śrīgaṇeśāya namaḥ||
teṣāṃ kriyāphalava
tāṃ raṇamūrdhni siddhim
āvāñchatām ayanirargalaceṣṭitānām_
uttasthurapratimatatpratiba
ndhahetu-
bhūto vināyakagaṇā iva mattanāgāḥ||1||
yodhaṃ nihantu arim utpatitaṃ viṣā
ṇa-
daṇḍapratiṣṭhacaraṇaṃ kariṇas sakhaḍgam_|
ānarca siddhajanatotpaladāmacakrai
r
dīrghotkaṭais suravadhūś ca kaṭākṣamekṣaiḥ||2||
ādīpitā kuliśakarkaśada¯daṇḍa-
sa
ṅghaṭṭajena śikhinotpatatā śarālī|
lagnā dṛḍhaṃ dviradakumbhataṭene rāja
dāvāgnisaṃha
tir ivāñjanaśailaśṛṅge||3||
reje gajendragurusaṅgaraghaṭyamāna-
dantāgrakośakaṭakaiḥ
kṣatajokṣitaiḥ kṣmā|
aprāptakāntaśataśokakṛśāmarastrī-
velladbhujāgalitakāXñcana
kambuśobhaiḥ||4||
valgatpravīravinipātitakhaḍgayaṣṭi-
dhārānikṛttakaranirgataraktavartiḥ|
dhātucchaṭāruṇitanirjhavāripūra-
sañcāralagnagirivibhramam āpa nāgaḥ||5||
jyākṛṣṭi
maṇḍalitakārmukamuktahema-
nārācarājivikarālaśirāḥ' karīndrāḥ|
dadhre taṭāntari
tatigmakarordhvaraśmi-
rekhāvakīrṇaśikharodayaśailalīlām_||6||
āghrātum anyakari
maṇḍaladānagandha-
mūrdhvīkṛtātanukarārgaladaṇḍa ekaḥ|
śūragrahāya nabhaso vatarītum i
cchor
hastāvalambanamadād iva divyanāryāḥ||7||
tastāra vāraṇapatir vapuṣājivartma
vi
ndhyāvanīdhra iva jaṅgamatām upetaḥ|
ādīrghapuṣkarakaronnatavaṃśadaṇḍa-
randhrothitapracura
śīkaranarmadāmbhāḥ||8||
vakṣomaṇisthitibhṛtaḥ sphuṭabinduka-
piñjūṣasandhisavali
trayakaṇṭhabhāgāḥ|
sattalpalā bṛhadavagrahatāmratālu-
haryalpapecakamadhucchavidantave
ṣṭāḥ||9||
āsrastakukṣikalaviṅkadṛśas sugandhi-
niśśvāsabindukaṇakīrṇakarārgalāgrāḥ|
sasvastikasthitivibhaktavi¯prakṛṣṭha-
kumbhottamāṅgapṛthusāndrasamudgapādāḥ||10||
susnigdha
bindunicitacchavayo vibhakta-
niryāṇadīrghakarapuṣkarabālapucchāḥ|
śūrā varāhajaghanāḫ pa
rayugmaroma-
sāndratvaco natanirāyatasūkṣmakeśāḥ||11||
bhagnāmaradviradam utpalasaptaparṇa-
cūtātimuktakasugandhi śaranmadhūttham_|
saṃvāditāṃ nayadahargaṇamañjanena
senāmataṅgajagaṇā mumucurmṛdāmbhaḥ||12||
māṇikyadīdhitiśikhākapiśaprakāśam
āyodhane su
bhaṭahastatalavyapāstam_|
cakre papāta pariṇāhini nāgakumbha-
bhāge staśailaśirasī
va sitāṃśubimbam_||13||
mātaṅgakarṇapavanāhatakumbhakūṭa-
sidūradhūlikapi
lasphuradabhrapaṅktiḥ|
vyāpāryamāṇakaravālanikṛttarakta-
siktaślathatvag iva dūra
m adṛśyata dyauḥ||14||
abhyetya matsaravipāṭaladṛṣṭivalga-
