[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

śrīgaṇeśāya namaḥ||

teṣāṃ kriyāphalavatāṃ raṇamūrdhni siddhim āvāñchatām ayanirargalaceṣṭitānām_ uttasthurapratimatatpratibandhahetu- bhūto vināyakagaṇā iva mattanāgāḥ||1|| yodhaṃ nihantu arim utpatitaṃ viṣāṇa- daṇḍapratiṣṭhacaraṇaṃ kariṇas sakhaḍgam_| ānarca siddhajanatotpaladāmacakrair dīrghotkaṭais suravadhūś ca kaṭākṣamekṣaiḥ||2|| ādīpitā kuliśakarkaśada¯daṇḍa- saṅghaṭṭajena śikhinotpatatā śarālī| lagnā dṛḍhaṃ dviradakumbhataṭene rāja dāvāgnisaṃhatir ivāñjanaśailaśṛṅge||3|| reje gajendragurusaṅgaraghaṭyamāna- dantāgrakośakaṭakaiḥ kṣatajokṣitaiḥ kṣmā| aprāptakāntaśataśokakṛśāmarastrī- velladbhujāgalitakāXñcanakambuśobhaiḥ||4|| valgatpravīravinipātitakhaḍgayaṣṭi- dhārānikṛttakaranirgataraktavartiḥ| dhātucchaṭāruṇitanirjhavāripūra- sañcāralagnagirivibhramam āpa nāgaḥ||5|| jyākṛṣṭimaṇḍalitakārmukamuktahema- nārācarājivikarālaśirāḥ' karīndrāḥ| dadhre taṭāntaritatigmakarordhvaraśmi- rekhāvakīrṇaśikharodayaśailalīlām_||6|| āghrātum anyakarimaṇḍaladānagandha- mūrdhvīkṛtātanukarārgaladaṇḍa ekaḥ| śūragrahāya nabhaso vatarītum icchor hastāvalambanamadād iva divyanāryāḥ||7|| tastāra vāraṇapatir vapuṣājivartma vindhyāvanīdhra iva jaṅgamatām upetaḥ| ādīrghapuṣkarakaronnatavaṃśadaṇḍa- randhrothitapracuraśīkaranarmadāmbhāḥ||8|| vakṣomaṇisthitibhṛtaḥ sphuṭabinduka- piñjūṣasandhisavalitrayakaṇṭhabhāgāḥ| sattalpalā bṛhadavagrahatāmratālu- haryalpapecakamadhucchavidantaveṣṭāḥ||9|| āsrastakukṣikalaviṅkadṛśas sugandhi- niśśvāsabindukaṇakīrṇakarārgalāgrāḥ| sasvastikasthitivibhaktavi¯prakṛṣṭha- kumbhottamāṅgapṛthusāndrasamudgapādāḥ||10|| susnigdhabindunicitacchavayo vibhakta- niryāṇadīrghakarapuṣkarabālapucchāḥ| śūrā varāhajaghanāḫ parayugmaroma- sāndratvaco natanirāyatasūkṣmakeśāḥ||11|| bhagnāmaradviradam utpalasaptaparṇa- cūtātimuktakasugandhi śaranmadhūttham_| saṃvāditāṃ nayadahargaṇamañjanena senāmataṅgajagaṇā mumucurmṛdāmbhaḥ||12||

māṇikyadīdhitiśikhākapiśaprakāśam āyodhane subhaṭahastatalavyapāstam_| cakre papāta pariṇāhini nāgakumbha- bhāge staśailaśirasīva sitāṃśubimbam_||13|| mātaṅgakarṇapavanāhatakumbhakūṭa- sidūradhūlikapilasphuradabhrapaṅktiḥ| vyāpāryamāṇakaravālanikṛttarakta- siktaślathatvag iva dūram adṛśyata dyauḥ||14|| abhyetya matsaravipāṭaladṛṣṭivalga- dulkālatā yuyudhire kṛtamerukampam_| dānāmbupātaśamitonnatadantadaṇḍa- saṅghaṭṭapāvakaśikhānikarāẖ karīndrāḥ||15|| tārāpathaṃ gajapatiḫ pṛthukarṇatāla- nirdhūtakumbhataṭagairikadhūlidigdhaiḥ| rśārīcakāra karaśīkarabinduvṛndais sandhyāruṇair nabha ivoḍugaṇaiḫ pradoṣaḥ||16|| nārācabhinnakaṭakūṭavimuktaratna- lākṣāruṇaśravaṇacāmarabhūṣaṇo nyaḥ| dadhre darīmukhavinirgatadāvavahni- jvālākalāpavikaṭāñjanaśailaśobhāṃṭra||17|| cakrur gajāḥ śravaṇatālasamīradhūta- kumbhasthalaskhalitagairikareṇudigdhāḥ| siddhāṅganākarakuśeśayakīryamāṇa- mandārakesaraparāgahatā ivāśāḥ||18|| saudāminībhir iva khaḍgalatāvalībhi- rambhodharair iva gajais sphuṭapaṅkanīlaiḥ| reje śikhaṇḍibhir ivocchikhapiñchabhāra- śobhādharair iṣubhir ājighanartuvṛttiḥ||19|| vistāridantaparighotplutavīrayodha- bhāsvatkarālakaravālavilūnamūlaḥ| stambheramasya raṇamūrdhani kālatāla- vṛntaśriyaṃ nipatito vidadhāra karṇaḥ||20|| hastena śātakarakampitam uttamāṅgam asracchaṭāruṇaśiroruhapallavāṅkam_ nākapraveśagurumaṅgalaratnakumbham ūrdhvīcakāra mṛtavīrajanasya nāgaḥ||21|| ullāsivīrakaramuktavilolabarhi- śaṅkudrumasphuritakānanacakravālam_ astādriśṛṅgam iva niṣpatadardhacandra- nakṣatramālam abhavat karikumbhapīṭham_||22|| hastārgalābhir abhitaḫ paripīvarābhir asphālitā sakṛdabhūt surakuñjarāṇām_ pātālarandhrapatiteva vidhūtadhūli- lāndhakārapihitākhiladigdharitrī||23|| stamberamo daśanakośakarālaraśmi- tantrīguṇāṃ śithilakuñcitapuṣpakarāgrām_ hastārgalāmabhṛta tūryaninādahṛṣṭa- nṛtyatkabandhasamarāṅganaraṅgavīṇām_||24|| ālakṣyamāṇavivṛtāruṇatālumūlam uttambitāṅkuśaniruddhakarālakumbham_| āghrāsiṣuḫ pratimataṅgajadānagandham āmīlitekṣaṇayugaṃ pṛtanāgajaughāḥ||25|| gaṇḍasthalaiś śravaṇatālavidhūtakumbha- sindūradhūliparipāṭalitaṃ madāmbhaḥ| meghā iva kṣatajamakṣatapakṣadaitya- senāvināśapiśunaṃ vavṛṣur gajendrāḥ||26|| sīmantitāribhaṭamaṇḍalamaśvavāra- muktasya saṃśritasuvarṇagires tadānīm_ lakṣmībhṛtas saramūrdhni harerahāri cetaḥ kṣaṇād iva sudarśanadhārayārāt_||27|| bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ nirdāritā niśitapattraśarair nipetuḥ| valgatpadātikaravālavilūyamānās sthūlānnatantrya iva kāñcanakārmukajyāḥ||28|| nānāśirosravinipātavirugṇakhaḍga- dhārāraja kaluṣitoṣṇakaraprakāśam| vyāpāritā yudhi bhiyeva gṛhītadikkam ālakṣyatāmbaram api prapalāyamānam_||29|| ātenuṣāṃ śiśiradīdhitidhāmapāṇḍum āścaryakarmaṭhatayā pramadoddhatānām_ saṅgrāmabhūmirasipattravanāvṛtāpi nākopabhogasukhahetur abhūd bhaṭānām_||30|| senāmataṅgajagaṇasya kaṭhorakumbha- bhāgāspadāsu raṇamaṅgalamālikāsu| preṅkhatpatatramarutastarasā nipetur eke śilīmukhagaṇā apare vyudasthuḥ||31|| chinnāẖ kathañcid adhibhūmigatapratiṣṭhāḥ preṅkhanmayūkhanikurambakṛtaprakāśāḥ| āsansamīkanikaṣopalapaṭṭahema- lekhās suraughagajatākaladhautakakṣyāḥ||32|| tīkṣṇārdhacandraśaradāritamāhavāgra- lakṣmīpayodharayugaṃ karikumbhayugmam_ uttuṅgapīvaramaliptatarāmabhīkaẖ kḷptena śoṇaruciśoṇitakuṅkumena||33|| kḷptā vacūlamaṇidaṇḍaśikhāvalagnaẖ ketoḫ paṭor vigalati sma samīkalakṣmyāḥ| ahnāya paṭṭaka ivedumarīcipāṇḍur uttuṅgapīnakarikumbhakucāspadaśrīḥ||34|| sanmattavāraṇaviṭaṅkakarālaśobha- saṅgrāmaharmyaśikhino dadhati sma lakṣmīm_| śaṅkuvrajāẖ khacitacandrakacakravāla- kalmāṣitāmbudapathās subhaṭair vimuktāḥ||35|| mādyanmataṅgajasaroṣavimṛdyamāna- yaudhācchalatkṣatajakuṅkumapaṅkacakrāḥ| vyātenurarcicayiṣantya