Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham_ ||

|| tasya smarārer abhiyogo vaskandas tadroṣeṇa jvalitā daityapatisenā harasainikair jaghāṭire saṃmilitaḥ lālasābhilāṣaḥ sarge smin pramitākṣarā vṛttam_ yadi tu tatra pratipādaṃ prathamasyākṣarapaṃcakasya caramasyākṣarasaptakasya ca viparyāso vidhīyate athavā prathamam akṣarapaṃcakaṃ caturthapādāntam upanīyate caturthapādagataṃ vā pāścātyam akṣarasaptakaṃ prathamaṃ kriyate tad eva vṛttaṃ drutaṃ vilambitaṃ bhavati

śuṣmiṇāṃ tejasvināṃ śitavartmabhiḥ khaḍgair vigalitāc cāntarikāc cūrṇam iva bhramarāẖ kariṇāṃ kaṭeṣu patitā babhuḥ

asīnāṃ cayāḫ prabhūtaṃ śuśubhire kṣayaẖ kalpānto pi pītaṃ kapiśaṃ viṣaṃ pāneyaṃ chāyāviśeṣo yeṣām_ pītaviṣaś cāsvāditakālakūṭaḥ śrīś śobhā samṛddhiś ca pratibhayā bhayaṃkar❝¯vastraḥ candraṃ suvarṇaṃ candraś ca śaśī

aribhiś cakkrerahitābhimukhaṃ prahitaiḥ salilabhramā āvartā bhramaṇākulatvād anukṛtā maṇḍalibhir iti praśaṃsāyāṃ matvarthīyaḥ

samaśiśvasat_ samāśvāsitavān_ mahāntas sujanāẖ karipatiś ca mahān_ sthūlaḥ

bījāni phalakāni

prativarūthavatī pratipakṣasenā tasyāś cātra nāyikātvam ārthaṃ bhaṭasya kāmitvena rūthaṇāt_ kāmini ca vāsagṛhe nāyikām upasṛptakādinā hantum udyate tasyās srajo galanti atra pakṣe kāmina ity anādare ṣaṣṭhī

kumbhabhūmer udaraṃ śrayato mauktikāny anugatair mauktikasambandhibhiẖ kiraṇanikarais sadṛśāẖ kariṇāṃ karṇacāpūrā rabhasayātiśayena virejuḥ

pratihāraẖ kuṇḍalīkaraṇam_ paripiṃḍitais saṃkalitair

adh❝d akārṣīt_ āśrayaẖ ketudaṇḍaḥ mukhacchado mukhapaṭaḥ

mauktikaiś cāmarāṇāṃ ca tantubhiḥ svayaṃvaraṇamālā ivombitaṃ raṇabhūmir aicchat_ grathiścurādiṣv adantaś śiṣṭaprayogadarśanāt_ grantha saṃdarbha ity asya vā curādiṇijantasyañj ity ānunāsikalopo bhaviṣyati yas mṛcādisūtre rañjeẖ kṛtānunāsikalopasya nirdeśena jñāpitatvāt_

pratimādantakośās tadāśrayāt kaṭakāt karair vidadhur adhārayan_ caṣālaṃ yūpasyopari kaṭakaḥ tatsadṛśān_ karāṇāṃ yūthākṛtitvāt_

jalajaṃ śaṃkhaḥ

patitāni santy utkṛtāni karair evotkṣiptāni yādṛśaiḥ śaṃkhaiẖ karikarā mauktikāditavaṃśatarusadṛśā virejuḥ |

vimānabhuvo durvaheti sambandhamātravivakṣāyāṃ ṣaṣṭhī kartṛṣaṣṭhyāṃ tu na lokāvyayeti niṣedhas syāt_

trikaṃ kaṭīsandhiḥ pariṇanāma dantadattaprahāro bhūt_

samaraśriyaẖ kamalaṃ karapaṃkajaṃ tatkarṇikayā sadṛśīṃ śriyaṃ prāptayā ghaṭṭayā raṇabhūś śuśubhe

mauktikair hetubhir bhuvā nākavadhūr hasiteva

parivṛḍhasya vibhoḥ kṣitirajaẖ karī bhaktimān iva karṇānirṇair vyakirattarām atīva nirāsthat_ rabhasayā vegena