dulkālatā yuyudhire kṛta
merukampam_|
dānāmbupātaśamitonnatadantadaṇḍa-
saṅghaṭṭapāvakaśikhānikarāẖ ka
rīndrāḥ||15||
tārāpathaṃ gajapatiḫ pṛthukarṇatāla-
nirdhūtakumbhataṭagairikadhū
lidigdhaiḥ|
rśārīcakāra karaśīkarabinduvṛndais
sandhyāruṇair nabha ivoḍugaṇai
ḫ pradoṣaḥ||16||
nārācabhinnakaṭakūṭavimuktaratna-
lākṣāruṇaśravaṇacāmarabhūṣa
ṇo nyaḥ|
dadhre darīmukhavinirgatadāvavahni-
jvālākalāpavikaṭāñjanaśailaśo
bhāṃṭra||17||
cakrur gajāḥ śravaṇatālasamīradhūta-
kumbhasthalaskhalitagairikareṇu
digdhāḥ|
siddhāṅganākarakuśeśayakīryamāṇa-
mandārakesaraparāgahatā ivāśāḥ||
18||
saudāminībhir iva khaḍgalatāvalībhi-
rambhodharair iva gajais sphuṭapaṅkanīlaiḥ|
reje śikhaṇḍibhir ivocchikhapiñchabhāra-
śobhādharair iṣubhir ājighanartuvṛttiḥ||
19||
vistāridantaparighotplutavīrayodha-
bhāsvatkarālakaravālavilūnamūlaḥ|
stambhe
ramasya raṇamūrdhani kālatāla-
vṛntaśriyaṃ nipatito vidadhāra karṇaḥ||20||
hastena śāta
karakampitam uttamāṅgam
asracchaṭāruṇaśiroruhapallavāṅkam_
nākapraveśagurumaṅga
laratnakumbham
ūrdhvīcakāra mṛtavīrajanasya nāgaḥ||21||
ullāsivīrakaramuktavi
lolabarhi-
śaṅkudrumasphuritakānanacakravālam_
astādriśṛṅgam iva niṣpatada
rdhacandra-
nakṣatramālam abhavat karikumbhapīṭham_||22||
hastārgalābhir abhitaḫ paripī
varābhir
asphālitā sakṛdabhūt surakuñjarāṇām_
pātālarandhrapatiteva vidhūtadhūli-
jā
lāndhakārapihitākhiladigdharitrī||23||
stamberamo daśanakośakarālaraśmi-
tantrī
guṇāṃ śithilakuñcitapuṣpakarāgrām_
hastārgalāmabhṛta tūryaninādahṛṣṭa-
nṛtyatkabandhasa
marāṅganaraṅgavīṇām_||24||
ālakṣyamāṇavivṛtāruṇatālumūlam
uttambitāṅkuśani
ruddhakarālakumbham_|
āghrāsiṣuḫ pratimataṅgajadānagandham
āmīlitekṣaṇayugaṃ pṛ
tanāgajaughāḥ||25||
gaṇḍasthalaiś śravaṇatālavidhūtakumbha-
sindūradhūliparipāṭalitaṃ madāmbhaḥ|
meghā iva kṣatajamakṣatapakṣadaitya-
senāvināśapiśunaṃ vavṛṣur gajendrāḥ||
26||
sīmantitāribhaṭamaṇḍalamaśvavāra-
muktasya saṃśritasuvarṇagires tadānīm_
lakṣmībhṛtas saramūrdhni harerahāri
cetaḥ kṣaṇād iva sudarśanadhārayārāt_||27||
bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ
nirdāritā niśitapattraśarair nipetuḥ|
valgatpa
dātikaravālavilūyamānās
sthūlānnatantrya iva kāñcanakārmukajyāḥ||28||
nānā
śirosravinipātavirugṇakhaḍga-
