[floral] || cha ||
teṣāṃ kriyāphalagatāṃ raṇamūrddhni siddhim
āvāṃcchatām avanirargalaceṣṭitānāṃ|
uttasthurapratimatatpratibaṃdhahetu¦-
꣹bhūtā vināyakagaṇā iva mattanā¦gāḥ||
yodhaṃ nihaṃtim arim utpatitaṃ viṣāṇa-
daṃḍapraticaraṇaṃ kariṇaḥ sakhaḍgaṃ|
ānaṃdasiddhijanatotpalanāmacakre-
dīrghotkaṭaiḥ suravadhūś ca kaṭākṣamokṣaiḥ||
ādīpitātkulisakarkasadaṃtadaṃḍa-
saṃghaṭṭayena śikhinotpatatā śarālī|
lagnaṃ dṛḍhadviradakuṃbhataṭe rarāja
dāvāgnisaṃhatir ivāṃjanaśailaśṛṃgaḥ||
reje gajeṃdraguru¦
꣹saṃgaraghaṭyamāna-
daṃtāgrakośakaṭakaiḥ kṣatajokṣitaiḥ kṣmā|
suprāptakṛtyaśataśokakṛṣāmarastrī-
velladbhujāgalitakāṃcanakaṃbuśobhaiḥ||
valgapravīravinipātitakhaḍgayaṣṭi-
dhārānikṛttakaranirgataraktavarttiḥ|
dhātucchaṭāruṇitanirjharavāripūra-
saṃcāralagnagirivibhra¦
꣹mam āpa nāgaḥ||
¯¯¯maṃḍalitakārmukamuktahema-
nārānarājivikarālaśirāḥ karīṃdruḥ|
dadhre taṭāṃtaritatigmakarordhvaraśmi-
rekhāvakīrṇṇaśirasoda¦dayaśobhāṃ||
āghrātum anyakarimaṃḍaladānagaṃdha-
mūrdvīkṛtānukaralāṃgala eka eva|
¯¯grahāya nabhaso 'vatarītum icchor
hastāvalaṃbanamadād iva divyanāryaḥ||
tastāra vāraṇapati꣹
r vvapuṣājidharmmī
vidyāvanīvra iva jaṃgamatām upetaḥ|
ādīrghapuṣkarakaronnatavaṃśadaṃḍa-
raṃdhrotthitapracurasīkaranaṃdadāṃbhaḥ||
vakṣomaṇisthitabhṛtaḥ sphuṭabiṃdukarṇṇa-
piṃjūṣasandhisavalitrayakaṃṭhabhāgāḥ|
saṃtalpalā bṛhadavagrahatāmratālu-
haryalpamecakamukhacchavidaṃtaceṣṭāḥ||
asrastakukṣikalaviṃkadṛṣaḥ sugaṃdhi-
niḥśvāsa¦biṃdukaṇa꣹
karṇṇakarāgralagnāḥ|
sasvastikasthitavibhaktavidūpakṛṣṭaṃ
kuṃbhottamāṃgapṛthusārdrasamudgapādāḥ||
susnigdhabiṃdunicitacchavayo vibhakta-
niryāṇadīrghakarapuṣkarabā¦lipucchāḥ|
śūrā varāhajaghanā vanayugmaroma-
sāṃdratvacon natanirāyatapakṣmakeśāḥ||
bhagnāmaradviradam utpalasaptaparṇṇa-
cūtātimuktakasugaṃdhi saranmadhūtthaṃ|
saṃvāditān nayadahargaṇamaṃjanena
senāmataṃgajagaṇā mumucurmadāṃbhaḥ||
māṇikyadīdhitiśikhākapiśaprakāśam
āyodhane subhaṭahastavalāvyapāstaṃ|
cakraṃ papāta pariṇāhi¦
ni nāgatuṃga-
bhāgastuśailasirasīva sitāstabiṃbam||
mātaṃgakarṇṇapavanāhatakuṃbhakūṭa-
siṃdūradhūlikapilasphuradabhrapaṃktiḥ|
vyāpāryamānakaravālanikṛttarakta-
śiktaślathatvag iva dūram adṛśyata draidyauḥ||
