasaraṃ patadbhir vipakṣanārācapataṅkacakraiḥ | samiddhatāṃ saṃdadhatī kathaṃ vo nirvāpitā dīpaśikheva śaktiḥ || 5 ||

5 ||

kalmāṣitāṃsaśikharair bhujamaṇḍalīṣu ratnāṅgadaiḥ kim iva śaṃsata bhārabhūtaiḥ | etā bhavantu raṇanirvaravairivarga- dordaṇḍadarpadalanojjvalamaṇḍanā vaḥ || 6 || 1. ‘dahanojjvala’ kha.

nirvaraḥ sātiśayaḥ | nirgato 'nyo varaḥ prakṛṣṭo 'smād iti kṛtvā || 6 ||

kālarātribhujasaṃhatīr imāḥ pretanāthapurapaddhatīr gadāḥ | bibhrato 'pi bhayakātarekṣaṇaṃ na hriyaṃ vrajata kiṃ parāṅmukhāḥ || 7 ||

7 ||

laghīyasāpi dviṣato bhayena hatatrapaṃ vidravatām idānīm | na mudgara bhānti kṛtāntaharmyastambhā amī pāṇitalasthitā vaḥ || 8 || 2. ‘laghīyaso 'pi’ kha.

8 ||

notpādayet katham upekṣitadurvipakṣa- helānikārakaluṣā virasatvam ittham | uddhūyamānadhavalāñcitacāmaraughā tadduḥkhasaṃbhṛtajarādhavaleva lakṣmīḥ || 9 ||

9 ||

helānipātahatasaṃhatahastihasta- hetiḥ saheta sahasānilavellyamānāḥ | siṃhaḥ saṭā api kathaṃ gururoṣagāḍha- gambhīragarjitanināditaśailakuñjaḥ || 10 ||

saṃhatā militāḥ | hasta eva hetir āyudham_ || 10 ||

arātiśastravraṇarohakarmaṇe vadhūjanasyārpayatāṃ cirāya vaḥ | saruñji pṛṣṭhāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamantharaṃ manaḥ || 11 ||

11 ||

hetivraṇābharaṇaśūnyaviśaṅkaṭāṃsa- kūṭāḥ kathaṃ nu bhavatāṃ bata bāhudaṇḍāḥ | gaṇḍopadhānapadavīṃ dayitājanasya nītā bhaveyur adhunā bahumānapātram || 12 ||

12 ||

prāyeṇa kāryakaraṇaṃ prativisphuranti tejasvino na bahusādhanasavyapekṣāḥ | lokān vinirdahati saptabhir eva sapta saṃhārakālam udito dahanaḥ śikhābhiḥ || 13 ||

13 ||

kṣataujasām api ripuṇālaghīyasā palāyanonmukhamanasām ito 'dhunā | karāśrayā nijakiraṇacchalena vaḥ samudvamanty ayaśa ivāsiyaṣṭayaḥ || 14 ||

laghīyasāpy ariṇā kṣataujasāṃ nihatatejasām_ || 14 ||

kliṣṭaṃ malena na kadācid ahemabaddha- m ābandhyatāvirahitaṃ spṛhaṇīyarūpam | nirvyājam āhur iha bhūṣaṇam āryavṛttāḥ śauryapratāpajanitaṃ yaśa eva puṃsaḥ || 15 || 1. ‘adehabaddhaṃ’ ka.

āvandhyo viphalo valayaṃ ca | anyat tu bhūṣaṇaṃ kaṭakatvādisahitarūpam ityādivyatireko 'trānusaṃdheyaḥ || 15 ||

tāvad vrajanti gurutāṃ yaśasaiva yāva- d adhyāsitā himavipāṇḍurucā mahāntaḥ | ne vikāsikusume ca śikhāgrabhāgā- t kasyādaro bhavati śaṃsata tasya vṛnte || 16 || 2. ‘lūnaṃ vikāsikusumaṃ’ kha.

