[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

śrī gaṇeśāya namaḥ||

jvalitā bhṛśaṃ tadabhiyogaruṣā vividhāyudhā ditisutādhipateḥ| prahatānakās samaralālasayā sahasainikair jaghaṭire pṛtanāḥ||1|| śitavartmabhiẖ karatalaprahitair yudhi śuṣmiṇāṃ vidalitānnabhasaḥ| madatṝṣṇayā karikaṭeṣvalayaḥ patitā babhuḥ pracuracūrṇanibhāḥ||2|| kṣayakāriṇaḥ sapadipativiṣā bhujagaśriyaṃ pratibhayā dadhataḥ| vibhabhustarāmasicayās samare haravibhramā ruciracandrarucaḥ||3|| bhujaśālināṃ karatalaprahitair bhramaṇākulair aribhir abhyahitam_ anucakrire samararatnanidhe salilabhramāḥ sapadi maṇḍalinaḥ||4|| kṛtamūrchanaṃ praharatā dviṣatā karaśīkarai raṇagataḥ śiśiraiḥ| samaśiśvasatkaripatis subhaṭaṃ mahatāṃ sthitiḥ parahitapravaṇā||5|| rudhirāruṇair niśitakhaḍgahatā navamauktikair dviradakumbhataṭāḥ| yudhi dāḍimais sadṛśavibhramatāṃ sphuṭitair dadhuḫ prakaṭabījaśataiḥ||6|| bhaṭakāminaḥ prativarūthavatī rabhasād ghnataḥ samaravāsagṛhe| pratigumphitāḥ śitisarojadalair galitā babhuḥ sraja ivāsilatāḥ||7|| śuśubhetarāṃ maṇiśirastrabhṛtā bhujaśālinā dhṛtasamunnatinā| sadṛśātmatāmudayasānumataḥ paribibhratā śikharavartiraveḥ||8|| udayaśrito vikaṭakumbhabhuvo navamauktikānrabhasayānusṛtaiḥ| sadṛśaśriyaḥ śucibhir aṃśucayaiḥ śruticāmarāḥ śuśubhire kariṇām_||9|| pratihāribhiẖ karikarairasakṛtparipiṇḍitaiḥ samarabhūmir abhāt_| lipisaṃhateḥ subhaṭanāmajuṣaḥ praṇavair iva prathamamālikhitaiḥ||10|| yudhi dhāvataḥ pratirujābhimukhaṃ punar apy adhādgajapates saruṣaḥ| dalitāśrayaḥ sapadi ketupaṭaḥ patito mukhe pṛthumukhacchadatām_ 11|| karimauktikair vidalitaiś śucibhis subhaṭāśrayāś camaratantuśataiḥ| varaṇasrajaṃ grathayituṃ raṇabhūs surayoṣitāṃ drutam ivaicchadasau||12|| surakuñjarāḥ kṣititalaskhalitaiḥ pratimāśrayānvidadhurūrdhvagatam_| kaṭakānkarais sphuṭacaśālarucas saparādhvare vikaṭayṛṣagataiḥ||13|| sphuraduccakair vikacakundaruci śravaṇāśrayaṃ gajapatir jalajalam_| śaśimaṇḍalaṃ taralam anvakarot prakaṭāspadaṃ giriguhānikaṭe||14|| patitodbhṛtaiś śravaṇaśaṅkhaśatais samarāṅgane śuśubhire kariṇām_ sadṛśāẖ karās saralatāṃ dadhatas sphuṭamauktikair vikaṭavaṃśagataiḥ||15|| yudhi ghūrṇitaṃ subhaṭam rakṣya puro dadhatī vapuḫ pulakaṇṭakitam_| smaragauravāt suravadhūr abhavad bhṛśadurvatā nijavimānabhuvaḥ||16|| kṣitimaṇḍale nimitajānuyogo gurumatsarastrikasamunnaratimān_ sthagitekṣaṇo dhvajapaṭena muhurbhaṭavigrahe