abhyetya matsaravipāṭaladṛṣṭivarga-
dulkālatā yuyudhi¯ kṛtamekapaṃkaṃ|
dānāṃbupātaśamitonnatadaṃḍakhaṃḍa-
saṃghaṭṭapāvakaśikhānikarāḥ karīṃdrāḥ||
tārāpathaṃ gajapatiḥ pṛthukarṇṇatāla-
nirddhūtakuṃbhataṭaśairikadhūlidigdhaiḥ|
śārīracakra karabiṃduvivṛttavṛṃdaiḥ
saṃdhyāruṇair nabha ivoḍuga
ṇaiḥ pradoṣaḥ||
nārācabhinnakaṭakūṭavimuktarakta-
lākṣāruṇaśravaṇacāmarabhūṣaṇebyaḥ|
dadhre darīmukhavinirgatadāvavahni-
jvālākalāpavikaṭāṃjanaśailaśobhāṃ||
cakrur gajāḥ śravaṇatālasamīradhūta-
kuṃbhasthalaskhalitagairikareṇudigdhāḥ|
siddhāṃganākarakuśeśayaśīryamāṇa-
maṃdārakesaraparāgahateva vāsāḥ||
saudāminībhir iva khaḍgalatālavṛtta-
raṃbhodharair iva gajaiḥ sphuṭapaṃkanīlaiḥ|
reje śikhaṃḍibhir ivotthitapicchatāra-
śobhādharairiśubhirājaghanānuvṛttiḥ||
vistāradā¦
mararaghotplutavīrayodha-
bhāsvatkarālakaravālavilūnamūlaḥ|
staṃberamasya raṇamūrddhani kālatāla-
vṛttaśriyaṃ nipatito vidadhāra karṇṇaḥ||
hastena śātasarakaṃpitam uttamāṃga-
srastacchaṭāruṇiśiroruhapallavāṃkaṃ|
nākapraveśakurumaṃgalaratnakuṃbham
urvvīcakāra kuruvīrajanasya nāgaḥ||
ullāsimuktakaravīrakilolabarhi-
śaṃkudrumasphuritakānanacakravālaṃ|
astādriśṛṃgamiva niṣpatadarddhacaṃdra-
nakṣatramālam abhavat karikuṃbhapīṭhaṃ||
hastārgalābhir acitaḥ paripīvarābhir
āsphālitā sakṛdabhūt surakuṃjarāṇāṃ|
pātālaraṃdhripatiteva vidhūtadhūli-
jālāṃdhakārapisitākhididigdharitrīḥ||
staṃberamo daśarakośakarālaraśmi-
taṃtrīguṇāṃ śithilakuṃ¦¦citapuṣpakarāgrāt|
hastārganāmabhṛta tūryaninādahṛṣṭaṃ|
nṛtyarkabaṃdhasamarāṃgaṇaraṃgavīṇāṃ||
ālakṣamāṇavidhṛtāruṇatālumūlam
uttaṃbhitāṃkuśaniruddhakarālakuṃbhaṃ|
āghrāsiśuḥ pratimataṃgajadānagaṃdham
āsīlitekṣaṇayugaṃ pṛtanāgajaughāḥ||
gaṃḍasthalaiḥ śravaṇatālavidhūtakuṃbha-
siṃdūradhūliparipāṭalitā madāṃbhaḥ||
meghā iva¦
kṣatamataṃgajapakṣadaitya-
senāvināśapiśunaṃ vavṛṣur gajeṃdrāḥ||
sīmaṃtitāribhaṭamaṃḍalamaśvavāra-
muktasya saṃsritasuvarṇṇagires tadānīṃ|
lakṣmībhṛtaḥ samaramūrddhni hareracetaḥ
cetaḥ kṣaṇād iva sudarśanadhārayārāt||
bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ
nirdāritā nisitaśastraśarairipetuḥ|
valgatpadātikaravālavilūyamāṇa-
sthūlo 'tra taṃ¦tra iva kāṃcanakāṃpurujyāḥ||
nānāśirastravinipātavirugṇakhaḍga-