16 ||

ścyotatpraphullanavacūtasugandhidāna- gaṇḍālimaṇḍalasaḍiṇḍimaḍambarebhyaḥ | stamberamebhya iva kesariṇāṃ na bhītiḥ saṃbhāvyate 'trabhavatāṃ bhavatāṃ ripubhyaḥ || 17 ||

atrabhavatāṃ pūjyānām_ | eṣā ca bhaṇitir eṣāṃ protsāhanāya || 17 ||

helānirastapavanā gurusaṃprahāra- jṛmbhā mahāsurabhaṭāḥ paṭutāṃ vrajantī | nūnaṃ samīkabhuvi śītalatāṃ karoti phūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ || 18 ||

saṃprahāro raṇas tajjṛmbhā yuṣmadīyā dviṣāṃ śītalatāṃ dhatte | śavatvasaṃpādanāt_ | ūṣmā saṃtāpo 'pi || 18 ||

na prāpnuvanti hi prāṅmukhatām udāra- sattvā ripo raṇamukheṣv api hanyamānāḥ | dahyanta eva jaladher vaḍavānalena tasya vrajanty abhimukhaṃ ca taraṅgabhaṅgāḥ || 19 || 3. ‘raṇamukhe 'pi ca’ kha.

19 ||

pratyakṣam eva bhavatām avirugṇamaurvī- śākhākṛtāspadavicitrapatattricakrāḥ | kodaṇḍatālataravo 'py adhunā diśanti yacchrīphalaṃ ripujanasya mahādbhutaṃ tat || 20 || 1. ‘patattracakrāḥ’ kha.

patattriṇaḥ śarāḥ patagāś ca | śrīr eva phalaṃ prayojanam_ | śrīphalaṃ ca bilvaṃ tālataravo vitarantīti citram etat_ || 20 ||

niśitam āyudham añjalisaṃpuṭaḥ pulaka eva bhiyā ca tanucchadaḥ | nanu bhavajjayasādhanam āhave praṇatir eva śirastram iha dviṣām || 21 ||

añjalir evāyudhaṃ rakṣāhetutvāt_ || 21 ||

kaṇṭhe bhiyā vinihitaḥ karavāla eva kaṇṭhatratām upagataḥ śataśaḥ surāṇām | ālokyatāṃ bhaṭajanena sahastatāla- hāsasphuraddaśanadīdhitimaṇḍalena || 22 ||

22 ||

pṛthvī varāhavapuṣā khagaketanena yottambhitā phaṇiniketanataḥ kathaṃcit | sā tarjanītulitavistṛtasaṃniveśā śakyaṃ vidhātum ativelabalair bhavadbhiḥ || 23 || 2. ‘abhivelabhavaiḥ’ kha.

sā śakyam iti viliṅgatvaṃ sāmānyopakramāt_ || 23 ||

viśliṣṭadīrghabhujagādhipabhogabandha- diṅmaṇḍalābhimukhadhāvadanargalāśvām | śaktāḥ stha kartum avarugṇakhalīnapāśa- bhītāruṇāṃ taraṇikūvariṇo 'pi saṃsthām || 24 ||

pāśā raśmayaḥ || 24 ||

vakṣaḥsthalīvigalitair ghanagharmavāri- leśaiḥ samīkajanitair nabhasi sthitānām | śakyaṃ kṣaṇān makaramandiraghasmaro 'pi jvālākulaḥ śamayituṃ vaḍavānalo vaḥ || 25 ||

25 ||

tejasvino 'timahataḥ kvacanāpi nūnaṃ tīkṣṇe mṛdau ca na vihanyata eva śaktiḥ | utthāya nāganagarād vaḍavāgninaiva sārdhaṃ vinirdahati sindhupatiṃ kṣayāgniḥ || 26 || 1. ‘nayanāt_’ kha.

