catuścatvāriṃśaḥ sargaḥ |
teṣāṃ kriyāphalavatāṃ raṇamūrdhni siddhi-
m āvāñchatām atha nirargalaceṣṭitānām |
uttasthur apratimatatpratibandhahetu-
bhūtā vināyakagaṇā iva mattanāgāḥ || 1 ||
apratimāḥ śūratvād anapekṣitadantakoṣāḥ | tasya ca ripujayātmanaḥ kriyāphalasya niro
dhahetavo madagajā uttasthur utplutāḥ | vināyakā vighnāḥ | te 'pratimasyānanyasadrśasya ka
syacit karmaphalasya pratibandhakā ullasanti śreyasāṃ bahuvighnatvāt_ || 1 ||
yodhaṃ nihantum arim utpatitaṃ viṣāṇa-
daṇḍapratiṣṭhacaraṇaṃ kariṇaḥ sakhaḍgam |
ānarca siddhajanatotpaladāmacakrai-
r dīrghotkaṭaiḥ suravadhūś ca kaṭākṣamokṣaiḥ || 2 ||
2 ||
ādīpitā kuliśakarkaśadantadaṇḍa-
saṃghaṭṭajena śikhinotpatatā śarālī |
lagnā dṛḍhaṃ dviradakumbhataṭe rarāja
dāvāgnisaṃhatir ivāñjanaśailaśṛṅge || 3 ||
3 ||
reje gajendragurusaṃgaraghaṭyamāna-
dantāgrakoṣakaṭakaiḥ kṣatajokṣitaiḥ kṣmā |
aprāptavīrakṛtaśokakṛśāmarastrī-
velladbhujāgalitakāñcanakambuśobhaiḥ || 4 ||
1. ‘kāntaśata’ ka.
ka
mbur valayaḥ || 4 ||
valgatpravīravinipātitakhaḍgayaṣṭi-
dhārānikṛttakaranirgataraktavartiḥ |
dhātucchaṭāruṇitanirjharavāripūra-
saṃcāralagnagirivibhramam āpa nāgaḥ || 5 ||
vartiḥ srotaḥ | saṃcāralagno jaṅgamarūpaḥ || 5 ||
jyākṛṣṭimaṇḍalitakārmukamuktahema-
nārācarājivikarālaśirāḥ karīndraḥ |
dadhre taṭāntaritatigmakarordhvaraśmi-
rekhāvakīrṇaśikharodayaśailalīlām || 6 ||
6 ||
āghrātum anyakarimaṇḍaladānagandha-
m ūrdhvīkṛtātanukarārgaladaṇḍa ekaḥ |
śūragrahāya nabhaso 'vatarītum iccho-
r hastāvalambanamadād iva divyanāryāḥ || 7 ||
ekaḥ karī śū
raṃ grahītum avatitīrṣor apsarasaḥ karālambam iva dadau | urvīkṛtatvāt_ || 7 ||
tastāra vāraṇapatir vapuṣājivartma
vindhyāvanīdhra iva jaṅgamatām upetaḥ |
ādīrghapuṣkarakaronnatavaṃśadaṇḍa-
randhrotthitapracuraśīkaranarmadāmbhāḥ || 8 ||
āji
vartma......ādīrghapuṣkaraḥ pralambāgrah karo yasya | unnato vaṃśa eva daṇḍo yasya | vaṃśaḥ
pṛṣṭhāsthi | randhrebhyaś ca romakūpebhya utthitaiḥ śīkarair narmadaṃ kelipradam ambho madajalaṃ yasya
saḥ | vindhyapakṣe tu—ājayo 'jasya brahmaṇo 'patyāni saptarṣayas teṣāṃ vartma gaganam_ | pu
ṣkarāṇi padmāni karoty utpādayati yaḥ | unnatā vaṃśā veṇava eva daṇḍā yasya saḥ | ra
ndhrebhyaś ca khadābhya utthitaṃ narmadāyāḥ sarito jalaṃ yasyeti yojyam_ | anye tu—‘vi
ndhyādrau veṇumūlān narmadā samadbhūteti kara eva veṇudaṇḍas tadrandhrād utthitaṃ śīkarā eva na
rmadāmbho yasya’ iti rūpakaṃ vyācakhyuḥ || 8 ||
vakṣomaṇisthitibhṛtaḥ sphuṭabindukarpa-
piñjūṣasaṃdhisavalitrayakaṇṭhabhāgāḥ |
sattalpalā bṛhadavagrahatāmratālu-
haryalpapecakamadhucchavidantaveṣṭāḥ || 9 ||
1. ‘kanda’ kha.