dhārāraja kaluṣitoṣṇakaraprakāśam|
vyāpāritā
yudhi bhiyeva gṛhītadikkam
ālakṣyatāmbaram api prapalāyamānam_||29||
āte
nuṣāṃ śiśiradīdhitidhāmapāṇḍum
āścaryakarmaṭhatayā pramadoddhatānām_
saṅgrāmabhū
mirasipattravanāvṛtāpi
nākopabhogasukhahetur abhūd bhaṭānām_||30||
senāmataṅgaja
gaṇasya kaṭhorakumbha-
bhāgāspadāsu raṇamaṅgalamālikāsu|
preṅkhatpatatramarutasta
rasā nipetur
eke śilīmukhagaṇā apare vyudasthuḥ||31||
chinnāẖ kathañcid adhibhū
migatapratiṣṭhāḥ
preṅkhanmayūkhanikurambakṛtaprakāśāḥ|
āsansamīkanikaṣopala
paṭṭahema-
lekhās suraughagajatākaladhautakakṣyāḥ||32||
tīkṣṇārdhacandraśara
dāritamāhavāgra-
lakṣmīpayodharayugaṃ karikumbhayugmam_
uttuṅgapīvaramaliptatarāma
bhīkaẖ
kḷptena śoṇaruciśoṇitakuṅkumena||33||
kḷptā vacūlamaṇidaṇḍaśikhā
valagnaẖ
ketoḫ paṭor vigalati sma samīkalakṣmyāḥ|
ahnāya paṭṭaka ivedumarīcipā
ṇḍur
uttuṅgapīnakarikumbhakucāspadaśrīḥ||34||
sanmattavāraṇaviṭaṅkakarālaśobha-
saṅgrāmaharmyaśikhino dadhati sma lakṣmīm_|
śaṅkuvrajāẖ khacitacandrakacakravāla-
ka
lmāṣitāmbudapathās subhaṭair vimuktāḥ||35||
mādyanmataṅgajasaroṣavimṛdyamāna-
yau
dhācchalatkṣatajakuṅkumapaṅkacakrāḥ|
vyātenurarcicayiṣantya ivādareṇa
cakreṣu
kūbarigaṇasya raraṇāṅganorvyaḥ||36||
vīkṣyāgrato nipatitaṃ yudhi nāgarājam
uttambhitaṃ
samaramūrdhni radārgalābhyām_
ālolapuṣkarapuṭāñjalinā saśokas
sambhāvayann iva
gajas subhaṭair vyaloki||37||
āpāṇḍuraśravaṇacāmararājahaṃsa-
saṅgrāmasindhupu
linadviradādhirūḍhaḥ|
vaikuṇṭham apy atiśayāluranekacakra-
kṛttārimaṇḍalaśirāś śri
yam āpa yodhaḥ||38||
preṅkhatkarālakarapuṣkarabindujāla-
paryucchvasaddaśanamaṇḍalacāru
śobhāḥ|
vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya
khaḍgāḥ mataṅgajagaṇāś ca samaṃ virejuḥ||39||
mātaṅgakumbhayugalaṃ samavartipāda-
pīṭhadvayākṛti niśātakṛpāṇabāhuḥ|
utplu
tya kaścid ahitasya guruprahāra-
mūrchākulasy subhaṭo cchinad uttamāṅgam_||40||
ma
nyuṃ vyaneṣata na saṃyati nāpi darpād
acyeṣatājiha¯¯¯ś ca bhītim_|
śauryāttathātra
ṣiśita sphuratāśināpi
nākadviṣo paṇiṣatāsubhir e¯ saṅkhye||41||
anyonyamāju
huvuṣāṃ viṣameṣu dhairyaṃ
bandhādviśṛṅkhalamacaskhaluṣā ca teṣām_
prāvartatātirabhase
na tirohitārka-
tārāpathas saśapatho raṇasamprahāraḥ||42||
yodhāḫ parasparamapārapara
mparāka-
paryākulāś śaraparamparayā tadānīm_|