26 ||

jvālākalāpakavalīkṛtakūrmaketu- m aurvaṃ kila jvalanam ūrujam āhur āryāḥ | dagdhārikānanam amuṃ tu raṇaughaśūra- kopānalaprabhavam eva viśālasattvāḥ || 27 ||

amum iti sarvanāmnā kopānalam eva nirdiśati | kopānala eva viṣamaḥ kopāgneḥ kāraṇam_ | kupitā pratipakṣadarśanena tadupalakṣaṇād aurvasya punar ūrujatvād anūrjitahetukatvam iti tunā vyatireka uktaḥ || 27 ||

saṃkhyānaśūnyam adhisaṃkhyam akhaṇḍavṛtti dhairyaṃ parāmṛśati yo bhavatām idānīm | ākāśam utkhanati nūnam asāv akhinna- cetā nakhāṭanikhanitramukhena sadyaḥ || 28 ||

khanitraṃ tuṅgarugādi (?) || 28 ||

dīptārdhacandrakarikarṇaparaśvadhāgra- pātadvidhākṛtamataṅgajadantadaṇḍe | avyāhatatrividhapātakṛtātmayodha- siṃhānukarṣavinipātitatomaraughe || 29 ||

dīptetyādi kalāpakam | ardhacandrā eva kariṇāṃ karṇāḥ karikarṇā vā praharaṇaviśeṣāḥ | avyāhato vaiyarthyam agataḥ karadhanuryantramuktatvāt triprabhedaḥ pāto yasya | tathā ātmano yodhā eva sāhasikatayā siṃhās tatkartṛko 'nukarṣaḥ paścād uddharaṇaṃ saṃpādito yasya tādṛśaḥ pātitas tomarāṇāṃ nikaro yatra || 29 ||

cetoharāñcitaviviktadhanurvikalpa- śikṣāviśeṣaśucisauṣṭhavadhanvicakre | nānāprakāraphalapuṣpapalāśakalpa- saṃkalpitapracurasundarabhindipāle || 30 || 1. ‘prakāśa’ ka. 2. ‘bhiṇḍipāle’ ka-kha.

vikalpāḥ prakārāḥ | nānāvidhapuṣpaphalaiḥ palāśatarubhir bhindipālānāṃ sāmyaṃ vicitravarṇatvāt_ || 30 ||

suśliṣṭamuṣṭiviniveśasukhagrahāśri- saṃpannabarhiṇapatattriṇi digdhaśaṅkau | ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha- ṭāṃkāracaṇḍaguṇanartitacāpacakre || 31 || 3. ‘mukhāgratāśri’ kha. 4. ‘dagdha’ kha.

barhiṇapatattriṇo mayūrapicchānuviddhāḥ | digdhā viṣaliptāḥ śaṅkavaḥ śaraviśeṣā yatra | vītaniṣṭaḥ paricchedaśūnyaḥ || 31 ||

duḥkhaṃ na kiṃcid aparaṃ puruṣatvahāne- r yuddhe mudhā samudayo 'tra camūcarāṇām | mārgo 'yam eva bhavatāṃ nanu śāntihetu- r yo 'rer jayaśriya iva kriyate 'varodhaḥ || 32 || 5. ‘mudā’ kha.

puruṣatvaṃ pauruṣam_ | atra puruṣatvahānau satyāṃ svabhaṭānāṃ samudayaḥ svāmikṛtā pratipattir mudhaiva vaiyarthyam āśrayati | teṣām akṛtakṛtyatvāt_ | śāntiḥ sukham_ | avarodho 'vaṣṭambhaḥ || 32 ||

(cakkalakam_)

tejasvino na khalu kācid apīha śakti- r āpnoti kāryakaraṇe kvacanopaghātam | ekāpi sāsti na śikhā vaḍavānalasya yā nirdahaty aniśam eva na sindhutoyam || 33 || 6. ‘avaśam eva’ ka.

