||śrī gaṇeśāya namaḥ||
atha katham api tasyāḥ saṅkaṭadvārasīmna-
stridaśa
gaṇavariṣṭhairañjasānvīyamānaḥ|
śrutaharijayaśabdaḥ sphītavāditraghoṣair
giri
kaṭakataṭāntānnirjagāmendumauliḥ||1||
gayitamukharaghaṇṭācakravāladhvajāgraṃ
rathavaram adhiruhya prasthitasyotpatākam_
svayamavahitacetā maṅgalaṃ saṃvidhitsu
s
sarabhasam abhidadhmau vaiṣṇavī tasya śaṅkham_||2||
navadhavaladugūlaiẖ kalpitās sai
nikānāṃ
śaśikarasitakīrtikṣīrasindhūrmibhaṅgāḥ|
dviradaghanabalākāḥ prolla
santyastadānī-
manilabalavilolā vaijayantyo virejuḥ||3||
sphuṭamaṇipariṇā
haprasphurat puṣkaraśrīr
drutam upari niyantrā hantum utkṣipyamāṇāḥ|
udayagiriśikhāgrā
dūravartyarkabimba-
śriyam atanumatānīḍḍiṇḍimaḥ kuñjarasya||4||
pratigajamada
gandhāgrāṇahelāvyudastaḥ
sphuradudaraniviṣṭaspaṣṭarekho grahastaḥ|
śriyam abhṛta kareṇornākasaṃrohaṇāya
drutam iva subhaṭānāṃ baddhasopānapaṅktiḥ||5||
diśi diśi
makarandaṃ puṇḍarīkodarebhyaḥ
sarabhasam api pītvā hārimādhuryam uccaiḥ|
dviradapati
madāmbhastiktamāsvādayanto
virasarasanamantarvaktramuhurdvirephāḥ||6||
pratigaja
m atikopādbhāvatāṃ kuñjarāṇāṃ
sapadi mukhapaṭenācchādya vaktrāṇyalīnām_
avira
lamadatoyāpānagoṣṭhīnirāse
bahuguṇam api manye doṣahetuṃ kadācit_||7||
śri
yam atanuta rakṣābhūtivinyāsapāṇḍuḥ
sapadi madajalena ścyotatā saptadhorvyām_|
dvi
radapatiranīcair visphuradgaṇḍaśaila-
stridaśanagaragaṅgāsrotam e¯¯śailaḥ||8||
dadhu
r abhinavalākṣārañjitaiś cāmaraughaiś
śriyam anukṛtavātyāraṃhasaḥ sainikānām_|
khura
śikharanipātakhudyamānākhilorvī-
janitaśikhiśikhaughāśliṣṭarūpā i
vāśvāḥ||9||
sthagitasakaladikkānekasaṃkhyānasenā-
janitagurubharoccair anvabhūd bhū
ri śambhoḥ|
kramavidhṛtavimuktoddāmaniśśvāsatāmyat-
phaṇipatiphaṇadolāndolanaṃ bhūta
dhātrī||10||
kariharirathapativrātanirdhūtadhūli-
prakarajanitakārśyamanvabadhnād adha
stāt_|
laghuvidalanabhītivyākulātmā kathañcit
phaṇanigaḍasahasreṇāhinātho dha
ritrīm_||11||
balasamudaya aiśe tītya gavyūtimātraṃ
sthitivati śibirāgrāvāsabhū
mīr gṛhītva|
prathamam iva tadānīṃ saugatānāṃ pramāṇaṃ
dviradakulam analpaṃ kalpanāpo
ḍham āsīt_||12||
surabalam avalokyāvāsitaṃ kānanāgre
śakunaya urupakṣā dūram u
tpatya vegāt_|
drumaviṭapaśikhāgrābaddhanīḍapratiṣṭha-
svatanayagatatṛṣṇāḥ cerur ākā
śa eva||13||
kṛtagurutarakampāndolanavyākulāyāṃ
