Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

avalokya dānavacamūpatīnatho vimukhānraṇādgiviṣamārgaṇāhatāṃ| smitadravitacchuritagaṃḍamaṃḍalo nijagāda daityapatir ittham ūrjitaṃ| tasyotsisāhayiṣato dviṣatāṃ vadhāya so raṃbhino ditisutān_ samarātparādhaḥ| vaktrād anabhyavahito 'pi vinirjagāma sāṃdrā sudhaugha iva daṃta¦marīcirāśiḥ|| he daityāḥ katham abhisālino 'pi vyārugṇāhavarasam āśu vidravamtaḥ| nekṣadhve pṛthunijavaṃśāvaijayaṃtī|m ākṣipyā śucalaruciṃ pareṇa kīrttim| senāṃ vilokayati jihmam asau mahāṃsam āyodhanāḥ sapadi vaḥ prapalāyamānāṃ| śūlāyudhena kṛtasanniviramy abhīkṣṇam ārādakhaṃḍaparasūracitāṃcita¦śrīḥ|| analpapakṣaprasarapatadbhir vvipakṣanārācapaṃtagacakraiḥ| samiddhato saṃdadhatī kathaṃ vo nirvvāpitā dīpaśikheva śaktiḥ| kalpāsitāṃsaśikharair bhujamaṃ¦ḍalīṣu ratnāṃgadaiḥ kim avasaṃśata bhārabhūtaiḥ| etā bhavaṃtu raṇanirbharavairivarga- dorddaṃḍadaṇḍadalanojjvalamaṃḍanā vaḥ|| kālarātribhujasaṃhatīrimā pretanā¦thapunapaddhatīrgadāḥ| bibhrato 'pi bhayakātarekṣaṇaṃ na niyaṃ vrajata kiṃ parāṅmukhāḥ|| ꣹ ꣹ laghīyaso 'pi dviṣato bhayena tatra trapaṃ vidravatā tadānīṃ| na mudgarā bhāṃti kṛtāṃtaharmyastaṃbhā amī pāṇitalasthitā vaḥ|| notpādayet katham upekṣitadurvvipakṣa- helānikārakaluṣā virasatvam i¦tthaṃ| uddhūyamānadhavalāṃcitamāmaraughā tadduḥkhasāvṛtijarādhavaleva lakṣmīḥ|| helānipātahatasaṃhatahastihasti- hetiḥ saheta sahasānilavellyamānāḥ| siṃhaḥ saṭā api kathaṃ gururoṣagāḍha- gaṃbhīratarjitanināditaśailakuṃjaḥ|| arātiśastravraṇarohakarmmaṇe vadhūjanasyārppayatā cirāya vaḥ| saṃruṃji pṛṣṭāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamaṃtharaṃ manaḥ| hetivraṇābharaṇaśūnyaviṣaṃkaṭāṃśa- kūṭāḥ kathaṃ nu bhavatā bata bāhudaṃḍāḥ| gaṃḍopadhānapadavīṃ dayitājanasya nītā bhaveyur adhunā bahumānapa¦traṃ| prāyeṇa kāryakaraṇaṃ prativisphuraṃti tejasvino na bahusādhanasavyapekṣāḥ| lokān_ vinirdahati saptabhir eva sapta saṃhārakālamudito dahanaḥ śikhābhiḥ|| kṣataujasām api ripunālaghīyasā palāyamānonmukhamānasāmito 'dhun_ā| karāśrayā nijakaraṇacchalena vaḥ samudvamaṃtyayaśa ivāsiyaṣṭayaḥ|| kliṣṭaṃ malena na kadācid ahehaba¦ddham ābaṃdhyatācirahitaspṛhanīyaṃ| nirvyājamāhur iha bhūṣaṇam āryavṛttā sauryaḥ pratāpajanitaṃ yaśa eva puṃsaḥ|| tāvad vrajaṃti gurutāṃ yaśasaiva yāvad adhyāsitā hihimapāṃḍurucā mahāṃtaḥ| lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāṃ kasyādaro bhavati saṃsata tasya