śrī gaṇeśāya namaḥ||
jvalitā bhṛśaṃ tadabhiyogaruṣā vividhāyudhā ditisutādhi
pateḥ|
prahatānakās samaralālasayā sahasainikair jaghaṭire pṛtanāḥ||1||
śitavartma
bhiẖ karatalaprahitair yudhi śuṣmiṇāṃ vidalitānnabhasaḥ|
madatṝṣṇayā karikaṭeṣvala
yaḥ patitā babhuḥ pracuracūrṇanibhāḥ||2||
kṣayakāriṇaḥ sapadipativiṣā bhujagaśri
yaṃ pratibhayā dadhataḥ|
vibhabhustarāmasicayās samare haravibhramā ruciracandrarucaḥ||
3||
bhujaśālināṃ karatalaprahitair bhramaṇākulair aribhir abhyahitam_
anucakrire sa
mararatnanidhe salilabhramāḥ sapadi maṇḍalinaḥ||4||
kṛtamūrchanaṃ praharatā dviṣatā
karaśīkarai raṇagataḥ śiśiraiḥ|
samaśiśvasatkaripatis subhaṭaṃ mahatāṃ sthitiḥ parahitapravaṇā||5||
rudhirāruṇair niśitakhaḍgahatā navamauktikair dviradakumbhataṭāḥ|
yudhi dāḍimais sadṛśavibhramatāṃ sphuṭitair dadhuḫ prakaṭabījaśataiḥ||6||
bhaṭakā
minaḥ prativarūthavatī rabhasād ghnataḥ samaravāsagṛhe|
pratigumphitāḥ śitisaroja
dalair galitā babhuḥ sraja ivāsilatāḥ||7||
śuśubhetarāṃ maṇiśirastrabhṛtā bhujaśā
linā dhṛtasamunnatinā|
sadṛśātmatāmudayasānumataḥ paribibhratā śikharavartira
veḥ||8||
udayaśrito vikaṭakumbhabhuvo navamauktikānrabhasayānusṛtaiḥ|
sadṛśaśri
yaḥ śucibhir aṃśucayaiḥ śruticāmarāḥ śuśubhire kariṇām_||9||
pratihāribhi
ẖ karikarairasakṛtparipiṇḍitaiḥ samarabhūmir abhāt_|
lipisaṃhateḥ subhaṭanāmaju
ṣaḥ praṇavair iva prathamamālikhitaiḥ||10||
yudhi dhāvataḥ pratirujābhimukhaṃ punar apy adhādga
japates saruṣaḥ|
dalitāśrayaḥ sapadi ketupaṭaḥ patito mukhe pṛthumukhacchadatām_
11||
karimauktikair vidalitaiś śucibhis subhaṭāśrayāś camaratantuśataiḥ|
varaṇasrajaṃ gra
thayituṃ raṇabhūs surayoṣitāṃ drutam ivaicchadasau||12||
surakuñjarāḥ kṣititalaskha
litaiḥ
pratimāśrayānvidadhurūrdhvagatam_|
kaṭakānkarais sphuṭacaśālarucas sapa
rādhvare
vikaṭayṛṣagataiḥ||13||
sphuraduccakair vikacakundaruci śravaṇāśrayaṃ ga
japatir jalajalam_|
śaśimaṇḍalaṃ taralam anvakarot prakaṭāspadaṃ giriguhānika
ṭe||14||
patitodbhṛtaiś śravaṇaśaṅkhaśatais samarāṅgane śuśubhire kariṇām_
sadṛśā
ẖ karās saralatāṃ dadhatas sphuṭamauktikair vikaṭavaṃśagataiḥ||15||
yudhi ghūrṇitaṃ su
bhaṭam rakṣya puro dadhatī vapuḫ pulakaṇṭakitam_|
smaragauravāt suravadhūr abhavad bhṛśadur
vatā nijavimānabhuvaḥ||16||
kṣitimaṇḍale nimitajānuyogo gurumatsarastrikasamu
nnaratimān_
sthagitekṣaṇo dhvajapaṭena muhurbhaṭavigrahe pariṇanāma karī||17||
raṇa
