Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

catuścatvāriṃśaḥ sargaḥ |

teṣāṃ kriyāphalavatāṃ raṇamūrdhni siddhi- m āvāñchatām atha nirargalaceṣṭitānām | uttasthur apratimatatpratibandhahetu- bhūtā vināyakagaṇā iva mattanāgāḥ || 1 ||

apratimāḥ śūratvād anapekṣitadantakoṣāḥ | tasya ca ripujayātmanaḥ kriyāphalasya nirodhahetavo madagajā uttasthur utplutāḥ | vināyakā vighnāḥ | te 'pratimasyānanyasadrśasya kasyacit karmaphalasya pratibandhakā ullasanti śreyasāṃ bahuvighnatvāt_ || 1 ||

yodhaṃ nihantum arim utpatitaṃ viṣāṇa- daṇḍapratiṣṭhacaraṇaṃ kariṇaḥ sakhaḍgam | ānarca siddhajanatotpaladāmacakrai- r dīrghotkaṭaiḥ suravadhūś ca kaṭākṣamokṣaiḥ || 2 ||

2 ||

ādīpitā kuliśakarkaśadantadaṇḍa- saṃghaṭṭajena śikhinotpatatā śarālī | lagnā dṛḍhaṃ dviradakumbhataṭe rarāja dāvāgnisaṃhatir ivāñjanaśailaśṛṅge || 3 ||

3 ||

reje gajendragurusaṃgaraghaṭyamāna- dantāgrakoṣakaṭakaiḥ kṣatajokṣitaiḥ kṣmā | aprāptavīrakṛtaśokakṛśāmarastrī- velladbhujāgalitakāñcanakambuśobhaiḥ || 4 || 1. ‘kāntaśata’ ka.

kambur valayaḥ || 4 ||

valgatpravīravinipātitakhaḍgayaṣṭi- dhārānikṛttakaranirgataraktavartiḥ | dhātucchaṭāruṇitanirjharavāripūra- saṃcāralagnagirivibhramam āpa nāgaḥ || 5 ||

vartiḥ srotaḥ | saṃcāralagno jaṅgamarūpaḥ || 5 ||

jyākṛṣṭimaṇḍalitakārmukamuktahema- nārācarājivikarālaśirāḥ karīndraḥ | dadhre taṭāntaritatigmakarordhvaraśmi- rekhāvakīrṇaśikharodayaśailalīlām || 6 ||

6 ||

āghrātum anyakarimaṇḍaladānagandha- m ūrdhvīkṛtātanukarārgaladaṇḍa ekaḥ | śūragrahāya nabhaso 'vatarītum iccho- r hastāvalambanamadād iva divyanāryāḥ || 7 ||

ekaḥ karī śūraṃ grahītum avatitīrṣor apsarasaḥ karālambam iva dadau | urvīkṛtatvāt_ || 7 ||

tastāra vāraṇapatir vapuṣājivartma vindhyāvanīdhra iva jaṅgamatām upetaḥ | ādīrghapuṣkarakaronnatavaṃśadaṇḍa- randhrotthitapracuraśīkaranarmadāmbhāḥ || 8 ||

ājivartma......ādīrghapuṣkaraḥ pralambāgrah karo yasya | unnato vaṃśa eva daṇḍo yasya | vaṃśaḥ pṛṣṭhāsthi | randhrebhyaś ca romakūpebhya utthitaiḥ śīkarair narmadaṃ kelipradam ambho madajalaṃ yasya saḥ | vindhyapakṣe tu—ājayo 'jasya brahmaṇo 'patyāni saptarṣayas teṣāṃ vartma gaganam_ | puṣkarāṇi padmāni karoty utpādayati yaḥ | unnatā vaṃśā veṇava eva daṇḍā yasya saḥ | randhrebhyaś ca khadābhya utthitaṃ narmadāyāḥ sarito jalaṃ yasyeti yojyam_ | anye tu—‘vindhyādrau veṇumūlān narmadā samadbhūteti kara eva veṇudaṇḍas tadrandhrād utthitaṃ śīkarā eva narmadāmbho yasya’ iti rūpakaṃ vyācakhyuḥ || 8 ||

vakṣomaṇisthitibhṛtaḥ sphuṭabindukarpa- piñjūṣasaṃdhisavalitrayakaṇṭhabhāgāḥ | sattalpalā bṛhadavagrahatāmratālu- haryalpapecakamadhucchavidantaveṣṭāḥ || 9 || 1. ‘kanda’ kha. 2. ‘mecaka’ kha.