vṛtte|| ścyotat_ praphullanavacūtasugaṃdhidāna- gaṃḍālimaṃḍalasadiṃḍimataṃbarebhyaḥ| staṃberamebhya iva keśariṇā na bhītiḥ saṃbhāvyate 'tra bhavatāṃ bhavatām aribhyaḥ|| helānirastatapanā gurusaṃprahāra- jṛṃbhā mahāṃtasubhaṭāḥ prahatāṃ vrajaṃtī| nūnaṃ samīkabhava sītatalā karoti phūtkeva vaktravisṛtoṣmajuṣā dviṣā vaḥ|| na prāpnuvaṃti hi parāṅmukhatānudāra- satvā ripo raṇamukheṣv api hanyamānāḥ| dahyaṃta eva jaladher vvaḍavānalena tasya vrajaṃty abhimukhaṃ ca taraṃgabhaṃgāḥ| pratyakṣameva bhavatām api rugṇamaurvvī- śākhākṛtāspadavicitrapatatricakrāḥ|| kodaṃḍatālataravo 'py adhunā diśāṃti yacchrīphalaṃ ripujanasya mahādbhutaṃ tat|| niśitam āyudham aṃjalisaṃpuṭaḥ pulaka eva bhiyā na tanucchadaḥ| nanu bhavajjayasādhanam āhave praṇatareva śirastam iha dviṣāṃ|| kaṃṭhe bhiyā vinihitaḥ karavāla eva kaṃṭhabhratām upagataḥ sasurā surāṇāṃ| ālokyatāṃ bhajadanena sahastatāla- hāsasphuraddaśanadīdhitimaṃḍalena|| pṛthvī va¦rāhavapuṣā khagaketanena yottaṃbhitā phaṇaniketanatat_ kathaṃcit| mā tarjanīkalibhavismṛtiasaṃniveśā śakyaṃ vidhātum ativelabalair bhavadbhiḥ|| viśliṣṭarūpabhu꣹jagādhipabhogabaṃdha- digmaṃḍalābhimukhavāvadanargalāśvaṃ| śaktāḥ stha karbhuvanāvarugṇakhalī¦napāśa- bhītāruṇāṃ taraṇikūvariṇo 'pi saṃsthāṃ|| vakṣaḥsthalīvigalitair ghanagharmmavāri- leśaiḥ samīkajanitair nabhasi sthitānāṃ| satyaṃ kṣaṇāt makarimaṃ¦diraghasmaro 'pi ꣹ jvālākulaḥ samayituṃ vaḍavānalo vaḥ| tejasvino 'timahataḥ kvacanāpi nūnaṃ tīkṣṇaṃ mṛdo ca na vihanyata eva śaktiḥ|| utthāya nāganagarādvaḍavāgninaiva sārdraṃ vinirdahati siṃdhupatiṃ kṣayāgniḥ|| jvālākalāpakavalīkṛtakūrmmaketu- maurvvan_ kila jvalanamūrujamāhurāryāḥ| dagdhārikānanamumur tu raṇoghaśūra- kopānalaprabhavameva viśālasatvāḥ|| saṃkhyānaśūnyam adhisaṃkhyam akhaṃḍavṛtti dhairyaṃ parāmṛsato bhavatām idānīṃ|| ākāśam utkhanati nūnam asāvakhinna- detā nakhāṭanikhanitramukhena sadyaḥ|| dīptārddhacaṃdrakarikarṇṇamadhaśvavāgra- pātadvidhākṛtamataṃgajadaṃtadaṃḍe| adhyāyatatrividhapātakṛtātpayova- siṃhānukarṣavinipātitatomaraughaḥ|| cetoharāṃ¦citaviviktadhanur vvikalpa- śikṣāviśeṣaśucimauṣṭhavabaṃdhicakre| nānāprakāraphalapuṣpapalāśakalpa- saṃkalpitapracurasuṃdarabhiṃḍapāle|| suśliṣṭamu¦ṣṭiviniveśasukhāgrahāśri- saṃpannabarhiṇapatatriṇi digdhaśaṃkau| ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha- dāṃkāracaṃḍaguṇanarttitacāpacakre|| duḥkhaṃ na kiṃcid aparaṃ puruṣatvahāner yuddhe muvā samudayo 'tra camūcarāṇāṃ|| mārśo 'yam eva bhavatā nanu śāṃtihetur yo 'rer jayaśriya iṣu kriyato 'varodhaḥ||

