Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

teṣāṃ kriyāphalagatāṃ raṇamūrddhni siddhim āvāṃcchatām avanirargalaceṣṭitānāṃ| uttasthurapratimatatpratibaṃdhahetu¦- ꣹bhūtā vināyakagaṇā iva mattanā¦gāḥ|| yodhaṃ nihaṃtim arim utpatitaṃ viṣāṇa- daṃḍapraticaraṇaṃ kariṇaḥ sakhaḍgaṃ| ānaṃdasiddhijanatotpalanāmacakre- dīrghotkaṭaiḥ suravadhūś ca kaṭākṣamokṣaiḥ|| ādīpitātkulisakarkasadaṃtadaṃḍa- saṃghaṭṭayena śikhinotpatatā śarālī| lagnaṃ dṛḍhadviradakuṃbhataṭe rarāja dāvāgnisaṃhatir ivāṃjanaśailaśṛṃgaḥ|| reje gajeṃdraguru¦꣹saṃgaraghaṭyamāna- daṃtāgrakośakaṭakaiḥ kṣatajokṣitaiḥ kṣmā| suprāptakṛtyaśataśokakṛṣāmarastrī- velladbhujāgalitakāṃcanakaṃbuśobhaiḥ|| valgapravīravinipātitakhaḍgayaṣṭi- dhārānikṛttakaranirgataraktavarttiḥ| dhātucchaṭāruṇitanirjharavāripūra- saṃcāralagnagirivibhra¦꣹mam āpa nāgaḥ|| ¯¯¯maṃḍalitakārmukamuktahema- nārānarājivikarālaśirāḥ karīṃdruḥ| dadhre taṭāṃtaritatigmakarordhvaraśmi- rekhāvakīrṇṇaśirasoda¦dayaśobhāṃ|| āghrātum anyakarimaṃḍaladānagaṃdha- mūrdvīkṛtānukaralāṃgala eka eva| ¯¯grahāya nabhaso 'vatarītum icchor hastāvalaṃbanamadād iva divyanāryaḥ|| tastāra vāraṇapati꣹r vvapuṣājidharmmī vidyāvanīvra iva jaṃgamatām upetaḥ| ādīrghapuṣkarakaronnatavaṃśadaṃḍa- raṃdhrotthitapracurasīkaranaṃdadāṃbhaḥ|| vakṣomaṇisthitabhṛtaḥ sphuṭabiṃdukarṇṇa- piṃjūṣasandhisavalitrayakaṃṭhabhāgāḥ| saṃtalpalā bṛhadavagrahatāmratālu- haryalpamecakamukhacchavidaṃtaceṣṭāḥ|| asrastakukṣikalaviṃkadṛṣaḥ sugaṃdhi- niḥśvāsa¦biṃdukaṇa꣹karṇṇakarāgralagnāḥ| sasvastikasthitavibhaktavidūpakṛṣṭaṃ kuṃbhottamāṃgapṛthusārdrasamudgapādāḥ|| susnigdhabiṃdunicitacchavayo vibhakta- niryāṇadīrghakarapuṣkarabā¦lipucchāḥ| śūrā varāhajaghanā vanayugmaroma- sāṃdratvacon natanirāyatapakṣmakeśāḥ|| bhagnāmaradviradam utpalasaptaparṇṇa- cūtātimuktakasugaṃdhi saranmadhūtthaṃ| saṃvāditān nayadahargaṇamaṃjanena senāmataṃgajagaṇā mumucurmadāṃbhaḥ||

