[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

atha katham api tasyāḥ saṅkaṭadvārasīmna- stridaśagaṇavariṣṭhairañjasānvīyamānaḥ| śrutaharijayaśabdaḥ sphītavāditraghoṣair girikaṭakataṭāntānnirjagāmendumauliḥ||1|| gayitamukharaghaṇṭācakravāladhvajāgraṃ rathavaram adhiruhya prasthitasyotpatākam_ svayamavahitacetā maṅgalaṃ saṃvidhitsus sarabhasam abhidadhmau vaiṣṇavī tasya śaṅkham_||2|| navadhavaladugūlaiẖ kalpitās sainikānāṃ śaśikarasitakīrtikṣīrasindhūrmibhaṅgāḥ| dviradaghanabalākāḥ prollasantyastadānī- manilabalavilolā vaijayantyo virejuḥ||3|| sphuṭamaṇipariṇāhaprasphurat puṣkaraśrīr drutam upari niyantrā hantum utkṣipyamāṇāḥ| udayagiriśikhāgrādūravartyarkabimba- śriyam atanumatānīḍḍiṇḍimaḥ kuñjarasya||4|| pratigajamadagandhāgrāṇahelāvyudastaḥ sphuradudaraniviṣṭaspaṣṭarekho grahastaḥ| śriyam abhṛta kareṇornākasaṃrohaṇāya drutam iva subhaṭānāṃ baddhasopānapaṅktiḥ||5|| diśi diśi makarandaṃ puṇḍarīkodarebhyaḥ sarabhasam api pītvā hārimādhuryam uccaiḥ| dviradapatimadāmbhastiktamāsvādayanto virasarasanamantarvaktramuhurdvirephāḥ||6|| pratigajam atikopādbhāvatāṃ kuñjarāṇāṃ sapadi mukhapaṭenācchādya vaktrāṇyalīnām_ aviralamadatoyāpānagoṣṭhīnirāse bahuguṇam api manye doṣahetuṃ kadācit_||7|| śriyam atanuta rakṣābhūtivinyāsapāṇḍuḥ sapadi madajalena ścyotatā saptadhorvyām_| dviradapatiranīcair visphuradgaṇḍaśaila- stridaśanagaragaṅgāsrotam e¯¯śailaḥ||8|| dadhur abhinavalākṣārañjitaiś cāmaraughaiś śriyam anukṛtavātyāraṃhasaḥ sainikānām_| khuraśikharanipātakhudyamānākhilorvī- janitaśikhiśikhaughāśliṣṭarūpā ivāśvāḥ||9|| sthagitasakaladikkānekasaṃkhyānasenā- janitagurubharoccair anvabhūd bhūri śambhoḥ| kramavidhṛtavimuktoddāmaniśśvāsatāmyat- phaṇipatiphaṇadolāndolanaṃ bhūtadhātrī||10|| kariharirathapativrātanirdhūtadhūli- prakarajanitakārśyamanvabadhnād adhastāt_| laghuvidalanabhītivyākulātmā kathañcit phaṇanigaḍasahasreṇāhinātho dharitrīm_||11|| balasamudaya aiśe tītya gavyūtimātraṃ sthitivati śibirāgrāvāsabhūmīr gṛhītva| prathamam iva tadānīṃ saugatānāṃ pramāṇaṃ dviradakulam analpaṃ kalpanāpoḍham āsīt_||12|| surabalam avalokyāvāsitaṃ kānanāgre śakunaya urupakṣā dūram utpatya vegāt_| drumaviṭapaśikhāgrābaddhanīḍapratiṣṭha- svatanayagatatṛṣṇāḥ cerur ākāśa eva||13|| kṛtagurutarakampāndolanavyākulāyāṃ bhuvi vinamitapādaṃ jaṅgamāndrīndrakalpaiḥ| atinibiḍunibaddhaiḥ kalpavṛkṣeṣu senā- dviradapatibhirāpe na tripadyā vilāsaḥ||14|| dṛḍhaniyamitarajjuskandasandānitānāṃ srutamadajalagaṇḍābhogakāṣair gajānām_ tvagapatadavarugṇā kānanānaukahebhyaḥ sahajam api vimūḍhāḥ kaṃ na viśleṣayanti||15|| srutaghanaghanasārakṣodasaugandhyabhājo maṇitaṭakṛtavīcikṣobhamandākinīkāḥ| drumargahanaviluptārkāṃśusantāpaśītāḥ śikharikaṭakabhūmīradhyavāt sūrdhvajinyaḥ||16|| sphuṭiratavikaṭagaṇḍāmodamādyadvirephā