Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

dvācatvāriṃśaḥ sargaḥ |

jvalitā bhṛśaṃ tadabhiyogaruṣā vividhāyudhā ditisutādhipateḥ | prahatānakāḥ samaralālasayā sahasainikair jaghaṭire pṛtanāḥ || 1 ||

tasya smarārer abhiyogo 'vaskandas tadroṣeṇa jvalitā daityapatisenā harasainikair ghaṭire saṃmilitāḥ | lālasābhilāṣaḥ | sarge 'smin pramitākṣarā vṛttam_ | yadi tu tatra pratipādaṃ prathamasyākṣarapañcakasya caramasyākṣarasaptakasya ca viparyāso vidhīyate athavā prathamam akṣarapañcakaṃ caturthapādāntam upanīyate caturthapādagataṃ vā pāścātyam akṣarasaptakaṃ prathamaṃ kriyate tadaitad eva vṛttaṃ drutavilambitaṃ bhavati || 1 ||

śitavartmabhiḥ karatalaprahitair yudhi śuṣmiṇāṃ vidalitān nabhasaḥ | madatṛṣṇayā karikaṭeṣv alayaḥ patitā babhuḥ pracuracūrṇanibhāḥ || 2 ||

śuṣmiṇāṃ tejasvinām_ | śitavartmabhiḥ khaḍgaiḥ | vidalitāc cāntarikṣāc cūrṇam iva bhramarāḥ kariṇāṃ kaṭeṣu patitā babhuḥ || 2 ||

kṣayakāriṇaḥ sapadipītaviṣā bhujagaśriyaṃ pratibhayā dadhataḥ | vibhabhus tarām asicayāḥ samare haravibhramā ruciracandrarucaḥ || 3 ||

asīnāṃ cayāḥ prabhūtaṃ śuśubhire | kṣayaḥ kalpānto 'pi | pītaṃ kapiśaṃ viṣaṃ pānīyaṃ chāyāviśeṣo yeṣām_ | pītaviṣaś cāsvāditakālakūṭaḥ | śrīḥ śobhā samṛddhiś ca | pratibhayā bhayaṃkarā...vastraḥ | candraṃ suvarṇaṃ candraś ca śaśī || 3 ||

bhujaśālināṃ karatalaprahitair bhramaṇākulair aribhir abhyahitam | anucakrire samararatnanidheḥ salilabhramāḥ sapadi maṇḍalibhiḥ || 4 || 1. ‘maṇḍalinaḥ’ ka-kha.

aribhiś cakrair ahitābhimukhaṃ prahitaiḥ salilabhramā āvartā bhramaṇākulatvād anukṛtāḥ | maṇḍalibhir iti praśaṃsāyāṃ matvarthīyaḥ || 4 ||

kṛtamūrchanaṃ praharatā dviṣatā karaśīkarai raṇagataḥ śiśiraiḥ | samaśiśvasat karipatiḥ subhaṭaṃ mahatāṃ sthitiḥ parahitapravaṇā || 5 ||

samaśiśvasat samāśvāsitavān_ | mahāntaḥ sujanāḥ karipatiś ca mahān sthūlaḥ || 5 ||

rudhirāruṇair niśitakhaḍgahatā navamauktikair dviradakumbhataṭāḥ | yudhi dāḍimaiḥ sadṛśavibhramatāṃ sphuṭitair dadhuḥ prakaṭabījaśataiḥ || 6 ||

jāni phalakāni (?) || 6 ||

bhaṭakāminaḥ prativarūthavatīṃ rabhasād ghnataḥ samaravāsagṛhe | pratigumphitāḥ śitisarojadalair galitā babhuḥ sraja ivāsilatāḥ || 7 ||

prativarūthavatī pratipakṣasenā | tasyāś cātra nāyikātvam ārtham_ | bhaṭasya kāmitvena rūpaṇāt_ | kāmini ca vāsagṛhe nāyikām upasṛptakādinā hantum udyate tasyāḥ srajo galanti | atra pakṣe kāmina ityanādare ṣaṣṭhī || 7 ||

śuśubhe tarāṃ maṇiśirastrabhṛtā bhujaśālinā dhṛtasamunnatinā | sadṛśātmatām udayasānumataḥ paribibhratā śikharavartiraveḥ || 8 ||