- 2. ‘mecaka’ kha.
āsrastakukṣikalaviṅkadṛśaḥ sugandhi-
niḥśvāsabindukaṇakīrṇakarārgalāgrāḥ |
sasvastikasthitivibhaktavidupratiṣṭha-
kumbhottamāṅgapṛthusāndrasamudgapādāḥ || 10 ||
- 3. ‘prakṛṣṭa’ ka.
susnigdhabindunicitacchavayo vibhakta-
niryāṇadīrghakarapuṣkarabālapucchāḥ |
śūrā varāhajaghanāḥ parayugmaroma-
sāndratvaco natanirāyatasūkṣmakeśāḥ || 11 ||
vakṣomaṇir ityādi kalāpakam_ | utpalā
divatsugandhimadajalaṃ senāgajā añjanena meḍhreṇa mumucuḥ | tac ca śaradutthaṃ madhūtthaṃ ca diva
sagaṇaṃ saṃvāditāṃ nayatsadṛśīkurvāṇam_ | tatra śāradasyotpalasaptaparṇaiḥ sugandhitvaṃ, vāsa
ntikasya cūtātimuktakaiḥ | vakṣomaṇir uraḥstho lakṣaṇaviśeṣaḥ | sphuṭaṃ bindukarma tilako
dgamo yasya tādṛśaḥ piñjūṣayoḥ karṇoparibhāgayoḥ saṃdhir yeṣām_ | satī talpalā pṛṣṭhavaṃśo ye
ṣām_ | avagraho lalāṭadeśaḥ | hariḥ śyāmavarṇaḥ pecakaḥ pucchamūlaṃ yeṣām_ | sarvatra bahu
vrīhiṃ vidhāya karmadhārayaḥ kāryaḥ | bindavaḥ śīkarāḥ | svastikākhyaṃ lakṣaṇam_ | viduḥ
kumbhayor madhyabhāgaḥ | samudgākārāḥ pādā yeṣām_ | bindubhir vayovasthāsūcakais tilakaiḥ pa
dmāparaparyāyair vyāptā chavir yeṣām_ | niryāṇam apāṅgadeśaḥ | madaviśeṣa ityanye | vālāni lo
māni | varāhasyeva vartulaṃ jaghanaṃ yeṣām_ | aparā dvitīyā parā vā prakṛṣṭā yugmaromā
dvābhyāṃ dvābhyāṃ saṃbhūya lomabhyāṃ yuktā tvag yeṣām iti saṃkṣepeṇa dvipānāṃ śāstroktalakṣaṇaka
thanam_ || 9 || 10 || 11 ||
bhagnāmaradviradam utpalasaptaparṇa-
cūtātimuktakasugandhi śaranmadhūttham |
saṃvāditāṃ nayadahargaṇam añjanena
senāmataṅgajagaṇā mumucur madāmbhaḥ || 12 ||
12 ||
(cakkalakam_)
māṇikyadīdhitiśikhākapiśaprakāśa-
m āyodhane subhaṭahastatalavyapāstam |
cakraṃ papāta pariṇāhini nāgakumbha-
bhāge 'staśailaśirasīva sitāṃśubimbam || 13 ||
13 ||
mātaṅgakarṇapavanāhatakumbhakūṭa-
sidūradhūlikapilasphuradabhrapaṅktiḥ |
vyāpāryamāṇakaravālanikṛttarakta-
siktaślathatvag iva dūram adṛśyata dyauḥ || 14 ||
14 ||
abhyetya matsaravipāṭaladṛṣṭivalga-
dulkālatā yuyudhire kṛtamerukampam |
dānāmbupātaśamitonnatadantadaṇḍa-
saṃghaṭṭapāvakaśikhānikarāḥ karīndrāḥ || 15 ||
15 ||
tārāpathaṃ gajapatiḥ pṛthukarṇatāla-
nirdhūtakumbhataṭagairikadhūlidigdhaiḥ |
śārīcakāra karaśīkarabinduvṛndaiḥ
saṃdhyāruṇair nabha ivoḍugaṇaiḥ pradoṣaḥ || 16 ||
binduvṛndair ibhapatiḥ...ri
tavāva | tārābhir iva pradoṣaḥ || (tārāpathaṃ tārāṇāṃ viharaṇamārgaṃ yatra tārā vicaranti
tadavadhītyarthaḥ |) 16 ||
nārācabhinnakaṭakūṭavimuktarakta-
lākṣāruṇaśravaṇacāmarabhūṣaṇo 'nyaḥ |
dadhre darīmukhavinirgatadāvavahni-
jvālākalāpavikaṭāñjanaśailaśobhām || 17 ||
1. ‘bhūṣito 'nyaḥ’ ka.