māṇikyadīdhitiśikhākapiśaprakāśam āyodhane subhaṭahastavalāvyapāstaṃ| cakraṃ papāta pariṇāhi¦ni nāgatuṃga- bhāgastuśailasirasīva sitāstabiṃbam|| mātaṃgakarṇṇapavanāhatakuṃbhakūṭa- siṃdūradhūlikapilasphuradabhrapaṃktiḥ| vyāpāryamānakaravālanikṛttarakta- śiktaślathatvag iva dūram adṛśyata draidyau|| abhyetya matsaravipāṭaladṛṣṭivarga- dulkālatā yuyudhi¯ kṛtamekapaṃkaṃ| dānāṃbupātaśamitonnatadaṃḍakhaṃḍa- saṃghaṭṭapāvakaśikhānikarāḥ karīṃdrāḥ|| tārāpathaṃ gajapatiḥ pṛthukarṇṇatāla- nirddhūtakuṃbhataṭaśairikadhūlidigdhaiḥ| śārīracakra karabiṃduvivṛttavṛṃdaiḥ saṃdhyāruṇair nabha ivoḍugaṇaiḥ pradoṣaḥ|| nārācabhinnakaṭakūṭavimuktarakta- lākṣāruṇaśravaṇacāmarabhūṣaṇebyaḥ| dadhre darīmukhavinirgatadāvavahni- jvālākalāpavikaṭāṃjanaśailaśobhāṃ|| cakrur gajāḥ śravaṇatālasamīradhūta- kuṃbhasthalaskhalitagairikareṇudigdhāḥ| siddhāṃganākarakuśeśayaśīryamāṇa- maṃdārakesaraparāgahateva vāsāḥ|| saudāminībhir iva khaḍgalatālavṛtta- raṃbhodharair iva gajaiḥ sphuṭapaṃkanīlaiḥ| reje śikhaṃḍibhir ivotthitapicchatāra- śobhādharairiśubhirājaghanānuvṛttiḥ|| vistāradā¦mararaghotplutavīrayodha- bhāsvatkarālakaravālavilūnamūlaḥ| staṃberamasya raṇamūrddhani kālatāla- vṛttaśriyaṃ nipatito vidadhāra karṇṇaḥ|| hastena śātasarakaṃpitam uttamāṃga- srastacchaṭāruṇiśiroruhapallavāṃkaṃ| nākapraveśakurumaṃgalaratnakuṃbham urvvīcakāra kuruvīrajanasya nāgaḥ|| ullāsimuktakaravīrakilolabarhi- śaṃkudrumasphuritakānanacakravālaṃ| astādriśṛṃgamiva niṣpatadarddhacaṃdra- nakṣatramālam abhavat karikuṃbhapīṭhaṃ|| hastārgalābhir acitaḥ paripīvarābhir āsphālitā sakṛdabhūt surakuṃjarāṇāṃ| pātālaraṃdhripatiteva vidhūtadhūli- jālāṃdhakārapisitākhididigdharitrīḥ|| staṃberamo daśarakośakarālaraśmi- taṃtrīguṇāṃ śithilakuṃ¦¦citapuṣpakarāgrāt| hastārganāmabhṛta tūryaninādahṛṣṭaṃ| nṛtyarkabaṃdhasamarāṃgaṇaraṃgavīṇāṃ|| ālakṣamāṇavidhṛtāruṇatālumūlam uttaṃbhitāṃkuśaniruddhakarālakuṃbhaṃ| āghrāsiśuḥ pratimataṃgajadānagaṃdham āsīlitekṣaṇayugaṃ pṛtanāgajaughāḥ|| gaṃḍasthalaiḥ śravaṇatālavidhūtakuṃbha- siṃdūradhūliparipāṭalitā madāṃbhaḥ|| meghā iva¦ kṣatamataṃgajapakṣadaitya- senāvināśapiśunaṃ vavṛṣur gajeṃdrāḥ|| sīmaṃtitāribhaṭamaṃḍalamaśvavāra- muktasya saṃsritasuvarṇṇagires tadānīṃ| lakṣmībhṛtaḥ samaramūrddhni hareracetaḥ cetaḥ kṣaṇād iva sudarśanadhārayārāt|| bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ nirdāritā nisitaśastraśarairipetuḥ| valgatpadātikaravālavilūyamāṇa- sthūlo 'tra taṃ¦tra iva