8 ||

udaraśrito vikaṭakumbhabhuvo navamauktikān rabhasayānusṛtaiḥ | sadṛśaśriyaḥ śucibhir aṃśucayaiḥ śruticāmarāḥ śuśubhire kariṇām || 9 ||

kumbhabhūmer udaraṃ śrayato mauktikāny anugatair mauktikasaṃbandhibhiḥ kiraṇanikaraiḥ sadṛśaśobhāḥ kariṇāṃ karṇacāmarā rabhasayātiśayena virejaḥ || 9 ||

pratihāribhiḥ karikarair asakṛtparipiṇḍitaiḥ samarabhūmir abhāt | lipisaṃhateḥ subhaṭanāmajuṣaḥ praṇavair iva prathamam ālikhitaiḥ || 10 ||

pratihāraḥ kuṇḍalīkaraṇam_ | paripiṇḍitaiḥ saṃkalitaiḥ || 10 ||

yudhi dhāvataḥ pratigajābhimukhaṃ punar apy adhād gajapateḥ saruṣaḥ | dalitāśrayaḥ sapadi ketupaṭaḥ patito mukhe pṛthumukhacchadatām || 11 ||

adhād akārṣīt_ | āśrayaḥ ketudaṇḍaḥ | mukhacchado mukhapaṭaḥ || 11 ||

karimauktikair vigalitaiḥ śucibhiḥ subhaṭāśrayāś camaratantuśataiḥ | varaṇasrajo grathayituṃ raṇabhūḥ surayoṣitāṃ drutam ivaicchad asau || 12 ||

mauktikaiś cāmarāṇāṃ ca tantubhiḥ svayaṃvaraṇamālā ivombhituṃ raṇabhūmir aicchat_ | grathiścurādiṣvadantaḥ | śiṣṭaprayogadarśanāt_ | ‘grantha saṃdarbhe’ ity asya curādiṇijantasya nityānunāsikalopo bhaviṣyati | ‘saṃpṛca—’ ādisūtraṃ rañjeḥ kṛtānunāsikalopasya nirdeśena jñāpitatvāt_ || 12 ||

surakuñjarāḥ kṣititalāskhalitaiḥ pratimāśrayān vidadhur ūrdhvagataiḥ | kaṭakān karaiḥ sphuṭacaṣālarucaḥ samarādhvare vikaṭayūpagataiḥ(samaiḥ) || 13 || 1. ‘gatān_’ kha. 2. ‘śataiḥ’ kha.

pratimādantakoṣās tadāśrayān kaṭakān karair vidadhur adhārayan_ | caṣālo yūpasyopari kaṭakas tatsadṛśān_ | karāṇāṃ yūpākṛtitvāt_ || 13 ||

sphuraduccakair vikacakundaruci śravaṇāśrayaṃ gajapater jalajam | śaśimaṇḍalaṃ taralam anvakarot prakaṭāspadaṃ giriguhānikaṭe || 14 || 3. ‘gajapatiḥ’ kha.

jalajaṃ śaṅkhaḥ || 14 ||

patitoddhṛtaiḥ śravaṇaśaṅkhaśataiḥ samarāṅgaṇe śuśubhire kariṇām | sadṛśāḥ karāḥ saralatāṃ dadhataḥ sphuṭamauktikair vikaṭavaṃśaśataiḥ || 15 || 4. ‘gataiḥ’ ka.

patitāni santy uddhṛtāni karair evotkṣiptāni | yādṛśaiḥ śaṅkhaiḥ karikarā mauktikāñcitavaṃśatarusadṛśā virejuḥ || 15 ||

yudhi ghūrṇitaṃ subhaṭam īkṣya puro dadhatī vapuḥ pulakaṇṭakitam | smaragauravāt suravadhūr abhavad bhṛśadurvahā nijavimānabhuvaḥ || 16 ||

vimānabhuvo durvaheti saṃbandhamātravivakṣāyāṃ ṣaṣṭhī | kartṛṣaṣṭhyāṃ tu na lokāvyaya—’ iti niṣedhaḥ syāt_ || 16 ||

kṣitimaṇḍale nimitajānuyugo gurumatsaras trikasamunnatimān | sthagitekṣaṇo dhvajapaṭena muhurbhaṭavigrahe pariṇanāma karī || 17 || 1. ‘nihita’ ka.

