[floral] || cha ||
avalokya dānavacamūpatīnatho vimukhānraṇādgiviṣamārgaṇāhatāṃ|
smitadravitacchuritagaṃḍamaṃḍalo nijagāda daityapa
tir ittham ūrjitaṃ|
tasyotsisāhayiṣato dviṣatāṃ vadhāya
so raṃbhino ditisutān_ samarātparādhaḥ|
vaktrād anabhyavahito 'pi vinirjagāma
sāṃdrā sudhaugha iva daṃta¦marīcirāśiḥ||
he daityāḥ katham abhisālino 'pi vyārugṇāhavarasam āśu vidravamtaḥ|
nekṣadhve pṛthunijavaṃśāvaijayaṃtī|m ākṣipyā śucalaruciṃ pareṇa kīrttim|
senāṃ vilokayati jihmam asau mahāṃsam
āyodhanāḥ sapadi vaḥ prapalāyamānāṃ|
śūlāyudhena kṛtasanniviramy abhīkṣṇam
ārādakhaṃḍaparasūracitāṃcita¦
śrīḥ||
analpapakṣaprasarapatadbhir vvipakṣanārācapaṃtagacakraiḥ|
samiddhato saṃdadhatī kathaṃ vo nirvvāpitā dīpaśikheva śaktiḥ|
kalpāsitāṃsaśikharair bhujamaṃ¦ḍalīṣu
ratnāṃgadaiḥ kim avasaṃśata bhārabhūtaiḥ|
etā bhavaṃtu raṇanirbharavairivarga-
dorddaṃḍadaṇḍadalanojjvalamaṃḍanā vaḥ||
kālarātribhujasaṃhatīrimā pretanā¦thapunapaddhatīrgadāḥ|
bibhrato 'pi bhayakātarekṣaṇaṃ na niyaṃ vrajata kiṃ parāṅmukhāḥ|| ꣹
꣹ laghīyaso 'pi dviṣato bhayena tatra trapaṃ vidravatā tadānīṃ|
na mudgarā bhāṃti kṛtāṃtaharmyastaṃbhā amī pāṇitalasthitā vaḥ||
notpādayet katham upekṣitadurvvipakṣa-
helānikārakaluṣā virasatvam i¦tthaṃ|
uddhūyamānadhavalāṃcitamāmaraughā
tadduḥkhasāvṛtijarādhavaleva lakṣmīḥ||
helānipātahatasaṃhatahastihasti-
hetiḥ saheta sahasānilavellyamānāḥ|
siṃhaḥ saṭā a
pi kathaṃ gururoṣagāḍha-
gaṃbhīratarjitanināditaśailakuṃjaḥ||
arātiśastravraṇarohakarmmaṇe vadhūjanasyārppayatā cirāya vaḥ|
saṃruṃji pṛṣṭāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamaṃtharaṃ manaḥ|
hetivraṇābharaṇaśūnyaviṣaṃkaṭāṃśa-
kūṭāḥ kathaṃ nu bhavatā bata bāhudaṃḍāḥ|
gaṃḍopadhānapadavīṃ dayitājanasya
nītā bhaveyur adhunā bahumānapa¦traṃ|
prāyeṇa kāryakaraṇaṃ prativisphuraṃti
tejasvino na bahusādhanasavyapekṣāḥ|
lokān_ vinirdahati saptabhir eva sapta
saṃhārakālamudito dahanaḥ śikhābhiḥ||
kṣataujasā
m api ripunālaghīyasā palāyamānonmukhamānasāmito 'dhun_ā|
karāśrayā nijakaraṇacchalena vaḥ samudvamaṃtyaḥyaśa ivāsiyaṣṭayaḥ||
kliṣṭaṃ malena na kadācid ahehaba¦ddham
ābaṃdhyatācirahitaspṛhanīyaṃ|
nirvyājamāhur iha bhūṣaṇam āryavṛttā
sauryaḥ pratāpajanitaṃ yaśa eva puṃsaḥ||
tāvad vrajaṃti gurutāṃ yaśasaiva yāvad
adhyāsitā hihimapāṃḍurucā mahāṃtaḥ|
lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāṃ
kasyādaro bhavati saṃsata tasya vṛtte||
ścyotat_ praphullanavacūtasugaṃdhidāna-