17 ||
cakrur gajāḥ śravaṇatālasamīradhūta-
kumbhasthalaskhalitagairikareṇudigdhāḥ |
siddhāṅganākarakuśeśayakīryamāṇa-
mandārakesaraparāgahatā ivāśāḥ || 18 ||
18 ||
saudāminībhir iva khaḍgalatāvalībhi-
r ambhodharair iva gajaiḥ sphuṭapaṅkanīlaiḥ |
reje śikhaṇḍibhir ivocchikhapicchabhāra-
śobhādharair iṣubhir ājighanartuvṛttiḥ || 19 ||
- 2. ‘vṛṣṭiḥ’ ka.
iṣūṇāṃ picchaśobhādharatvaṃ vicitravarṇa
tvāt_ | ghanartuḥ prāvṛṭ_ || 19 ||
vistāridantaparighotplutavīrayodha-
bhāsvatkarālakaravālavilūnamūlaḥ |
stamberamasya raṇamūrdhani kālatāla-
vṛntaśriyaṃ nipatito vidadhāra karṇaḥ || 20 ||
kālaḥ kṛtāntaḥ || 20 ||
hastena śātaśarakalpitam uttamāṅga-
m asracchaṭāruṇaśiroruhapallavāṅkam |
nākapraveśagurumaṅgalaratnakumbha-
m ūrdhvīcakāra mṛtavīrajanasya nāgaḥ || 21 ||
- 3. ‘kara’ ka.
kalpitaṃ chinnam_ | ‘kṛpū
chedane’ | maṅgalakumbho 'pi pallavāṅka ūrdhvīkriyate || 21 ||
ullāsivīrakaramuktavilolabarhi-
śaṅkudrumasphuritakānanacakravālam |
astādriśṛṅgam iva niṣpatadardhacandra-
nakṣatramālam abhavat karikumbhapīṭham || 22 ||
bahiṇo mayūrapicchanicitāḥ
śaṅkavaḥ śaraviśeṣā eva drumāḥ | ardhacandraḥ śaraviśeṣaḥ śaśikalā ca | nakṣatramālā ga
jānāṃ kumbhābharaṇam uḍupaṅktiś ca || 22 ||
hastārgalābhir abhitaḥ paripīvarābhi-
r āsphālitā sakṛd abhūt surakuñjarāṇām |
pātālarandhrapatiteva vidhūtadhūli-
jālāndhakārapihitākhiladigdharitrī || 23 ||
23 ||
stamberamo daśanakopakarālaraśmi-
tantrīguṇāṃ śithilakuñcitapuṣpakarāgrām |
hastārgalām abhṛta tūryaninādahṛṣṭa-
nṛtyatkabandhasamarāṅganaraṅgavīṇām || 24 ||
puṣkaraṃ vīṇāmukham api | tūryaṃ gajānāṃ
galagarjitam api || 24 ||
ālakṣyamāṇavivṛtāruṇatālumūla-
m uttambhitāṅkuśaniruddhakarālakumbham |
āghrāsiṣuḥ pratimataṅgajadānagandha-
m āmīlitekṣaṇayugaṃ pṛtanāgajaughāḥ || 25 ||
25 ||
gaṇḍasthalaiḥ śravaṇatālavidhūtakumbha-
sindūradhūliparipāṭalitaṃ madāmbhaḥ |
meghā iva kṣatajamakṣatapakṣadaitya-
senāvināśapiśunaṃ vavṛṣur gajendrāḥ || 26 ||
26 ||
sīmantitāribhaṭamaṇḍalam aśvavāra-
muktasya saṃśritasuvarṇagires tadānīm |
lakṣmībhṛtaḥ smaramūrdhni harer ahāri
cetaḥ kṣaṇād iva sudarśanadhārayārāt || 27 ||
lakṣmīḥ śobhā ramā ca | harer aśvasya sudarśanā
kāntimatī dhārā dhoritādipañcaprakāro gativiśeṣaḥ pūrvamuktas tayā cittam ahāri rañji
tam_ | hareś ca viṣṇoḥ sudarśananāmnaś cakrasya dhārayā daityānāṃ cittam apahṛtam_ | jīvito
nmathanāt_ || 27 ||
bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ
nirdāritā niśitapattraśarair nipetuḥ |
valgatpadātikaravālavilūyamānāḥ
sthūlāntratantrya iva kāñcanakārmukajyāḥ || 28 ||
niśitapattrais tīkṣṇapalāśaiḥ śarair niśitair vā pattraśaraiḥ pakṣopalakṣitair bāṇai
r nirdāritā bhinnāḥ || 28 ||
nānāśirastravinipātavirugṇakhaḍga-
dhārārajaḥ kaluṣitoṣṇakaraprakāśam |
vyāpāritā yudhi bhiyeva gṛhītadikka-
m ālakṣyatāmbaram api prapalāyamānam || 29 ||
khaḍgadhārārajobhir uṣṇakarasya sthagitatvād ambaraṃ palāyamānam iva
dṛṣṭam_ | ravisaṃnidhau hi nabhaḥ prāyeṇa svena rūpeṇa bhāsate || 29 ||
ātenuṣāṃ śiśiradīdhitidhāmapāṇḍu-
m āścaryakarmaṭhatayā pramadoddhatānām |
saṅgrāmabhūmir asipattravanāvṛtāpi
nākopabhogasukhahetur abhūd bhaṭānām || 30 ||
śiśiradīdhitir i
ndus tatteja iva yā pāṇḍus tām ātenuṣām_ | kīrtiṃ vistārayatām ityarthaḥ | asipattravanā
khyena narakeṇāvṛtā bhūr nākopabhogasya kāraṇam iti virodhaḥ | asaya eva pattrāṇi tatsamū
henāvṛtā ākopasya bhogenānubhavena sukhahetur nābhūd iti vyākhyā na hṛdayaṃgamā || 30 ||
senāmataṅgajagaṇasya kaṭhorakumbha-
bhāgāspadāsu raṇamaṅgalamālikāsu |
preṅkhatpatattramarutas tarasā nipetu-
r eke śilīmukhagaṇā apare vyudasthuḥ || 31 ||
śilīmukhā bhramarā api || 31 ||
chinnāḥ kathaṃcid adhibhūmigatapratiṣṭhāḥ
preṅkhanmayūkhanikurambakṛtaprakāśāḥ |
āsan samīkanikaṣopalapaṭṭahema-
lekhāḥ suraughagajatākaladhautakakṣyāḥ || 32 ||
samīkaṃ samara eva nikaṣopalapaṭṭas tatra svarṇarekhā ga
jasaṃhatisauvarṇyo gajaśṛṅkhalā (?) āsan_ || 32 ||
tīkṣṇārdhacandraśaradāritam āhavāgra-
lakṣmīpayodharayugaṃ karikumbhayugmam |
uttuṅgapīvaram aliptatarām abhīka-
kḷptena śoṇaruciśoṇitakuṅkumena || 33 ||
ardhacandraḥ kuṭilaṃ nakhakṣatam api |
abhīkaḥ kāmuko 'pi | kḷptena saṃcitena || 33 ||
kḷptā(kṛttā)vacūlamaṇidaṇḍaśikhāvalagnaḥ
ketoḥ paṭo vigalita sma samīkalakṣmyāḥ |
ahnāya paṭṭaka ivendumarīcipāṇḍu-
r uttuṅgapīnakarikumbhakucāspadaśrīḥ || 34 ||
kḷptaṃ(kṛttaṃ) chinnam_ || 34 ||
sanmattavāraṇaviṭaṅkakarālaśobha-
saṅgrāmaharmyaśikhino dadhati sma lakṣmīm |
śaṅkuvrajāḥ khacitacandrakacakravāla-
kalmāṣitāmbudapathāḥ subhaṭair vimuktāḥ || 35 ||