śuṣmavatas tejasvinas sakāśād utthitaṃ rajo yaśā iti diggajaś śavalīcakāra

pradhanaṃ saṅgrāmaḥ

kuliśakarkaśo muṣṭiẖ kuliśamuṣṭiḥ | āyudhabhedā ity anye apratimaṃ dantakośaśūnyam apratispardhaṃ ca

lalitaṃ vilasitaṃ

dinakarasyāṅgabhūs suto yamaḥ

āsanaṃ paryāṇam_

¯¯¯aricakraṃ samaralakṣmyā bhujaśālinā vidhṛtaṃ maṇimantharaṃ vyaḍambayat_

koṭavyo nagnā yoṣitaḥ | vidhā prakāraḥ stanritum ācchādayitum_

parigho mudgaraḥ samavartī yamaḥ tatsambandhinaś śaraddher iva śrīr yasyās tādṛśīṃ nijaruciṃ bibhratī pratimā śuśubhe

puṣkaraṃ vādyabhāṇḍāgram_ śivā sṛgālī ānakaḫ paṭahaḥ

bhadrāṇāṃ gajaviśeṣāṇāṃ ghaṭāḫ paṃktayaḥ bhadraghaṭāś ca nidhiviśeṣāḥ bhadrā vā kaṇālyāṇā ghaṭā nidhīnāmādhārabhūtāẖ kumbhāḥ sannidhayo vastr❝nāni santaś ca nidhayaḥ śobhanāni nidhānāni

kṛṣṭir namanam_ grahabhṛc candraḥ maṇḍalaṃ cakkrākāratā bimbaṃ ca

mitho bhihateḥ khaḍgānāṃ parasparābhighātāt teṣām eva rajas samutthitaṃ raṇakṣamayāsparasāṃ saṃva=vaśī=ṇelane prakṛtaṃ niṣpāditam aṃjanam iva kvacic chriyam āyayau prakṛtisaṃvananaṃ iti pāṭhaḥ saṃvananaṃ vaśīkaraṇam_

śaṃkur mayūrapiṃchanicitaṃ kuntaśaraprāyam āyudham_ pracalākino mayūrāḥ

cakilā kṛpāṇī

tridivaukaso devāḥ teṣāṃ śarajanmanā bāṇotthiten||āa raveṇa vegān merum iva daladalayatā vavṛdhe vṛddham_ atha ca śarajanmanā kumāreṇa vavṛdha ity uktaṃ so py anuyāyināṃ devānāṃ ravena daityavadhū viklavīkurvann acalādhipaṃ krauṃcaṃ dalitavān_

keśī nāma dānavaḥ bhujā bāhuḥ

dviradaẖ kariṇāṃ pratipakṣabhūtānāṃ karātn pratihāritvād bhayapuṃjitabhujagasadṛśān amṛdnāt_

daśanotpluto ganana ivā^ gajasya dantayor uparisthito bhaṭaḫ pratigajasyāṃsagatatvāt svāpekṣayonnate | sthitam api subhaṭaṃ tejasādhasstham evāvaid ajñāsīt_ subhaṭaprathitānāṃ hetiśatānāṃ kuntalatābhramaṇena nivāraṇāt_

yadyapi subhaṭo draviṇanātha iva tad apy amanuṣyagaṃ dharmam agād iti virodhaḥ dhanado hi manuṣyagaṃ dharmaṃ dhatte manuṣyadharmeti tasyābhidhānāt_ manuṣyadharmeti rūḍhir eṣā dhanadasya na tatrārthasya kaścid anugama iti tu na virodhaḥ kṣapitāḥ śatrava eva gadā vyādhayo yena kṣapitaśattruś ca gadā āyudhabhedo yasya

radanino gajāḥ

viṣamārci saptārciḥ

vāhitā bhrāmitā vyāpāriś ca

sadvandvas saṃgaras subhaṭau dvau dvau parasparaṃ yatra yudhyete pravaṇavas sammukhyaḥ ||

|| iti haravijaye dvācatvāriṃśas sargaḥ ||