gaṃḍālimaṃḍalasadiṃḍima
taṃbarebhyaḥ|
staṃberamebhya iva keśariṇā na bhītiḥ
saṃbhāvyate 'tra bhavatāṃ bhavatām aribhyaḥ||
helānirastatapanā gurusaṃprahāra-
jṛṃbhā mahāṃtasubhaṭāḥ prahatāṃ vrajaṃtī|
nūnaṃ samīkabhava sītatalā karoti
phūtkeva vaktravisṛtoṣmajuṣā dviṣā vaḥ||
na prāpnuvaṃti hi parāṅmukhatānudāra-
satvā ripo raṇamukheṣv api hanyamānāḥ|
dahyaṃta eva jaladher vvaḍavānalena
tasya vrajaṃty abhimukhaṃ ca taraṃgabhaṃgāḥ|
pratyakṣameva bhavatām api rugṇamaurvvī-
śākhākṛtāspadavicitrapatatricakrāḥ||
kodaṃḍatālataravo 'py adhunā diśāṃ
ti
yacchrīphalaṃ ripujanasya mahādbhutaṃ tat||
niśitam āyudham aṃjalisaṃpuṭaḥ pulaka eva bhiyā na tanucchadaḥ|
nanu bhavajjayasādhanam āhave praṇatareva śirastam iha dviṣāṃ||
kaṃṭhe bhiyā vinihitaḥ karavāla eva
kaṃṭhabhratām upagataḥ sasurā surāṇāṃ|
ālokyatāṃ bhajadanena sahastatāla-
hāsasphuraddaśanadīdhitimaṃḍalena||
pṛthvī va¦rāhavapuṣā khagaketanena
yottaṃbhitā phaṇaniketanatat_ kathaṃcit|
mā tarjanīkalibhavismṛtiasaṃniveśā
śakyaṃ vidhātum ativelabalair bhavadbhiḥ||
viśliṣṭarūpabhu
꣹jagādhipabhogabaṃdha-
digmaṃḍalābhimukhavāvadanargalāśvaṃ|
śaktāḥ stha karbhuvanāvarugṇakhalī¦napāśa-
bhītāruṇāṃ taraṇikūvariṇo 'pi saṃsthāṃ||
vakṣaḥsthalīvigalitair ghanagharmmavāri-
leśaiḥ samīkajanitair nabhasi sthitānāṃ|
satyaṃ kṣaṇāt makarimaṃ¦diraghasmaro 'pi ꣹
jvālākulaḥ samayituṃ vaḍavānalo vaḥ|
tejasvino 'timahataḥ kvacanāpi nūnaṃ
tīkṣṇaṃ mṛdo ca na vihanyata eva śaktiḥ||
utthāya nāganagarādvaḍavāgninaiva
sārdraṃ vinirdahati siṃdhupatiṃ kṣayāgniḥ||
jvālākalāpakavalīkṛtakūrmmaketu-
maurvvan_ kila jvalanamūrujamāhurāryāḥ|
dagdhārikānanamumur tu raṇoghaśūra-
kopānalaprabhavameva viśālasatvāḥ||
saṃkhyānaśūnyam adhisaṃkhyam akhaṃḍavṛtti
dhairyaṃ parāmṛsato bhavatām idānīṃ||
ākāśam utkhanati nūnam asāvakhinna-
detā nakhāṭanikhanitramukhe
na sadyaḥ||
dīptārddhacaṃdrakarikarṇṇamadhaśvavāgra-
pātadvidhākṛtamataṃgajadaṃtadaṃḍe|
adhyāyatatrividhapātakṛtātpayova-
siṃhānukarṣavinipātitatomaraughaḥ||
cetoharāṃ¦citaviviktadhanur vvikalpa-
śikṣāviśeṣaśucimauṣṭhavabaṃdhicakre|
nānāprakāraphalapuṣpapalāśakalpa-
saṃkalpitapracurasuṃdarabhiṃḍapāle||
suśliṣṭamu¦ṣṭiviniveśasukhāgrahāśri-
saṃpannabarhiṇapatatriṇi digdhaśaṃkau|
ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha-
dāṃkāracaṃḍaguṇanarttitacāpacakre||
duḥkhaṃ na kiṃcid aparaṃ puru
ṣatvahāner
yuddhe muvā samudayo 'tra camūcarāṇāṃ||