santo mattāś ca vāraṇāḥ | santaś ca mattavāraṇāś catuṣkikāḥ | teṣāṃ viṭaṅkair unnatabhāgair bhāsva
raśobhaḥ saṅgrāma eva harmyaṃ tatra mayūrāḥ śaṅkanicayāś candrakakhacitatvād aśobhanta || 35
||
mādyanmataṅgajasaroṣavimṛdyamāna-
yodhocchvasatkṣatajakuṅkumapaṅkacarcāḥ |
vyātenur arcicayiṣantya ivādareṇa
cakreṣu kūbarigaṇasya raṇāṅganorvyaḥ || 36 ||
1. ‘cakrāḥ’ ka.
36 ||
vīkṣyāgrato nipatitaṃ yudhi nāgarāja-
m uttambhitaṃ samaramūrdhni radārgalābhyām |
ālolapuṣkarapuṭāñjalinā saśokaḥ
saṃbhāvayann iva gajaḥ subhaṭair vyaloki || 37 ||
37 ||
āpāṇḍuraśravaṇacāmararājahaṃsa-
saṅgrāmasindhupulinadviradādhirūḍhaḥ |
vaikuṇṭham apy atiśayālur anekacakra-
kṛttārimaṇḍalaśirāḥ śriyam āpa yodhaḥ || 38 ||
38 ||
preṅkhatkarālakarapuṣkarabindujāla-
paryucchvasaddaśanamaṇḍalacāruśobhāḥ |
vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya
khaḍgā mataṅgajagaṇāś ca samaṃ virejuḥ || 39 ||
karālakaraṃ bhāsvararaśmi puṣkaraṃ phalakaṃ tatra bindavaḥ pula
kam_ | karapuṣkaraṃ ca karāgram_ | bindavaś cāvasthāsūcakās tilakāḥ | daśanamaṇḍalaṃ ca
dantamayaṃ cakkalakaṃ viṣāṇābhogaś ca | samaṃ yugapatsadṛśaṃ ca || 39 ||
mātaṅgakumbhayugalaṃ samavartipāda-
pīṭhadvayākṛti niśātakṛpāṇabāhuḥ |
utplutya kaścid ahitasya guruprahāra-
mūrchākulasya subhaṭo 'cchinnad uttamāṅgam || 40 ||
40 ||
manyuṃ vyaneṣata na saṃyati nāpi darpā-
d acyoṣatājihata nājihateś ca bhītim |
śauryāt tathātrapiṣata sphuratāsināpi
nākadviṣo 'paṇiṣatāsubhir eva saṃkhye || 41 ||
saṃyaty asurā
manyuṃ na vyaneṣata na tatyajuḥ | ‘kartṛsthe cāśarīre karmaṇi’ iti taṅ_ | acyoṣata
cyutāḥ | ājau hananād api bhayaṃ nājihata na gatāḥ | asināpi sahāyenālajjanta śau
ryavaśāt_ | asubhiś ca raṇe apaṇiṣata vyavajahruḥ | prāṇān paṇīcakrur ityarthaḥ || 41 ||
anyonyam ājuhuvuṣāṃ viṣameṣu dhairya-
bandhād viśṛṅkhalam acaskhaluṣāṃ ca teṣām |
prāvartatātirabhasena tirohitārka-
tārāpathaḥ saśapatho raṇasaṃprahāraḥ || 42 ||
saṃ
prahāraḥ parasparahananam_ || 42 ||
yodhāḥ parasparam apāraparamparāka-
paryākulāḥ śaraparamparayā tadānīm |
kampānukampyabhayakātarasaṃparāya-
pārāyaṇapraṇayinas tv arayā parīyuḥ || 43 ||
apārā paramparā yatra tathā kṛtvā paryākulāḥ | avi
rataṃ vihvalā ityarthaḥ | kampena hetunānukampyāḥ kṛpāyogyā bhayakātarā yatra tādṛśasya
