Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

trayaścatvāriṃśaḥ sargaḥ |

yasyāmaravadhūr dadhre madanān ṛjuhāvatām | sumālī so 'tha saṅgrāme ripusenāṃ juhāva tām || 1 || saṅgrāmakānanottālatālanistriṃśamaṇḍale | vidyādharagaṇe darpād avasānaṃ suradviṣām || 2 || tato 'tatītitottātīnānā nānā na nūnanā | sa susāṃso 'susāsāsirirārorārirair irat || 3 ||

(ekākṣarapādaḥ | yugmam)

sārāmarṣinikṛttārikaṇṭharaktahradākulā | samantapañcakorvīva babhūva raṇapaddhatiḥ || 4 || nādyāniṣata tenājau ke tucchatrapatā kayā | tatsenayā dadhe bhagnaketucchattrapatākayā || 5 || so 'tha nandī dadhac cakraṃ raṇaśrīnābhimaṇḍalam | eko 'py aneka ity ājau vicarann aikṣyatāribhiḥ || 6 || bhedenaibhaṃ raṇe tasminn avasāya kaṭaṃ kayā| nāroci senayā tasya navasāyakaṭaṅkayā || 7 || daityā daityā ivoddāmadordaṇḍabalaśālinaḥ | surāḥ surā ivānyonyaṃ vyatijaghnur mahāhave || 8 || viṣāṇamusalair nūnam abhinandanti no rasām | vyūḍhatvaṃ ke sa daityānām abhindandantinorasām || 9 || pratyajñāyi prasaratā vīreṇājāvadantatā | nairguṇyam āśu bhajataḥ piber iva viṣāṇinaḥ || 10 || raṇe śivābhirama nāgamitaṃ cakale varam | adṛśyatāsthiśeṣatvaṃ gamitaṃ ca kalevaram || 11 || babhuḥ śrīvṛkṣakharjūrīsaṃniveśamanoramāḥ | turagāḥ kānanacchāyāḥ paryāptavaṭavarṇakāḥ || 12 || abhāvi rabhasānnākastriyā mānavatāṃ tayā | raṇadhūlyā dadhe tasyāstriyāmā navatāntayā || 13 || puṣpadanto 'paratrātha bhramandiṅnāgavibhramaḥ | daityān sīmantayāmāsa sāgarormīnivoddhataḥ || 14 || yudhi nighnañjayāvāptikāṅkiṇo 'tismayācitaḥ | abhayaṃ tair asau senāṃ kāṃ kṣiṇoti sma yācitaḥ || 15 || sa prajñātatamo 'py ekas tadānāhatalakṣaṇaḥ| bhīṣmo 'py aśāntanavatāṃ vidadhāra nadan raṇe || 16 || so 'bhūt svanaśriyābdotkamayūrāgamakṛttayā | icchayāsya bhaṭā yoddham ayū rāgam akṛttayā || 17 || prabhañjano 'risenāsu tadāsāvacyuto raṇe | bhāsvān vapuṣi cābhāsīt paśann amaravidviṣām || 18 || sālāṃsaḥ salilollolalolāsiḥ sūllasoṃ 'salaḥ | līlālasaṃ lalāsāsau sāso 'sallālasāsulūḥ || 19 ||

(dvyakṣaraḥ)

ya ekastarasā daityān vaṃśān iva suparvaṇaḥ | kṣmābhṛtkaṭakasaṃcārī babhañja surakuñjaraḥ || 20 || sāditānavatī senā saṃyugaṃ rabhasāditā | sāditā yudhyamānena tenāreḥ sahasā ditā || 21 ||

(saṃdaṣṭayamakam)

ghanasaṃtamasacchāyā nīlavajravarūthinī | tīkṣṇavartmabhir ākīrṇā pātalorvīva bhogibhiḥ || 22 || sārābhāśu śubhārāsā sāratāmamatārasā | yānyānaghaghananyāyā sā matātatatāmasā || 23 ||

(anulomapratilomapādaḥ | yugalakam)

sa kārtāntikasiddhāntaprakriyām iva tāṃ javāt | tadā viluptajyākendrāmavadhīdavadhānataḥ || 24 || babhūvur nandino roṣād asṛgālohitā dṛśaḥ | na yasya pratibhātyārādasṛgālo hi tādṛśaḥ || 25 || sa tasya valgato dehādasināpātayacchiraḥ | dinātyaya ivāstādreḥ sphuradarkasya maṇḍalam || 26 || balaṃ vismāyi śailāder uru dhuryatayobhayam | tenāsta divyāḥ khaṃ draṣṭuṃ rurudhuryatayo 'bhayam || 27 || abhraṃkaṣatvaṃ dadhataḥ kaṭakacchāyayānvitāḥ | vibabhuḥ subhaṭās tasya senorvīkulaparvatāḥ || 28 || dikcakraṃ praṇatābhītidānavācā rurutsatām | kīrtis teṣām agādbhagnadānavā cārurutsatām || 29 || āsphālya nikvaṇanmaurvātantrīkāś cāpavallakīḥ | gandharvapṛtanā daityaiḥ sārdhe raṇaralī vyadhāt || 30 || tejo 'hṛta surārīṇām anṛjvālābhidhāvatām | sthitir gatyā raṇe yeṣām anṛjvālābhi dhāvatām || 31 || sphuṭārdhacandramuddāmavāhinīpātasaṃkulam | maheśvaraśiraśchāyaṃ śvasannāgaṃ raṇāṅganam || 32 || viveśa viśvaśāveśaḥ śaśīva śivaśaiśavaḥ | śaivaḥ śavāṃśāśāveśiśivāvaṃśaṃ vaśī viśām || 33 ||

(dvyakṣaraḥ | yugmam)

dadhatkarāṅgulivrātabhogīndrakṛtaveṣṭanām | sa śaktim asurāmbhodhimāthimandaravibhramām || 34 || saṅgrāmabhūmiṃ karuṇām adadhat tāmasāvṛtaḥ | yaśo nighnandipucamūmadadhattāmasāvṛtaḥ || 35 || tamabhīyustanucchāyatimirāvṛtadiṅmukhāḥ| satārakā varūthinyaḥ kṣayakālaniśā iva || 36 || sa vyadhādakṣatāśastāḥ sannayo dhāmahāsinā | savyadhā dakṣatāśastāḥ sannayodhā mahāsinā || 37 ||

(samudgayamakakāñcīgomūtrikāmurajajālabandhāḥ)

kṛtāntanagarīsālavalayaṃ cakritaṃ dhanuḥ | dadhattenātha yuyudhe tārakākṣo mehāhave || 38 || śubhadātā tadā daityānavasyandanave gataḥ | tatsaṅgrāmāṅganaṃ reje navasyandanavegataḥ || 39 || tatsainikānsamīke sa camūracitasacchriyaḥ | kṣeptuṃ jagattrayāpāyasamīraṇa ivācalān || 40 || śaśikeśāṃśako 'śokakauśikīke śiśuḥ śukī | śaṃ śaśākaikaśo 'śūkakekīśākāśakauśikaḥ || 41 ||

(dvyākṣaraḥ | yugalakam)

lakṣmīḥ ṣaṭuraṇacchāyāśobhīnyasurasainikaiḥ | dadṛśe tasya vakrāṇi padmānīvādhitasthuṣī || 42 || manvānāstaṃ śaraiḥ saṃkhye te purastādripuṃ jitam | tejo 'rkam iva bibhrāṇaṃ tepurastādri puñjitam || 43 || sudarśanaśrīdviṣatāṃ sa cakribhujam āśritaḥ | śirāṃsi pīvaracchedaskandhacakrāṇi śātayan || 44 || śūrīśaśiśurāśāśrīraśrīrorāṃśurārarau | śaśīrāśī śaraiḥ śārā reśiśīrariśaḥ śaśan || 45 ||

(dvyakṣaraḥ | yugalakam)

upasargā iva gatāḥ kriyāyogena śūnyatām | āsaṃstasya hatā bāṇair aprāptagatisaṃjñakāḥ || 46 || spṛhāṃ kenākarot tasmai sajjātīyāya sāravān | taccamūś ca dviṣaḥ saṃkhye sajjātīyāya sā ravān || 47 || tam abhyait ketumālīti navāñjanamalīmasaiḥ| anvīyamāno ditijaiḥ prāvṛṭāla ivāmbudaiḥ || 48 || kṣuṇṇaṃ tena samidvartma tadīye dānavartibhiḥ | vyaroci ca gajaiḥ saṃkhye tadīye dānavartibhiḥ || 49 || tadāsau vīrakopāttaśubhalakṣmīparigrahaḥ | ṣaḍjanyāsatayā bibhran mukhāni gayam abhyayāt || 50 || vidadhe nighnatā tena tamastārātinādayā | tatsenayā śaraiś cakre tamastārātinādayā || 11 || udasāhi sa saṃhārasahastrakarabhākharaḥ | yuyutsāsāhasotsāhaśālibhiḥ sahasāsuraiḥ || 12 || kekīrako 'kukārākaḥ karakākārakāriruk | kairākekarakairākorarokairurukorukaiḥ || 13 ||

(dvyakṣaraḥ | yugalakam)

tārakāntasthitispaṣṭadṛṣṭadṛṣṭataraujasā | sa śaktyā dīprayā hāralatayeva śriyaṃ dadhau || 14 || cetasā baddharoṣeṇa mānināgaganānimā| tato raṇabhuvaṃ caṇḍī tāmitā mamatāmitā || 55 ||

(yukpādapratilomaḥ)

tannikṛttaviparyāsaniviṣṭagrīvatāṃ gataḥ | adṛṣṭacaramājau khaṃ bhaṭaḥ pṛṣṭhamivaikṣata || 16 || nābhācchratirivāhīnā sadoṃkāratayā na yā | agāhi bhartuḥ saṅgrāmasado 'ṅkāratayānayā || 17 || sā pramāpaṇaniṣṇātairaśūnyā bhaṭamaṇḍalaiḥ | | niṣadyeva tadā mṛtyoḥ sphuṭadaṃṣṭrā cakāsatī || 18 || reṇurororuṇārṇoraraṇāraṇiraṇaraṇaiḥ | rarāṇaiṇāriṇā rīṇā raṇerāṃ rīraṇāriṇā || 99 ||

(dvyakṣaraḥ | yugalakam | ṣaḍiḥ kulakam)

avāravāṇatāṃ vairiramaṇīkucamaṇḍalaiḥ | sādhaṃ dadhānā daityoghānavetya sadṛśātmanaḥ || 6 || sāratārahitādhyāsā sā dhyātā kṣatasādhvasā | sādhvasādharmyadhīrāsā sārādhītiratā rasā || 61 ||

(saptadaśākṣaraṃ padmam)

raṇasindhuṃ sumanasāṃ tadānīmuttitīrṣatām | sāritrāsakṛdutkṛṣṭakarṇāntā naurivābhavat || 62 ||

(tribhiḥ ku(ti)lakam)

vāditā tarasā bhīmā bherīṇāṃ sakalā tatiḥ| | sāditā tatra sāyāmā sārīṇāṃ sabalā gatiḥ || 63 ||

(gomūtrikāṃjālabandhaḥ)

tayā kṛtasya saṅgrāme vajranābhasya bhasmasāt | udātta eva tatrāsīdapasyāntaḥ suradruhām || 64 || rathamardo bhuvastasyā natasthāvaratāmadāt | anirjitaripuḥ sāpi na tasthāvaratā madāt || 15 || ambhodharacchavīndhārāśomāṃ ca yudhi bibhrataḥ | vājino vāhayāṃcakruḥ kṛpāṇāṃścāmbikābhaṭāḥ || 66 || tāyamānaghanacchāyā yācchānadhanamāyatā | nālpakapratimāsthāsu susthāmātiprakalpanā || 67 ||

(anulomapratilomapādaḥ)

saṃyuge 'nargalasthāmapātitagrahatārakaiḥ | yugāntotpātadeśīyairna sāsahyata dānavaiḥ || 68 || (yugalakam) kṣatārkaruktayā daḥ tadāśvasitimā navaḥ | tadrūpaṃ vīkṣya ko na ma tadāśvasiti mānavaḥ || 69 || jayaśrīrabhasākṛṣṭiprasāritakaropamaiḥ | savyāpasavyavikṣiptainighnatī vidviṣaḥ śaraiḥ || 70 || yā hatārigaṇājastramavadātā na sundarān | yātā gajamadānandahariṇāsravatāsurān || 71 ||

(samañjasabandho gūḍhārdhaślokaḥ )

tayāghāni ruṣā vajraketuḥ keturdivaukasām || vikirantyā raṇe dṛṣṭiṃ kṣayolkāpuñjavibhramām || 72 || (tilakam) māyāmūrtīdviṣaḥ saṃkhye sāstrākṣīdamitāyudhā | tatsenā ca tayā cakre sāsrākṣī damitā yudhā || 73 || dordaṇḍadarpodrekeṇa sāvajñaṃ carato yudhi | pramathāndānavānīke pāriplavatayā sakṛt || 74 || sāśīḥ saśaṃsā śiśusūḥ sāśasāśu śaśīśaśit | śaśāsāśāsu seśāsu sāṃśuḥ śaṃ śaśaśāśisūḥ || 79 ||

(dvyakṣaraḥ | yugalakam)

sahasradhā vibhajyāpi sthitamātmānamāhave | nināya pañcatāmeva dviṣaṃ māyāśatākulam || 76 || sā saṃkhye svaḥsadāṃ śaśvadeva tārā dhanāyate | tena cakrurmatiṃ nānyadevatārādhanāya te || 77 || tatsanāmāntarikṣaṃ ca vīthīmārgapariṣkṛtam | vicitramaṇḍalatayā vidadhāratarāṃ śriyam || 78 || gajaḥ pariṇamandandhe dantakośamanaṅgadam | dviṣāṃ yudhi vyadhattārādantako 'śamanaṃ gadam || 79 || tigmāṃśukarasaṃparkātsphurantī karavālikā | kubjāpyekasya saṅgrāme caturasrāṃ śriyaṃ dadhau || 80 || janne siṃhatanuścaṇḍyāḥ saruñjitaravāribhiḥ | tatsainyāni surāścakruḥ saruni taravāribhiḥ || 81 || kodaṇḍāsphālanottālaravakātaritadviṣaḥ | yodhāstatpuruṣatve 'pi vispaṣṭadvandvatāṃ yayuḥ || 82 || caṇḍī senāsu kupyantī sādīpiṣṭāsu rāhave | śriyamaikṣiṣṭa tatkhaḍne sādī piṣṭāsurāhave || 83 || śaradaṃṣṭrākarālatvaṃ dadhadbhirdānavānraṇe | nānānīkānanaiḥ kiṃ nu pṛtanāsu na bhūbhṛtaḥ || 84 || bhāsitānu(ru)timātrāsu sunyāsaikaratā sutā| nāṅganāśarasasthāsu sā yātā kṛttivāsasā || 85 || sāsavāttikṛtāyāsā susthā saraśanāṅganā | tāsu tārakasainyāsu sutrāmātinu(ru)tāsibhā || 86 ||

(pratilomānulomābhyāṃ ślokadvayam | tilakam)

tatra sphuṭarasaiścitraiḥ suślokavinibandhanaiḥ| anekasagaiḥ saṅgrāme mahākāvyāyitaṃ bhaṭaiḥ || 87 || rājitānumatāvāraravā tāmasakāyasā | sāyakāsarasārādhadharā sāranutājirā || 88 ||

(asaṃyogākṣarānekapāṭhanandikavartanaḥ(?))

ketanāṃśukasītāṅka rathaplavakṛtāspadam | saṅgrāmajaladheḥ pāraṃ pṛtanāsvarimaṇḍalam || 89 || sāyāsāsu saseyāsu sāyasāsu yiyāsu sat | sāsiḥ sāsūyayeyāsu seyāyāsususūḥ suyut || 90 ||

(dvyakṣaraḥ | tilakam)

tayā kārmukamākṛṣṭaṃ nāśārambhe suradviṣām | udacārayadoṃkāramiva kāramāhave || 91 || yo 'nukurvanmṛdhe vardhamānaṃ dāmodaraṃ jitaḥ | na kenaciviṣābhīkṣṇamānandāmodarañjitaḥ || 92 || sa tayā nāgamārūḍho vipāṭhevirasīkṛtaḥ| babhrāma gahanāgādhe granthatattva ivāhave || 93 ||

(yugalakam)

naiṣṭhuryeṇa raṇe caṇḍī samagrāvā savājibhiḥ | nāsahyatāribhiḥ śaktyā samagrā vāsavājibhiḥ || 94 || anyonyāyodhanaspardhādurdharaprasarodbhurāḥ | tāmabhīyustamaskāṇḍakallolā iva te dviṣaḥ || 95 || tāñchitāsaravitrāsā sātrāvirasatāñchitā | sādhvasāvahatāyāsaṃ saṃyātā ha vasādhvasā || 96 ||