pariṇanāma karī||17|| raṇabhūr asau dalitavartanayānayā maṇighaṇṭayā hatakaricyutayā| saparaśriyo vyarucadāśritayā sadṛśīṃ śriyaṃ kamalakarṇikayā||18|| kṛtamūrchanaṃ vyanusṛtā subhaṭaṃ yudhi jīvato vyapagatā ca tataḥ| karimauktikair daśanapaṅktinibhair jahase bhuvā sphuṭam iva dyuvadhūḥ||19|| śriyam uccakair dadhadalaṅghyatamāṃ nijatejasā kṣapitaśatrutamāḥ| avaguṇṭhitas samaradhūlikaṇais subhaṭo sphuradviśadameva tadā||20|| raracitasthiteḫ pravikaṭāṃsataṭe śravaṇānilaiḫ parivṛdhasya puraḥ| vasudhārajaḫ prabalabhaktimanā vyakirattarāṃ rabhasayeva karī||21|| sphuritā babhau gagananīlarucis subhaṭāśrayā vimalakhaṅgalatā| samarāmbudher navatamālarucā taṭalekhayā sadṛśatāṃ dadhatī||22|| gajasaṃhater dalayato daśanā pracuraṃ rajaśśaśimarīcisitam_| drutam utthitaṃ yaśa ivāviralaṃ śabalā diśo vyadhita śuṣmavataḥ||23|| maṇirañjitā śaśikaleva śanaiḥ kuṭilotthitā samarasindhupateḥ| śriyamāsadbhaṭakarāgragatā karavālikā rudhiratāmraruciḥ||24|| ripudaṃtināṃ pṛthuviṣāṇagatā bhujaśālino dalayataḥ pratimāḥ| ghanamecakaṃ viṣam ivoda¯vaḫ pracuraṃ rajaḫ pradhanaratnanidheḥ||25|| vidadhaj javāt kuliśamuṣṭihataṃ kariṇo raṇe radanadaṇḍayugam_ subhaṭo karonn avaram apratimaṃ samabhiṣṭutas svam api yodhajanaiḥ||26|| pulakaṃ dadhau saghanagharmajalā dhṛtavepathur muhur ajṛmbhata ca| bhaṭamīkṣya khe nahi tad asti na yad vidadhe psarās smaramayaṃ lalitam_||27|| galitā kṣitau śaraśikhādalitā kṣatajokṣitā dviradavāladhayaḥ| navalākṣikais śuśubhire sadṛśā yudhi cāmarair dinakarāṅgabhuvaḥ||28|| racitāspadā nihatasāditayā turagāsane sapadi śūnyatale| dadhate mudaṃ rucirapānakṛtāṃ yudhi babhramurvikṛtabhūtagaṇāḥ||29|| bhujaśālinā sphuradari pradhane sthagitāntaraṃ śucimarīcicayaiḥ| samaraśriyaḥ sarasacāṭudhiyā maṇidarpaṇaṃ vidhṛtam anvakarot_||30|| yudhi koṭabhīrabhivilokya tadā muditātmanaḫ prakṛtanṛttavidhāḥ| dalitāśrayair dhavalaketupaṭais tarituṃ camūrdrutam ivaicchad sasau||31|| parighāhatāt pṛthuviṣāṇamukhāt pratimā babhau nipatitā kariṇaḥ śaradhiśriyaṃ yudhi paribhramatas samavartino nijarujaṃ dadhatī||32|| kṛtapuṣkarair aśivayā śivayā sa tadānakair nipatirtair avanau| raṇarākṣaso grasitum āśu camūr bahubhir mukhais sthita iva vyarucat_||33|| asibhogibhis sphuritaratnakaṇaiẖ kṛtaguptayas sasalilābhranibhaiḥ| samarakṣitau sphuritabhadraghaṭāś śriyamāsadansubhaṭasannidhayaḥ||34|| samaṇitviṣau vikaṭacāpalatā bhaṭanāyakaḥ prasabhakṛṣṭinatāḥ| grahabhṛt kalā dhavalapakṣa iva vyanayatkramād atanumaṇḍalatām_||35|| ghanam utthitaṃ yudhi mitho bhihateś śriyam āyayau subhaṭakhaḍgārajaḥ| surayoṣitāṃ prakṛtasaṃvanane navamañjanaṃ drutam ivāracitam_||36|| yudhi śaṅkubhir bhaṭakaraprahitair dadhur unnataḥ sphuṭaśikhaṇḍabharaiḥ| giribhiḥ kṣaṇaṃ sadṛśatāṃ kariṇaḥ pracalākibhiś śirasi baddhapadaiḥ||37|| samaṇitviṣā ghaṭitamelikayā patitaṃ bhaṭāt samiti cakramadhaḥ| kuṭilaśriyā śaśabhṛtaẖ kalayā ravimaṇḍalaṃ seahitam anvakarot_||38|| bhṛśaviklavās tridaśavairivadhūstridivaukasāṃ vidadhatā vavṛdhe| acalādhipaṃ dalayateva javāccharajaṃnmanā yudhi raveṇa tadā||39|| vikaṭormayas samarasindhupateḥ samavartinaḥ sphuṭakarāṅgulathaḥ| śriyam āsadan vikaṭakuntalatā bhujaśālibhis sarabhasaṃ bhramitāḥ||40|| navamauktikaiẖ kariśiroghaṭitair gaganacchavis subhaṭakhaḍgalatā| yudhi keśino daśanaratnakaṇaiś śabalīkṛtā haribhujeva babhau||41|| dviradaḥ kṣaṇādasivilūnatalān pratihāriṇaẖ karikarānavanau| bhayapuñjitān sapadi pattrapatir bhujagān iva vyadalayan samare||42|| bhramayañjavādatanukuntalatāṃ nijatejasāsphuṭamadhasthamavait_| daśanotplutaḫ pratigajāṃsagataṃ subhaṭaṃ bhaṭaḫ prahitahetiśatam_||43|| kariṇi sthitaḫ pracurabhūtisite sphaṭikācale draviṇanātha iva| amanuṣyagaṃ tad api dharmam adhāt subhaṭoparaḥ kṣapitaśatrugadaḥ||44|| maṇivartmasu pradhanavartmagatā vibabhur bhaṭāḥ sphuritacakracayāḥ| vimalātmabhis sadṛśatāṃ dadhataḥ salilāśayaiḫ pratimitoṣṇakaraiḥ||45|| galitaṃ tathā radanināṃ samare plutadiṅmukhair bahaladānajalaiḥ| srutanirjharān anabhiviśaṅkya girīn nabhasau yathā ghaṭitam ambudharaiḥ||46|| kariṇāṃ mitho daśanaghaṭṭanayā viṣamārciṣā sapadi niṣpatatā| samarājire jvalitakuntalataḥ kṣitibhṛd babhau prakaṭadāva iva||47|| durtapātinas sajalamegharuco yudhi vāhitāḫ pratibhaṭakṣatayye| nibiḍaujasaś śuśubhire turagāḥ śitivartmabhis sadṛśatāṃ dadhataḥ||48|| bhujaśālinor jigamiṣostridivaṃ samaraśriyā prakṛtamaṅgalayā| kalaśair iva pratidiśaṃ nihitair bhaṭamastakaiḥ kṣitibharāt patitaiḥ||49|| racitāspadā dadhati vārimucā samadehatāṃ gajapatau samade| śriyam āsadattaḍidivāruṇitā galatāsṛjā samiti khaḍgalatā||50|| itthaṃ vijṛmbhitaruṣaḥ kṛtaratnasānu- kampāḫ parasparajayāvahitair manobhiḥ| gīrvāṇadaityapṛtanā bahudhā tadānīṃ sadvandvasaṅgarasarasaprāvaṇā babhūvuḥ||51||

iti śrī hravijaye mahākavye dvācatvāriṃśas sargaḥ||