dhārārajaḥ kaluṣatoṣṇakaraprakāśaṃ|
vyāpāritā yudha dhiyena gṛhītadikkam
ālakṣyatāṃbaram api prapalāyamānaṃ||
ā
tenuṣāṃ sirasidīdhitidhāmapāṃḍum
āścaryakarmmaṭhatayā pramadoddhatānāṃ|
saṃgrāmabhūmirasipatravanāvṛtāpi
nākopabhogamukhahetur abhūt kaṭānāṃ||
senāmataṃgajagaṇasya¦ kaṭhorakuṃbha-
bhāgāspadāsu raṇamaṃgalamālikāsu|
preṃkhattathātramarutāastarasā nipetur
eke śilīmukhagaṇā apare 'bhyudasyuḥ||
cchinnāḥ kathaṃ vikṛtabhūmi¯¯kṛtaṣṭhāḥ
preṃkhanmayūkhanikuruṃbha¯¯prakāśāḥ|
āsanasamīkakaṣaṇopalapaṭṭahema-
lekhāḥ suraughagaja¯kaladhautakakṣāḥ||
tīkṣṇārdhacaṃdraśaradāritamāhavāya-
lakṣmīpa
yodharayugaṃ karikuṃbhayugmaṃ|
uttuṃgapīvarapaliptatarāmabhīkaḥ
tṛptena ¯¯¯¯¯¯¯kuṃkumena||
kḷptā vadhūlamaṇidaṃḍaśikhaḥ pralagnaḥ
ketoḥ paṭo vigalita¦ sma samīkalakṣyāḥ|
ahnāya taṃpaṭa iveṃdumarīcipāṃḍur
uttuṃgapīnakarikuṃbhakucāspadaśrīḥ||
sadamattavāraṇaviṭaṃkakarāvaśobha-
saṃgrāmaharmyaśikhino dadhati sma lakṣmīḥ||
śaṃkuvrajāḥ skhalitacaṃdrakacakravāla-
kalmāsitāṃbudaphalāsubhaṭair vvimuktāḥ||
modyaṃ mataṃgajasaroṣavidhṛtyamāna-
yāvacchalayāvacchalatkṣatajakuṃkumapaṃka¦
carcāḥ|
dhyātenurarcicayaciṃtya ivācareṇa
cakreṣu kūbarigaṇasya raṇāṃgaṇorvyāḥ||
vīkṣyāgrato nipatito yudhi nāgarājam
uttaṃbhitaṃ samaramūrddhni radārgalābhyāṃ|
āleolapuṣkarapuṭāṃjalinā śaśokaḥ
saṃbhāvayann iva gajaḥ subhaṭair vyaloki||
āpāṃḍuraśramaṇacāmararājahaṃsa-
saṃgrāmasiṃdhupulinadviradādirūḍhaḥ|
vaikuṃṭham apy¦ atiśayāluraṇekacakra-
kṛttālimaṃḍalaśirāḥ śriyam āpa yodhāḥ|| ꣹
preṃkhatkarālakarapuṣkarabiṃdujāla-
paryucchvasaddaśanamaṃḍalacāruśobhāḥ|
vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya
khaḍgaṃ mataṃgajagaṇāś ca samaṃ bibhartti||
mātaṃgakuṃbhayugalaṃ samavarttipāda-
pīṭhadvayākṛti niśātakṛpāṇabāhuḥ| ꣹
utplutya kaścid ahitasya guruprahāra-
mūrcchākulasya subhaṭo 'tthitaduttamāṃgaṃ|
manyuṃtyaneṣata na saṃyati nāti darppād
adyoṣitājihata nājihateś ca bhītiṃ|
śauryāṃtathātrapiśata sphuratāsināpi
nākadviṣo maniṣatāsubhir eva saṃkhyaie||
anyonyam ājñahuvuṣā viṣameṣa dhairya-
baṃdhād viśṛṃkhalamadaskaluṣāṃ ca teṣāṃ|
prāvarttatātirabhasena tirohatārkka-
tārāpathaḥ sagapatho raṇasaṃprahāraḥ||
yodhāḥ parasparam apāraparaṃparāka-