(anulomapratilomapādaḥ pādādyantayamakaṃ ca)

śriyaṃ citrīyamāṇena caritena dadhatyasau | sajjātirekānaṃśeti surairastūyatāhave || 97 || jayajāyuyujā yujijjyāyo yojyajyayejyayā | yājyayā yuyuje yeye 'jeyayā yājajāyayā || 98 || |

(dvyakṣaraḥ)

bibhratī hetisaṃdohanakraughākulatāṃ dviṣaḥ | veleva pṛtanā viśvakṣayodvattasya toyadheḥ || 99 || sā dadhatyānanaṃ tulyamaghāni vidhunānayā | praṇemuṣāmavicchinnamaghāni vidhunānayā || 100 ||

(yugalakam)

parācīnaṃ vidhāyāśu sainyaṃ samaradurmadam | sāñjasaujasikasyārāḍūmrākṣasyodajāsayat || 101 || sārābhā vivibhārāsā rājitāgagatājirā | bhātājite tejitābhā vigatena nate gavi || 102 ||

__ (sarvatobhadraḥ)

natānāmanatānāṃ ca samaṃ vyavahāra sā | nināyaurjityamekeṣāmanyeṣāṃ jīvitaṃ kṣayam || 103 || ahanyata balaṃ teṣāṃ sadā nagajayā tayā | reje vīravarūthinyā sadānagajayātayā || 104 || bibhratī subhaṭenocairākalpasthiticārutām | āliṅgayata raṇe kīrtiḥ svarganārī ca tatkṣaṇam || 105 || tāṃstathāviślathanmaulibandhānāhitavepathūn | vīrānāsannapātatvādasārānsākṛtāhave || 106 || tārottāratarī tīratarutārītiruttarā | tīritārātirātoru taratārātiruttiraḥ || 107 ||

(ekāntaritayakṣaraḥ)

vaiṣṇavī samarakrīḍāvihāraikavayasyayā | gadayā daityalokasya śirāṃsi yudhi bhindatī || 108 || dviṣataḥ surasainyāni parāści trāyate sa yā | sā babhāra śriyaṃ saṃkhye parāṃ citrāyate 'smayā || 19 ||

(tilakam)

kālarātrirjavenāstraparyastakulaparvatā | vapuṣābhraṃkaṣeṇātha bhītidā suravidvipām || 110 || jānujenānujananī jānānājajanaijanam | nijājinenānijajau janānūnānajījanat || 111 ||

(dvyakṣaraḥ | yugalakam)

bhramayantyā jvalacchūlaṃ māheśvaryāstadābhavat | nabhaḥ puratrayaploṣaśikhineva piśaṅgitam || 112 || adabhrabhītide 'nindye dakṣamānacchasādini | bhramāgatagamāsāde bhīmatattvamagacchati || 113 ||

" (ardhabhramaḥ)

samare lakṣyabhadrāścaketumāle nirargalam | tasminnavaninirmāṇavibhāga iva durgame || 114 || ratnākṣamālāṃ bibhrāṇā raṇaśrīmaṇimekhalām | brāhmī saraṇasaṃrambhavibhramā śriyamāsadat || 115 ||

(tilakam)

aprāptāṃ saṃyuge prāṃśuketudantini śāntatām | kurvatī viśikhaistāṃ sa ke tudanti niśāṃ tatām || 116 || anyathā yudhyamānaindrī daityānāṃ hṛdayāvidhā | kṛtamārgaṇakṛtyāsītsahasreṇaiva cakṣuṣām || 117 || gīrvāṇajanatābhyetya tuṣṭāvasarato 'nu tām | dviṣo vīkṣya raṇādbhītyā tuṣṭāva sarato nutām || 118 || bibhratī ratnakodaṇḍapariveṣavibhīṣaṇam | sodvṛttārikulotpātacandrabimbamivānanam || 119 || ralīlolārirallālī līlālūrairirallalāḥ | rolollolairarālailīrurarororarīralam || 120 ||

(dvyakṣaraḥ | yugalakam)

śikhaṇḍajitapicchaśrīnamravakreṇa kekinā| uhyamānā jvalacchaktiḥ kaumārī raṇamāsadat || 121 || vinirdhṛtaravidyotāmahoṣṭāśāntareṇunā | gaṇasainyena sā lakṣmīmaho 'ṣṭāśāntare 'ṇunā || 122 || bibhratī saṃyugotpātamaholkāmatanuṃ gadām | saśaṅkhapadmā kauberī vaiṣṇavyāḥ śriyamāsadat || 123 || dviṣacchiraḥ kandukaughaiḥ sārasta na na tāpadam | nayantyarikulaṃ stheyaḥsāraṃ stananatāpadam || 124 || sāndhakārā diśaḥ sarvāḥ kurvatī raṇareṇubhiḥ | tāmabhīyāya garjantī yā tadā vṛṣaparvaṇaḥ || 125 || natayā senayā tatra yātayā nuttayā tanu | nuttayāttarayānviṣṭapātayā senayekṣitā || 126 ||

(murajabandhaḥ | yugalakam)

kṛtānubandhāmutpaśyannāgneyīṃ dhāraṇāmiva | jagatkṛtamavaillokaḥ sarvamevātra bhasmasāt || 127 || karisindhutatiścāru kaṭakacchā yayādhikam | bhinnāreryā tadā reje kaṭakacchāyayādhikam || 128 || kṛtapuṅkho 'pi saṅgrāme daityaloko nirargalam | saṃprāpya na nyavartiṣṭa yāmyāṃ yamapurīmiva || 129 ||

_ (yugalakam)

kīrti jñe samīkeṣu navaiva svatayāṃ tayā | bhṛkuṭyā mumuce cāsau na vaivasvatayātayā || 130 || yudhi kṣayaghanasyeva vidyujihvasya garjataḥ | pratinādacchalenāśā bhītā iva vicukruśuḥ || 131 || dadhau dhiyā sapatneṣu yayā vairāvataṃsatām | vigaḥ sa tamārūḍho yayāvairāvataṃ satām || 132 || tejastrimaṇḍalasyārātkurvannantardhimāhave | abhraṃkaṣavapuḥ śrīmānsa tadāstācalo 'bhavat || 133 || taṃ cireṇa gatāyāsā samāyāpakṣapātinī | nītipā kṣapayāmāsa sā yātā gaṇarecitam || 134 ||

(anulomapratilomārdho 'yam)

anāropitabāṇena bāruṇī dhanuṣā kṣaṇam | nijamaṇḍalasaṃsthānacāruṇā virarāja sā || 135 || lālitailīlatālātā līlālalitatātatā | tālottālā tilatulālolitālulitālitā || 136 ||

(dvyakṣaraḥ | yugalakam )

vispaṣṭasundarasitā daityasenākumudvatīḥ | tīkṣṇairaṃśuśaravātaiḥ saurī ca samacūkucat || 137 || śātaṭaṅkāḥ pramādena hīyamānā raṇājire | cāpaṭaṃkāranādena sābhimānā rarājire || 138 ||

(kāñcībandhaḥ)

cāpamāhavasaṃrambhakarṇāntākṛṣṭicakritam | vāyavyā bibharāmāsa nijamaṇḍalavibhramam || 139 || viṣehe senayā saṃkhyasahā sā śātaṭaṅkayā | rundhānayā riporbhūmnā sahāsāśātaṭaṃ kayā || 140 || viḍambayantī sārdhendumaṇḍalāmaṣṭamīniśām | sā dīpraparaśuḥ saṃkhye śriyaṃ vaināyakī dadhau || 141 || sārdhacandraśaravātaiḥ śarīrāṇi suradruhām | cakārānalakānyājau vadanāni ca yoṣitām || 142 || vanaśriyā dhvanadyodhaiḥ sā garīyasyamā yayā| sā jigāya dhvaneḥ kraurya sāgarīyasya māyayā || 143 || tāmabhyayuta yāsaṃkhyasaṃkhyāvadbhirvṛtā bhaṭaiḥ | sūciromṇaśvamūrnādaiḥ sūcitapralayāgamā || 144 || bhāseddhāhātatananā sādimāyādasevitā | sāsahastatayāśāntasārā hitasamidyutā || 145 ||

_ (prastāra ślokaḥ)

sahasā ditasenāśā tayāse sāhitadhutā | yātāvitrastarāsāddhā sabhāmā tadanantasit || 146 ||