āsrastakukṣikalaviṅkadṛśaḥ sugandhi- niḥśvāsabindukaṇakīrṇakarārgalāgrāḥ | sasvastikasthitivibhaktavidupratiṣṭha- kumbhottamāṅgapṛthusāndrasamudgapādāḥ || 10 || 3. ‘prakṛṣṭa’ ka.

susnigdhabindunicitacchavayo vibhakta- niryāṇadīrghakarapuṣkarabālapucchāḥ | śūrā varāhajaghanāḥ parayugmaroma- sāndratvaco natanirāyatasūkṣmakeśāḥ || 11 ||

vakṣomaṇir ityādi kalāpakam_ | utpalādivatsugandhimadajalaṃ senāgajā añjanena meḍhreṇa mumucuḥ | tac ca śaradutthaṃ madhūtthaṃ ca divasagaṇaṃ saṃvāditāṃ nayatsadṛśīkurvāṇam_ | tatra śāradasyotpalasaptaparṇaiḥ sugandhitvaṃ, vāsantikasya cūtātimuktakaiḥ | vakṣomaṇir uraḥstho lakṣaṇaviśeṣaḥ | sphuṭaṃ bindukarma tilakodgamo yasya tādṛśaḥ piñjūṣayoḥ karṇoparibhāgayoḥ saṃdhir yeṣām_ | satī talpalā pṛṣṭhavaṃśo yeṣām_ | avagraho lalāṭadeśaḥ | hariḥ śyāmavarṇaḥ pecakaḥ pucchamūlaṃ yeṣām_ | sarvatra bahuvrīhiṃ vidhāya karmadhārayaḥ kāryaḥ | bindavaḥ śīkarāḥ | svastikākhyaṃ lakṣaṇam_ | viduḥ kumbhayor madhyabhāgaḥ | samudgākārāḥ pādā yeṣām_ | bindubhir vayovasthāsūcakais tilakaiḥ padmāparaparyāyair vyāptā chavir yeṣām_ | niryāṇam apāṅgadeśaḥ | madaviśeṣa ityanye | vālāni lomāni | varāhasyeva vartulaṃ jaghanaṃ yeṣām_ | aparā dvitīyā parā vā prakṛṣṭā yugmaromā dvābhyāṃ dvābhyāṃ saṃbhūya lomabhyāṃ yuktā tvag yeṣām iti saṃkṣepeṇa dvipānāṃ śāstroktalakṣaṇakathanam_ || 9 || 10 || 11 ||

bhagnāmaradviradam utpalasaptaparṇa- cūtātimuktakasugandhi śaranmadhūttham | saṃvāditāṃ nayadahargaṇam añjanena senāmataṅgajagaṇā mumucur madāmbhaḥ || 12 ||

12 ||

(cakkalakam_)

māṇikyadīdhitiśikhākapiśaprakāśa- m āyodhane subhaṭahastatalavyapāstam | cakraṃ papāta pariṇāhini nāgakumbha- bhāge 'staśailaśirasīva sitāṃśubimbam || 13 ||

13 ||

mātaṅgakarṇapavanāhatakumbhakūṭa- sidūradhūlikapilasphuradabhrapaṅktiḥ | vyāpāryamāṇakaravālanikṛttarakta- siktaślathatvag iva dūram adṛśyata dyauḥ || 14 ||

14 ||

abhyetya matsaravipāṭaladṛṣṭivalga- dulkālatā yuyudhire kṛtamerukampam | dānāmbupātaśamitonnatadantadaṇḍa- saṃghaṭṭapāvakaśikhānikarāḥ karīndrāḥ || 15 ||