paryākulāḥ śaraparaṃparayā tadānīṃ|
kaṃpānukaṃpyabhayakātarasaṃparāya-
pārāyaṇapraṇayitastvayo
pavīyuḥ||
utplutprave śapadi maṃḍalam abhyadhāva-
dasthād vicitraracanaiḥ karaṇaprapaṃcaiḥ|
saṃgrāmaraṃgabhuvi yodhajano gṛhīta-
carmmāsiyaṣṭir iti nṛttamiva vyatānīṃ||
saṃskārahāni¦rahitā dadhato viśuddhim
āsāditaśrutipathasphuṭasaṃdhiyogāḥ|
śabdā ivātanuphalā ghaṭitaprabaṃdhāś
cakrur mmahodayajuṣo viśikhāḥ prayojyaṃ||
valgatsu vājiṣu calatsu ratheṣv amarda-
dhāvat_ prakuṃjarakuleṣu surāmagāsīt|
nirddhūtanirdalitamerunitaṃbadhūli-
sārdrībhavan_ kanakavālukakūlakacchāḥ||
senānuraṃgakharakoṭivipā
ṭyamāṇa-
velādalāsitasilotthitadhūlidagdhāḥ|
āsaṃjagatpralayakālaniśāvatāra-
ghorāṃdhakārakaluṣā iva digvibhāgāḥ||
sāvarṇṇyanihnutataya daliteṃdranīla-
dhūliccha¦ṭāpihitadigvidiśi trilokyāṃ|
āsatpravīrakarapaṃkajasaṃniviṣṭāḥ|
khaḍgaḥ karālamaṇimaṃḍitamuṣṭimeyāḥ||
senāvimardadalitakṣitidhūtadhūli-
jālāṃ¦dhakārapihitāśilavigrahāṇāṃ|
nīlaṃ kaṭeṣu madasaurabhilupyamāna-
sanmeghanād aghaṭanaiḥ karaṇārdvirephaiḥ||
senāvimardavidalanmaṇicakravāla-
mūḍhotthitaiḥ si
tasitetararaktapītaiḥ
śailasya dhātunikarair iva nākamārga-
māsedivadbhir udasecitarāṃ rajobhiḥ||
taṃ mitrajas tamasi tigmamarīcibiṃbam
ācchādya tasthuṣi diśaḥ sakalā¦ś ca sārdre|
nānyonyamohiṣata heṣitatāraghoṣa-
vyāhāravānumitavājigajo bhaṭaughāḥ||
ākāśasiṃdhumakarī naganāgadāna-
paṃkacchaṭāvanivadhūtpalamaṃ¦ḍalasrak|
dikkāminīsaralasammatacārudīrgha-
venīlatā samaradurdinamegharājiḥ||
piṃgaprabhāvikaṭahetihiraṇmayādriḥ
skaṃdhāgnidhūmapaṭalī viyadutpapātā
senaā
turaṃgakhuravajraśikhābhighāta-
piṣṭeṃdranīlamaṇimaṃḍaladhūlilekhāt||
yugalakaṃ ||
uttiṣṭhati sma dalitāruṇaratnareṇu-
rāśir vicitramaṇicūrṇṇakarāvakīrṇṇāḥ|
viṃdhyāvanīvra iva maṃda rurutsuruṣṇa-
raśmeḥ punar vvividhadhātuśatānuviddhaḥ||
raṃgatturaṃgakhurakoṭinipātapṛṣṭa-
satpadmarāgamaṇireṇukarālitaśrīḥ|
reje tarāṃ taruṇa¦vidrumarāgadigdha-
dugdhodadhipratimitaḥ sphaṭikāsmareṇuḥ||
vyododapaptadatitaptamarīcidīptiḥ
sāvarṇṇyanihnutatayānupalakṣitaśrīḥ|
saṃdarśayaṃjalamayīm iva sṛṣṭi
m āsu
vaidūryareṇunikara sthagitāvilāsaḥ||
digmaṃḍalaṃ navavidūrajaratnarāśi-
reṇūtkarair nabhasi maṃtamasībhavadbhiḥ|