trikaṃ kaṭīsaṃdhiḥ | pariṇanāma dattadantaprahāro 'bhūt_ || 17 ||

raṇabhūr asau dalitavartanayā maṇighaṇṭayā hatakaricyutayā | samaraśriyo vyarucad āśritayā sadṛśīṃ śriyaṃ kamalakarṇikayā || 18 ||

samaraśriyaḥ kamalaṃ paṅkajaṃ tatkarṇikayā sadṛśīṃ śriyaṃ prāptayā ghaṇṭayā raṇabhūḥ śuśubhe || 18 ||

kṛtamūrchanaṃ vyanusṛtā subhaṭaṃ yudhi jīvato vyapagatā ca tataḥ | karimauktikair daśanapaṅktinibhair jahase bhuvā sphuṭam iva dyuvadhūḥ || 19 ||

mauktikair hetubhir bhuvā nākavadhūr hasiteva || 19 ||

śriyam uccakair dadhadalaṅghyatamāṃ nijatejasā kṣapitaśatrutamāḥ | avaguṇṭhitaḥ samaradhūlikaṇaiḥ subhaṭo 'sphuradviśadam eva tadā || 20 ||

20 ||

racitasthiteḥ pravikaṭāṃsataṭe śravaṇānilaiḥ parivṛḍhasya puraḥ | vasudhārajaḥ prabalabhaktimanā vyakirattarāṃ rabhasayeva karī || 21 || 2. ‘bhaktibhṛtaḥ’ ka.

parivṛḍhasya vibhoḥ kṣitirajaḥ karī bhaktimān iva karṇānilair vyakirattarām atīva nirāsthat_ | rabhasayā vegena || 21 ||

sphuritā babhau gagananīlaruciḥ subhaṭāśrayā vimalakhaḍgalatā | samarāmbudher navatamālarucā taṭalekhayā sadṛśatāṃ dadhatī || 22 ||

22 ||

gajasaṃhater dalayato daśanāt pracuraṃ rajaḥ śaśimarīcisitam | drutam utthitaṃ yaśa ivāviralaṃ śabalā diśo vyadhita śuṣmavataḥ || 23 ||

śuṣmavatas tejasvinaḥ sakāśād utthitaṃ rajo yaśa iti diggajaḥ (iva diggaṇaṃ) śabalīcakāra || 23 ||

maṇirañjitā śaśikaleva śanaiḥ kuṭilotthitā samarasindhupateḥ | śriyam āsadbhaṭakarāgragatā karavālikā rudhiratāmraruciḥ || 24 ||

24 ||

ripudantināṃ pṛthuviṣāṇagatā bhujaśālino dalayataḥ pratimāḥ | ghanamecakaṃ viṣam ivodabhvat pracuraṃ rajaḥ pradhanaratnanidheḥ || 25 ||

pradhanaṃ saṅgrāmaḥ || 25 ||

vidadhaj javāt kuliśamuṣṭihataṃ kariṇo raṇe radanadaṇḍayugam | subhaṭo 'karon navaram apratimaṃ samabhiṣṭutaḥ svam api yodhajanaiḥ || 26 || 1. ‘navarasapratimaṃ’ kha.

kuliśakarkaśo muṣṭiḥ kuliśamuṣṭiḥ | āyudhabheda ity anye | apratimaṃ dantakoṣaśūnyam apratispardhaṃ ca || 26 ||

pulakaṃ dadhau saghanagharmajalā dhṛtavepathur muhur ajṛmbhata ca | bhaṭam īkṣya khe nahi tad asti na yad vidadhe 'psarāḥ smaramayaṃ lalitam || 27 ||

lalitaṃ vilasitam_ || 27 ||

galitāḥ kṣitau śaraśikhādalitāḥ kṣatajokṣitā dviradavāladhayaḥ | navalākṣikaiḥ śuśubhire sadṛśā yudhi cāmarair dinakarāṅgabhuvaḥ || 28 ||

dinakarasyāṅgabhūḥ suto yamaḥ || 28 ||

racitāspadā nihatasāditayā turagāsane sapadi śūnyatale | dadhato mudaṃ rudhirapānakṛtāṃ yudhi babhramur vikṛtabhūtagaṇāḥ || 29 ||