15 ||

tārāpathaṃ gajapatiḥ pṛthukarṇatāla- nirdhūtakumbhataṭagairikadhūlidigdhaiḥ | śārīcakāra karaśīkarabinduvṛndaiḥ saṃdhyāruṇair nabha ivoḍugaṇaiḥ pradoṣaḥ || 16 ||

binduvṛndair ibhapatiḥ...ritavāva | tārābhir iva pradoṣaḥ || (tārāpathaṃ tārāṇāṃ viharaṇamārgaṃ yatra tārā vicaranti tadavadhītyarthaḥ |) 16 ||

nārācabhinnakaṭakūṭavimuktarakta- lākṣāruṇaśravaṇacāmarabhūṣaṇo 'nyaḥ | dadhre darīmukhavinirgatadāvavahni- jvālākalāpavikaṭāñjanaśailaśobhām || 17 || 1. ‘bhūṣito 'nyaḥ’ ka.

17 ||

cakrur gajāḥ śravaṇatālasamīradhūta- kumbhasthalaskhalitagairikareṇudigdhāḥ | siddhāṅganākarakuśeśayakīryamāṇa- mandārakesaraparāgahatā ivāśāḥ || 18 ||

18 ||

saudāminībhir iva khaḍgalatāvalībhi- r ambhodharair iva gajaiḥ sphuṭapaṅkanīlaiḥ | reje śikhaṇḍibhir ivocchikhapicchabhāra- śobhādharair iṣubhir ājighanartuvṛttiḥ || 19 || 2. ‘vṛṣṭiḥ’ ka.

iṣūṇāṃ picchaśobhādharatvaṃ vicitravarṇatvāt_ | ghanartuḥ prāvṛṭ_ || 19 ||

vistāridantaparighotplutavīrayodha- bhāsvatkarālakaravālavilūnamūlaḥ | stamberamasya raṇamūrdhani kālatāla- vṛntaśriyaṃ nipatito vidadhāra karṇaḥ || 20 ||

kālaḥ kṛtāntaḥ || 20 ||

hastena śātaśarakalpitam uttamāṅga- m asracchaṭāruṇaśiroruhapallavāṅkam | nākapraveśagurumaṅgalaratnakumbha- m ūrdhvīcakāra mṛtavīrajanasya nāgaḥ || 21 || 3. ‘kara’ ka.

kalpitaṃ chinnam_ | ‘kṛpū chedane’ | maṅgalakumbho 'pi pallavāṅka ūrdhvīkriyate || 21 ||

ullāsivīrakaramuktavilolabarhi- śaṅkudrumasphuritakānanacakravālam | astādriśṛṅgam iva niṣpatadardhacandra- nakṣatramālam abhavat karikumbhapīṭham || 22 ||

bahiṇo mayūrapicchanicitāḥ śaṅkavaḥ śaraviśeṣā eva drumāḥ | ardhacandraḥ śaraviśeṣaḥ śaśikalā ca | nakṣatramālā gajānāṃ kumbhābharaṇam uḍupaṅktiś ca || 22 ||

hastārgalābhir abhitaḥ paripīvarābhi- r āsphālitā sakṛd abhūt surakuñjarāṇām | pātālarandhrapatiteva vidhūtadhūli- jālāndhakārapihitākhiladigdharitrī || 23 ||

23 ||

stamberamo daśanakopakarālaraśmi- tantrīguṇāṃ śithilakuñcitapuṣpakarāgrām | hastārgalām abhṛta tūryaninādahṛṣṭa- nṛtyatkabandhasamarāṅganaraṅgavīṇām || 24 ||

puṣkaraṃ vīṇāmukham api | tūryaṃ gajānāṃ galagarjitam api || 24 ||

ālakṣyamāṇavivṛtāruṇatālumūla- m uttambhitāṅkuśaniruddhakarālakumbham | āghrāsiṣuḥ pratimataṅgajadānagandha- m āmīlitekṣaṇayugaṃ pṛtanāgajaughāḥ || 25 ||