ācakrame taraṇikūbaricakranemi-
nirniṣpinākaparimāṇagaṇāyumānaiḥ||
niḥsvāsamārutasamīraṇakoṭarasthe
senāturaṃgakhurapiṣṭamahīrajaskaṃ|
ādhmāsiṣuḥ katham api tridaśāsurāri-
yodhā jaṭīkṛtadharāsamadhāra saṃkhaṃ|
saṃvītakṛt_ subhavanatritayāṃtarāla-
sāṃdrībhavaḥ kṣitirajaḥsthagitāprakāśaḥ| ꣹
āhvāsitāviraṇavartma parasparaṃ te
bhogāvalībhir upalakṣitanāmadheyāḥ|
utthāya tāvanitalātthamalāsanāṃḍa-
paryaṃtadarśanakutūhalir eva dūraṃ||
skaṃdheṣv akāri maru¦tāspadamopalepa-
luptāṃśumālimahasā rajasoddhṛtena|
saṃsiśriye vidalitāsitaratnahema-
paṭṭotthitātanurajaḥpaṭalāvagāḍhaiḥ||
dhūmrībhavadbhir abhito dhavalāta¦patra-
khaṃḍor upaplutaniśākaramaṃḍalaśrīḥ|
chatraityapāti śitiśalyaśarābhighāta-
rugṇābhirāmakaladhautamayoś ca daṃḍaiḥ|
āyodhanāvanitaloddhṛtapṛṣṭhalagna-
dhūlīvitānaguru
bhārabharād ivoccaiḥ||
ścyotadbharād ayam apahnutavāsaraśrīḥ
śāṃtiḥ purāṇayati dānajalaplavī māṃ|
ityordvareṇu rajasā karikarṇṇaraṃdhre
durggeṣv anāgatam ivābhiviciṃtya lilye||
saṃgrāmavartmani rajaḥpaṭalāvakīrṇṇe
nirmmagnavegaparivarttanaśūnyacakraṃ|
kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli
naiveṃdriyair iva manaścakṛṣe turaṃgaiḥ||
ākampitāvaninirargalavelapāta-
nispaṃdamūkitaviśaṃkitapārśvaghaṃṭaiḥ|
anyonyamappanavalokya rajoṃdhakāre
hastāvasargaghaṭitair yuyudhe gajeṃdraiḥ||
pralayābhrama¦
līmasān_ dadhānaḥ śriyam ayodhanivartmanityanocchīt|
atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibiṃbaṃ|
siktena saṃghaṭananirgatabhūtadāna-
vārāpravāhakṛtabaṃhimabhimadānīṃ|
sainye nasāmi rajamā tarasoddhatena|
gaṃbhīrakuṃjarakarojjhitavārivarṣaiḥ|
sraste rajovisaravāsasi nāgagaṃḍa-
viṣyaṃdibhir mmadajalair apavastitāṃgyaḥ|
saṃvivyare daśa diśaḥ suracāpacakra-
niṣṭhyūtaniṣṭhuraśirātanupuṃkhapakṣaiḥ||
kaṭavigalita¯¯¯¯
ghanapāgo ratnasānustadāsīt|
itthaṃ da¦
rppāṃdhagaṃdhadviradakaṭataṭasaniṣṭhaniṣṭhyūtadāna-
śrotaḥsaṃtānamiśrīkṛtavikṛtakaraprāṃtavāṃtāṃbusekaiḥ|
śāṃtisvāsāṃtakāṃtivyuparamaparamāpūreṣu yuddha-
kṣoṇīkṣodeṣv aratnāvalaśirasi punaḥ saṃgaro
'bhūd bhaṭānāṃ||
cha ||
śrībālabṛhaspatyanujīvino vāgīśvarāṃkakṛtau haravijaye mahākāvye gajāśvamardda¦no nāma catuścatvāriṃśaḥ sargaḥ||