33 ||

prāptām adhiprahanam añcitadohadatvaṃ senāṃ vidhāya surabhartur anuttamāṅgām | prājyaṃ yaśaḥ pibatu vo bhaṭacakravāla- m avyāhataṃ paya ivendumarīcigauram || 34 ||

pradhanaṃ saṅgrāmo gomahiṣyādivargaś ca | dohado 'bhilāṣaḥ | dohaṃ ca dadāti yaḥ | senāṃ sasvāmikām api | anuttamāṅgāṃ chinnaśirasam anuttamāṃ ca sarvotkṛṣṭāṃ gāṃ dhenum_ || 34 ||

ete ta eva nijakuṅkumapaṅkapiṅga- saṅgrāmarāgavilasatpulakāḥ sthitā vaḥ | adyāpi kampitapitāmahapuṇḍarīka- saṃsaktakesaraśikhā iva bāhudaṇḍāḥ || 35 ||

35 ||

saṅgrāmakānanatamālalatāvaliṣu senākalindatanayājalaveṇikāsu | saṃvartakālarajanīṣu bhayānakāsu nistriṃśayaṣṭiṣu kathaṃ bhavatāmanāsthā || 36 ||

36 ||

abhyāgamān maraṇasaṃbhramataḥ kilāśu yūyaṃ palāyanaparāyaṇatām upetāḥ | tac coṣmaṇā virahitaiḥ pratipannam eva yuṣmābhir ity apunar uktam idaṃ kurudhvam || 37 ||

abhyāgamo raṇaḥ | tato yūyaṃ palāyitā maraṇabhayāt_ | tac ca maraṇaṃ yuṣmābhir ūṣmarahitatvād eva saṃśritam_ | anūṣmaṇo maraṇadarśanād iti vyaktam etat palāyanam_ | uṣmābhimāno jīvitasphuritaṃ ceti gate 'pīdaṃ bharaṇam apunar uktam ekavārasaṃbhavi vidadhvam_ | yadi hy ūṣmāṇam āśritya yudhi yudhyadhve tatsakṛd eva yuṣmākaṃ maraṇam iti raṇāt tu nirūṣmabhayād ye upanatamaraṇāḥ......punar api martyadharmatayā tathaivāgre maraṇād dvimaraṇaṃ bhavatīti punar uktaṃ tat_ | palāyanam eva dvitīyaṃ maraṇam iti tanniṣedho vātra vākyārthaḥ || 37 ||

saṅgrāmād aribhayaviplutāḥ parāñco nirhrīkā nanu viṣamīkurudhvam etām | vistīrṇāṃ kimiti mudhā kṛtāntalīlāvāhyālīm asurabhaṭā lalāṭabhittim || 38 ||

vāhyālī turaṃgasaṃcārabhūmiḥ || 38 ||

śaureḥ padātaya ime raṇamūrdhni valgu- vyāvalgitaiḥ kimiti vo na rujanti cetaḥ | tīkṣṇāgratuṇḍavihagādhipakaṅkavaktra- līloddhṛtāsuraparābhavaśalyakalpāḥ || 39 || 1. ‘tejaḥ’ kha.

tīkṣṇacañcukoṭir garuḍa eva kaṅkamukhaṃ tenoddhṛtaṃ paribhūtiśalyā ata eva kalpāḥ paṭavaḥ || 39 ||

līlāgṛhītakuṭilendukalā kuśāgra- saṃruddhakumbhataṭadiggajavāhikābhiḥ | ākampitatribhuvanā tarasā vihāra- helā suraiḥ sabhayavismayam īkṣitā vaḥ || 40 ||

vāhikā vāhanāni | ‘dhātvarthanirdeśe ṇvulvaktavyaḥ’ iti ṇvul_ (?) || 40 ||

helāvinirdhutarajaḥsumanaḥpratāna- paryākulākulaśilīmukhacakravāle | saṅgrāmakānanatale 'tra bhavadbhir eva bhagnā gadāśu haricandanaśākhivallī || 41 ||

rajo madhyamaguṇaḥ parāgaś ca | sumanaso devāḥ puṣpāṇi ca | śilīmukhā bhramarā api || 41 ||

ullāsi dūrataram askhalitatvam āpta- m ullaṅghitākhilajagatpratibandhaśūnyam | ślāghyaṃ durāvatarayā bhujaśālināṃ hi pūrvaṃ yaśas tadanu visphuratīha tejaḥ || 42 ||