25 ||

gaṇḍasthalaiḥ śravaṇatālavidhūtakumbha- sindūradhūliparipāṭalitaṃ madāmbhaḥ | meghā iva kṣatajamakṣatapakṣadaitya- senāvināśapiśunaṃ vavṛṣur gajendrāḥ || 26 ||

26 ||

sīmantitāribhaṭamaṇḍalam aśvavāra- muktasya saṃśritasuvarṇagires tadānīm | lakṣmībhṛtaḥ smaramūrdhni harer ahāri cetaḥ kṣaṇād iva sudarśanadhārayārāt || 27 ||

lakṣmīḥ śobhā ramā ca | harer aśvasya sudarśanā kāntimatī dhārā dhoritādipañcaprakāro gativiśeṣaḥ pūrvamuktas tayā cittam ahāri rañjitam_ | hareś ca viṣṇoḥ sudarśananāmnaś cakrasya dhārayā daityānāṃ cittam apahṛtam_ | jīvitonmathanāt_ || 27 ||

bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ nirdāritā niśitapattraśarair nipetuḥ | valgatpadātikaravālavilūyamānāḥ sthūlāntratantrya iva kāñcanakārmukajyāḥ || 28 ||

niśitapattrais tīkṣṇapalāśaiḥ śarair niśitair vā pattraśaraiḥ pakṣopalakṣitair bāṇair nirdāritā bhinnāḥ || 28 ||

nānāśirastravinipātavirugṇakhaḍga- dhārārajaḥ kaluṣitoṣṇakaraprakāśam | vyāpāritā yudhi bhiyeva gṛhītadikka- m ālakṣyatāmbaram api prapalāyamānam || 29 ||

khaḍgadhārārajobhir uṣṇakarasya sthagitatvād ambaraṃ palāyamānam iva dṛṣṭam_ | ravisaṃnidhau hi nabhaḥ prāyeṇa svena rūpeṇa bhāsate || 29 ||

ātenuṣāṃ śiśiradīdhitidhāmapāṇḍu- m āścaryakarmaṭhatayā pramadoddhatānām | saṅgrāmabhūmir asipattravanāvṛtāpi nākopabhogasukhahetur abhūd bhaṭānām || 30 ||

śiśiradīdhitir indus tatteja iva yā pāṇḍus tām ātenuṣām_ | kīrtiṃ vistārayatām ityarthaḥ | asipattravanākhyena narakeṇāvṛtā bhūr nākopabhogasya kāraṇam iti virodhaḥ | asaya eva pattrāṇi tatsamūhenāvṛtā ākopasya bhogenānubhavena sukhahetur nābhūd iti vyākhyā na hṛdayaṃgamā || 30 ||

senāmataṅgajagaṇasya kaṭhorakumbha- bhāgāspadāsu raṇamaṅgalamālikāsu | preṅkhatpatattramarutas tarasā nipetu- r eke śilīmukhagaṇā apare vyudasthuḥ || 31 ||

śilīmukhā bhramarā api || 31 ||

chinnāḥ kathaṃcid adhibhūmigatapratiṣṭhāḥ preṅkhanmayūkhanikurambakṛtaprakāśāḥ | āsan samīkanikaṣopalapaṭṭahema- lekhāḥ suraughagajatākaladhautakakṣyāḥ || 32 ||

samīkaṃ samara eva nikaṣopalapaṭṭas tatra svarṇarekhā gajasaṃhatisauvarṇyo gajaśṛṅkhalā (?) āsan_ || 32 ||

tīkṣṇārdhacandraśaradāritam āhavāgra- lakṣmīpayodharayugaṃ karikumbhayugmam | uttuṅgapīvaram aliptatarām abhīka- kḷptena śoṇaruciśoṇitakuṅkumena || 33 ||

ardhacandraḥ kuṭilaṃ nakhakṣatam api | abhīkaḥ kāmuko 'pi | kḷptena saṃcitena || 33 ||