kampānukampyabhayakātarasamparā
ya-
pārāyaṇapraṇayinastvarayā parīyuḥ||43||
utpupluve sapadi maṇḍalam abhyadhāva-
da
sthād vicittraracanaiẖ karaṇaprapañcaiḥ|
saṅgrāmaraṅgabhuvi yodhajano gṛhīta-
carmāsiyaṣṭi
r iti nṛttam iva vyatānīt_||44||
saṃskārahānirahitā dadhato viśuddhim
āsāditaśru
tipathās sphuṭasandhiyogāḥ|
śabdā ivātanuphalā ghaṭitaprabandhāś
cakrur mahodayajuṣo
viśikhāḫ prayoktṝn_||45||
valgatsu vājiṣu calatsu ratheṣv amanda
dhāvatsu kuñjaraku
leṣu surāpagāsīt_|
nirdhūtanirdalitamerunitambadhūli-
sāndrībhavat kanakavāluka
kūlakacchā||46||
senāturaṅgakhurakoṭivipāṭyamāna-
hemācalāsitaśiloddhatadhū
lidigdhā|
āsañjagatpralayakālaniśāvatāra-
ghorāndhakārakaluṣā iva digvibhāgāḥ||
47||
sāvarṇyanihnutataya dalitendranīla-
dhūlicchaṭāpihitadigvidiśi trilokyām_
āsanpravīrakarapaṅkajasanniviṣṭāḥ
khaḍgāẖ karālamaṇimaṇḍitamuṣṭimeyāḥ||
48||
senāvimardadalitakṣitidhūtadhūli-
jālāndhakārapihitākhilavigrahāṇām_
līnaṃ kaṭeṣu madasaurabhalupyamāna-
sandehamauhaghaṭanaiẖ kariṇāṃ dvirephaiḥ||49||
senāvimardavidalanmaṇicakravāla-
cūḍhotthitais sitasitetararaktapītaiḥ|
śaila
sya dhātunikarair iva nākamārga-
māsedivadbhir udasecitarāṃ rajobhiḥ||50||
tasmin ra
jastamasi tigmamarīcibimbam
ācchādya tasthuṣi diśas sakalāś ca sāndre|
anyonya
mauhiṣata heṣitagaghauraghoṣa-
bṛṃhāravānumitavājigajā bhaṭaughāḥ||51||
ākā
śasindhumakarī naganāgadāna-
paṅkacchaṭāvanivadhūtpalamaṅgalasrak_
dikkāmi
nīsakalasaṅgatacārarudīrgha-
veṇīlatā samaradurdinamegharājiḥ||52||
piṅgaprabhāvikaṭahetihiraṇmayādri-
skandhāgnidhūmapaṭalī viyadutpapāt_|
senāturaṅgakhuravajraśikhābhighāta-
piṣṭendranīlamaṇimaṇḍaladhūlilekhā||53||
uttiṣṭha
ti sma dalitāruṇaratnareṇu-
rāśir vicitramaṇicūrṇakaṇāvakīrṇaḥ|
vindhyāva
nīdhra iva vartma rurutsuruṣṇa-
raśmeḫ punar vividhadhātuśatānuviddhaḥ||54||
valgatturaṅgakhu
rakoṭinipātapiṣṭa-
satpadmarāgamaṇireṇukarālitaśrīḥ|
reje tarāṃ taruṇividru
marāgadigdha-
dugdhodadhipratimitas sphaṭikāśmareṇuḥ||55||
vyomodapaptadathatapta
marīcidīptis
sāvarṇyanihnutatayānupalakṣitaśrīḥ|
sāndarśayañjalamayīm i
va sṛṣṭim āśu
vaidūryareṇunikaraḥ sthagitākhilāśaḥ||56||
diṅmaṇḍalaṃ navavidū
rajaratnarāśi-
reṇūtkarair nabhasi santamasībhavadbhiḥ|
ācakrame taraṇikūbaricakra
nemi-