tejasvino na khalu kācid apīha śaktiḥ prā¦pnoti kāryakaraṇe kvacanovaghātaṃ| ekāpi śāsti na śikhā vaḍavānalasya jātir dahaty anisameva na siṃdhuto 'yam|| prāptāvipradhanamaṃcitadohadatvaṃ senāṃ vidhāya¦ surabhartur anuttamāṃgāṃ| prājyaṃ yaśaḥ pibatu vo bhaṭacakravālam adhyāhataṃ yaśa iveṃdumarīcigauraṃ|| ete ta eva navakuṃkumapaṃkapiṃga- saṃgrāmarāgavikasat_ pulakā sthitā vaḥ|| adyāpi kaṃpitapitāmahapuṃḍarīka- saṃsaktakeśaraśikhā iva bāhudaṃḍāḥ| saṃgrāmakānanatamālalatāvaliṣu senākaliṃdatanayājalaveṇikāsu| saṃvarttakālara¦janīṣu bhayānakāsu nistriṃśayaṣṭiṣu kathaṃ bhavatāmanāsthāḥ|| abhyāgamarmaraṇasaṃbhavatām anāsthāḥ yūyaṃ palāyanaparāyanatām upetāḥ| taccoṣmaṇā virahitaiḥ pratipannam eva yuṣmābhinityapunaruktam idaṃ kurudhvaṃ|| saṃgrāmad aribhayaviplutāḥ parāṃcanihrīkā nanu viṣamīkuruṣvam etān| vistīrṇṇāṃ kim iti mupā kṛtāṃtalīlā꣹vākyālīmasurabhaṭā lalāṭabhittiṃ|| saureḥ padātaya ime raṇamūrddhni valgu- vyāvalgitaiḥ kim ita vo na rujaṃti tejaḥ| tīkṣṇāgratuṃḍavihagā¦dhipakaṃkavaktra- līloddhṛtāsuraparābhavaśalyakalpāḥ|| līlāgṛhītakuṭileṃdukalāṃ kuśāgra- saṃruddhakuṃbhataṭadiggajavāhikābhiḥ| ākaṃpitatribhu¦vanā tarasā vihāra- helā suraiḥ sabhayavismayam īkṣitā vaḥ|| helāniraṃtararajaḥ sumanaḥpratāpa- paryākulātulaśilīmukhacakravāle| saṃgrāmakānanatale 'tra bha꣹vadbhir eva bhagnā gadāsu haricaṃdanaśākhivallī|| ullāsi dūtataram askhalitatvam āptam ullaṃghitākhilajagatpratibaddhaśūnyaṃ| ślāghyaṃ durāvaratayā bhujaśālināṃ hi pūrvvaṃ yaśastadanu visphuratīha tejaḥ|| ꣹ varugṇakaṃbumaṇihāramekhalar nakhakoṭipāṭitakapolamaṃḍalaṃ| patināsaduḥkham acirād vijṛṃbhatāṃ suratāmayānamasurāriyoṣitāṃ|| avaśyam āyodhanamūrddhni dhūrjaṭer mmayā jitasya prathamaṃ pramāthinā|| dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśeva purīr vibhāvyate| paśyaty amardakaraghātavimūḍharaktā- śyāmacchavi stanayugaṃ mayi baṃdhukope| śatrūstriyāḥ parijano na cirāt pinaddhir vyālīnakaṃcukam ivāhitadīnadṛṣṭiḥ|| ꣹ ānaṃdasūnyahṛdayatvam upeyuṣīṇāṃ mīrṣyāparigrahavinākṛtamānasānāṃ| viṣyaṃdatāmaniṣamārttijam eva bāṣpa- toyaṃ bhaṭā bhavadarārinitaṃbinīnāṃ|| śobhābhaṃgādhākṛt_rd vo mahārghe ye yeyaṃ śliṣṭā śyāmikā śauryaratne| saṃgrāmorvvīvidravākhya kṛpāṇapreṃkhaddhārāvāribhiḥ kṣālyatāṃ śā|| yāvan na yugayugāṃtasahasrarasmi- rekho 'stam iti