(caturaṅgāśvapadapūraṇaślokaḥ| tilakam)

rundhatyā kukubhaḥ sarvā vikarṇairapyajihmagaiḥ| | senayā vṛṣasenasya saṅgrāmāgrabhuvastadā || 147 ||| līlāyāyiyayūllolayeyayā lāyalolayā| lāyilolūyayālīya lulāyāyilayaṃ yaye || 148 ||

__ (dvyakṣaraḥ | yugalakam)

sarākṣasapurīdāhalagnamārutivibhramaḥ | ajṛmbhata surārīṇāṃ pādapātitatoraṇaḥ || 149 || śaktīrvahanto yaśasā navā yuyudhire citāḥ | caklamuścāsurā bhītyā na vāyuyudhi recitāḥ || 150 || divaukasāmathoddāmavegadaṇḍahatā bhṛśam | vineduḥ paruṣaṃ bheryo varūthinyaś ca saṃyuge || 151 || sasāra pṛtanā nānā dhunānāriṃ sasāhasā | satarjanaguṇāsphoṭadhīrayodhagaṇāsurī || 152 ||

(śaktibandhaḥ)

divo 'vatīrṇeva bhuvaṃ jagatpralayakālikā | vārāhī malinacchāyā prabhāṃ bhānoratastarat || 153 || yudhi cakraṃ dviṣāmāśu nīrandhrasamayaṃ viyat | akṛtāmbhodanirmuktanīraṃ dhrasamayaṃ viyat || 154 || sā rarāsa sarārāsā sārārāsasarārasā | sārarā sasarārāsāsārā rāsasarā rasā || 155 ||

(dvyakṣaraḥ | samudyamakapratilomānulomam̐gomūtrikamurajasvastikaśaktyādibandhāḥ)

sthirājirapyasthirājisārāpratimayā rucā| cāmuṇḍā baddhavairā sā jitārātirmadhe babhau || 156 ||

(musalabandhaḥ)

raṇe suraguhāṃ sainyaṃ tadāsa marutāṃ gaṇam | raṇasya ca śivā bheje tadāsamarutāṅgaṇam || 157 || kṛtāntaveśmapadavīvibhramābhirmahāhave | surāsurageṇā jaghnurgadābhiritaretaram || 158 || senāparyastanārācacakrāsārājitāsurā| rājarājasya dānāmbuviṣyandikaṭakuñjarā || 159 || rāsabhinnanabhorandhradiṅmukhā sā raṇājire | reje 'strasāre sānandahāraśriyamupāśritā || 160 ||

(ślokābhyāṃ khagabandhaḥ)

āliṅgitā yudhi prājyaśārvarāgatayā śriyā | gaurīva yudhyamānāsīdaparṇā khāminaśvamūḥ || 161 || saṃyuge 'tisahasrāṃśunaivadhāmarṣitāpibhiḥ | nādīpyatāsuraistatra na vaidhāmarṣitāpibhiḥ || 162 || vahnijvālāpiśaṅgordhvakeśairyātubhiranvitā | laṅkeva nairṛtī reje yudhi trāsakarī dviṣām || 163 || tadraṇaṃ reṇurūpeṇa nāmoci tamasā varam | yatrākṛtatarāṃ śūro nāmocitamasāvaram || 164 || uromaṇiśriyā śaurivibhramaṃ yudhi bibhrataḥ | avipannapuraskārā rejire guravo gajāḥ || 165 || vidviṣaḥ samare 'nanyasamāyāsaiyamānayā| aghāni rauravī senā samāyā saṃyamānayā || 166 || kalāpaśobhā vibhrāṇamathāsādya śikhaṇḍinam | nāgairiva raṇādbhītairvineśe dānavāhibhiḥ || 167 || sphuratkuṇḍalaratnaughataḍitkiraṇakava̱raḥ|| meghanīlo 'tha saṅgrāme prāvṛtālavadābabhau || 168 ||

(atālavyaḥ)

śaravyāptipravaṇatāṃ dadhato raṇamūrdhani | kṛtapuṅkhā bhaṭāstasya mārgaṇāś ca virejire || 169 || yena vyadhāyi svargoṃ na nāśako dhānuṣaṃ gataḥ | sa kraurya śabdamatanonnāśakrodhānuṣaṅgataḥ || 170 || tīkṣṇaśalyanakhāgrābhirmārgaṇāṅgulibhiḥ kramāt | yudhi gīrvāṇasenāyāḥ patrabhaṅgaṃ vyadhatta saḥ || 171 || ākṛṣṭā dhanuṣo dūraṃ jyā yasya dhvanitānavam | tenājeṭcimūrninye jyāyasyadhvani tānavam || 172 || saṃkhye balibhujaṃ tatra navāyasamapi krudhā | abhyāpatantaṃ taṃ vairipṛtanā na viṣehire || 173 || saṃrambhaḥ sa babhūvāsya sāravairivadhe navaḥ | valgitaistatrasuḥ senā sāravairiva dhenavaḥ || 174 || asahyo 'pi mahībhṛttvaṃ balabhadro 'pyasīritām || akūṭātmāpi tuṅgatvamadhattādbhutavṛtti yaḥ || 175 || nānenānilalolena līlollolena lolinā| nunnānūnānalenailīlūnānananalena no || 176 ||

(dvyakṣaraḥ)

ardhacandranakhanyāsairabhiyogapaṭīyasā | abhāji bhūmnābhīkena senāsīmantinī dviṣaḥ || 177 ||

(tilakam)

khaḍgasyānukṛtakrūrapātālātasya sādhutā | kṣmā cāsīdiṣubhibhinnapātālā tasya sā dhutā || 178 || saprastāre raṇe tasya karātraiḥ pratihāribhiḥ | sāmajatvasya sadṛśaṃ vyadhīyata vipāṇibhiḥ || 179 || surastrīṇāṃ dṛśo bhagnakalāvatikalāvati | nipetustatra tigmāṃśuvibhāsinivibhāsini || 180 || anekamukhatāṃ bibhratkartātra yugapaddhateḥ | dviṣatāṃ saṃprahāre 'sāvekakaḥ kamalāsanaḥ || 181 || vāyavīyāya vāyavyayayuyāyyavyayāya yaḥ| vyeyo vayovyayāyaiva yayāvavayavī yuvā || 182 ||

(dvyakṣaraḥ)

sisaṅgrāmayiṣustena baddhāmarṣārimaṇḍalī | saṃgarāṅganamudrṇaśastracchāyāndhakāritam || 183 || yājarāpattadākṣodadakṣodāttaparājayā | sāñjanāmagatāghāni nighātāgamanāñjasā || 184 ||

__ (pratilomānulomārthaḥ | yugalakam)

citramakṣaṇikasyāpi takriyāṃ pratisaṃyuge | paryāptayaugapadyābhyāṃ yadvirodho 'sya nābhavat || 185 || raṇo 'bhūtspaṣṭasaṃghaṭṭarathadānavanāyakaḥ | spṛhayāmāsa naivāliratha dānavanāya kaḥ || 186 || vīrabhadrasya saṅgrāme yudhyamānasya nirbharam | sehe na prasare daityaiḥ kṣayavāyorivādribhiḥ || 187 || vidadhustatra saṃrambhaṃ śūratāpini tāpini | dviṣanto yudhi sāṭopaṃ dānavartinivartini || 188 || dadṛśe 'nyatra caṇḍīśaḥ śūlaṃ raṇarasollasaḥ | bhramayannanalajvālātāpasaṃśoṣitāmbudhi || 189 || yo hantuṃ samare bhītānapalālasamānasaḥ | paśyatyaricamūrdagdhuṃ na palālasamā na saḥ || 190 || cakṣurvikṣipya rūkṣāgrapakṣmaparyantapāṭalam | tasthāvakhaṇḍakodaṇḍacaṇḍadordaṇḍamaṇḍalaḥ || 191 || sa cakāra camūryuddhe matimānavamā yayā | visismiye tayā viśvamatimānavamāyayā || 192 || dadhatyā sthitimārūḍhabhogibhadraśriyākulām | saṃprahārabhuvā tasya malayādhityakāyitam || 193 || sa dikṣu yaśasā lokānavācyo 'ṣṭāsu rañjayan || na caklāma mṛdhe dhairyānna vācyoṣṭāsuraṃ jayan || 194 || vipracitteḥ samīke yatsainyamabhyāpatatkrudhā | dadhanmūrtīḥ sadṛktistratrimūrti parameṣṭhinā || 195 || madamedodududdāmadāmāmodamudaṃ dadat | mamādimadado duddamadamodadadīdamat || 196 ||

