|| śubham_ ||
||
tasya smarārer abhiyogo vaskandas tadroṣeṇa jvalitā daityapatisenā harasainikair ja
ghāṭire saṃmilitaḥ lālasābhilāṣaḥ sarge smin pramitākṣarā vṛttam_ yadi tu
tatra pratipādaṃ prathamasyākṣarapaṃcakasya caramasyākṣarasaptakasya ca viparyāso vidhī
yate athavā prathamam akṣarapaṃcakaṃ caturthapādāntam upanīyate caturthapādaga
taṃ vā pāścātyam akṣarasaptakaṃ prathamaṃ kriyate tad eva vṛttaṃ drutaṃ vilambitaṃ bhavati
śuṣmiṇāṃ tejasvināṃ śitavartmabhiḥ khaḍgair vigalitāc cāntarikāc cūrṇam iva bhra
marāẖ kariṇāṃ kaṭeṣu patitā babhuḥ
asīnāṃ cayāḫ prabhūtaṃ śuśubhire kṣayaẖ kalpānto
pi pītaṃ kapiśaṃ viṣaṃ pāneyaṃ chāyāviśeṣo yeṣām_ pītaviṣaś cāsvāditakā
lakūṭaḥ śrīś śobhā samṛddhiś ca pratibhayā bhayaṃkar❝¯vastraḥ candraṃ suva
rṇaṃ candraś ca śaśī
aribhiś cakkrerahitābhimukhaṃ prahitaiḥ salilabhramā āvartā
bhramaṇākulatvād anukṛtāḥ maṇḍalibhir iti praśaṃsāyāṃ matvarthīyaḥ
samaśi
śvasat_ samāśvāsitavān_ mahāntas sujanāẖ karipatiś ca mahān_ sthūlaḥ
bījāni
phalakāni
prativarūthavatī pratipakṣasenā tasyāś cātra nāyikātvam ārthaṃ bhaṭasya
kāmitvena rūthaṇāt_ kāmini ca vāsagṛhe nāyikām upasṛptakādinā hantum u
dyate tasyās srajo galanti atra pakṣe kāmina ity anādare ṣaṣṭhī
kumbhabhūmer udaraṃ śra
yato mauktikāny anugatair mauktikasambandhibhiẖ kiraṇanikarais sadṛśāẖ kariṇāṃ ka
rṇacāpūrā rabhasayātiśayena virejuḥ
pratihāraẖ kuṇḍalīkaraṇam_ paripiṃ
ḍitais saṃkalitair
adh❝d akārṣīt_ āśrayaẖ ketudaṇḍaḥ mukhacchado mukhapaṭaḥ
mauktikaiś cāmarāṇāṃ ca tantubhiḥ svayaṃvaraṇamālā ivombitaṃ raṇabhūmir aicchat_
grathiścurādiṣv adantaś śiṣṭaprayogadarśanāt_ grantha saṃdarbha ity asya vā curādiṇijanta
syañj ity ānunāsikalopo bhaviṣyati yas mṛcādisūtre rañjeẖ kṛtānunāsikalo
pasya nirdeśena jñāpitatvāt_
pratimādantakośās tadāśrayāt kaṭakāt karair vidadhu
r adhārayan_ caṣālaṃ yūpasyopari kaṭakaḥ tatsadṛśān_ karāṇāṃ yūthākṛtitvāt_
jalajaṃ śaṃkhaḥ
patitāni santy utkṛtāni karair evotkṣiptāni yādṛśaiḥ śaṃ
rikarā mauktikāditavaṃśatarusadṛśā virejuḥ |
vimānabhuvo durvaheti samba
ndhamātravivakṣāyāṃ ṣaṣṭhī kartṛṣaṣṭhyāṃ tu na lokāvyayeti niṣedhas syāt_
trikaṃ ka
ṭīsandhiḥ pariṇanāma dantadattaprahāro bhūt_
samaraśriyaẖ kamalaṃ karapaṃka