vikasadaviralailākandalīkānanāḍhyāḥ| upamaṇiguhamadreḥ sphulaśokātakīkā yuvatibhir anuyātāḥ kecid āsedur urvīḥ||17|| atha śaśadharamauleḥ sainikāḥ sānudeśe diśi diśi vicarantaḥ kalpitair vājisainyaiḥ| pratibhayataralākṣaṃ dṛśyamānā mṛgaughaiḥ sthitiriti ciramāsandarśitācchodanecchaḥ||18|| sarabhasamanubiddhā kenacitsādinoccaiḥ sphuritataralatārā śyāmalāṃśucchaṭābhiḥ| vyavadhim iva vidhātuṃ bhītipāriplavākṣī hariṇayuvatir aicchat sambhramādātmamūrteḥ||19|| drutataram api naṣṭā sādisainyāvamardā- ttanayamanavalokya kvāpi tatraiva yātam_ punar asunir apekṣaṃ kṛṣṇasārāṅganāgāt padam iha na vipatteḥ kasya tṛṣṇāthavā syāt_||20|| śravaṇaghaṭitamaurvīmaṇḍalībhūtacāpa- cyuticaturataraśrīrdhanvinānvīyamānam_ hariṇamanaparādhaṃ mārgaṇo maṅkṣu bhitvā tvaritam iva vilakṣo lakṣitaḥ kṣmāmavikṣat_||21|| kṣititalagatapuṅkheneṣuṇottambhyamānaḥ sphuṭataragalānālaḥ kaścid udgrīva eva| drutam iva calitānāṃ vallabhānāṃ tadānīṃ hariṇaśiśurasūnām ūrdhvam aikṣiṣṭa mārgam_||22|| na khalu jagati śūnyaṃ kiñcid astīha dhāmnā yuvatimanusarantaṃ garbhabhārālasāṃ yat_| vikaṭakuṭilaśṛṅgāghātapātena kañcid vanabhuvi hariṇo pi smeramāhantum aicchat_||23|| vikaṭaguruviṣāṇādabhrabhārāṇyavāñci prasabham abhihatānām uttamāṅgāni pūrvam_| giribhuvi hariṇānām āśu paścād vapūṃṣi srutadhiralaghūni vyomamārgānnipetuḥ||24|| prakaṭavikaṭaśṛṅgaiḥ kānanaṃ mandarādrer dadhata iva nivāsaprītiyogācchirobhiḥ| nabhasi pṛṣatayūthā dūram utplutya petur daśanakhuravirugṇālagnanārācapuṅkhāḥ||25|| upagatam avalokyāvajñayā sainyam uccair agaṇitagurubhītir muktasaṃrambham agre| hariṇaparivṛḍho sthādanyathā sattvabhājaḥ katham api gurudhair yasyojasāsyopamā syāt_||26|| vyapagataghṛṇamārānmandarasyāṅkavarti ghnati suragaṇasainye dvīpi siṃhādisattvam_| pratikakubhamudasthurmanyumantas tadānīṃ tadanu varavarāhāḥ pratyanīkāyamānāḥ||27|| camarahariṇavṛndaṃ vālabhārākṣipātair anukṛtanijanārīkeśahastekṣaṇatviṭ_| kvacid api parihṛtyādhāvatāṃ sainikānāṃ hariśarabhavarāhadvīpi hantavyam āsīt_||28|| surabhikusumabhājo rupaśobhāṃ dadhatyās taralahariṇadṛṣṭeḥ kānanorvīramaṇyāḥ| surata iva mṛgavyāvibhrame nyor dhacandra- sphuṭakarajanipātaiḥ pāṭayām āsa gaṇam_||29|| śikharibhuvi śikhaṇḍī valgubarhātibhārā- dalasitagatirārāndhanvinānvīyamānaḥ| tvaritataramaśaknonna ghnato naṣṭumasmā- dvipadi bhavati kācid doṣarūpā guṇaśrīḥ||30|| iti vihitamṛgavyair muktaparyāṇapaṭṭā vavaluravanipīṭhe sādibhiḥ kṛṣṭavalgāḥ| śramajalakaṇajālāśliṣṭajāmbūnadorvī- vidhutaghanaparāgāliṅgitāṅgāsturaṃgāḥ||31|| rayacaturataraṅgakṣobhaśītair marudbhir dhrutakapilasaṭāgrās saikatair nākasindhoḥ| adhijalamavaterurmaṅktumutprothaghoṇāḥ kharakhuraśikharāgrakṣuṇṇapāṭhīnacakrāḥ||32|| vighaṭitadalamudrān paṅkajaughān vihāya| pramadavidhutapakṣāstoya eva dvirephāḥ| api madajalabindūn dūram anunvīyurailā- stabakasurabhigandhīn