ivādareṇa cakreṣu kūbarigaṇasya raraṇāṅganorvyaḥ||36|| vīkṣyāgrato nipatitaṃ yudhi nāgarājam uttambhitaṃ samaramūrdhni radārgalābhyām_ ālolapuṣkarapuṭāñjalinā saśokas sambhāvayann iva gajas subhaṭair vyaloki||37|| āpāṇḍuraśravaṇacāmararājahaṃsa- saṅgrāmasindhupulinadviradādhirūḍhaḥ| vaikuṇṭham apy atiśayāluranekacakra- kṛttārimaṇḍalaśirāś śriyam āpa yodhaḥ||38|| preṅkhatkarālakarapuṣkarabindujāla- paryucchvasaddaśanamaṇḍalacāruśobhāḥ| vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya khaḍgāḥ mataṅgajagaṇāś ca samaṃ virejuḥ||39|| mātaṅgakumbhayugalaṃ samavartipāda- pīṭhadvayākṛti niśātakṛpāṇabāhuḥ| utplutya kaścid ahitasya guruprahāra- mūrchākulasy subhaṭo cchinad uttamāṅgam_||40|| manyuṃ vyaneṣata na saṃyati nāpi darpād acyeṣatājiha¯¯¯ś ca bhītim_| śauryāttathātraṣiśita sphuratāśināpi nākadviṣo paṇiṣatāsubhir e¯ saṅkhye||41|| anyonyamājuhuvuṣāṃ viṣameṣu dhairyaṃ bandhādviśṛṅkhalamacaskhaluṣā ca teṣām_ prāvartatātirabhasena tirohitārka- tārāpathas saśapatho raṇasamprahāraḥ||42|| yodhāḫ parasparamapāraparamparāka- paryākulāś śaraparamparayā tadānīm_| kampānukampyabhayakātarasamparāya- pārāyaṇapraṇayinastvarayā parīyuḥ||43|| utpupluve sapadi maṇḍalam abhyadhāva- dasthād vicittraracanaiẖ karaṇaprapañcaiḥ| saṅgrāmaraṅgabhuvi yodhajano gṛhīta- carmāsiyaṣṭir iti nṛttam iva vyatānīt_||44|| saṃskārahānirahitā dadhato viśuddhim āsāditaśrutipathās sphuṭasandhiyogāḥ| śabdā ivātanuphalā ghaṭitaprabandhāś cakrur mahodayajuṣo viśikhāḫ prayoktṝn_||45|| valgatsu vājiṣu calatsu ratheṣv amanda dhāvatsu kuñjarakuleṣu surāpagāsīt_| nirdhūtanirdalitamerunitambadhūli- sāndrībhavat kanakavālukakūlakacchā||46|| senāturaṅgakhurakoṭivipāṭyamāna- hemācalāsitaśiloddhatadhūlidigdhā| āsañjagatpralayakālaniśāvatāra- ghorāndhakārakaluṣā iva digvibhāgāḥ||47|| sāvarṇyanihnutataya dalitendranīla- dhūlicchaṭāpihitadigvidiśi trilokyām_ āsanpravīrakarapaṅkajasanniviṣṭāḥ khaḍgāẖ karālamaṇimaṇḍitamuṣṭimeyāḥ||48|| senāvimardadalitakṣitidhūtadhūli- jālāndhakārapihitākhilavigrahāṇām_ līnaṃ kaṭeṣu madasaurabhalupyamāna- sandehamauhaghaṭanaiẖ kariṇāṃ dvirephaiḥ||49|| senāvimardavidalanmaṇicakravāla- cūḍhotthitais sitasitetararaktapītaiḥ| śailasya dhātunikarair iva nākamārga- māsedivadbhir udasecitarāṃ rajobhiḥ||50|| tasmin rajastamasi tigmamarīcibimbam ācchādya tasthuṣi diśas sakalāś ca sāndre| anyonyamauhiṣata heṣitagaghauraghoṣa- bṛṃhāravānumitavājigajā bhaṭaughāḥ||51|| ākāśasindhumakarī naganāgadāna- paṅkacchaṭāvanivadhūtpalamaṅgalasrak_ dikkāminīsakalasaṅgatacārarudīrgha- veṇīlatā samaradurdinamegharājiḥ||52|| piṅgaprabhāvikaṭahetihiraṇmayādri- skandhāgnidhūmapaṭalī viyadutpapāt_| senāturaṅgakhuravajraśikhābhighāta- piṣṭendranīlamaṇimaṇḍaladhūlilekhā||53||