bhuvi vinamitapādaṃ jaṅga
māndrīndrakalpaiḥ|
atinibiḍunibaddhaiḥ kalpavṛkṣeṣu senā-
dviradapatibhirāpe na tri
padyā vilāsaḥ||14||
dṛḍhaniyamitarajjuskandasandānitānāṃ
srutamadajalagaṇḍā
bhogakāṣair gajānām_
tvagapatadavarugṇā kānanānaukahebhyaḥ
sahajam api vimūḍhāḥ
kaṃ na viśleṣayanti||15||
srutaghanaghanasārakṣodasaugandhyabhājo
maṇitaṭakṛtavī
cikṣobhamandākinīkāḥ|
drumargahanaviluptārkāṃśusantāpaśītāḥ
śikharikaṭa
kabhūmīradhyavāt sūrdhvajinyaḥ||16||
sphuṭiratavikaṭagaṇḍāmodamādyadvirephā
vika
sadaviralailākandalīkānanāḍhyāḥ|
upamaṇiguhamadreḥ sphulaśokātakīkā
yuva
tibhir anuyātāḥ kecid āsedur urvīḥ||17||
atha śaśadharamauleḥ sainikāḥ sānudeśe
diśi diśi vicarantaḥ kalpitair vājisainyaiḥ|
pratibhayataralākṣaṃ dṛśyamānā mṛgaughaiḥ
sthitiriti ciramāsandarśitācchodanecchaḥ||18||
sarabhasamanubiddhā kenaci
tsādinoccaiḥ
sphuritataralatārā śyāmalāṃśucchaṭābhiḥ|
vyavadhim iva vidhātuṃ bhīti
pāriplavākṣī
hariṇayuvatir aicchat sambhramādātmamūrteḥ||19||
drutataram api naṣṭā
sādisainyāvamardā-
ttanayamanavalokya kvāpi tatraiva yātam_
punar asunir apekṣaṃ kṛ
ṣṇasārāṅganāgāt
padam iha na vipatteḥ kasya tṛṣṇāthavā syāt_||20||
śravaṇaghaṭi
tamaurvīmaṇḍalībhūtacāpa-
cyuticaturataraśrīrdhanvinānvīyamānam_
hariṇamanapa
rādhaṃ mārgaṇo maṅkṣu bhitvā
tvaritam iva vilakṣo lakṣitaḥ kṣmāmavikṣat_||21||
kṣi
titalagatapuṅkheneṣuṇottambhyamānaḥ
sphuṭataragalānālaḥ kaścid udgrīva eva|
druta
m iva calitānāṃ vallabhānāṃ tadānīṃ
hariṇaśiśurasūnām ūrdhvam aikṣiṣṭa mārgam_||22||
na khalu jagati śūnyaṃ kiñcid astīha dhāmnā
yuvatimanusarantaṃ garbhabhārālasāṃ
yat_|
vikaṭakuṭilaśṛṅgāghātapātena kañcid
vanabhuvi hariṇo pi smeramāha
ntum aicchat_||23||
vikaṭaguruviṣāṇādabhrabhārāṇyavāñci
prasabham abhihatānām utta
māṅgāni pūrvam_|
giribhuvi hariṇānām āśu paścād vapūṃṣi
srutadhiralaghūni vyo
mamārgānnipetuḥ||24||
prakaṭavikaṭaśṛṅgaiḥ kānanaṃ mandarādrer
dadhata iva nivā
saprītiyogācchirobhiḥ|
nabhasi pṛṣatayūthā dūram utplutya petur
daśanakhuraviru
gṇālagnanārācapuṅkhāḥ||25||
upagatam avalokyāvajñayā sainyam uccair
agaṇitaguru
bhītir muktasaṃrambham agre|
hariṇaparivṛḍho sthādanyathā sattvabhājaḥ
katham api guru
dhair yasyojasāsyopamā syāt_||26||
vyapagataghṛṇamārānmandarasyāṅkavarti
ghnati