tatkarṇikayā sadṛśīṃ śriyaṃ prāptayā ghaṭṭayā raṇabhūś śuśubhe
mauktikair hetu
bhir bhuvā nākavadhūr hasiteva
parivṛḍhasya vibhoḥ kṣitirajaẖ karī bhaktimān i
va karṇānirṇair vyakirattarām atīva nirāsthat_ rabhasayā vegena
śuṣmavatas tejasvi
nas sakāśād utthitaṃ rajo yaśā iti diggajaś śavalīcakāra
pradhanaṃ saṅgrāmaḥ
ku
liśakarkaśo muṣṭiẖ kuliśamuṣṭiḥ | āyudhabhedā ity anye apratimaṃ dantakośa
śūnyam apratispardhaṃ ca
lalitaṃ vilasitaṃ
dinakarasyāṅgabhūs suto yamaḥ
ā
sanaṃ paryāṇam_
¯¯¯
ntharaṃ vyaḍambayat_
koṭavyo nagnā yoṣitaḥ | vidhā prakāraḥ stan
yitum_
parigho mudgaraḥ samavartī yamaḥ tatsambandhinaś śarad
s tādṛśīṃ nijaruciṃ bibhratī pratimā śuśubhe
puṣkaraṃ vādyabhāṇḍāgram_
śivā sṛgālī ānakaḫ paṭahaḥ
bhadrāṇāṃ gajaviśeṣāṇāṃ ghaṭāḫ paṃktayaḥ
bhadraghaṭāś ca nidhiviśeṣāḥ bhadrā vā kaṇā
tāẖ kumbhāḥ sannidhayo vastr❝nāni santaś ca nidhayaḥ śobhanāni nidhānāni
kṛ
ṣṭir namanam_ grahabhṛc candraḥ maṇḍalaṃ cakkrākāratā bimbaṃ ca
mitho bhihateḥ kha
ḍgānāṃ parasparābhighātāt teṣām eva rajas samutthitaṃ raṇakṣamayāsparasāṃ
saṃvalane prakṛtaṃ niṣpāditam aṃjanam iva kvacic chriyam āyayau prakṛti
saṃvananaṃ iti pāṭhaḥ saṃvananaṃ vaśīkaraṇam_
śaṃkur mayūrapiṃchanici
taṃ kuntaśaraprāyam āyudham_ pracalākino mayūrāḥ
cakilā kṛpāṇī
tri
divaukaso devāḥ teṣāṃ śarajanmanā bāṇotthiteādala
dalayatā vavṛdhe vṛddham_ atha ca śarajanmanā kumāreṇa vavṛdha ity uktaṃ so
py anuyāyināṃ devānāṃ raṇ
dalitavān_
keśī nāma dānavaḥ bhujā bāhuḥ
dviradaẖ kariṇāṃ pratipakṣabhū
tānāṃ karātnāt_
daśanotpluto
gajasya dantayor uparisthito bhaṭaḫ pratigajasyāṃsagatatvāt svāpekṣayonnate |
sthitam api subhaṭaṃ tejasādhasstham evāvaid ajñāsīt_ subhaṭapra
śatānāṃ kuntalatābhramaṇena nivāraṇāt_
yadyapi subhaṭo draviṇanātha iva tad apy a
manuṣyagaṃ dharmam agād iti virodhaḥ dhanado hi manuṣyagaṃ dharmaṃ dhatte manuṣyadharmeti
tasyābhidhānāt_ manuṣyadharmeti rūḍhir eṣā dhanadasya na tatrārthasya kaścid anugama
iti tu na virodhaḥ kṣapitāḥ śatrava eva gadā vyādhayo yena kṣapitaśattruś ca gadā ā
yudhabhedo yasya
radanino gajāḥ
viṣamārci saptārciḥ
vāhitā bhrāmitā vyāpāri
tāś ca
sadvandvas saṃgaras subhaṭau dvau dvau parasparaṃ yatra yudhyete pravaṇavas sammukhyaḥ ||
|| iti haravijaye dvācatvāriṃśas sargaḥ ||