majjatāṃ vāraṇānām_||33|| surasariti na yāval lakṣyamāṇādhvakhedāḥ sarabhasam avaterur majjanāyāmaraughāḥ| drutam asicata tāvac chīkarair agratastāṃ- nkarakalitalavaṅgāmodahṛdyair gajendraḥ||34|| dviradapatisahasrais srotaso ntarnimagna- kṣitidharagurudeholakṣyavaktrāgrahastaiḥ| tridaśasarid anekoddāmagarbhābhinir yad- gaṇapatir iva dūrāt sainikairāluloke||35|| kṛtagurumadagaṇḍābhogabhūṣaṃ gajānāṃ bhramarakulam apohuḥ śīkarā hastamuktāḥ| kim aparam athavā syād āśritānāṃ jalebhyaḥ sapadi madabharāndhair dūram āropitebhyaḥ||36|| plutisukham anubhūya prājyasindūrareṇu- cchuraṇakapiśitormes sindhugarbhād gajendrāḥ| kṣitibhṛta iva pakṣacchedino vajrapāṇeḥ punar abhayam avāpyāpyujjihānā virejuḥ||37|| salilagurusaṭāgrā vibhrato rugṇamūlāḥ khuraśikharavilagnā hemaśevālavallīḥ| tridaśasarita uccais tīram utprothaghoṇāḥ śvasitataralitormivrātamutterur aśvāḥ||38|| śramaśithilitakaṇṭhaṣṭhyūtaniśśvāsavāta- vyatikaradhutasenādhūliruddhāntarālāḥ| taralasaralapucchaṃ cerurśvāḥ sthalībhyo marakatamaṇisūcīkomalāñchaṣpakhaṇḍān_||39|| vidadhati gurupakṣotsekamajjā jalānāṃ sphuṭam iva malinānām āśaye vartamānāḥ| yadamaragaṇasenāreṇupaṭṭāvilāsu pratikakubhamamādyannimnagāsveva matsyāḥ||40|| kṣitidharapatibhūmiṃ dūram ullaṅghya vegād atha harikaripattisyandanaṃ kalpitaṃ sat_| drutataramuḍuvethīmārgam abhyāhatābhraṃ sarabhasamudapaptadvyāptaviśvaṃ smarāreḥ||41|| pratikakubhamudasthātsāmi yatsainikānām agamam atha samāptiṃ tena sarvaṃ vihāya| aparam api yadardhaṃ dūram utpitsu tasthāv abhavad avanipṛṣṭhaṃ tena niṣṭhāpratiṣṭham_||42|| diśi diśi pariśuṣyaddānatoyasrutīnāṃ tridaśagajaṭhaghaṭānāṃ dūram utpetuṣīṇām_ dinakarakaratāpopaplavād ākulānām atinikaṭatayoccaiḥ pusphuṭuḥ karṇaśaṅkhāḥ||43|| punar upagatapakṣoḍḍīnaniśśeṣaśaila- sphuṭaśikharaśikhāmbhassyandasandehamugdhaiḥ| diśi diśi gaṇavṛndaiḥ pīyate sma dvipānāṃ vikaṭakaraṭabhittibhraṣṭamārānmadāmbhaḥ||44|| atanusalilagarbhāḥ kajjalaśyāmabhāso nabhasi jaladalekhā vellyamāna marudbhiḥ kṣaṇavalanavilolā vāraṇānāṃ navāndū- nibiḍanigaḍalīlāṃ pādalagnā vitenuḥ||45|| anukṛtagiriśṛṅgābhogagaṇḍasthalāgra- skhaṭitavikaṭabhasvattāranakṣatramālā| srutamadajalalekhābimbitā vāraṇānāṃ śriyam atanuta tārāpaṅktirārāt sphurantī||46|| śravaṇaśikharabhūṣācāmarānmā sma dhākṣī- didamaviditavidyuddāmasaptārciṣārāt_| jaladakulamitīvānudyatoccaiḫ purastād diśi diśi gajatābhiś caṇḍaśūtkāravātaiḥ||47|| churitasurapathāsūttuṅgakumbhasthalīṣu śravaṇadhutihatābhiś cīnapiṣṭacchaṭābhiḥ| kṣaṇaghaṭanavilolā nākanakṣatramālāḥ śriyam ananṛtamadhyastenire vāraṇānām_||48|| vikaṭakanakakakṣyādāmasaudāminīkaṃ dviradakulam abhāsīd anyad āsīnam urvyām_ suragaṇapatisenāruddhanākāvakāśa- vyatikaragurukhedasrastameghaughakalpam_||49|| aruṇamaṇikirīṭacchāyayā laṅghyamānā galitamadajalārdre bimbitā gaṇḍabhāge| śiśirakiraṇalekhā