(dvyakṣaraḥ | yugalakam)

prahlādapṛtanācakraṃ hādairmukharayadiśaḥ| sa tārakagaṇenoccaiḥ saṃprahāre himatviṣā || 197 || tato rasādaśāntena daśāntena kalāpinā | kalāpinā tadāsevi tadāse vitatorasā || 198 ||

(saṃdaṣṭayamakam | yugalakam)

kare parivrāja iva pradhane 'dhikamaṇḍalau | niśākarasahasrāṃśū daityānkrodhānnijaghnatuḥ || 199 || daityacakramabhūdbhagnaprabhāvaraṇamaści tat | indoś ca maṇḍalaṃ sāndraprabhāvaraṇamaśvitat || 200 || apūryanta diśaḥ spaṣṭasaṃyugotkarṣabhairavaiḥ | kakubhaḥ prāvṛṣīvātha tridaśāsuramaṇḍalaiḥ || 201 || śriyaṃ daityādhipāḥ sainyairāsadaṇḍāmarocitaiḥ | dadhadbhistṛṇatāṃ cocairāsadaṇḍāmaroci taiḥ || 202 || tarasāmalakīnāśaśūnyāṃ śarabhadānavaḥ | saṅgrāmorvī vyadhattātha himaśailataṭīmiva || 203 || sarvātmanā raṇe tasminnavatāmasamañjasā | tenāveśi dviṣāṃ senā navatāmasamañjasā || 204 || āmardakastamabhyāgānnavāñjanamalīmasaiḥ | anvīyamāno ditijaiḥ prāvṛṣṭvāla ivāmbudaiḥ || 205 || sa mārgaṇagaṇaṃ dūramastaṃ bhīdasya totratām | saṅgrāmakariṇaḥ prāptamastambhīdasyato 'tra tām || 20 || pāriplavaharitrāto vaijayantyacchanirjharaḥ | rarāja kūbarī ketormandarādririvāhave || 207 || so 'vaikṣatiṃ dviṣāṃ tasminnavācāmantike sthitām | prāptaṃ yodhaṃ śivaughāḥ sma navācāmanti ke 'sthitām || 208 || piṃpangajaghaṭā gurvīrudhiragurūnnatāḥ | babhāra kālamusalo raṇamūrdhni yathārthatām || 209 || lalāṭenānvayaṃstuṅganāso 'ṣṭāpadamāyatām | sa raṇorvīmarātīnāṃ nāsoṣṭāpadamāyatām || 21 || tataḥ krauryodadhedardīdhaiḥ srotobhiriva māninām | nistriṃśāptadikcakramabhyadbhūrjaṭirāhavam || 211 || durutsahatvaṃ saṅgrāme na vāhinyā sa kṛcchrayan | virarāmāsuravyūha navāhinyāsakṛcchrayan || 212 || kṛtāṭṭahāsāstatsainye virūpākṣatayānvitāḥ | sakṣveḍakaṇṭhāḥ prathamāstadvaidagdhīṃ samāsadan || 213 || saṃsārāriḥ sasāroruḥ sa sūrirasisārarut | sasāraurasasīrīrāṃ sasiraṃ rāsasūraram || 214 || (dvyakṣaraḥ) nityāñjanopayogena nayanānīva vidviṣām | nirjitānāmanarmāṇi yena straiṇāni cakrire || 215 || sa pureva jaṭānaddhasāravāsukirātatām | babhārārātisenāsu sāravāsu kirātatām || 216 || vahnigarbhacamūryāca saptalokābhibhāvinī | trilokīsarasīkṣobhakareṇa harahastinā || 217 || hariṇairiha sākaṃ sā sāyāsā vigatā gavi | vibhunā bhuvi sārāsā tuṅgā tu nihatāhani || 218 ||

(prātilomyena sa evārthaḥ | yugalakam)

līlāluṭitapuṅkhasthapatatramarutāhave | saṃdhukṣayadbhirviśikhaiḥ pratāpāgnimivoddhatam || 219 || śiśunā śaśinānaṃśunāśo 'nūno niśo 'niśam | nāśānanāni nānāṃśo neśāno nānaśe śanaiḥ || 220 ||

raḥ | yugalakam)

sanmātrācyutakaṃ tasya saṃprahāramahītalam | spaṣṭāndhakaśriyaṃ bibhratkrīḍākāvyamivābabhau || 221 || mupṇantaṃ jīvitadhanaṃ sa vyaṃsakusumālakam | jaghāna bhartā dehādha savyaṃ sakusumālakam || 222 || trailokyapralayotpātadaśā iva niraṃgalāḥ | yudhi ketumatīrdūrādāpatantīḥ suradviṣām || 223 || taiḥ śātitāśo 'tītāśīḥ śiśuśītāṃśutātataḥ | totteśitāśitāśātaiḥ śataśo 'tutta tāḥ śitaiḥ || 224 ||

(dvyakṣaraḥ | yugalakam)

samavartipurīvātha viśikhāvaliśobhinī | vyaśīryatāśu taṃ prāpya vajrabāhuvarūthinī || 225 || tadā kṣaṇena vīryasya samadaḥ sahitaḥ padam | reje stutanayaḥ sākṣānnayavedī kṣatāmataḥ || 226 || mātrāpahāradānābhyāṃ yatheṣṭābhyāṃ ślokadvayam- tedākṣaṇena varyasya samidaḥ sahataḥ padam | reje 'statanayaḥ sākṣānnayavede kṣatāmatiḥ || 227 || tadekṣaṇena varyasya sāmadaḥ sahatiḥ padam | reje stutinayaḥ sākṣānnayavādokṣitāmṛtaḥ || 228 || manorathaṃ surārīṇāṃ viśiṣṭanaḍakūbaram | ślathacakraṃ cakārājau vajranābhaṃ ruṣotthitam || 229 || mayamāyāmayāyāmamāyī mamamayo 'yamaḥ| yeyo 'māyamiyāyāmumameyayamayomayā || 230 || (dvyakṣaraḥ) tasya veṇīlatā tena saṅgrāmādapasarpataḥ| ayaśaḥpadavīvātha dadṛśe pṛṣṭhavartinī || 2:31 || tatrasumaṇḍalībandhaistasmiṃścarati tadbhaṭāḥ | te kṛpāpākṛte dhyāninidhyāte nirditārdini || 232 ||

___ (śūlabandhaḥ)

triśikhena puraploṣavahinevāyudhena saḥ | sūcilomānamāyāntaṃ pratilomagatiṃ dviṣām || 233 || vividhādhivadhe dhīvā vidhivedhā dhavāvadhiḥ| dhīdhāvī vīvadhī vadhvā vivaidhī vidhudho 'vadhīt || 234 ||

__ (dvyakṣaraḥ | yugalakam)

nijadhāna raṇe senāsvasau duścyavano balam | aśeṣasuranātho 'pi vipulomātmajādaraḥ || 235 || yaścakāra dviṣe kupyannavāsavatāṃ sabhāḥ| nāsau na tiṣṭhate nyāyānavakrāsavatāṃsabhāḥ || 236 || prahāramūrchayā bibhradākulatvaṃ tamanyataḥ| ketubāho raṇe sainyamapaśyannīlalohitam || 237 || garāgāroragonorā gaurīrāgī gurugirām | gaurāgurugirīrāgo gaurarergururogarukū || 238 || (dvyakṣaraḥ) sanāgarājakaṭakaḥ saguhastuhinojjvalaḥ | tuṣārādirivābhāti yohimānīśatāspadam || 239 || yo bhāti pratyayotkarṣādakṣayajñānalābhayā | dṛśā ca saruṣā dhvastadakṣayajñānalābhayā || 240 ||

(cakkalakam)

nānādevakulākīrṇa saddharmyasthiti tadraṇam | citrarathyākulaṃ bheje kṛtāntanagaraśriyam || 241 || durbhedyayā camūstasya māyayāvasitoṣitā| raṇe śauryagṛhe krauryamāyayāvasitoṣitā || 242 || tasyoccaiḥ saṃgare tasminnavāridamano rathaḥ | śaratkāla ivābhāsīddalayannamaradviṣaḥ || 243 || somāsomaḥ samāṃsāṃsaḥ somamāso 'samo 'simān | mamāsesu samīmāṃsamāsāmāsa susāmasūḥ || 244 || (dvyakṣaraḥ) sanmaṇḍalāgratāmekapiṅgalānugato dadhat | sa bhākhāṃstridaśārātīñjaghānollāghavānraṇe || 245 || saṃcariṣṇuḥ sasaṃrambhaṃ sa nā tanayaśobhitaḥ | śauryamaprathayatsaṃkhye sanātanayaśo 'bhitaḥ || 246 || kṣayānilairivāśeṣavivartanasaharuroḥ | sainikaistasya kākṣeṇa sāvahelaṃ vilokitaiḥ || 247 || bhīrorairibhi bhai rabhārīrā bhareribhiḥ | rururībhirurabhrābhā bhābhāribhirururubhiḥ || 248 ||