suragaṇasainye dvīpi siṃhādisattvam_|
pratikakubhamudasthurmanyumantas tadānīṃ
tadanu varavarāhāḥ pratyanīkāyamānāḥ||27||
camarahariṇavṛndaṃ vālabhārākṣipā
tair
anukṛtanijanārīkeśahastekṣaṇatviṭ_|
kvacid api parihṛtyādhāvatāṃ sai
nikānāṃ
hariśarabhavarāhadvīpi hantavyam āsīt_||28||
surabhikusumabhājo
rupaśobhāṃ dadhatyās
taralahariṇadṛṣṭeḥ kānanorvīramaṇyāḥ|
surata iva mṛgavyā
vibhrame nyor dhacandra-
sphuṭakarajanipātaiḥ pāṭayām āsa gaṇam_||29||
śikhari
bhuvi śikhaṇḍī valgubarhātibhārā-
dalasitagatirārāndhanvinānvīyamānaḥ|
tvari
tataramaśaknonna ghnato naṣṭumasmā-
dvipadi bhavati kācid doṣarūpā guṇaśrīḥ||30||
iti vihitamṛgavyair muktaparyāṇapaṭṭā
vavaluravanipīṭhe sādibhiḥ kṛṣṭavalgāḥ|
śramajalakaṇajālāśliṣṭajāmbūnadorvī-
vidhutaghanaparāgāliṅgitāṅgāsturaṃgāḥ||
31||
rayacaturataraṅgakṣobhaśītair marudbhir
dhrutakapilasaṭāgrās saikatair nākasi
ndhoḥ|
adhijalamavaterurmaṅktumutprothaghoṇāḥ
kharakhuraśikharāgrakṣuṇṇapāṭhīnaca
krāḥ||32||
vighaṭitadalamudrān paṅkajaughān vihāya|
pramadavidhutapakṣāstoya e
va dvirephāḥ|
api madajalabindūn dūram anunvīyurailā-
stabakasurabhigandhīn majjatāṃ vāra
ṇānām_||33||
surasariti na yāval lakṣyamāṇādhvakhedāḥ
sarabhasam avateru
r majjanāyāmaraughāḥ|
drutam asicata tāvac chīkarair agratastāṃ-
nkarakalitalavaṅgāmoda
hṛdyair gajendraḥ||34||
dviradapatisahasrais srotaso ntarnimagna-
kṣitidharagurudehola
kṣyavaktrāgrahastaiḥ|
tridaśasarid anekoddāmagarbhābhinir yad-
gaṇapatir iva dūrāt saini
kairāluloke||35||
kṛtagurumadagaṇḍābhogabhūṣaṃ gajānāṃ
bhramarakulam apohuḥ śī
karā hastamuktāḥ|
kim aparam athavā syād āśritānāṃ jalebhyaḥ
sapadi madabharāndhair dūra
m āropitebhyaḥ||36||
plutisukham anubhūya prājyasindūrareṇu-
cchuraṇakapiśitorme
s sindhugarbhād gajendrāḥ|
kṣitibhṛta iva pakṣacchedino vajrapāṇeḥ
punar abhayam avāpyā
pyujjihānā virejuḥ||37||
salilagurusaṭāgrā vibhrato rugṇamūlāḥ
khuraśikhara
vilagnā hemaśevālavallīḥ|
tridaśasarita uccais tīram utprothaghoṇāḥ
śvasitatara
litormivrātamutterur aśvāḥ||38||
śramaśithilitakaṇṭhaṣṭhyūtaniśśvāsavāta-
vyati
karadhutasenādhūliruddhāntarālāḥ|
taralasaralapucchaṃ cerurśvāḥ sthalībhyo
maraka
tamaṇisūcīkomalāñchaṣpakhaṇḍān_||39||
vidadhati gurupakṣotsekamajjā
jalānāṃ
sphuṭam iva malinānām āśaye vartamānāḥ|