kāṃcanakāṃpurujyāḥ|| nānāśirastravinipātavirugṇakhaḍga- dhārārajaḥ kaluṣatoṣṇakaraprakāśaṃ| vyāpāritā yudha dhiyena gṛhītadikkam ālakṣyatāṃbaram api prapalāyamānaṃ|| ātenuṣāṃ sirasidīdhitidhāmapāṃḍum āścaryakarmmaṭhatayā pramadoddhatānāṃ| saṃgrāmabhūmirasipatravanāvṛtāpi nākopabhogamukhahetur abhūt kaṭānāṃ|| senāmataṃgajagaṇasya¦ kaṭhorakuṃbha- bhāgāspadāsu raṇamaṃgalamālikāsu| preṃkhattathātramarutāastarasā nipetur eke śilīmukhagaṇā apare 'bhyudasyuḥ|| cchinnāḥ kathaṃ vikṛtabhūmi¯¯kṛtaṣṭhāḥ preṃkhanmayūkhanikuruṃbha¯¯prakāśāḥ| āsanasamīkakaṣaṇopalapaṭṭahema- lekhāḥ suraughagaja¯kaladhautakakṣāḥ|| tīkṣṇārdhacaṃdraśaradāritamāhavāya- lakṣmīpayodharayugaṃ karikuṃbhayugmaṃ| uttuṃgapīvarapaliptatarāmabhīkaḥ tṛptena ¯¯¯¯¯¯¯kuṃkumena|| kḷptā vadhūlamaṇidaṃḍaśikhaḥ pralagnaḥ ketoḥ paṭo vigalita¦ sma samīkalakṣyāḥ| ahnāya taṃpaṭa iveṃdumarīcipāṃḍur uttuṃgapīnakarikuṃbhakucāspadaśrīḥ|| sadamattavāraṇaviṭaṃkakarāvaśobha- saṃgrāmaharmyaśikhino dadhati sma lakṣmīḥ|| śaṃkuvrajāḥ skhalitacaṃdrakacakravāla- kalmāsitāṃbudaphalāsubhaṭair vvimuktāḥ|| modyaṃ mataṃgajasaroṣavidhṛtyamāna- yāvacchalayāvacchalatkṣatajakuṃkumapaṃka¦carcāḥ| dhyātenurarcicayaciṃtya ivācareṇa cakreṣu kūbarigaṇasya raṇāṃgaṇorvyāḥ|| vīkṣyāgrato nipatito yudhi nāgarājam uttaṃbhitaṃ samaramūrddhni radārgalābhyāṃ| āleolapuṣkarapuṭāṃjalinā śaśokaḥ saṃbhāvayann iva gajaḥ subhaṭair vyaloki|| āpāṃḍuraśramaṇacāmararājahaṃsa- saṃgrāmasiṃdhupulinadviradādirūḍhaḥ| vaikuṃṭham apy¦ atiśayāluraṇekacakra- kṛttālimaṃḍalaśirāḥ śriyam āpa yodhāḥ|| ꣹ preṃkhatkarālakarapuṣkarabiṃdujāla- paryucchvasaddaśanamaṃḍalacāruśobhāḥ| vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya khaḍgaṃ mataṃgajagaṇāś ca samaṃ bibhartti|| mātaṃgakuṃbhayugalaṃ samavarttipāda- pīṭhadvayākṛti niśātakṛpāṇabāhuḥ| ꣹ utplutya kaścid ahitasya guruprahāra- mūrcchākulasya subhaṭo 'tthitaduttamāṃgaṃ| manyuṃtyaneṣata na saṃyati nāti darppād adyoṣitājihata nājihateś ca bhītiṃ| śauryāṃtathātrapiśata sphuratāsināpi nākadviṣo maniṣatāsubhir eva saṃkhyaie|| anyonyam ājñahuvuṣā viṣameṣa dhairya- baṃdhād viśṛṃkhalamadaskaluṣāṃ ca teṣāṃ| prāvarttatātirabhasena tirohatārkka- tārāpathaḥ sagapatho raṇasaṃprahāraḥ|| yodhāḥ parasparam apāraparaṃparāka- paryākulāḥ śaraparaṃparayā tadānīṃ| kaṃpānukaṃpyabhayakātarasaṃparāya- pārāyaṇapraṇayitastvayo pavīyuḥ|| utplutprave śapadi maṃḍalam abhyadhāva- dasthād vicitraracanaiḥ karaṇaprapaṃcaiḥ| saṃgrāmaraṃgabhuvi yodhajano gṛhīta- carmmāsiyaṣṭir iti nṛttamiva vyatānīṃ|| saṃskārahāni¦rahitā dadhato viśuddhim āsāditaśrutipathasphuṭasaṃdhiyogāḥ| śabdā ivātanuphalā ghaṭitaprabaṃdhāś cakrur mmahodayajuṣo viśikhāḥ prayojyaṃ|| valgatsu vājiṣu calatsu ratheṣv amarda- dhāvat_ prakuṃjarakuleṣu surāmagāsīt| nirddhūtanirdalitamerunitaṃbadhūli- sārdrībhavan_ kanakavālukakūlakacchāḥ|| senānuraṃgakharakoṭivipāṭyamāṇa- velādalāsitasilotthitadhūlidagdhāḥ| āsaṃjagatpralayakālaniśāvatāra- ghorāṃdhakārakaluṣā iva digvibhāgāḥ|| sāvarṇṇyanihnutataya daliteṃdranīla- dhūliccha¦ṭāpihitadigvidiśi trilokyāṃ| āsatpravīrakarapaṃkajasaṃniviṣṭāḥ| khaḍgaḥ karālamaṇimaṃḍitamuṣṭimeyāḥ|| senāvimardadalitakṣitidhūtadhūli- jālāṃ¦dhakārapihitāśilavigrahāṇāṃ| nīlaṃ kaṭeṣu madasaurabhilupyamāna- sanmeghanād aghaṭanaiḥ karaṇārdvirephaiḥ|| senāvimardavidalanmaṇicakravāla- mūḍhotthitaiḥ sitasitetararaktapītaiḥ śailasya dhātunikarair iva nākamārga- māsedivadbhir udasecitarāṃ rajobhiḥ|| taṃ mitrajas tamasi tigmamarīcibiṃbam ācchādya tasthuṣi diśaḥ sakalā¦ś ca sārdre| nānyonyamohiṣata heṣitatāraghoṣa- vyāhāravānumitavājigajo bhaṭaughāḥ|| ākāśasiṃdhumakarī naganāgadāna- paṃkacchaṭāvanivadhūtpalamaṃ¦ḍalasrak| dikkāminīsaralasammatacārudīrgha- venīlatā samaradurdinamegharājiḥ|| piṃgaprabhāvikaṭahetihiraṇmayādriḥ skaṃdhāgnidhūmapaṭalī viyadutpapātā senaāturaṃgakhuravajraśikhābhighāta- piṣṭeṃdranīlamaṇimaṃḍaladhūlilekhāt||

yugalakaṃ ||

uttiṣṭhati sma dalitāruṇaratnareṇu- rāśir vicitramaṇicūrṇṇakarāvakīrṇṇāḥ| viṃdhyāvanīvra iva maṃda rurutsuruṣṇa- raśmeḥ punar vvividhadhātuśatānuviddhaḥ|| raṃgatturaṃgakhurakoṭinipātapṛṣṭa- satpadmarāgamaṇireṇukarālitaśrīḥ| reje tarāṃ taruṇa¦vidrumarāgadigdha- dugdhodadhipratimitaḥ sphaṭikāsmareṇuḥ|| vyododapaptadatitaptamarīcidīptiḥ sāvarṇṇyanihnutatayānupalakṣitaśrīḥ| saṃdarśayaṃjalamayīm iva sṛṣṭim āsu vaidūryareṇunikara sthagitāvilāsaḥ|| digmaṃḍalaṃ navavidūrajaratnarāśi- reṇūtkarair nabhasi