42 ||

avarugṇakambumaṇihāramekhalaṃ nakhakoṭipāṭitakapolamaṇḍalam | patināśaduḥkham acirād vijṛmbhatāṃ suratāyamānam asurāriyoṣitām || 43 ||

43 ||

avaśyam āyodhanamūrdhni dhūrjaṭer mayā jitasya pramathapramāthinā | dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśīva purī vibhāvyate || 44 ||

44 ||

paśyaty amandakaraghātavimūḍharakta- śyāmacchavi stanayugaṃ mayi baddhakope | śatrustriyāḥ parijano na cirāt pinaddha- vyālīnakañcukam ivāhitadīnadṛṣṭiḥ || 45 || 1. ‘striyaḥ’ ka.

vimūḍham antargatam_ || 45 ||

ānandaśūnyahṛdayatvam upeyuṣīṇā- m īrṣyāparigrahavinākṛtamānasānām | viṣyandatām aniśam ārtijam eva bāṣpa- toyaṃ bhaṭā bhavadarātinitambinīnām || 46 ||

ārtijam eveti | ānanderṣyayor asaṃbhavān na tajjanitam apītyevakārārthaḥ || 46 ||

śobhābhaṅgādānakṛd vo mahārghe yeyaṃ śliṣṭā śyāmikā śauryaratne | saṅgrāmorvīvidravākhyā kṛpāṇapreṅkhaddhārāvāribhiḥ kṣālyatāṃ sā || 47 || 2. ‘dhānakṛd vo’ kha.

śyāmikā kalaṅkaḥ || 47 ||

yāvan na saṃyugayugāntasahasraraśmi- reṣo 'stam eti karavālakaraiḥ karālaḥ | tāvad bhavadbhir ayaśastimirair aruddha ullaṅghyatāṃ laghutaraṃ raṇaśauṇḍamārgaḥ || 48 ||

śauṇḍāḥ prasaktāḥ || 48 ||

vidhyanty aṅgam amūr yathā smitaruco muktā raṇaprekṣakai- r naivaṃ pattriparamparā kaṭuraṇatkodaṇḍakhaṇḍacyutāḥ | saṃprastauty ayaśo yathā ca nitarām andhaṃ tamaścakṣuṣo- r naivaṃ vājikhurāgrakhaṇḍitaraṇakṣoṇīsamutthaṃ rajaḥ || 49 ||

ayaśaḥ kartṛ yathā cakṣuṣor andham āndhyajanakaṃ tamaḥ karoti na tathā rajaḥ | cakṣuḥpatitena rajasā yāvad ālokyate na tv ayaśasetyarthaḥ || 49 ||

vārtābhaṅgaḥ prathayati yathā mūrchanām indriyāṇāṃ sāndro 'py evaṃ na khalu subhaṭaprerito 'straprahāraḥ | tyaktāḥ prāṇair bhṛśam aśucitāṃ naivam āyānti kāyā yadvad vrīḍāṃ guṇamaṇikhaniṃ laṅghayanto laghīyaḥ || 50 ||

vārtā tejasvīti prathā | khanir ākaraḥ || 50 ||

adyāpy etāsu gandhadviradakulanagoddaṇḍagaṇḍopalebhyo niryāntīṣu pralīnabhramaraśitisarojanmakhaṇḍāsvakhaṇḍam | dānāmbhonimnagāsu prakaṭitavikaṭāsaktayo vaḥ kṛpāṇāḥ kurvantūdvṛttakṛṣṇoragakulavalanāḍambarāṇāṃ viḍambam || 51 ||

51 ||

ity utsāhasamṛddhisāgarapayaḥpālīmṛgāṅkaprabhāṃ krūrāmarṣakṛśānudīpanadaśākalpāntavātāvalīm | śrutvā daityapateḥ parākramaguṇodārāgryagurvīṃ giraṃ te bhūyo 'py asurāḥ surāhavavipaddīkṣāsu dākṣyaṃ dadhuḥ || 52 || 1. ‘dārāgra’ ka-kha.