lakṣyate sma dvipānāṃ nabhasi vikaṭakumbhasrastahemāṅkuśaśrīḥ||50|| akalitaguruvidyuddāmabhiḥ śyāmitāśair asalilagurugarbhair unnamadbhis salīlam_| dviradapatibhir uccais tastare nākamārgaḥ pratidiśam avarugṇālokam akṣuṇṇameghaiḥ||51|| glapitapavanavegair vyomni paścārdhabhāga- sthirakhuraśikharāgrair apy anālambam eva| giritaṭavikaṭoraḥpreritāsannatāraṃ caṭulacaraṇakoṭinyāsam aśvaiḫ prasasre||52|| nabhasi turagasainyaṃ dūram utkarṇaghora- sphuritamukhamanīcair utplutīrādadhānam_ hariṇakulam ivāsīd visphuraccitraratna- vyatikaraśabalābhir bhrājamānaṃ guḍābhiḥ||53|| javanapavanadhūtair vellitā visphuradbhir nabhasi vibabhur aśvā lākṣikaiś cāmaraughaiḥ| vikaṭakhuraśikhāgrakṣobhabhinnābhragarbha- skhalitacaṭulaśampāśliṣṭarūpā ivoccaiḥ||54 ravikaraparimarśād visphuradbhis tadānīm apagataghanapaṅkaṃ nākamelīsahasraiḥ| sarabhasaparivartālakṣyapāṇḍūdarārdhaiḥ sara iva śapharaughair ghūrṇamānair abhāsīt_||55|| vikaṭaśikharalagnāḥ ketudaṇḍāvalīṣu sphuritavividharatnacchāyakalmāṣabhāsaḥ| navajaladharakhaṇḍāḥ kekipicchātapattra- śriyam adadhur adhastād gacchatāṃ sainikānām_||56|| sphuritamaṇikirīṭagranthigarbhāntarāla- pratimitamahimāṃśor maṇḍalaṃ vyomni teṣām_ pratiphaladamalāṃśuvrātamāśāmukheṣu sphuṭakanakaśirastrābhinnarūpaṃ tadāsīt_||57|| rathaturagakhurāgrakṣudyamānāt purastāt pratimitamuḍucakrād utthitā dhūlāilekhā| śriyam atanuta muktāvalukāyās tadānīṃ gaganamakarasadmanyaśnuvānā digantān_||58|| sphuradatanutaḍitkā vellyamānā marudbhir dadhuraviralanīlaśyāmabhāso bhralekhāḥ| kṛtakavalanalīlārambhalagnaurvavahni- sphuṭavikaṭatarārcis sindhubhaṅgīvilāsam_||59|| saparuṣarasitasyāmbhodharasyopariṣṭāt saruṣam abhipatantaṃ siṃham ālokya caṇḍyāḥ| jagati viphalam eva prajñayā śūnyam uccaiḥ sphuṭamatanuta tejas tādṛśāṃ sainikaughaḥ||60|| prathamapatirayāsīd dānatoyārdragaṇḍa- pratimitamaṇicittracchāyavaikuṇṭhaśārṅgaḥ| vikaṭaśikharabhāgālakṣyavṛtrāricāpa- kṣitidharapatilīlāṃ bibhradabhraṅkaṣaśrīḥ||61|| śriyam abhṛta purastād indumaules tadānīṃ gaṇapatir ativegāt prasthito nākamārgam_| dadhad aparam ivendor bhāgamuṣṇīṣabhājaḥ paraśumukhamamandollāsanāśāritābhram_||62|| dviradamadanadībhis sainyam etat purastāt kaluṣayati purā me candrikāgauram ambhaḥ| sacakitamiti mārgādbhītayevāpasasre khagapatiguruvegavyastayā nākanadyā||63|| sphuṭam iha vimalānāṃ svacchatā ślāghyarūpā visadṛśam upadhānaṃ tatra doṣāya nūnam_| pratimitam amaraughā menire yannirīkṣya kṣititalam api śītābhīśubimbe kalaṅkam_||64|| itthaṃ sena smarārer jaladharapadavīṃ dūram ullaṅghya vegād āsīnā ratnasānostaṭabhuvi vividhavyūhavistārabhājaḥ| tasthur gavyūtimātre dhṛtagurusamarārambhadaityendrasenā- niryāṇāpakṣam uccair diśi diśi vikasaccittravāditraghoṣāḥ||65||

iti śrīharavijaye mahākāvye sainyaprasthānaṃ nāmaikacatvāriṃśas sargaḥ||