raṇasya pārāyaṇaṃ pāraprāptiḥ śāstraṃ vā || 43 ||
utpuplave sapadi maṇḍalam abhyadhāva-
d asthād vicitraracanaiḥ karaṇaprapañcaiḥ |
saṅgrāmaraṅgabhuvi yodhajano gṛhīta-
carmāsiyaṣṭir iti nṛttam iva vyatānīt || 44 ||
maṇḍalam āplutādikaṃ cārīnirvartyamanti
(ti) krāntādhikaṃ ca kriyāviśeṣaḥ | karaṇaṃ kaitādikaṃ (?) talapuṣpapuṭādi ca | carma
kheṭakam_ || 44 ||
saṃskārahānirahitā dadhato viśuddhi-
m āsāditaśrutipathāḥ sphuṭasaṃdhiyogāḥ |
śabdā ivātanuphalā ghaṭitaprabandhā-
ś cakrur mahodayajuṣo viśikhāḥ prayoktṝn || 45 ||
saṃskāraḥ svarṇādiyojanaṃ prakṛtyādivibhāgena vyutpādanaṃ ca | vi
śuddhiḥ kauṭilyavigamo nirapaśabdatā ca | śrutiḥ śrotraṃ vedaś ca | saṃdhir lakṣyābhimukhaṃ pra
yogaḥ saṃhitākāryaṃ ca | phalaṃ phalāśādi śalyaṃ svargaś ca (?) prabandho mahākāvyādika
m api | udayaḥ śatrūṇāṃ vādināṃ ca parājayaḥ | prayoktāro dhānuṣkā vaktāraś ca || 45
||
valgatsu vājiṣu calatsu ratheṣv amandaṃ
dhāvatsu kuñjarakuleṣu surāpagāsīt |
nirdhūtanirdalitamerunitambadhūli-
sāndrībhavatkanakavālukakūlakacchā || 46 ||
46 ||
senāturaṅgakhurakoṭivipāṭyamāna-
hemācalāsitaśiloddhatadhūlidigdhāḥ |
āsañ jagatpralayakālaniśāvatāra-
ghorāndhakārakaluṣā iva digvibhāgāḥ || 47 ||
asitaśilā nīlāśma marakatam_ || 47 ||
sāvarṇyanihnutatayā dalitendranīla-
dhūlicchaṭāpihitadigvidiśi trilokyām |
āsan pravīrakarapaṅkajasaṃniviṣṭāḥ
khaḍgāḥ karālamaṇimaṇḍitamuṣṭimeyāḥ || 48 ||
vidiśo diśāṃ koṇāḥ || 48
||
senāvimardadalitakṣitidhūtadhūli-
jālāndhakārapihitākhilavigrahāṇām |
līnaṃ kaṭeṣu madasaurabhalupyamāna-
saṃdehamohaghaṭanaiḥ kariṇāṃ dvirephaiḥ || 49 ||
1. ‘saṃdoha’ kha.
- 2. ‘nibhṛtaṃ’ ka.
49 ||
senāvimardavidalanmaṇicakravāla-
cūrṇotthitaiḥ sitasitetararaktapītaiḥ |
śailasya dhātunikarair iva nākamārga-
m āsedivadbhir udasecitarāṃ rajobhiḥ || 50 ||
- 3. ‘kumbhapītaiḥ’ kha.
rajobhir udaseci pracalitam_ || 50 ||
tasmin rajastamasi tigmamarīcibimba-
m ācchādya tasthuṣi diśaḥ sakalāś ca sāndre |
anyonyam auhiṣata heṣitaghoraghoṣa-
bṛṃhāravānumitavājigajā bhaṭaughāḥ || 51 ||
bhaṭānām oghāḥ parasparaṃ nauhiṣata nā
jñāsiṣuḥ || 51 ||
ākāśasindhumakarī naganāgadāna-
paṅkacchaṭāvanivadhūtpalamaṅgalasrak |
dikkāminīsaralasaṃgatacārudīrgha-
veṇīlatā samaradurdinamegharājiḥ || 52 ||
- 4. ‘sakala’ ka.