mārśo 'yam eva bhavatā nanu śāṃtihetur
yo 'rer jayaśriya iṣu kriyato 'varodhaḥ||
tejasvino na khalu kācid apīha śaktiḥ
prā¦pnoti kāryakaraṇe kvacanovaghātaṃ|
ekāpi śāsti na śikhā vaḍavānalasya
jātir dahaty anisameva na siṃdhuto 'yam||
prāptāvipradhanamaṃcitadohadatvaṃ
senāṃ vidhāya¦ surabhartur anuttamāṃgāṃ|
prājyaṃ yaśaḥ pibatu vo bhaṭacakravālam
adhyāhataṃ yaśa iveṃdumarīcigauraṃ||
ete ta eva navakuṃkumapaṃkapiṃga-
saṃgrāmarāgavikasat_ pulakā sthitā
vaḥ||
adyāpi kaṃpitapitāmahapuṃḍarīka-
saṃsaktakeśaraśikhā iva bāhudaṃḍāḥ|
saṃgrāmakānanatamālalatāvaliṣu
senākaliṃdatanayājalaveṇikāsu|
saṃvarttakālara¦janīṣu bhayānakāsu
nistriṃśayaṣṭiṣu kathaṃ bhavatāmanāsthāḥ||
abhyāgamarmaraṇasaṃbhavatām anāsthāḥ
yūyaṃ palāyanaparāyanatām upetāḥ|
taccoṣmaṇā virahitaiḥ pratipannam eva
yuṣmābhinityapunaruktam idaṃ kurudhvaṃ||
saṃgrāmad aribhayaviplutāḥ parāṃcanihrīkā nanu viṣamīkuruṣvam etān|
vistīrṇṇāṃ kim iti mupā kṛtāṃtalīlā
꣹vākyālīmasurabhaṭā lalāṭabhittiṃ||
saureḥ padātaya ime raṇamūrddhni valgu-
vyāvalgitaiḥ kim ita vo na rujaṃti tejaḥ|
tīkṣṇāgratuṃḍavihagā¦dhipakaṃkavaktra-
līloddhṛtāsuraparābhavaśalyakalpāḥ||
līlāgṛhītakuṭileṃdukalāṃ kuśāgra-
saṃruddhakuṃbhataṭadiggajavāhikābhiḥ|
ākaṃpitatribhu¦vanā tarasā vihāra-
helā suraiḥ sabhayavismayam īkṣitā vaḥ||
helāniraṃtararajaḥ sumanaḥpratāpa-
paryākulātulaśilīmukhacakravāle|
saṃgrāmakānanatale 'tra bha
꣹vadbhir eva
bhagnā gadāsu haricaṃdanaśākhivallī||
ullāsi dūtataram askhalitatvam āptam
ullaṃghitākhilajagatpratibaddhaśūnyaṃ|
ślāghyaṃ durāvaratayā bhujaśālināṃ hi
pūrvvaṃ yaśastadanu visphuratīha tejaḥ|| ꣹
varugṇakaṃbumaṇihāramekhalar nakhakoṭipāṭitakapolamaṃḍalaṃ|
patināsaduḥkham acirād vijṛṃbhatāṃ suratāmayānamasurāriyoṣitāṃ||
avaśyam āyodhanamūrddhni dhūrjaṭer mmayā jitasya prathamaṃ pramāthinā||
dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśeva purīr vibhāvyate|
paśyaty amardakaraghātavimūḍharaktā-
śyāmacchavi stanayugaṃ mayi baṃdhukope|
śatrūstriyāḥ parijano na cirāt pinaddhir
vyālīnakaṃcukam ivāhitadīnadṛṣṭiḥ|| ꣹
ānaṃdasūnyahṛdayatvam upeyuṣīṇāṃ
mīrṣyāparigrahavinākṛtamānasānāṃ|
viṣyaṃdatāmaniṣamārttijam eva bāṣpa-
toyaṃ bhaṭā bhavadarārinitaṃbinīnāṃ||
śobhābhaṃgādhākṛt_rd vo mahārghe ye yeyaṃ śliṣṭā śyāmikā śauryaratne|
saṃgrāmorvvīvidravākhya kṛpāṇapreṃkhaddhārāvāribhiḥ kṣālyatāṃ śā||
yāvan na yugayugāṃtasahasrarasmi-
rekho 'stam iti karavālakaraiḥ| karālāḥ|