āsanaṃ paryāṇam || 29 ||

bhujaśālinā sphuradari pradhane sthagitāntaraṃ śucimarīcicayaiḥ | samaraśriyaḥ sarasacāṭudhiyā maṇidarpaṇaṃ vidhṛtam anvakarot || 30 ||

ari cakraṃ samaralakṣmyā bhujaśālinā vidhṛtaṃ maṇimukuraṃ vyaḍambayat_ || 30 ||

yudhi koṭavīr abhivilokya tadā muditātmanaḥ prakṛtanṛttavidhāḥ | dalitāśrayair dhavalaketupaṭais tarituṃ camūr drutam ivaicchad asau || 31 ||

koṭavyo nagnā yoṣitaḥ | vidhā prakāraḥ | staritum ācchādayitum_ || 31 ||

parighāhatāt pṛthuviṣāṇamukhāt pratimā babhau nipatitā kariṇaḥ śaradhiśriyaṃ yudhi paribhramataḥ samavartino nijaruciṃ dadhatī || 32 ||

parigho mudgaraḥ | samavartī yamaḥ | tatsaṃbandhinaḥ śaradher iva śrīr yasyās tādṛśīṃ nijaruciṃ bibhratī pratimā śuśubhe || 32 ||

kṣatapuṣkarair aśivayā śivayā sa tadānakair nipatitair avanau | raṇarākṣaso grasitum āśu camūr bahubhir mukhaiḥ sthita iva vyarucat || 33 ||

puṣkaraṃ vādyabhāṇḍāgram_ | śivā sṛgālī | ānakaḥ paṭahaḥ || 33 ||

asibhogibhiḥ sphuritaratnakaṇaiḥ kṛtaguptayaḥ sasalilābhranibhaiḥ | samarakṣitau sphuritabhadraghaṭāḥ śriyam āsadan subhaṭasannidhayaḥ || 34 || 2. ‘ratnakaraiḥ’ ka.

bhadrāṇāṃ gajaviśeṣāṇāṃ ghaṭāḥ paṅktayaḥ | bhadraghaṭāś ca nidhiviśeṣāḥ | bhadrā vā kalyāṇā ghaṭā nidhīnāmādhārabhūtāḥ kumbhāḥ | sannidhayo vastrā......nāni | santaś ca nidhayaḥ śobhanāni nidhānāni || 34 ||

samaṇitviṣo vikaṭacāpalatā bhaṭanāyakaḥ prasabhakṛṣṭinatāḥ | gṛhabhṛtkalā dhavalapakṣa iva vyanayat kramād atanumaṇḍalatām || 35 ||

kṛṣṭir namanam_ | grahabhṛc candraḥ | maṇḍalaṃ cakrākāratā bimbaṃ ca || 35 ||

ghanam utthitaṃ yudhi mitho 'bhihateḥ śriyam āyayau subhaṭakhaḍgarajaḥ | surayoṣitāṃ prakṛtasaṃvanane navamañjanaṃ drutam ivācaritam || 36 ||

mitho 'bhihateḥ khaḍgānāṃ parasparābhighātāt teṣām eva rajaḥ samutthitaṃ raṇakṣamayāpsarasāṃ saṃvanane prakṛtaṃ niṣpādita(?)m añjanam iva śriyam āyayau | ‘prakṛtisaṃvananaṃ’ iti pāṭhaḥ | saṃvananaṃ vaśīkaraṇam_ || 36 ||

yudhi śaṅkubhir bhaṭakaraprahitair dadhur unnatāḥ sphuṭaśikhaṇḍabharaiḥ | giribhiḥ kṣaṇaṃ sadṛśatāṃ kariṇaḥ pracalākibhiḥ śirasi baddhapadaiḥ || 37 ||

śaṅkur mayūrapicchanicitaṃ kuntaśaraprāyam āyudham_ | pracalākino mayūrāḥ || 37 ||

samaṇitviṣā ghaṭitamīlikayā patitaṃ bhaṭāt samiti cakram adhaḥ | kuṭilaśriyā śaśabhṛtaḥ kalayā ravimaṇḍalaṃ sahitam anvakarot || 38 ||

īlikā kṛpāṇī || 38 ||

bhṛśaviklavās tridaśavairivadhūs tridivaukasāṃ vidadhatā vavṛdhe | acalādhipaṃ dalayateva javāc charajanmanā yudhi raveṇa tadā || 39 ||

tridivaukaso devāḥ | teṣāṃ śarajanmanā bāṇotthitena raveṇa vegān merum iva dalayatā vavṛdhe vṛddham_ | atha ca śarajanmanā kumāreṇa vavṛdha ity uktam_ | so 'py anuyāyināṃ devānāṃ raveṇa daityavadhūr viklavīkurvann acalādhipaṃ krauñcaṃ dalitavān_ || 39 ||

vikaṭormayaḥ samarasindhupateḥ samavartinaḥ sphuṭakarāṅgulayaḥ | śriyam āsadan vikaṭakuntalatā bhujaśālibhiḥ sarabhasaṃ bhramitāḥ || 40 ||