kḷptā(kṛttā)vacūlamaṇidaṇḍaśikhāvalagnaḥ ketoḥ paṭo vigalita sma samīkalakṣmyāḥ | ahnāya paṭṭaka ivendumarīcipāṇḍu- r uttuṅgapīnakarikumbhakucāspadaśrīḥ || 34 ||

kḷptaṃ(kṛttaṃ) chinnam_ || 34 ||

sanmattavāraṇaviṭaṅkakarālaśobha- saṅgrāmaharmyaśikhino dadhati sma lakṣmīm | śaṅkuvrajāḥ khacitacandrakacakravāla- kalmāṣitāmbudapathāḥ subhaṭair vimuktāḥ || 35 ||

santo mattāś ca vāraṇāḥ | santaś ca mattavāraṇāś catuṣkikāḥ | teṣāṃ viṭaṅkair unnatabhāgair bhāsvaraśobhaḥ saṅgrāma eva harmyaṃ tatra mayūrāḥ śaṅkanicayāś candrakakhacitatvād aśobhanta || 35 ||

mādyanmataṅgajasaroṣavimṛdyamāna- yodhocchvasatkṣatajakuṅkumapaṅkacarcāḥ | vyātenur arcicayiṣantya ivādareṇa cakreṣu kūbarigaṇasya raṇāṅganorvyaḥ || 36 || 1. ‘cakrāḥ’ ka.

36 ||

vīkṣyāgrato nipatitaṃ yudhi nāgarāja- m uttambhitaṃ samaramūrdhni radārgalābhyām | ālolapuṣkarapuṭāñjalinā saśokaḥ saṃbhāvayann iva gajaḥ subhaṭair vyaloki || 37 ||

37 ||

āpāṇḍuraśravaṇacāmararājahaṃsa- saṅgrāmasindhupulinadviradādhirūḍhaḥ | vaikuṇṭham apy atiśayālur anekacakra- kṛttārimaṇḍalaśirāḥ śriyam āpa yodhaḥ || 38 ||

38 ||

preṅkhatkarālakarapuṣkarabindujāla- paryucchvasaddaśanamaṇḍalacāruśobhāḥ | vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya khaḍgā mataṅgajagaṇāś ca samaṃ virejuḥ || 39 ||

karālakaraṃ bhāsvararaśmi puṣkaraṃ phalakaṃ tatra bindavaḥ pulakam_ | karapuṣkaraṃ ca karāgram_ | bindavaś cāvasthāsūcakās tilakāḥ | daśanamaṇḍalaṃ ca dantamayaṃ cakkalakaṃ viṣāṇābhogaś ca | samaṃ yugapatsadṛśaṃ ca || 39 ||

mātaṅgakumbhayugalaṃ samavartipāda- pīṭhadvayākṛti niśātakṛpāṇabāhuḥ | utplutya kaścid ahitasya guruprahāra- mūrchākulasya subhaṭo 'cchinnad uttamāṅgam || 40 ||

40 ||

manyuṃ vyaneṣata na saṃyati nāpi darpā- d acyoṣatājihata nājihateś ca bhītim | śauryāt tathātrapiṣata sphuratāsināpi nākadviṣo 'paṇiṣatāsubhir eva saṃkhye || 41 ||

saṃyaty asurā manyuṃ na vyaneṣata na tatyajuḥ | ‘kartṛsthe cāśarīre karmaṇi’ iti taṅ_ | acyoṣata cyutāḥ | ājau hananād api bhayaṃ nājihata na gatāḥ | asināpi sahāyenālajjanta śauryavaśāt_ | asubhiś ca raṇe apaṇiṣata vyavajahruḥ | prāṇān paṇīcakrur ityarthaḥ || 41 ||

anyonyam ājuhuvuṣāṃ viṣameṣu dhairya- bandhād viśṛṅkhalam acaskhaluṣāṃ ca teṣām | prāvartatātirabhasena tirohitārka- tārāpathaḥ saśapatho raṇasaṃprahāraḥ || 42 ||