bhūr asau dalitavartanayānayā maṇighaṇṭayā hatakaricyutayā|
saparaśriyo vyarucadā
śritayā sadṛśīṃ śriyaṃ kamalakarṇikayā||18||
kṛtamūrchanaṃ vyanusṛtā subhaṭaṃ yu
dhi jīvato vyapagatā ca tataḥ|
karimauktikair daśanapaṅktinibhair jahase bhuvā sphuṭa
m iva dyuvadhūḥ||19||
śriyam uccakair dadhadalaṅghyatamāṃ nijatejasā kṣapitaśatruta
māḥ|
avaguṇṭhitas samaradhūlikaṇais subhaṭo sphuradviśadameva tadā||20||
raracita
sthiteḫ pravikaṭāṃsataṭe śravaṇānilaiḫ parivṛdhasya puraḥ|
vasudhārajaḫ prabalabhakti
manā vyakirattarāṃ rabhasayeva karī||21||
sphuritā babhau gagananīlarucis subhaṭāśrayā vimalakhaṅgalatā|
samarāmbudher navatamālarucā taṭalekhayā sadṛśatāṃ dadhatī||
22||
gajasaṃhater dalayato daśanā pracuraṃ rajaśśaśimarīcisitam_|
drutam utthitaṃ
yaśa ivāviralaṃ śabalā diśo vyadhita śuṣmavataḥ||23||
maṇirañjitā śaśika
leva śanaiḥ kuṭilotthitā samarasindhupateḥ|
śriyamāsadbhaṭakarāgragatā karavā
likā rudhiratāmraruciḥ||24||
ripudaṃtināṃ pṛthuviṣāṇagatā bhujaśālino dala
yataḥ pratimāḥ|
ghanamecakaṃ viṣam ivoda¯vaḫ pracuraṃ rajaḫ pradhanaratnanidheḥ||25||
vidadhaj javāt kuliśamuṣṭihataṃ kariṇo raṇe radanadaṇḍayugam_
subhaṭo karo
nn avaram apratimaṃ samabhiṣṭutas svam api yodhajanaiḥ||26||
pulakaṃ dadhau saghanagharma
jalā dhṛtavepathur muhur ajṛmbhata ca|
bhaṭamīkṣya khe nahi tad asti na yad vidadhe psarā
s smaramayaṃ lalitam_||27||
galitā kṣitau śaraśikhādalitā kṣatajokṣitā dvirada
vāladhayaḥ|
navalākṣikais śuśubhire sadṛśā yudhi cāmarair dinakarāṅgabhuvaḥ||28||
racitāspadā nihatasāditayā turagāsane sapadi śūnyatale|
dadhate mudaṃ rucira
pānakṛtāṃ yudhi babhramurvikṛtabhūtagaṇāḥ||29||
bhujaśālinā sphuradari pradhane
sthagitāntaraṃ śucimarīcicayaiḥ|
samaraśriyaḥ sarasacāṭudhiyā maṇidarpaṇaṃ
vidhṛtam anvakarot_||30||
yudhi koṭabhīrabhivilokya tadā muditātmanaḫ prakṛta
nṛttavidhāḥ|
dalitāśrayair dhavalaketupaṭais tarituṃ camūrdrutam ivaicchad sasau||31||
parighāhatāt pṛthuviṣāṇamukhāt pratimā babhau nipatitā kariṇaḥ
śaradhiśriyaṃ
yudhi paribhramatas samavartino nijarujaṃ dadhatī||32||
kṛtapuṣkarair aśivayā
śivayā sa tadānakair nipatirtair avanau|
raṇarākṣaso grasitum āśu camūr bahubhi
r mukhais sthita iva vyarucat_||33||
asibhogibhis sphuritaratnakaṇaiẖ kṛtaguptayas sa
salilābhranibhaiḥ|
samarakṣitau sphuritabhadraghaṭāś śriyamāsadansubhaṭasanni
dhayaḥ||34||
samaṇitviṣau vikaṭacāpalatā bhaṭanāyakaḥ prasabhakṛṣṭinatāḥ|