40 ||

navamauktikaiḥ kariśiroghaṭitair gaganacchaviḥ subhaṭakhaḍgalatā | yudhi keśino daśanaratnakaṇaiḥ śabalīkṛtā haribhujeva babhau || 41 ||

keśī nāma dānavaḥ | bhujā bāhuḥ || 41 ||

dviradaḥ kṣaṇād asivilūnatalān pratihāriṇaḥ karikarān avanau | bhayapuñjitān sapadi pattripatir bhujagān iva vyadalayat samare || 42 ||

dviradaḥ kariṇāṃ pratipakṣabhūtānāṃ karān pratihāritvād bhayapuñjitabhujagasadṛśān amṛdnāt_ || 42 ||

bhramayañ javād atanukuntalatāṃ nijatejasāsphuṭam adhaḥstham avait | daśanotplutaḥ pratigajāṃsagataṃ subhaṭaṃ bhaṭaḥ prahitahetiśatam || 43 ||

daśanotpluto gajasya dantayor upari sthito bhaṭaḥ | pratigajasyāṃsagatatvāt svāpekṣayonnate sthitam api subhaṭaṃ tejasādhaḥstham evāvaid ajñāsīt_ | subhaṭaprahitānāṃ hetiśatānāṃ kuntalatābhramaṇena nivāraṇāt_ || 43 ||

kariṇi sthitaḥ pracurabhūtisite sphaṭikācale draviṇanātha iva | amanuṣyagaṃ tad api dharmam agāt subhaṭoparaḥ kṣapitaśatrugadaḥ || 44 || 1. ‘adhāt_’ ka.

yadyapi sa bhaṭo draviṇanātha iva tad apy amanuṣyagaṃ dharmam agād iti virodhaḥ | dhanado hi manuṣyagaṃ dharmaṃ dhatte | manuṣyadharmeti tasyābhidhānāt_ | manuṣyadharmeti rūḍhir eṣā dhanadasya | na tatrārthasya kaścid anugama iti tu na virodhaḥ | kṣapitāḥ śatrava eva gadā vyādhayo yena kṣapitaśatruś ca gadā āyudhabhedo yasya || 44 ||

maṇivartmasu pradhanavartmagatā vibabhur bhaṭāḥ sphuritacakracayāḥ | vimalātmabhiḥ sadṛśatāṃ dadhataḥ salilāśayaiḥ pratimitoṣṇakaraiḥ || 45 ||

45 ||

galitaṃ tathā radanināṃ samare plutadiṅmukhair bahaladānajalaiḥ | srutanirjharān abhiviśaṅkya girīn nabhaso yathā ghaṭitam ambudharaiḥ || 46 ||

radanino gajāḥ || 46 ||

kariṇāṃ mitho daśanaghaṭṭanayā viṣamārciṣā sapadi niṣpatatā | samarājire jvalitakuntalataḥ kṣitibhṛd babhau prakaṭadāva iva || 47 ||

viṣamārciḥ saptārciḥ || 47 ||

drutapātinaḥ sajalamegharuco yudhi vāhitāḥ pratibhaṭakṣataye | nibiḍaujasaḥ śuśubhire turagāḥ śitivartmabhiḥ sadṛśatāṃ dadhataḥ || 48 ||

vāhitā bhrāmitā vyāpāritāś ca || 48 ||

bhujaśālino jigamiṣos tridivaṃ samaraśriyā prakṛtamaṅgalayā | kalaśair iva pratidiśaṃ nihitair bhaṭamastakaiḥ kṣitir abhāt patitaiḥ || 49 ||

49 ||

racitāspadā dadhati vārimucā samadehatāṃ gajapatau samade | śriyam āsadat taḍid ivāruṇitā galatāsṛjā samiti khaḍgalatā || 50 ||

50 ||

itthaṃ vijṛmbhitaruṣaḥ kṛtaratnasānu- kampāḥ parasparajayāvahitair manobhiḥ | gīrvāṇadaityapṛtanā bahudhā tadānīṃ sadvandvasaṃgararasapravaṇā babhūvuḥ || 51 ||

sadvandvaḥ saṃgaraḥ sabhaṭau dvau dvau parasparaṃ yatra yudhyete | pravaṇāḥ saṃmukhyaḥ || 51 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye samarodghātavarṇanaṃ nāma dvācatvāriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote dvācatvāriṃśaḥ sargaḥ ||