saṃprahāraḥ parasparahananam_ || 42 ||

yodhāḥ parasparam apāraparamparāka- paryākulāḥ śaraparamparayā tadānīm | kampānukampyabhayakātarasaṃparāya- pārāyaṇapraṇayinas tv arayā parīyuḥ || 43 ||

apārā paramparā yatra tathā kṛtvā paryākulāḥ | avirataṃ vihvalā ityarthaḥ | kampena hetunānukampyāḥ kṛpāyogyā bhayakātarā yatra tādṛśasya raṇasya pārāyaṇaṃ pāraprāptiḥ śāstraṃ vā || 43 ||

utpuplave sapadi maṇḍalam abhyadhāva- d asthād vicitraracanaiḥ karaṇaprapañcaiḥ | saṅgrāmaraṅgabhuvi yodhajano gṛhīta- carmāsiyaṣṭir iti nṛttam iva vyatānīt || 44 ||

maṇḍalam āplutādikaṃ cārīnirvartyamanti(ti) krāntādhikaṃ ca kriyāviśeṣaḥ | karaṇaṃ kaitādikaṃ (?) talapuṣpapuṭādi ca | carma kheṭakam_ || 44 ||

saṃskārahānirahitā dadhato viśuddhi- m āsāditaśrutipathāḥ sphuṭasaṃdhiyogāḥ | śabdā ivātanuphalā ghaṭitaprabandhā- ś cakrur mahodayajuṣo viśikhāḥ prayoktṝn || 45 ||

saṃskāraḥ svarṇādiyojanaṃ prakṛtyādivibhāgena vyutpādanaṃ ca | viśuddhiḥ kauṭilyavigamo nirapaśabdatā ca | śrutiḥ śrotraṃ vedaś ca | saṃdhir lakṣyābhimukhaṃ prayogaḥ saṃhitākāryaṃ ca | phalaṃ phalāśādi śalyaṃ svargaś ca (?) prabandho mahākāvyādikam api | udayaḥ śatrūṇāṃ vādināṃ ca parājayaḥ | prayoktāro dhānuṣkā vaktāraś ca || 45 ||

valgatsu vājiṣu calatsu ratheṣv amandaṃ dhāvatsu kuñjarakuleṣu surāpagāsīt | nirdhūtanirdalitamerunitambadhūli- sāndrībhavatkanakavālukakūlakacchā || 46 ||

46 ||

senāturaṅgakhurakoṭivipāṭyamāna- hemācalāsitaśiloddhatadhūlidigdhāḥ | āsañ jagatpralayakālaniśāvatāra- ghorāndhakārakaluṣā iva digvibhāgāḥ || 47 ||

asitaśilā nīlāśma marakatam_ || 47 ||

sāvarṇyanihnutatayā dalitendranīla- dhūlicchaṭāpihitadigvidiśi trilokyām | āsan pravīrakarapaṅkajasaṃniviṣṭāḥ khaḍgāḥ karālamaṇimaṇḍitamuṣṭimeyāḥ || 48 ||

vidiśo diśāṃ koṇāḥ || 48 ||

senāvimardadalitakṣitidhūtadhūli- jālāndhakārapihitākhilavigrahāṇām | līnaṃ kaṭeṣu madasaurabhalupyamāna- saṃdehamohaghaṭanaiḥ kariṇāṃ dvirephaiḥ || 49 || 1. ‘saṃdoha’ kha. 2. ‘nibhṛtaṃ’ ka.