pālī samūhaḥ | agryā pradhānabhūtā || 52 ||

glānigrastagajaṃ jitograturagaṃ sīdatpadātivrajaṃ mandasyandanacāram asrasaritāṃ pūraiḥ pariplāvitam | māyākovidadaityamuṣṭinipatatsvarvāsisarvāyudhaṃ yodhair daityapater akāri karuṇāsvādān abhijñair mṛdham || 53 || 2. ‘paraiḥ’ ka. 1. ‘daṣṭa’ kha.

53 ||

krandatsaṃkrandanānāṃ pramathamathanakṛnmattadaityādhipānāṃ vidrāṇair āvaṇānām aśaraṇavaruṇārabdhadiksaṃgrahāṇām | glānigrāhigrahāṇāṃ gahanaraṇadharāniścaratkhecarāṇāṃ sainyaṃ dainyāt surāṇām aniśam aśaraṇaṃ daityacakreṇa cakre || 54 ||

saṃkrandanaḥ śakraḥ | vidrāṇaḥ palāyitaḥ | glānigrāhiṇo vicchāyāḥ || 54 ||

pīlūnāṃ khaḍgalūnair bahu bahumakaraiḥ kīrṇam antaḥkaraughai- r vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṅgaiḥ | labdhāsthaiḥ sthūlamatsyair iva hatapatitair yuddhabhājāṃ bhujaughai- r asrasrotasvinīnām ajani kulamathākuṇṭhakaṃ kaṇṭhadaghnam || 55 ||

pīlavo gajāḥ | īṣadasamāptā makarā bahumakarāḥ | ‘vibhāṣā supo bahucpurastāt tu’ iti bahuc_ | sthapuṭitaṃ viṣamīkṛtam_ | āsthā sarvataḥ sthitiḥ | akuṇṭhakam abhugnam_ || 55 ||

udbhūteṣu kabandhakaṇṭhakuharābhogād bhareṇāsṛjā- m utpīḍeṣv atha padmarāgamusalasthūlākṛtispardhiṣu | bibhrāṇā bhramivibhramaṃ bhṛtamahāyūthā vihaṃgāvalī līlollāsitakālarātripṛthulacchattrākṛtiṃ prākarot || 56 || 2. ‘bhrama’ kha.

padmarāgadaṇḍākṛtiṣu rudhirapūreṣu paribhramantī vihagapaṅktir līlollāsana......ja kālirātricchattrasya sāmyam akarot_ || 56 ||

kravyāśiniṣkuśitakuñjarakukṣikūpa- nirmagnaniryadatanūdbhavaviddhasiddham | digdantikumbhataṭadaghnabhaṭāsrakulyā- garbhabruḍadvibudham āhavavartma jajñe || 57 || 3. ‘nirdagdha’ kha.

niṣkuṣitā nirmāṃsīkṛtāḥ || 57 ||

itthaṃ nirmathya daityādhipadhutavibudhānīkinīkinīnaikapāta- prāptaprauḍhāvasādānatasuraśikharikliṣṭaratnāṅgaśṛṅge | jāte durjātajanmajvaravidhuragaṇagrāmakāme prakāmaṃ saṅgrāme 'tyugram ugrālikabhuvi bhṛkuṭiḥ kūṭabandhaṃ babandha || 58 || 4. ‘bhṛṅge’ kha.

naiko bahuvidhaḥ | ‘amānonā pratiṣedhe [iti] vacanān niranubandhako 'pi na śabdo 'sti | tasyātra supsupeti samāsaḥ | vidhurā gaṇānāṃ vṛndasya manorathā yatra tādṛśe samare harasya bhālabhuvi bhrukuṭiḥ kūṭabandhaṃ babandha sthairyam akarot_ || 58 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye subhaṭasaṃdīpanaṃ nāma pañcacatvāriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote pañcacatvāriṃśaḥ sargaḥ ||