maṃtamasībhavadbhiḥ| ācakrame taraṇikūbaricakranemi- nirniṣpinākaparimāṇagaṇāyumānaiḥ|| niḥsvāsamārutasamīraṇakoṭarasthe senāturaṃgakhurapiṣṭamahīrajaskaṃ| ādhmāsiṣuḥ katham api tridaśāsurāri- yodhā jaṭīkṛtadharāsamadhāra saṃkhaṃ| saṃvītakṛt_ subhavanatritayāṃtarāla- sāṃdrībhavaḥ kṣitirajaḥsthagitāprakāśaḥ| ꣹ āhvāsitāviraṇavartma parasparaṃ te bhogāvalībhir upalakṣitanāmadheyāḥ| utthāya tāvanitalātthamalāsanāṃḍa- paryaṃtadarśanakutūhalir eva dūraṃ|| skaṃdheṣv akāri maru¦tāspadamopalepa- luptāṃśumālimahasā rajasoddhṛtena| saṃsiśriye vidalitāsitaratnahema- paṭṭotthitātanurajaḥpaṭalāvagāḍhaiḥ|| dhūmrībhavadbhir abhito dhavalāta¦patra- khaṃḍor upaplutaniśākaramaṃḍalaśrīḥ| chatraityapāti śitiśalyaśarābhighāta- rugṇābhirāmakaladhautamayoś ca daṃḍaiḥ| āyodhanāvanitaloddhṛtapṛṣṭhalagna- dhūlīvitānagurubhārabharād ivoccaiḥ|| ścyotadbharād ayam apahnutavāsaraśrīḥ śāṃtiḥ purāṇayati dānajalaplavī māṃ| ityordvareṇu rajasā karikarṇṇaraṃdhre durggeṣv anāgatam ivābhiviciṃtya lilye|| saṃgrāmavartmani rajaḥpaṭalāvakīrṇṇe nirmmagnavegaparivarttanaśūnyacakraṃ| kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli naiveṃdriyair iva manaścakṛṣe turaṃgaiḥ|| ākampitāvaninirargalavelapāta- nispaṃdamūkitaviśaṃkitapārśvaghaṃṭaiḥ| anyonyamappanavalokya rajoṃdhakāre hastāvasargaghaṭitair yuyudhe gajeṃdraiḥ|| pralayābhrama¦līmasān_ dadhānaḥ śriyam ayodhanivartmanityanocchīt| atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibiṃbaṃ| siktena saṃghaṭananirgatabhūtadāna- vārāpravāhakṛtabaṃhimabhimadānīṃ| sainye nasāmi rajamā tarasoddhatena| gaṃbhīrakuṃjarakarojjhitavārivarṣaiḥ| sraste rajovisaravāsasi nāgagaṃḍa- viṣyaṃdibhir mmadajalair apavastitāṃgyaḥ| saṃvivyare daśa diśaḥ suracāpacakra- niṣṭhyūtaniṣṭhuraśirātanupuṃkhapakṣaiḥ|| kaṭavigalita¯¯¯¯ ghanapāgo ratnasānustadāsīt| itthaṃ da¦rppāṃdhagaṃdhadviradakaṭataṭasaniṣṭhaniṣṭhyūtadāna- śrotaḥsaṃtānamiśrīkṛtavikṛtakaraprāṃtavāṃtāṃbusekaiḥ| śāṃtisvāsāṃtakāṃtivyuparamaparamāpūreṣu yuddha- kṣoṇīkṣodeṣv aratnāvalaśirasi punaḥ saṃgaro 'bhūd bhaṭānāṃ||

cha ||

śrībālabṛhaspatyanujīvino vāgīśvarāṃkakṛtau haravijaye mahākāvye gajāśvamardda¦no nāma catuścatvāriṃśaḥ sargaḥ||