grahabhṛt kalā dhavalapakṣa iva vyanayatkramād atanumaṇḍalatām_||35||
ghanam utthitaṃ
yudhi mitho bhihateś śriyam āyayau subhaṭakhaḍgārajaḥ|
surayoṣitāṃ prakṛtasaṃvanane
navamañjanaṃ drutam ivāracitam_||36||
yudhi śaṅkubhir bhaṭakaraprahitair dadhur unnataḥ
sphuṭaśikhaṇḍabharaiḥ|
giribhiḥ kṣaṇaṃ sadṛśatāṃ kariṇaḥ pracalākibhiś śirasi baddha
padaiḥ||37||
samaṇitviṣā ghaṭitamelikayā patitaṃ bhaṭāt samiti cakramadhaḥ|
kuṭilaśriyā śaśabhṛtaẖ kalayā ravimaṇḍalaṃ seahitam anvakarot_||38||
bhṛ
śaviklavās tridaśavairivadhūstridivaukasāṃ vidadhatā vavṛdhe|
acalādhipaṃ da
layateva javāccharajaṃnmanā yudhi raveṇa tadā||39||
vikaṭormayas samarasi
ndhupateḥ samavartinaḥ sphuṭakarāṅgulathaḥ|
śriyam āsadan vikaṭakuntalatā bhuja
śālibhis sarabhasaṃ bhramitāḥ||40||
navamauktikaiẖ kariśiroghaṭitair gaganacchavi
s subhaṭakhaḍgalatā|
yudhi keśino daśanaratnakaṇaiś śabalīkṛtā haribhujeva babhau||
41||
dviradaḥ kṣaṇādasivilūnatalān pratihāriṇaẖ karikarānavanau|
bhayapuñji
tān sapadi pattrapatir bhujagān iva vyadalayan samare||42||
bhramayañjavādatanukunta
latāṃ nijatejasāsphuṭamadhasthamavait_|
daśanotplutaḫ pratigajāṃsagataṃ subhaṭaṃ bhaṭa
ḫ prahitahetiśatam_||43||
kariṇi sthitaḫ pracurabhūtisite sphaṭikācale draviṇanā
tha iva|
amanuṣyagaṃ tad api dharmam adhāt subhaṭoparaḥ kṣapitaśatrugadaḥ||44||
maṇiva
rtmasu pradhanavartmagatā vibabhur bhaṭāḥ sphuritacakracayāḥ|
vimalātmabhis sadṛśatāṃ da
dhataḥ salilāśayaiḫ pratimitoṣṇakaraiḥ||45||
galitaṃ tathā radanināṃ samare plutadi
ṅmukhair bahaladānajalaiḥ|
srutanirjharān anabhiviśaṅkya girīn nabhasau yathā ghaṭita
m ambudharaiḥ||46||
kariṇāṃ mitho daśanaghaṭṭanayā viṣamārciṣā sapadi niṣpata
tā|
samarājire jvalitakuntalataḥ kṣitibhṛd babhau prakaṭadāva iva||47||
durtapāti
nas sajalamegharuco yudhi vāhitāḫ pratibhaṭakṣatayye|
nibiḍaujasaś śuśubhire
turagāḥ śitivartmabhis sadṛśatāṃ dadhataḥ||48||
bhujaśālinor jigamiṣostridivaṃ
samaraśriyā prakṛtamaṅgalayā|
kalaśair iva pratidiśaṃ nihitair bhaṭamastakaiḥ
kṣitibharāt patitaiḥ||49||
racitāspadā dadhati vārimucā samadehatāṃ gajapatau
samade|
śriyam āsadattaḍidivāruṇitā galatāsṛjā samiti khaḍgalatā||50||
i
tthaṃ vijṛmbhitaruṣaḥ kṛtaratnasānu-
kampāḫ parasparajayāvahitair manobhiḥ|
gīrvāṇadai
tyapṛtanā bahudhā tadānīṃ
sadvandvasaṅgarasarasaprāvaṇā babhūvuḥ||51||
iti śrī hravija
ye mahākavye dvācatvāriṃśas sargaḥ||