[floral] || cha ||
atha katham api tasyāḥ saṃkaṭadvārasīmna-
stridaśagaṇavariṣṭiraṃjasāṃcīyamānaḥ|
śrutaharijayaśabda sphītavāditraghoṣaiḥ
girikaṭakataṭāṃtānirjagāmeṃdumauliḥ||
kvaṇitamukharaghaṃṭācakravāladhvajāgraṃ
rathavaram a¦
dhiruhya prasthitasyotpatākaṃ|
svayamavihitacetā maṃgalaṃ saṃvidhitsuḥ|
sarabhasam abhidadhmau vaiṣṇavī tasya saṃkhaṃ||
navadhavaladugūlaiḥ kalpitā sainikānāṃ|
śaśikarasitakīrttikṣīrasiṃdhūrmmibhaṃgāḥ|
dviradaghanapatākā prollasaṃtyastadānīṃ
malinabahavilolā vaijayaṃtyo virejuḥ||
sphuṭam api pariṇāhaprasphuran_ puṣkaraśrīḥ
¯¯m upari niyaṃtrā haṃtum utkṣipyamānaḥ|
udayagiriśikhāgrādūravaṃtyarkabiṃba-
śriyam atanumatānīḍiṃḍimaḥ kuṃjarasya||
pratimadagajagaṃ
dhāgrāṇahelāvyudasta
sphuradudaraniviṣṭaspṛṣṭarekho 'grahastaḥ|
śriyam abhṛta kareṇornākasaṃrohaṇāya
drutam iva subhaṭānāṃ baddhasopānapaṃktiḥ||
diśi diśi makaraṃdaḥ puṃḍarīkodarebhyaḥ
sarabhasam api pītvā hārimādhuryam uccaiḥ|
dviradapatipadāṃbhaḥstiktamāsvādayaṃto
virasarasanamaṃtarvaktramuhudvirephāḥ||
pratigajam abhikopāddhāvatā kuṃjarāṇāṃ
sapadi mukhapaṭonācchādya vaktrāṇyalīnāṃ|
aviralamadatoyāpānagoṣṭhīnirāse
bahuguṇam api manye dodoṣahetuṃ kadācit||
śriyam atanuta rakṣābhūtivinyāsapāṃḍuḥ
sapadi madajalena ścyotatā saptavorvyāṃ|
dviratapatiranīcair visphuradgaṃḍaśailas
tridaśanagaragaṃgāsrotam evārkkaśailaḥ||
dadhur abhinavalākṣāraṃjitaś cāmaraughaiḥ
śriyam anukṛtavātyāraṃhasaḥ sainikānāṃ|
khuraśikharanipātakṣudyamānāvilorvvī-
janitaśikhiśi¦khaughāḥ śliṣṭarūpā ivāśvāḥ||
sthagitasakaladikkānākasaṃkhyānasenā-
janitagurubharoccair anvatūdbhūri śaṃbhoḥ|
kramavidhutavimuktoddāmaniḥsvāsitāmya-
pha
ṇapatiphaṇadolāṃdolanaṃ bhūtadhātrī||
kariharirajapattivrātanirddhūtadhūli-
prakarajanitakārṣyādandhabadhnād adhastāt|
laghuvidalanabhītirvyākulātmā kathaṃcit|
phaṇinigaḍasahasreṇāhinātho dharitrīṃ||
balasamudayamīśe 'tīta gavyūtamātraṃ
sthitavati śikharāgrāvāsabhūmir gṛhītva|
prathamam iva tadānīṃ saugatānāṃ pra¦māṇaṃ|
dviradakulam analpaṃ kalpanāpoham āsīt||
surabalam avalokyāvāsitā kānanāgre
śakunaya urapakṣā dūram utpatya vegāt|
drumaviṭapaśikhāgrāba¦
ddhanīḍapraviṣṭa-
svatanayagatatṛṣṇāścerur ākāśa eva||
kṛtagurutarakaṃpāṃdolanavyākulāyāṃ
bhuvi vinimitapādaṃ jaṃgamādīṃdrakalpaiḥ|
atinibīḍanibaddhaiḥ kalpavṛkṣeṣu senā-
dviradapatiraṇe na ¯¯ tripadyā vilāsaḥ||
dṛḍhaniyamitarajjuskaṃdasaṃdānitānāṃ
śrutamadajalaṣaṃḍābhogakāśair gajānāṃ|
tvapagatadava¦rugṇā kānanānokahebhyaḥ
sahajam api na mūḍhāḥ kaṃ na viśleṣayaṃti||
śrutaghanaghanasārakṣodasaugaṃdhyabhājo
maṇitaṭakṛtavīcikṣobhamaṃdākinīkāḥ|
druma
gahanaviluptārkkāṃśusaṃtāpasītāḥ
śikharikanakabhūmīradhyadhāt_ satvajinyaḥ||
sphuṭitavikaṭagaṃḍāmodamādyaddvirephā
vikasadaviralīlākaṃdalīkānanāḍhyāḥ|
upamaṇiguhamadreḥ phullakośātakīkā
yuvatibhir anuyātāḥ kecid āsīdur urvvīḥ||
atha śaśadharamauleḥ sainikāḥ sānudeśe
diśi diśi vica¦raṃtaḥ kalpitorvvājisainyaiḥ|
pratibhayataralākṣaṃ dṛśyamānā mṛgaughaiḥ
sthitiriti ciramāsaddarśitācchodanecchāḥ||
sarabhasamanubiddhā kenacitsādinoccaiḥ¦