tāvad bhavadbhirayasastimirair aruddhā
ullaṃkhyatāraghutaraṃ raṇaśauṃḍamārgaḥ|
vidhyāty aṃgam asūryavāśmitaruco muktā¦
ruṇaprekṣakaiḥ|
naivaṃ patriparasparāḥ kaṭukātkodaṃḍakhaṃḍacyutāḥ|
saṃprastoty ayaso yathā va nitarāmandhaṃ taścakṣuṣon
naivaṃ vājikhurāgrakhaṃḍitaraṇakṣoṇīsamutthaṃ rajaḥ||
vārttābhaṃgaḥ prathayati yathā mūrcchanām iṃdriyāṇāṃ
sāṃdro 'py evaṃ na khalu subhaṭaprerito 'straprahāraḥ|
tyaktāḥ prāṇai bhṛṣar tanucitāṃ naivamāyāṃti kāyā
yadvad vrīḍā¦ṅ guṇamaṇikhani| laṃghayaṃto laghīyaḥ||
ādyāpyetāsu gaṃdhadviradakulanagodaṃḍagaṃḍāpalebhyo
niryāṃtīṣu palīnabhramaṇasitisarojanmakhaṃḍāsvakhaṃḍaṃ|
dā
nāṃbhonimnagāsu prakaṭitavikaṭāśaktayodhaḥ kṛpāṇāḥ|
kurvvan_ bhūdvṛttakṛṣṇoragakulanalanāḍaṃbarāṇāṃ viḍaṃbaṃ||
ity utsāhasamṛddhasāgarapayaḥ pālīmṛ¦gāṃkaprabhāḥ
krūrāmarṣakṛṣānudīpanadaśākalpāṃtavātāvalīṃ|
śrutvā daityapateḥ parākramasunodārāgrakurvvīṅ giraṃ
te bhūyo 'py asurāḥ surāvahavipaddīkṣaāsu tākṣī madhuḥ||
glānigrastajitaṃ jitograturagaṃ sīdatpadātivrajaṃ
maṃdasyaṃdanacāramasrasaritāṃ pūraiḥ pariplāvitaṃ|
māyākovidadaityadaṣṭanipatat_
svarvvāsisarvvāyudhaṃ|
yodhair ninyupater akāri karuṇāḥ svādānabhijñair mṛdhaṃ||
kraṃdan_ saṃkraṃdanānāṃ prathamamathasakṛnmattadaityādhipānāṃ
vidrāṇairāvaṇānām aśaraṇavaruṇāradhvaditsaṃgrahāṇāṃ|
glānigrāhigrahāṇāṃ gahanavaraniścaraṃ khecarāṇāṃ
sainya daityān_ surāṇām aniśam asaraṇaṃ śatrucakreṇa cakre||
pīlūnāṃ gaṃḍalūnair bbahu bahumakaraiḥ kīrṇṇam aṃtaḥkaraughaiḥ|
vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṃgair
labdhāsthaiḥ sthūlamatsyair iva hatapati¦
tir yuddhabhājāṃ bhujaughair
asrasrotasvinīnām ajani kulamathākuṃṭhakaṃ kaṃṭhadoghnaṃ||
udbhūteṣu kabaṃdhakaṃṭhakuharābhāgādbhareṇāsṛjām
utpīḍeṣv atha padmarāgamu¦salasthūlākṛtisparddhiṣu|
bibhrāṇā bhramivibhramaṃ bhṛtamahāyūṣā vihaṃgāvalī
lolālāsitakālarātripṛthulacchatrākṛtiṃ prākarot||
kravyāṣi¦niḥkusitakuṃjarakukṣikūpa-
nirmmagnanair dayadanūdbhavasiddhasiddhaṃ|
digdaṃtikuṃbhe taṭadaghnabhaṭāśratulyā-
garbhapruḍadvibudhamāhavadharmma rājñe||¦
itthaṃ nirmmāthi daityādhipadhutavibudhānīkinīnaikapāta-
prāṃtaprauḍhavasādānatasurasukharikliṣṭaratnāṃgasṛṃgaiḥ|
jāte durjatajanmajvaravidhuragaṇagrāmakā¦se prakāmaṃ
saṃgrāme 'tyugram ugrālikabhuvi bhṛkuṭi kūṭabaṃdhaṃ babaṃdha||
cha ||
śrībālabṛhaspatyanujīvino vāgīśvarāṃkaratnākarakṛto haravijaye mahākāvye subhaṭasaṃdīpano nāma paṃcacatvāriṃśaḥ sargaḥ||