uttiṣṭhati sma dalitāruṇaratnareṇu- rāśir vicitramaṇicūrṇakaṇāvakīrṇaḥ| vindhyāvanīdhra iva vartma rurutsuruṣṇa- raśmeḫ punar vividhadhātuśatānuviddhaḥ||54|| valgatturaṅgakhurakoṭinipātapiṣṭa- satpadmarāgamaṇireṇukarālitaśrīḥ| reje tarāṃ taruṇividrumarāgadigdha- dugdhodadhipratimitas sphaṭikāśmareṇuḥ||55|| vyomodapaptadathataptamarīcidīptis sāvarṇyanihnutatayānupalakṣitaśrīḥ| sāndarśayañjalamayīm iva sṛṣṭim āśu vaidūryareṇunikaraḥ sthagitākhilāśaḥ||56|| diṅmaṇḍalaṃ navavidūrajaratnarāśi- reṇūtkarair nabhasi santamasībhavadbhiḥ| ācakrame taraṇikūbaricakranemi- niṣpiṣṭanākaparamāṇugaṇāyamānaiḥ||57|| niśśvāsamārutasamīraṇakoṭarastha- senāturaṅgakhurapiṣṭamahīrajaskān_| ādhmāsiṣuẖ katham api tridaśāmarāri- yodhā jaḍīkṛtaravānsamarāya śaṅkhān_||58|| saṃvītakṛtsnabhuvanatritathāntarāla- ndrībhavatkṣitirajaḥsthagitaprakāśāḥ| āhvāsatādhiraṇavartma parasparaṃ te bhogāvalībhir upalakṣitanāmadheyāḥ||59|| utthāya cāvanitalātkamalāsanāṇḍa- paryantadarśanakutūhalineva dūram_ skandheṣv akāri marutāṃ padamoghalepa- luptāṃśumālimahasā rajasoddhatena||60|| saṃśiśriye vidalitāsitaratnahema- paṭṭotthitātanurajaḫpaṭalāvagāḍhaiḥ| dhūmrībhavadbhir abhito dhavalātapattra- ṣaṇḍair upaplutaniśākaramaṇḍalaśrīḥ||61|| chattrair nyapāti śitaśalyaśarābhighāta- rugṇābhirāmakaladhautamayoc ca daṇḍaiḥ| āyodhanāvanitaloddhatapṛṣṭhalagna- dhūlīvitānagurubhārabharād ivoccaiḥ||62|| ścyotanbharādayamapahnutavāsaraśrīś śāntiṃ purā nayati dānajalaplavo mām_| ityaurvareṇa rajasā karikarṇarandhra- durgeṣv anāgatam ivābhivicintya lilye||63|| saṅgrāmavartmani rajaḫpaṭalāvakīrṇe nirmagnaveśaparivartanaśūnyacakram_| kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli naivendriyair iva manaścakṛṣe turaṃgaiḥ||64|| ākampitāvaninirargalavegapāta- nispandamūkinaviṭaṅkaṭapārśvaghaṇṭaiḥ| anyonyam apy anavalokya rajondhakāre hastāvamarśaghaṭitair yuyudhe gajendraiḥ||65|| pralayābhramalīmasāṃ dadhānaś śriyam āyodhanavartmani nyarautsīt_| atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibimbam_||66|| siktena saktakaṭanirgatabhūridhāna- dhārāpravāhakṛtabaṃhimabhis tadānīm_| sainyo nyaśāmi rajasā tarasoddhatena gambhīrakuñjarakarojjhitavārivarṣaiḥ||67|| aste rajovisaravāsasi nāgadaṇḍa- viṣyandibhir madajalair apavastritāṅgyaḥ| saṃvivyire daśa diśas suracāpacakra- niṣṭhyūtaniṣṭhuraśarātanupuṅkhapakṣaiḥ||68|| kaṭavigalitadānāmbhobhirāvartamānaṃ pratimapatitacakraiḥ kṣmātale kuñjarāṇām_| nabhasi ca karamuktaiś śīkarair ucchaladbhiḥ kṣapitaghanaparāgo ratnasānustadāsīt_||69|| itthaṃ darpāndhagandhadviradakaṭataṭīniṣṭhyaniṣṭhyūtadāna- srotassantānamiśrīkṛtavikṛtakaraprāntavāntāmbusekaiḥ| śānteṣv aśāntakāntivyuparamaparamāpārapūreṣu yuddha- kṣoṇīkṣodeṣu ratnācalaśirasi punas saṅgaro bhūd bhaṭānām_||70||

iti haravijaye mahākāvye catuścatvāriṃśattamas sargaḥ||