yadamaragaṇasenāreṇupa
ṭṭāvilāsu
pratikakubhamamādyannimnagāsveva matsyāḥ||40||
kṣitidharapatibhūmiṃ
dūram ullaṅghya vegād
atha harikaripattisyandanaṃ kalpitaṃ sat_|
drutataramuḍuvethī
mārgam abhyāhatābhraṃ
sarabhasamudapaptadvyāptaviśvaṃ smarāreḥ||41||
pratikakubha
mudasthātsāmi yatsainikānām
agamam atha samāptiṃ tena sarvaṃ vihāya|
aparam api
yadardhaṃ dūram utpitsu tasthāv
abhavad avanipṛṣṭhaṃ tena niṣṭhāpratiṣṭham_||42||
diśi di
śi pariśuṣyaddānatoyasrutīnāṃ
tridaśagajaṭhaghaṭānāṃ dūram utpetuṣīṇām_
dina
karakaratāpopaplavād ākulānām
atinikaṭatayoccaiḥ pusphuṭuḥ karṇaśaṅkhāḥ||
43||
punar upagatapakṣoḍḍīnaniśśeṣaśaila-
sphuṭaśikharaśikhāmbhassyandasandehamugdhaiḥ|
diśi diśi gaṇavṛndaiḥ pīyate sma dvipānāṃ
vikaṭakaraṭabhittibhraṣṭamārānmadā
mbhaḥ||44||
atanusalilagarbhāḥ kajjalaśyāmabhāso
nabhasi jaladalekhā vellya
māna marudbhiḥ
kṣaṇavalanavilolā vāraṇānāṃ navāndū-
nibiḍanigaḍalīlāṃ pāda
lagnā vitenuḥ||45||
anukṛtagiriśṛṅgābhogagaṇḍasthalāgra-
skhaṭitavikaṭabhasva
ttāranakṣatramālā|
srutamadajalalekhābimbitā vāraṇānāṃ
śriyam atanuta tārāpa
ṅktirārāt sphurantī||46||
śravaṇaśikharabhūṣācāmarānmā sma dhākṣī-
didamaviditavi
dyuddāmasaptārciṣārāt_|
jaladakulamitīvānudyatoccaiḫ purastād
diśi diśi
gajatābhiś caṇḍaśūtkāravātaiḥ||47||
churitasurapathāsūttuṅgakumbhasthalīṣu
śrava
ṇadhutihatābhiś cīnapiṣṭacchaṭābhiḥ|
kṣaṇaghaṭanavilolā nākanakṣatramālāḥ
śriyam ananṛtamadhyastenire vāraṇānām_||48||
vikaṭakanakakakṣyādāmasaudā
minīkaṃ
dviradakulam abhāsīd anyad āsīnam urvyām_
suragaṇapatisenāruddhanā
kāvakāśa-
vyatikaragurukhedasrastameghaughakalpam_||49||
aruṇamaṇiki
rīṭacchāyayā laṅghyamānā
galitamadajalārdre bimbitā gaṇḍabhāge|
śiśiraki
raṇalekhā lakṣyate sma dvipānāṃ
nabhasi vikaṭakumbhasrastahemāṅkuśaśrīḥ||50||
aka
litaguruvidyuddāmabhiḥ śyāmitāśair
asalilagurugarbhair unnamadbhis salīla
m_|
dviradapatibhir uccais tastare nākamārgaḥ
pratidiśam avarugṇālokam akṣuṇṇame
ghaiḥ||51||
glapitapavanavegair vyomni paścārdhabhāga-
sthirakhuraśikharāgrair apy anālambam e
va|
giritaṭavikaṭoraḥpreritāsannatāraṃ
caṭulacaraṇakoṭinyāsam aśvaiḫ prasasre||
52||
nabhasi turagasainyaṃ dūram utkarṇaghora-
sphuritamukhamanīcair utplutīrādadhānam_
hariṇakulam ivāsīd visphuraccitraratna-