(yugalakam | yakṣaraḥ)

sa dhīramurajodāmagarjāḥ śīkaravarṣiṇaḥ | gajadhārāgṛhā rejustasyāśūnyāḥ kalāpibhiḥ || 249 || raṇe saṃkulatā prāpte sajjaṭaṅkaravāribhiḥ | tadvapuḥ kariṇāseci sajjaṭaṃ karavāribhiḥ || 250 || dānavānāṃ ruṣā sainyaṃ daityānāṃ ca yuyutsu tat | senayānugataḥ saṃkhye sarakhāniva velayā || 251 || bhūyeyo 'bhayayāyībhyo bhūyo yo 'bhībhayo 'bhayam | yayābhibhūya bhūyo 'yaṃ bhābho 'bhīyāya bhāyayan || 252 ||

(dvyakṣaraḥ)

sāsya saṃhāraveleva dalayantī kṣamābhṛtaḥ | nāsahyatāsuraiḥ senā bāhuśālibhirapyalam || 253 ||(tilakam) yasya senā diśo daityānavibhramadaśociṃtā | yenārinārī vidadhe na vibhramadaśocitā || 254 || trividhasyāpi hātha sa dhvāntasya garīyasaḥ | saṅgrāmagagane bhāsvāṃstejasāti durutsahaḥ || 255 || daśāśādeśadādeśaḥ śaśidaṃśadaśāśidoḥ | deśī śaṃdadadāśudaidudaṃśuśaśidaḥ śadī || 256 ||

(dvyakṣaraḥ | tilakam)

tena saṃjaghaṭe sārdhaṃ tatsenāyugapaddhatīḥ | vivartayankālaketuḥ kālacakravadanyataḥ || 297 || pidadhurmārgaṇāstasya tamīśaṃ kāñcanocitāḥ | chāyayā na vyadhurkomni tamīśaṅkāṃ ca no citāḥ || 258 || dadhatā śūnyatāṃ śaśvatsainyena pratiyoginām | asaṅgaraviyātena tasya nākatalāyitam || 219 || śaravṛṣṭiṃ dviṣaḥ prāptāṃ sa viṣehe tu tāmitaḥ | śyāmalatvaṃ dadhatkaṇṭhe saviṣe hetutāmitaḥ || 260 || sphuranmaurvītaḍidaṇḍastatkodaṇḍaghanāghanaḥ | sapṛṣatkaḥ praṇādena rājahaṃsānavivyathat || 261 || nagnānugenānūnāgnigunā nenānugāninā | nūnaṃ nāgānnagenena gaganaṃ gāṃ nagānagān || 262 || (dvyakṣaraḥ) śaraiḥ pūrayatā guptā vibhunā harivāhinī | || vyaścavānā diśaḥ sarvāstarasaitya suketunā || 263 || samāraṇe samagrāse 'samagrāse 'samā raṇe | surāriṇā samānebhāsamāne bhāsurāriṇā || 264 || (tilakam) sa saṃgarāṅgane bhaṅgaparācīnamataṅgaje | anaṅgaketunārabdhasuramaṅgalagītinā || 265 || | nādinādīnanodena nidānonena nādinā | nādi nādau na nunude nūnaṃ nānaudanādinā || 266 ||

(yugmam | dvyakṣaraḥ | pādādyantayamakaṃ ca)

tenānāyi pratisrotaḥ śaraughustimirāśibhiḥ | vāhinī visphuratkūlakuñjarājiḥ suparvaṇaḥ || 267 || jaghāna ca vinighnaṃ taṃ vinighnantaṃ sa bhāsuram | samāsu rañjayannākaṃ jayannākampivigraham || 268 || durgasālamivārātiṃ sacchedakramaśīrṣakam | kurvastasya bhaṭānsaṃkhye javādāpatito 'tha saḥ || 269 || jujūre rājarājājirorujārjirujo rujan | rarājājo rurūrjājūrojo 're rururārjijat || 270 ||

(yugmam | yakṣaraḥ)

tatsenāyāḥ prahaṇanaiścetohāri suradruhām | raṇaṃ tadāsītkṛtibhiḥ parītaṃ ratasaṃnibham || 271 || niryāntyā jvālayā heteḥ sa bhayānakayāśritaḥ | divaukasāṃ dviṣadbhītyā sabhayā na kayāśritaḥ || 272 || pratyastraśastrasaṃdohayodhī yodhābhinanditaḥ | śikṣāviśeṣamakṣuṇṇaṃ darśayannāhavāṅgane || 273 || hārihārāhirahohirāho rahorihā hareḥ | haro haraharārāho roruhoruruho 'hahī || 274 ||

___ (tilakam | dvyakṣaraḥ)

tadā krūrabalopetaṃ rarāja bhaṭamaṇḍalam | yudhi śauryācitāṃ bibhralakṣmī vṛṣṇikuṃlopamām || 275 || samadānagajāmardī samadā nagajāmataḥ | vairirājaparāmarśī sa rarāja parāmayaḥ || 276 || (tūṇībandhaḥ) utsṛjya samaraṃ sārdhamabhimānena dānavāḥ | amānto dikṣu bhūyastvādatha kāñcanabhūbhṛtaḥ || 277 || durdārado daraduddūrodāraradīradāḥ| duddārirodarā rudradarādadadire darīḥ || 278 ||

(yugmam | yakṣaraḥ)

avāmadakṣiṇasthena lalāṭataṭavartinā | vidviṣo 'kṣṇā dahannārātsyandanena raṇe bhraman || 279 || sakaiṭabhārau tatrājilālasaḥ savasau tadā | balibhaumo 'rkasacchāyaḥ sa kailāsavadābabhau || 43 | 280 ||

(yugalakam | samañjasabandho gūḍhacaturthaḥ)

saṃvartakaṃghaṭāghoraghargharojitagarjitaiḥ | kṛte tadānīṃ saṅgrāme sahasā dānavādhipaiḥ || 281 || sā gaṇāpakṣaye kṣamā ca sthāvarāviratātibhīḥ | bhītitāravirāvasthā cakṣmāye kṣapaṇāgasā || 282 ||

(anulomapratilomāḥ | yugmam)

suravairicamū śliṣyanvidhūmā śleṣaśobhinā | locanajvalanenārādvapuṣā ca virājitaḥ || 283 || yudhi yeyāyudhīyāyāṃ dhyeyādhyeyo dhiyādhidhūḥ| yodhādhāyī dhayo yodhyaṃ dhāyyādheyo 'dhyayūyudhat || 284 ||

(dvyakṣaraḥ)

sa mārgamargalādaṇḍo jayadvārasya vidviṣām | avāptaśalabhacchāyaṃ śaraiścakre vihāyasaḥ || 285 || (tilakam) tasminkurvati tānvairinakre 'ṅkāropitāpadaḥ | yodhaistaddhanuṣaḥ sehe na keṃkāro 'pi tāpadaḥ || 286 || saṃprahāratalol̤a ce subhaṭaṃ suravidviṣaḥ | nitye na tarasā yogaṃ bhūmivardhanatāṃ gatam || 287 || kayā kukākukāyāyakākīkākaukakākayā | kukaikaikikayā kaṃ yaḥ kākī kāko 'kakākayā || 288 ||

(dvyakṣaro yukpādayamakaśca)

praṇataṃ sa vibhuḥ śatrumutsasarjākulaṃ raṇe | himavāniva sannāgavidārīracitasthitiḥ || 289 || (tilakam) sāsāsāsupipāsāsī so 'pipāsaḥ sapāpasūḥ | sapaṃsāso 'sipāpāsī sopāsaḥ sa papau supāt || 290 ||

(dvyakṣaraḥ)

satpudṛḍhamuṣṭitvaṃ dadhadbhirmārgaṇāsibhiḥ | vibhinnacchinnahṛtkaṇṭhāścakrire tadbhaṭairbhaṭāḥ || 291 || kṛtakāmo 'tha gobhartā savyūḍhakamalāsanaḥ | bhūtidhāma paraṃ bheje śaṃbhuḥ śaṃbhurivāparaḥ || 292 ||