niṣpiṣṭanākaparamāṇugaṇāyamānaiḥ||57||
niśśvāsamārutasamīraṇakoṭa
rastha-
senāturaṅgakhurapiṣṭamahīrajaskān_|
ādhmāsiṣuẖ katham api tridaśāmarāri-
yodhā jaḍīkṛtaravānsamarāya śaṅkhān_||58||
saṃvītakṛtsnabhuvanatritathāntarāla-
sā
ndrībhavatkṣitirajaḥsthagitaprakāśāḥ|
āhvāsatādhiraṇavartma parasparaṃ te
bhogā
valībhir upalakṣitanāmadheyāḥ||59||
utthāya cāvanitalātkamalāsanāṇḍa-
parya
ntadarśanakutūhalineva dūram_
skandheṣv akāri marutāṃ padamoghalepa-
luptāṃśumāli
mahasā rajasoddhatena||60||
saṃśiśriye vidalitāsitaratnahema-
paṭṭotthitāta
nurajaḫpaṭalāvagāḍhaiḥ|
dhūmrībhavadbhir abhito dhavalātapattra-
ṣaṇḍair upaplutaniśāka
ramaṇḍalaśrīḥ||61||
chattrair nyapāti śitaśalyaśarābhighāta-
rugṇābhirāmakaladhau
tamayoc ca daṇḍaiḥ|
āyodhanāvanitaloddhatapṛṣṭhalagna-
dhūlīvitānagurubhārabharā
d ivoccaiḥ||62||
ścyotanbharādayamapahnutavāsaraśrīś
śāntiṃ purā nayati dānajala
plavo mām_|
ityaurvareṇa rajasā karikarṇarandhra-
durgeṣv anāgatam ivābhivici
ntya lilye||63||
saṅgrāmavartmani rajaḫpaṭalāvakīrṇe
nirmagnaveśaparivartana
śūnyacakram_|
kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli
naivendriyair iva manaścakṛ
ṣe turaṃgaiḥ||64||
ākampitāvaninirargalavegapāta-
nispandamūkinaviṭaṅka
ṭapārśvaghaṇṭaiḥ|
anyonyam apy anavalokya rajondhakāre
hastāvamarśaghaṭitair yuyudhe ga
jendraiḥ||65||
pralayābhramalīmasāṃ dadhānaś śriyam āyodhanavartmani nyarautsīt_|
atanu
r gurusainyareṇurāśir grahakallola ivoṣṇaraśmibimbam_||66||
siktena saktakaṭanirgatabhūridhāna-
dhārāpravāhakṛtabaṃhimabhis tadānīm_|
sainyo nyaśāmi rajasā ta
rasoddhatena
gambhīrakuñjarakarojjhitavārivarṣaiḥ||67||
aste rajovisaravāsasi
nāgadaṇḍa-
viṣyandibhir madajalair apavastritāṅgyaḥ|
saṃvivyire daśa diśas suracāpa
cakra-
niṣṭhyūtaniṣṭhuraśarātanupuṅkhapakṣaiḥ||68||
kaṭavigalitadānāmbhobhirāvarta
mānaṃ
pratimapatitacakraiḥ kṣmātale kuñjarāṇām_|
nabhasi ca karamuktaiś śīkarai
r ucchaladbhiḥ
kṣapitaghanaparāgo ratnasānustadāsīt_||69||
itthaṃ darpāndhagandhadvirada
kaṭataṭīniṣṭhyaniṣṭhyūtadāna-
srotassantānamiśrīkṛtavikṛtakaraprāntavāntāmbusekaiḥ|
śānteṣv aśāntakāntivyuparamaparamāpārapūreṣu yuddha-
kṣoṇīkṣodeṣu ratnācalaśirasi
punas saṅgaro
bhūd bhaṭānām_||70||
iti haravijaye mahākāvye catuścatvāriṃśattamas sargaḥ||