52 ||
piṅgaprabhāvikaṭahetihiraṇmayādri-
skandhāgnidhūmapaṭalī viyad utpapāta |
senāturaṅgakhuravajraśikhābhighāta-
piṣṭendranīlamaṇimaṇḍaladhūlilekhā || 53 ||
prabhābhir vikaṭahetayaḥ āyudhāni jvālā ca yatra tādṛṅmeruśi
kharam evāgniḥ || 53 ||
(yugalakam_)
1. ‘yugalakam_’ ka-pustake nāsti.
uttiṣṭhati sma dalitāruṇaratnareṇu-
rāśir vicitramaṇicūrṇakaṇāvakīrṇaḥ |
vindhyāvanīdhra iva vartma rurutsur uṣṇa-
raśmeḥ punar vividhadhātuśatānuviddhaḥ || 54 ||
- 2. ‘kaṇāvakīrṇāḥ’ ka-kha.
54 ||
valgatturaṅgakhurakoṭinipātapiṣṭa-
satpadmarāgamaṇireṇukarālitaśrīḥ |
reje tarāṃ taruṇavidrumarāgadigdha-
dugdhodadhipratimitaḥ sphaṭikāśmareṇuḥ || 55 ||
pratimitaḥ sadṛśīkṛtaḥ || 55 ||
vyomodapaptad upataptamarīcidīptiḥ
sāvarṇyanihnutatayānupalakṣitaśrīḥ |
saṃdarśayañjalamayīm iva sṛṣṭim āśu
vaidūryareṇunikaraḥ sthagitākhilāśaḥ || 56 ||
- 3. ‘atha tapta’ ka-kha.
upataptā mayūkhānāṃ
prabhā yasya saḥ | kvacit_ ‘avatapta’ iti pāṭhaḥ | tadā[va]taptamarīcer uṣṇāṃśor iva bahulā
dīptir yasyeti yojyam_ | sāvarṇyam atra vyomnaiva || 56 ||
diṅmaṇḍalaṃ navavidūrajaratnarāśi-
reṇūtkarair nabhasi saṃtamasībhavadbhiḥ |
ācakrame taraṇikūbaricakranemi-
niṣpiṣṭanākaparamāṇugaṇāyamānaiḥ || 57 ||
57 ||
niḥśvāsamārutasamīraṇakoṭarastha-
senāturaṅgakhurapiṣṭamahīrajaskān |
ādhmāsiṣu kathamapi tridaśāmarāri-
yodhā jaḍīkṛtaravān samarāya śaṅkhān || 58 ||
samīraṇena preraṇayāntargataṃ
mahīrajo yeṣām_ || 58 ||
saṃvītakṛtsnabhuvanatritayāntarāla-
sāndrībhavatkṣitirajaḥsthagitaprakāśāḥ |
āhvāsatādhiraṇavartma parasparaṃ te
bhogāvalībhir upalakṣitanām adheyāḥ || 59 ||
āhvāsateti ‘spardhāyām āṅaḥ’ ity ātmanepadam_ | bhogāvalī ba
ndināṃ pāṭhaḥ || 59 ||
utthāya cāvanitalāt kamalāsanāṇḍa-
paryantadarśanakutūhalineva dūram |
skandheṣv akāri marutāṃ padam oghalepa-
luptāṃśumālimahasā rajasoddhatena || 60 ||
skandhāḥ sthānāny aṃsāś ca | oghalepaḥ pravāhena nirodhas tena
luptaṃ bhinnam_ || 60 ||
saṃśiśriye vidalitāsitaratnahema-
paṭṭotthitātanurajaḥpaṭalāvagāḍhaiḥ |
dhūmrībhavadbhir abhito dhavalātapatra-
khaṇḍair upaplutaniśākaramaṇḍalaśrīḥ || 61 ||
upapluto rāhuṇā grastaḥ || 61 ||
chattrair nyapāti śitaśalyaśarābhighāta-
rugṇābhirāmakaladhautamayoccadaṇḍaiḥ |
āyodhanāvanitaloddhatapṛṣṭhalagna-
dhūlīvitānagurubhārabharād ivoccaiḥ || 62 ||
62 ||
ścyotan bharād ayam apahnutavāsaraśrīḥ
śāntiṃ purā nayati dānajalaplavo mām |
ity aurvareṇa rajasā karikarṇarandhra-
durgeṣv anāgatam ivābhivicintya lilye || 63 ||
1. ‘bhayāt_’ kha.