(arthatrayavācī)

dhatte manobhavākāraṃ karaṃ yaḥ śambarājitam | kṣobhito bhuvanāpāye vīcimāniva durdharaḥ || 293 || savasāsavasevāsu sāsāvāsāsu sauvavān | suvāsoṃsaḥ savāsevī vāsavaḥ savasāvasau || 294 || (dvyakṣaraḥ) varūthinīṣu samare daityarājakṣamābhṛtām | vajrāhatibhiratyuccaiḥ śauryaśṛṅgāṇyaśātayat || 295 || (tilakam) nanṛte sutarāṃ mūrtyā kābandhyāsamarecakaiḥ | śaraśreṇirvicakare kā vandhyā samare ca kaiḥ || 296 || tadā jina iva spaṣṭavajrāsanarucirmadhe | kṣamādharagururdaityaskandhamārājjigāya saḥ || 297 || dadhuṣī jaghanaṃ prāptaṃ kāñcīravasanāthatām | yasyāristrī daśāṃ nāpa kā cīravasanātha tām || 298 || sisaṅgrāmayiṣustena daṣṭadantacchadaḥ krudhā | abhyaidabhyāgamārambhasaṃrambhādaśaniprabhaḥ || 299 || (yugmam) śauryānalaśikhājāle kauśikasya hatāhini | nipete tena nirdeṣṭasāratātāpaniZdham || 300 || (śarabandhaḥ) suketoratha saṅgrāme karālakuṭilabhravaḥ | pṛtanā bhūribhūreṇudhūsarāpi sphurantyalam || 301 || nunnanānāghanaudhena nighānaghaghanāghanāḥ || ghanāghanena nāghāni nānānā nunnanighnanauḥ || 302 ||

(dvyakṣaraḥ | yugmam)

lalāṭataṭagāṃ dṛṣṭiṃ dhūrjaṭeranukurvatī|| sadānalakṣmā śuśubhe tatkuñjaraghaṭāraṇe || 303 || saṃprahāre sa paryastanānāśambahulohitam | vyadhādatanusaṃrambho nānāśaṃ bahulo 'hitam || 304 || kapardīvāsurāmardī sa hālāhalavibhramaḥ | tadā saṃjaghaṭe sādhe sīrapāṇiḥ suketunā || 305 || bibhradvapuḥ saraktaughavitraṃ sīrakṣato 'dayam | tenākāri sa nāgāṃsavisraṃsī rakṣatodayam || 306 || varāhalīlāñchitayā śriyā haririvāśritaḥ | puppavarṣaiḥ kriyāstanvansamabhāvyata khecaraiḥ || 307 ||

(gūḍhakartṛkaḥ)

yasyāmbhaḥ praṇato naiva narake saritāmadhāt | vibhinnadaityāṃ yaścaiko narakesaritāmadhāt || 308 || āpūrya daśanajyotsnāsaviśeṣavipāṇḍuram | pāñcajanyaṃ ravādhmātabrahmastambāntaraṃ raṇe || 309 || sakākakīkasāke 'sau kaukasaiko 'kukākusūḥ | sakāsūkaiḥ sa kaṃsāsī sākaṃ sāsāsiko 'kasat || 310 ||

(dvyakṣaraḥ | tilakam)

akṛtārikulakṣobhā lambanā eva vāhavaḥ | ityavetya vyadhattāsau raṇe 'rikadanaṃ mahat || 311 || doṣṇi dṛṣṭiṃ dadau pīne kaṃsahā yamatoraṇe | dviṣo hantumapaikṣiṣṭa kaṃ sahāyamato raṇe || 312 || śirobhiramarārīṇāṃ nārācacchinnakaṃdharaiḥ | nipetivadbhistasyājau śauryadrumaphalāyitam || 313 || sa śarāndikṣu cikṣepa sacakro 'ṣṭāsu rakṣitā | dviṣannavedi tenātha sa ca kroṣṭāsurakṣitā || 314 || vyāpārayansasaṃrambhaṃ sa nandakaparaśvadham | saṅgrāmakānane senāṃ surāreḥ patraśobhinīm || 315 || vallavo vālilīlailā vallīlāvo valāvalim | lulāva līvo lolavā(lolavāṃllīvo)llavalī volaloluvaḥ|| 316 ||

(dvyakṣaraḥ | yugmam)

kaustubhāmbhoruhaṃ vakṣaḥsarasi dyotakesaram | dadhallakṣmīnivāsaikarāgeṇeva vipāṭalam || 317 || didevādividudaivo davadeva dadaddivam | vedavādavidāṃ vidvadāvedī devadīdiviḥ || 318 ||

(dvyakṣaraḥ | yugmam)

tatsaṅgrāmasadasyārāgāndharva ca kalevaram | dhṛṣṭamāsādya tarasā kākī vairasyamānayat || 319 || baddhakakṣyo hari svadānano dīnatāraṇe | jahāvaricamūrnāgadānanodī natā raṇe || 320 || samatsaro vidhāyāsāvāsthāmanadhikakhanau | yuyutsū saṃyuge tārasutārāvadhipau dviṣām || 321 || bhūbhāvābhāvabhībhāvāvubhau bhauvāvavībhavat | bhāvīva vibhavāveva bhāve vā vaibhave bhavan || 322 ||

(dvyakṣaraḥ | yugmam)

saṅgrāmastasya tābhyāṃ ca sādhai sa śaradurdinaḥ | paryāyavijayotphullanetradevāsuro 'bhavat || 323 || dadhatau pauruṣacchāyāmamṛṣātāntadorjitau | tau yudhyamānau tenālamamṛṣātāṃ tadorjitau || 324 || tayorururuniṣpeṣānmadhukaiṭabhayoriva || patatriketanaṃ tuṣṭā tuṣṭāva surasaṃhatiḥ || 325 || tadvarūthavatī kopādvipadantakaraḥ satām | jaghānāsilatālūnadvipadantakaraḥ sa tām || 326 || tatsaṅgrāme sasaṃrambhāḥ surastrībhirvilokitāḥ | mṛtāḥ svargāmino 'bhūvansajīvāścobhaye bhaṭāḥ || 327 || sābhāsāsu sabhāsāṃsaḥ sābhībhāsu sa saubhabhit | sābhaḥ sabhāsu bhūbhāsī sāsibhāḥsu sabhāsu bhān || 328 ||

(dvyakṣaraḥ)

astūyata suraiḥ saṃkhye saṃcariṣṇuranargalam | saṃvādilakṣaṇagranthaḥ sakṛttaddhitatāṃ dadhat || 329 || (yugmam) abhraṣṭaḥ saṃyuge 'rīṇāmapāyayatanādadaḥ | rakṣaḥkulaṃ sa raktaughamapāyayata nādadaḥ || 330 || dalayanmṛtanāḥ śatro ruṣākrāntamanā mṛdhe | avāryavīryātiśayaḥ so 'niruddhastadābhavat || 331 || tena cakrābhighātena nighnatārevinighnatā | kṛtā nānāhavakṛtā sādhvasaṃśritasādhvasam || 332 || sthagitākāśadikcakraḥ sa mahāntaiḥ śarairdviṣām || śirāṃsi pīvaracchedaskandhacakrāṇyanīharat || 333 ||

(apaśabdāmāsaḥ)

kāveko 'vī kaviḥ kaṃvaḥ kekivaiko 'kukākuvāk | kavikākukavo 'vīkāvāvikaṃ vāvivekavat || 334 ||