49 ||

senāvimardavidalanmaṇicakravāla- cūrṇotthitaiḥ sitasitetararaktapītaiḥ | śailasya dhātunikarair iva nākamārga- m āsedivadbhir udasecitarāṃ rajobhiḥ || 50 || 3. ‘kumbhapītaiḥ’ kha.

rajobhir udaseci pracalitam_ || 50 ||

tasmin rajastamasi tigmamarīcibimba- m ācchādya tasthuṣi diśaḥ sakalāś ca sāndre | anyonyam auhiṣata heṣitaghoraghoṣa- bṛṃhāravānumitavājigajā bhaṭaughāḥ || 51 ||

bhaṭānām oghāḥ parasparaṃ nauhiṣata nājñāsiṣuḥ || 51 ||

ākāśasindhumakarī naganāgadāna- paṅkacchaṭāvanivadhūtpalamaṅgalasrak | dikkāminīsaralasaṃgatacārudīrgha- veṇīlatā samaradurdinamegharājiḥ || 52 || 4. ‘sakala’ ka.

52 ||

piṅgaprabhāvikaṭahetihiraṇmayādri- skandhāgnidhūmapaṭalī viyad utpapāta | senāturaṅgakhuravajraśikhābhighāta- piṣṭendranīlamaṇimaṇḍaladhūlilekhā || 53 ||

prabhābhir vikaṭahetayaḥ āyudhāni jvālā ca yatra tādṛṅmeruśikharam evāgniḥ || 53 ||

(yugalakam_)

1. ‘yugalakam_’ ka-pustake nāsti. uttiṣṭhati sma dalitāruṇaratnareṇu- rāśir vicitramaṇicūrṇakaṇāvakīrṇaḥ | vindhyāvanīdhra iva vartma rurutsur uṣṇa- raśmeḥ punar vividhadhātuśatānuviddhaḥ || 54 || 2. ‘kaṇāvakīrṇāḥ’ ka-kha.

54 ||

valgatturaṅgakhurakoṭinipātapiṣṭa- satpadmarāgamaṇireṇukarālitaśrīḥ | reje tarāṃ taruṇavidrumarāgadigdha- dugdhodadhipratimitaḥ sphaṭikāśmareṇuḥ || 55 ||

pratimitaḥ sadṛśīkṛtaḥ || 55 ||

vyomodapaptad upataptamarīcidīptiḥ sāvarṇyanihnutatayānupalakṣitaśrīḥ | saṃdarśayañjalamayīm iva sṛṣṭim āśu vaidūryareṇunikaraḥ sthagitākhilāśaḥ || 56 || 3. ‘atha tapta’ ka-kha.

upataptā mayūkhānāṃ prabhā yasya saḥ | kvacit_ ‘avatapta’ iti pāṭhaḥ | tadā[va]taptamarīcer uṣṇāṃśor iva bahulā dīptir yasyeti yojyam_ | sāvarṇyam atra vyomnaiva || 56 ||

diṅmaṇḍalaṃ navavidūrajaratnarāśi- reṇūtkarair nabhasi saṃtamasībhavadbhiḥ | ācakrame taraṇikūbaricakranemi- niṣpiṣṭanākaparamāṇugaṇāyamānaiḥ || 57 ||

57 ||

niḥśvāsamārutasamīraṇakoṭarastha- senāturaṅgakhurapiṣṭamahīrajaskān | ādhmāsiṣu kathamapi tridaśāmarāri- yodhā jaḍīkṛtaravān samarāya śaṅkhān || 58 ||

samīraṇena preraṇayāntargataṃ mahīrajo yeṣām_ || 58 ||

saṃvītakṛtsnabhuvanatritayāntarāla- sāndrībhavatkṣitirajaḥsthagitaprakāśāḥ | āhvāsatādhiraṇavartma parasparaṃ te bhogāvalībhir upalakṣitanām adheyāḥ || 59 ||

āhvāsateti ‘spardhāyām āṅaḥ’ ity ātmanepadam_ | bhogāvalī bandināṃ pāṭhaḥ || 59 ||

utthāya cāvanitalāt kamalāsanāṇḍa- paryantadarśanakutūhalineva dūram | skandheṣv akāri marutāṃ padam oghalepa- luptāṃśumālimahasā rajasoddhatena || 60 ||

skandhāḥ sthānāny aṃsāś ca | oghalepaḥ pravāhena nirodhas tena luptaṃ bhinnam_ || 60 ||

saṃśiśriye vidalitāsitaratnahema- paṭṭotthitātanurajaḥpaṭalāvagāḍhaiḥ | dhūmrībhavadbhir abhito dhavalātapatra- khaṇḍair upaplutaniśākaramaṇḍalaśrīḥ || 61 ||

upapluto rāhuṇā grastaḥ || 61 ||

chattrair nyapāti śitaśalyaśarābhighāta- rugṇābhirāmakaladhautamayoccadaṇḍaiḥ | āyodhanāvanitaloddhatapṛṣṭhalagna- dhūlīvitānagurubhārabharād ivoccaiḥ || 62 ||