vyatikaraśabalābhir bhrājamānaṃ guḍābhiḥ||53||
javanapavanadhūtair vellitā visphuradbhir
nabhasi vibabhur aśvā lākṣikaiś cāmaraughaiḥ|
vikaṭakhuraśikhāgrakṣobhabhinnābhragarbha-
skhalitacaṭulaśampāśliṣṭarūpā ivoccaiḥ||54
ravikaraparimarśād visphuradbhis tadānīm
apagataghanapaṅkaṃ nākamelīsahasraiḥ|
sarabhasaparivartālakṣyapāṇḍūdarārdhaiḥ
sara iva śapharaughair ghūrṇamānair abhāsīt_||55||
vikaṭaśikharalagnāḥ ketudaṇḍāvalīṣu
sphuritavividharatnacchāyakalmāṣabhāsaḥ|
navajaladharakhaṇḍāḥ kekipicchātapattra-
śriyam adadhur adhastād gacchatāṃ sainikānām_||
56||
sphuritamaṇikirīṭagranthigarbhāntarāla-
pratimitamahimāṃśor maṇḍalaṃ vyomni teṣām_
pratiphaladamalāṃśuvrātamāśāmukheṣu
sphuṭakanakaśirastrābhinnarūpaṃ tadāsīt_||57||
rathaturagakhurāgrakṣudyamānāt purastāt
pratimitamuḍucakrād utthitā dhūlāilekhā|
śriyam atanuta muktāvalukāyās tadānīṃ
gaganamakarasadmanyaśnuvānā digantān_||
58||
sphuradatanutaḍitkā vellyamānā marudbhir
dadhuraviralanīlaśyāmabhāso bhralekhāḥ|
kṛtakavalanalīlārambhalagnaurvavahni-
sphuṭavikaṭatarārcis sindhubhaṅgīvilāsa
m_||59||
saparuṣarasitasyāmbhodharasyopariṣṭāt
saruṣam abhipatantaṃ siṃham ālokya ca
ṇḍyāḥ|
jagati viphalam eva prajñayā śūnyam uccaiḥ
sphuṭamatanuta tejas tādṛśāṃ sai
nikaughaḥ||60||
prathamapatirayāsīd dānatoyārdragaṇḍa-
pratimitamaṇicittracchā
yavaikuṇṭhaśārṅgaḥ|
vikaṭaśikharabhāgālakṣyavṛtrāricāpa-
kṣitidharapatilīlāṃ
bibhradabhraṅkaṣaśrīḥ||61||
śriyam abhṛta purastād indumaules tadānīṃ
gaṇapatir ati
vegāt prasthito nākamārgam_|
dadhad aparam ivendor bhāgamuṣṇīṣabhājaḥ
paraśumukhama
mandollāsanāśāritābhram_||62||
dviradamadanadībhis sainyam etat purastāt
kaluṣayati
purā me candrikāgauram ambhaḥ|
sacakitamiti mārgādbhītayevāpasasre
khagapatiguru
vegavyastayā nākanadyā||63||
sphuṭam iha vimalānāṃ svacchatā ślāghyarūpā
visadṛśa
m upadhānaṃ tatra doṣāya nūnam_|
pratimitam amaraughā menire yannirīkṣya
kṣititalam a
pi śītābhīśubimbe kalaṅkam_||64||
itthaṃ sena smarārer jaladharapadavīṃ dūram ulla
ṅghya vegād
āsīnā ratnasānostaṭabhuvi vividhavyūhavistārabhājaḥ|
tasthur gavyūtimātre dhṛta
gurusamarārambhadaityendrasenā-
niryāṇāpakṣam uccair diśi diśi vikasaccittravādi
traghoṣāḥ||65||
iti śrīharavijaye mahākāvye sainyaprasthānaṃ nāmaikacatvāriṃśas sargaḥ||