(dvyakṣaraḥ)

sa nihatya tato daityau yudhyamānāvasaṃbhramam | cacāra pralayoṣṇāṃśudunirīkṣyavapū raṇe || 335 || (yugmam) śuśubhe tena saktena māninā yamatākṛtau | tatra dṛṣṭiṃ janaḥ prītimānināya matākṛtau || 336 || atha vyutthānasaṃskāraḥ saṃskārāniva yogajān | babādhe vibudhāndātkālāntakamahāsuraḥ || 337 || nijaghānojitairbāṇai rajastamasito 'triṇā | stutaḥ so 'pyamunā nunno rajastamasi totriṇā || 338 || samavartipuradvāraparighaṃ mudraṃ javāt | udbhūrya tamubhāhasti hastī hantumathābhyagāt || 339 || abhagnaprasaroddāmatarasādī pratāpibhiḥ | sainikaiḥ sa jaghānāmuṃ tarasā dīpratāpibhiḥ || 340 || abhāji nāyakenāreḥ pratikarmakṛtasthitiḥ| veśyeva dadhatī senā sphuṭakaitavasāratām || 341 || so 'vaitkṣatiṃ dviṣāṃ tasminna vācāmantike sthitām | prāptaṃ yodhaṃ śivaughāḥ sa na vācāmanti ke 'sthitām || 342 || tejasvimaṇḍalasyārātkurvannantardhimāhave | abhraṃkaṣavapuḥ śrīmānsa tadāstācalo 'bhavat || 343 || bibhrataḥ sāṃyugīmuccairapare dhuramatra tām | prāptāḥ prabhubhyaḥ kiṃ kīrteraparedhuramatratām || 344 || kṛtāntanagarīsālavalayaṃ cakritaṃ dhanuḥ | dadhattenātha yuyudhe jvālājihvaḥ samatsaram || 345 || nidhautakanakacchāyāḥ sacchadāḥ śīghragāminaḥ | tāyeṇa sahaśāstasya sāyakā rejire raṇe || 346 ||

(niroṣṭhayaḥ)

babhau tasya dviṣaḥ senā ninnatī vraścanādibhiḥ | sainyaiḥ sa janitāmarṣanighnatīvraś ca nādibhiḥ || 347 || saptalokopasaṃhāra dṛṣṭasāraḥ surāsuraiḥ | samare yudhyamāno 'sau nāliṅgayata jayaśriyā || 348 || kukudī dakadūdo 'ko 'kūdakaukāḥ kadaikakaḥ | kekādakekike 'dūkakukakākādike 'kukut || 349 || (dvyakṣaraḥ) sapuraskāramakṣuṇṇaprasaraṃ samarāṅgane | sāḍambaramareḥ sainyaṃ hāstikaṃ ca khagādhipaḥ || 350 || vinihatya madāpānacañcurabhramaraṃ jayat | patatracchāyayā tīkṣṇacañcurabhramarañjayat || 351 || (tilakam) kṛtāpadānaḥ saṅgrāmasīmni dordarpato bhaṭaḥ | udāttatāmeva dadhatkevalāṃ svarito 'bhavat || 352 || sthito 'riryasya veṣeṇa kuśacīvaratāpi nā | jagle ca hariṇākrandakuśacīravatāpinā || 353 || sphūrjāvatātha saṅgrāme yenāvalgi nirargalam | vajraketumasau darpādarpitātanusaṃbhramam || 354 || mamārimārī rāmoruraṃramo mamare marau | mumāriramumārāmī rurumāramamīmarat || 355 ||

(dvyakṣaraḥ | yugmam)

anekapāpaharaṇe vyagraḥ sapadi vidviṣām | praṇatānāṃ ca viśliṣṭabhavacārakapañjaraḥ || 356 || sa kartāpsarasaṃ saṃkhye sajjahātismarakṣatām | sajīvaṃ kiṃ dviṣāṃ sainyaṃ sajjahāti sa rakṣatām || 357 || daityādhipaiḥ sutīkṣṇaiś ca meghābhaiḍhamuṣṭibhiḥ | nistriṃśairbādhyamāno 'pi na cakampe sthirasthitiḥ || 358 ||

(tilakam)

sa dāvairiva dhenūnāṃ senānāṃ jvalitaiḥ śaraiḥ|| sadā vairivadhe 'nūnāṃ śaktiṃ bibhradbhayaṃ dadau || 359 ||

| (ayugyamakam)

tadaivāsurayodhānāṃ hataśeṣatvamīyuṣām | cakre hṛdi padaṃ no bhīḥ kurvatāmabhayāñjalim || 360 || yadāyayāyī yuddo 'yaṃ deyadāyī diyaṃ dadat | yadudāyādayādodududayāya dayāṃ yayau || 361 ||

(dvyakṣaraḥ | yugmam)

āmodadhāmabhistasya sumanobhiḥ kṛtasthitiḥ | kabandhayogyā śuśubhe navaśeṣā raṇakṣitiḥ || 362 || dviṣo raṇe 'parāmṛṣṭaḥ sa tatakṣa triyāmayā| rāmasyeva kriyāsyāsītsatatakṣatriyāmayā || 363 || bhartuḥ saṃpratipattīnāṃ saraṃściramaviklavaḥ | sāṃyugī sahasā yoddhaṃ naiva tatra kumārakaḥ || 364 ||

(gūḍhakriyākarmakartṛkaḥ)

tenāhatānāṃ saṅgrāme 'navame 'ghāsi tairasau | kravyakūṭaḥ kṣapāṭaistu navamevāsitairasau || 365 || paśyato yudhi tadraṃho garuḍānilabhāsvatām | mantharatvaṃ gatestatra kasya cetasi nāsphurat || 366 || raṇabhūmiṣu daityānāṃ sacamūkāsu raṅgatām | jahāra pauruṣacchāyāṃ sa ca mūkāsuraṃ gatām || 367 || tārakākhyaṃ sa saṅgrāme śitaśalyaiḥ śilīmukhaiḥ | puñjīkṛta ivāśeṣalokasaṃvartapāvakaḥ || 368 || yaśaḥ śayyāśayaḥ śaṃyuḥ śaśīśāśayaśāyyaśān | yayuyāyyāśayā śaṃ śaṃyeyo 'śāyāyyaśāyayat || 369 ||

(dvyakṣaraḥ | yugmam)

sa kāladamanasyātha yudhi nighnanvarūthinīḥ | dadhaddhṛvamiva bheje cakraṃ bhramitatārakam || 370 || taṃ surāṇḍanavītaṃsaṃ vītaṃ saṃpadamujjvalām | nijaghāna ca vidhyantaṃ vidhyantaṃ ca jagāma saḥ || 371 || sa kṛśānurivoddīptaḥ prabhañjanasahāyatām | dadhacchakti jvaladdheti ditijānīkakānane || 372 || pippodapādī dīpo 'pi pādādau dadadāpadam | didīpe padado 'pādipādapaṃ dudadīdipat || 373 ||

(dvyakṣaraḥ | yugmam)

varṇasthitimatīmarthyāṃ dadhadrucirabhākharām | giraṃ ca pādapacchāyāṃ śriyaś ca caturasratām || 374 || samānāni samānāni sa saṃyati sasaṃyati | sadāhāni sadāhānipalāni capalāni ca || 375 ||

(āvalibandhaḥ)

pragalbhaṃ valgamānāni bhujadādatarpayat | nikṛttārātikaṇṭhotthai rakṣāṃsi kṣatajāsavaiḥ || 376 ||

__ (tilakam)

utsṛjya vakṣaḥśrīryasya na parā cikuraṃ gatā| dviṣāmāsīdraṇāttasminnaparāci kuraṅgatā || 377 || sa bhindandviṣataḥ senāḥ sapatrākṛtavāraṇaiḥ(vairibhiḥ) | raṇājirorvīmakhilāmasṛjocchalatā girau || 378 || pīlūpalālpapālīpe lolālāpālipippale | pālī pāpolapālopī līlāpī lolupo 'lipat || 379 ||

(dvyakṣaraḥ| tilakam)

tārthyapakṣānalavyastasaratnaśikharotkaram | saṃprahārarasādhmātapādātonmūlitagumam || 380 || sa vyadhatta tathādīrghasūtrastamagamanyathā | tattaṭīḥ khecarāstyaktvā sūtrastamagamanyathā || 381 || (yugmam) kṛtahemojjvalacchāyapatrabhaṅgānsuparvaṇaḥ | so 'kiraddadhato bāṇānmayadānavavibhramam || 382 || śarīrīśo 'śarīrāśīraṃśo 'śaḥ śiśirāṃśuruk | śārairāśāḥ śarairāśa śūraśrīśraḥ śarāruśūḥ || 383 || (dvyakṣaraḥ) aṅge vṛddhiguṇāśliṣṭā dhātavaḥ pratyayairiva | rūpābhivyaktimanvītā vivarasuraiḥ surāḥ || 384 || iti bhaṭabhṛkuṭīnāṃ kopanī yāpanīyā kṛtibhirudasidhārāvārimattārimattā | dhuyuvatirataratnābhogasārāgasārā- dani samarasaṃpatsāsurāṇāṃ surāṇām || 385 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratlāṅke haravijaye mahākāvye citrayuddhavarṇanoddhāto nāma trayaścatvāriṃśaḥ sargaḥ| catuścatvāriṃśaḥ sargaḥ |