karavālakaraiḥ| karālāḥ| tāvad bhavadbhirayasastimirair aruddhā ullaṃkhyatāraghutaraṃ raṇaśauṃḍamārgaḥ| vidhyāty aṃgam asūryavāśmitaruco muktā¦ruṇaprekṣakaiḥ| naivaṃ patriparasparāḥ kaṭukātkodaṃḍakhaṃḍacyutāḥ| saṃprastoty ayaso yathā va nitarāmandhaṃ taścakṣuṣon naivaṃ vājikhurāgrakhaṃḍitaraṇakṣoṇīsamutthaṃ rajaḥ|| vārttābhaṃgaḥ prathayati yathā mūrcchanām iṃdriyāṇāṃ sāṃdro 'py evaṃ na khalu subhaṭaprerito 'straprahāraḥ| tyaktāḥ prāṇai bhṛṣar tanucitāṃ naivamāyāṃti kāyā yadvad vrīḍā¦ṅ guṇamaṇikhani| laṃghayaṃto laghīyaḥ|| ādyāpyetāsu gaṃdhadviradakulanagodaṃḍagaṃḍāpalebhyo niryāṃtīṣu palīnabhramaṇasitisarojanmakhaṃḍāsvakhaṃḍaṃ| nāṃbhonimnagāsu prakaṭitavikaṭāśaktayodhaḥ kṛpāṇāḥ| kurvvan_ bhūdvṛttakṛṣṇoragakulanalanāḍaṃbarāṇāṃ viḍaṃbaṃ|| ity utsāhasamṛddhasāgarapayaḥ pālīmṛ¦gāṃkaprabhāḥ krūrāmarṣakṛṣānudīpanadaśākalpāṃtavātāvalīṃ| śrutvā daityapateḥ parākramasunodārāgrakurvvīṅ giraṃ te bhūyo 'py asurāḥ surāvahavipaddīkṣaāsu tākṣī madhuḥ|| glānigrastajitaṃ jitograturagaṃ sīdatpadātivrajaṃ maṃdasyaṃdanacāramasrasaritāṃ pūraiḥ pariplāvitaṃ| māyākovidadaityadaṣṭanipatat_ svarvvāsisarvvāyudhaṃ| yodhair ninyupater akāri karuṇāḥ svādānabhijñair mṛdhaṃ|| kraṃdan_ saṃkraṃdanānāṃ prathamamathasakṛnmattadaityādhipānāṃ vidrāṇairāvaṇānām aśaraṇavaruṇāradhvaditsaṃgrahāṇāṃ| glānigrāhigrahāṇāṃ gahanavaraniścaraṃ khecarāṇāṃ sainya daityān_ surāṇām aniśam asaraṇaṃ śatrucakreṇa cakre|| pīlūnāṃ gaṃḍalūnair bbahu bahumakaraiḥ kīrṇṇam aṃtaḥkaraughaiḥ| vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṃgair labdhāsthaiḥ sthūlamatsyair iva hatapati¦tir yuddhabhājāṃ bhujaughair asrasrotasvinīnām ajani kulamathākuṃṭhakaṃ kaṃṭhadoghnaṃ|| udbhūteṣu kabaṃdhakaṃṭhakuharābhāgādbhareṇāsṛjām utpīḍeṣv atha padmarāgamu¦salasthūlākṛtisparddhiṣu| bibhrāṇā bhramivibhramaṃ bhṛtamahāyūṣā vihaṃgāvalī lolālāsitakālarātripṛthulacchatrākṛtiṃ prākarot|| kravyāṣi¦niḥkusitakuṃjarakukṣikūpa- nirmmagnanair dayadanūdbhavasiddhasiddhaṃ| digdaṃtikuṃbhe taṭadaghnabhaṭāśratulyā- garbhapruḍadvibudhamāhavadharmma rājñe||¦ itthaṃ nirmmāthi daityādhipadhutavibudhānīkinīnaikapāta- prāṃtaprauḍhavasādānatasurasukharikliṣṭaratnāṃgasṛṃgaiḥ| jāte durjatajanmajvaravidhuragaṇagrāmakā¦se prakāmaṃ saṃgrāme 'tyugram ugrālikabhuvi bhṛkuṭi kūṭabaṃdhaṃ babaṃdha||

cha ||

śrībālabṛhaspatyanujīvino vāgīśvarāṃkaratnākarakṛto haravijaye mahākāvye subhaṭasaṃdīpano nāma paṃcacatvāriṃśaḥ sargaḥ||