aurvaraṇe kṣiter āgatena
|| 63 ||
saṅgrāmavartmani rajaḥpaṭalāvakīṇeṃrṇe
nirmagnavegaparivartanaśūnyacakram |
kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli
naivendriyair iva manaś cakṛṣe turaṃgaiḥ || 64 ||
nirmagnāni bruḍitāni | yamaḥ saṃyamanaṃ, yogāṅgāni vāhiṃsāsatyādīni yamāḥ
|| 64 ||
ākampitāvaninirargalavegapāta-
niḥspandamūkitaviśaṅkaṭapārśvaghaṇṭaiḥ |
anyonyam apy anavalokya rajondhakāre
hastāvamarśaghaṭitair yuyudhe gajendraiḥ || 65 ||
65 ||
pralayābhramalīmasāṃ dadhānaḥ śriyam āyodhanavartmani nyarautsīt |
atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibimbam || 66 ||
atanuḥ śiromātratvād aśarīro 'pi grahakallolo rāhuḥ || 66 ||
siktena saktakaṭa(tatkaṭavi)nirgatabhūridāna-
dhārāpravāhakṛtabaṃhim abhis tadānīm |
sainye nyaśāmi tarasā rajasoddhatena
gambhīrakuñjarakarojjhitavārivarṣaiḥ || 67 ||
1. ‘saṃdhighaṭa’ kha.
67 ||
aste rajovisaravāsasi nāgagaṇḍa-
viṣyandibhir madajalair apavas tritāṅgyaḥ |
saṃvivyire daśa diśaḥ suracāpacakra-
niṣṭhyūtaniṣṭhuraśarāt anupuṅkhapakṣaiḥ || 68 ||
apavastritaṃ nivṛttavastram_ || 68 ||
kaṭavigalitadānāmbhobhir āvartamāna-
pratimapatitacakraiḥ kṣmātale kuñjarāṇām |
nabhasi ca karamuktaiḥ śīkarair ucchaladbhiḥ
kṣapitaghanaparāgo ratnasānus tadāsīt || 69 ||
- 2. ‘vikaṭita’ kha.
āvartamānā dānāmbhasāṃ bhūyastvād āvartavatparisphurantī
pratimā mūrtir yatra | tathā kṛtvā patitāni cakrāṇi rathāṅgāni yeṣu | śīkarapakṣe tu cakraṃ
samūhaḥ || 69 ||
itthaṃ darpāndhagandhadviradakaṭataṭīniṣṭhyaniṣṭhyūtadāna-
srotaḥsaṃtānamiśrīkṛtavikṛtakaraprāntavāntāmbusekaiḥ |
śānteṣv āśāntakāntivyuparam aparam āpārapūreṣu yuddha-
kṣoṇīkṣodeṣu ratnācalaśirasi punaḥ saṃgaro 'bhūd bhaṭānām || 70 ||
āśā diśaḥ | kṣodeṣu rajaḥsu || 70 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
gajāśvasaṃmardo nāma catuścatvāriṃśattamaḥ sargaḥ |
1. ‘gajāśvasaṃmardaḥ’ ka-pustake nāsti.
iti rājānakajayānakasūno
r alakasya kṛtau haravijayaviṣamapadoddyote catuścatvāriṃśaḥ sargaḥ ||