62 ||

ścyotan bharād ayam apahnutavāsaraśrīḥ śāntiṃ purā nayati dānajalaplavo mām | ity aurvareṇa rajasā karikarṇarandhra- durgeṣv anāgatam ivābhivicintya lilye || 63 || 1. ‘bhayāt_’ kha.

aurvaraṇe kṣiter āgatena || 63 ||

saṅgrāmavartmani rajaḥpaṭalāvakīṇeṃrṇe nirmagnavegaparivartanaśūnyacakram | kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli naivendriyair iva manaś cakṛṣe turaṃgaiḥ || 64 ||

nirmagnāni bruḍitāni | yamaḥ saṃyamanaṃ, yogāṅgāni vāhiṃsāsatyādīni yamāḥ || 64 ||

ākampitāvaninirargalavegapāta- niḥspandamūkitaviśaṅkaṭapārśvaghaṇṭaiḥ | anyonyam apy anavalokya rajondhakāre hastāvamarśaghaṭitair yuyudhe gajendraiḥ || 65 ||

65 ||

pralayābhramalīmasāṃ dadhānaḥ śriyam āyodhanavartmani nyarautsīt | atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibimbam || 66 ||

atanuḥ śiromātratvād aśarīro 'pi grahakallolo rāhuḥ || 66 ||

siktena saktakaṭa(tatkaṭavi)nirgatabhūridāna- dhārāpravāhakṛtabaṃhim abhis tadānīm | sainye nyaśāmi tarasā rajasoddhatena gambhīrakuñjarakarojjhitavārivarṣaiḥ || 67 || 1. ‘saṃdhighaṭa’ kha.

67 ||

aste rajovisaravāsasi nāgagaṇḍa- viṣyandibhir madajalair apavas tritāṅgyaḥ | saṃvivyire daśa diśaḥ suracāpacakra- niṣṭhyūtaniṣṭhuraśarāt anupuṅkhapakṣaiḥ || 68 ||

apavastritaṃ nivṛttavastram_ || 68 ||

kaṭavigalitadānāmbhobhir āvartamāna- pratimapatitacakraiḥ kṣmātale kuñjarāṇām | nabhasi ca karamuktaiḥ śīkarair ucchaladbhiḥ kṣapitaghanaparāgo ratnasānus tadāsīt || 69 || 2. ‘vikaṭita’ kha.

āvartamānā dānāmbhasāṃ bhūyastvād āvartavatparisphurantī pratimā mūrtir yatra | tathā kṛtvā patitāni cakrāṇi rathāṅgāni yeṣu | śīkarapakṣe tu cakraṃ samūhaḥ || 69 ||

itthaṃ darpāndhagandhadviradakaṭataṭīniṣṭhyaniṣṭhyūtadāna- srotaḥsaṃtānamiśrīkṛtavikṛtakaraprāntavāntāmbusekaiḥ | śānteṣv āśāntakāntivyuparam aparam āpārapūreṣu yuddha- kṣoṇīkṣodeṣu ratnācalaśirasi punaḥ saṃgaro 'bhūd bhaṭānām || 70 ||

āśā diśaḥ | kṣodeṣu rajaḥsu || 70 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye gajāśvasaṃmardo nāma catuścatvāriṃśattamaḥ sargaḥ |

1. ‘gajāśvasaṃmardaḥ’ ka-pustake nāsti.

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote catuścatvāriṃśaḥ sargaḥ ||