sphuritataralatārā śyāmalāṃśucchaṭābhiḥ|
vyavadhim iva vidhātuṃ bhītapāriplavākṣī
hariṇayuvatir aicchat saṃbhramādātmamūrtteḥ||
drutam api taranaṣṭā sādisainyāvamadya¦-
ttāttanayamanavalokya kvāpi tatraiva yātaṃ|
punar asunir apekṣaṃ kṛṣṇasāraṃganāgān_
padam iha na vidhatteḥ kasya tṛṣṇāmivā syāt||
śravaṇaghaṭitamaurvvīmaṃḍalaṃ bhūtacāpa-
cyuticaturanaraśrībaṃdhināḍīyamānaṃ|
hariṇamanaparādhaṃ mārgaṇo maṃkṣu bhītvā
tvaritam iva vilakṣo 'lakṣitaḥ kṣāmavikṣat||
kṣititalagatapuṃkheneṣu
꣹ṇottaṃbhyamāna-
sphuṭataragalanālaḥ kaścimudgrīva eva|
drutam iva calitā¦nāṃ vallabhānāṃ tadānīṃ
hariṇaśiśurasūnāmūrdhvam aikṣiṣṭa mārgaṃ||
na khalu jagati śūnyaḥ kiṃcid astīha dhāmnā
yuvatimanusaraṃtaṃ garbhabhārālasāṃ yat|
vikaṭakuṭilaśṛṃgāghātapātena kaṃcid
vanabhuvi hariṇo 'pi smeramāhaṃtum aicchat||
vikaṭaguruviṣāṇādabhrabhārāṇyavāṃci
prasabham abhihatānām uttamāṃgāni pūrvvaṃ|
giribhuvi hari¦
꣹ṇānām āśu paścād vapūṃṣi
śrutarudhiralaghūni vyomamaṃgānnipetuḥ|
prakaṭavikaṭaśṛṃgaiḥ kānanaṃ maṃdarādrer
dadhata iva nivāsaprītiyogāḥ kirobhiḥ|
rabhasi pṛṣatayūthā dūram utplutya petur
daśanakhuravirugṇālagnanārācapuṃkhāḥ|
upagatam avalokyāvajñayā sainyam uccair
nagaṇitagurubhīti꣹r muktasaṃraṃbham agre||
hariṇaparivṛḍho 'tthādanyathā satvabhājaḥ
katham iva gurudhair yasyojasāsyopamā syāt|
vyapagataghṛṇamārānmaṃdarasyāṃ¦kavartti
ghnati suragaṇasainye dvīpa siṃhādisatvaṃ||
pratikakubhamudasthurmanyamaṃtas tadānīṃ
tadanu vanavarāhāḥ pratyanīkāyamānāḥ|
camarahariṇavṛṃdaṃ vālabhāvākṣipātai
r
anukṛtanijanārīkeśahastekṣaṇakṣaṇatviṭ||
kvacid api parihṛtyādhāvatāṃ sainikānāṃ
harisarabhavarāhadvīpi haṃtavyam āsīt|
surabhikusumabhājo rūpaśobhāṃ dadha¦tyās
taruṇahariṇadṛṣṭeḥ kāraṇorvvīramanyāḥ||
surata iva mṛgavyāvibhrame 'nyorvvacaṃdraḥ
sphuṭakarajanipātaiḥ pāṭayāmāsa gaṃḍaṃ|
śikharabhuvi si¦khaṃḍī valgubarhātibhārā-
dalasitagatirānādbaṃdhinonvīyamānaḥ||
tvaritataramaśaknona ghnatā naṃṣṭrumasmā-
dvipadi bhavati kācid doṣarūpā guṇaśrīḥ|
iti vihi¦
tamṛgavyair muktaparyāṇapaṭṭāḥ
vavaluravanipīṭhe sādibhiḥ kṛṣṇavalgāḥ||
śramajalakamajālaśliṣṭajāṃbūnadorvvī-
vidhutaghanaparāgāliṃgitāṃgāstuṣārāḥ|
rayacaturaturaṃgakṣodasītair marudbhir
dhutakapilasaṭāgrāḥ saikate nākasiṃdhoḥ||
adhijalamavate¯dakumutproṣaghoṇāḥ
kharakhuraśikharāgrakṣuṇṇapāṭhīracakrāḥ|
vighaṭitadalamudrāḥ paṃkajaughānvihāya
pramadavidhutapakṣāstoya eva dvirephāḥ||
api madajalabiṃdūn_ dūram anvīyurelā-
stabakasurabhigaṃdhīṃ
majjatāṃ vāraṇānāṃ|
surasariti na yāvalakṣamāṇādhvakhedāḥ|
sarabhasam averur majjanāyāmanaughāḥ||
drutam asicata tāvac chīkarair agratastān|
karakalitalavaṃgāmodahṛdyair gajeṃdrāḥ|
dviradapatisahasrai srotaso 'ṃtarnimagna-
kṣitidharagurudehālakṣyavaktrāgrahastaiḥ||
tridaśasarid anekoddāmagarbhābhitir ya¦d-
gaṇapatir iva dūrat sainikair āluloke|
kṛtagurumadagaṃḍābhogabhūṣaṃ gajānāṃ
bhramarakulam apohuḥ sīkarā hastamuktāḥ||
kim aparam athavā syād āśritānāṃ ja¦
lebhyaḥ
sapadi madabharāṃdhaiḥ dūram āropitebhyaḥ|
plutisukham anubhūya prājyasiṃdūrareṇuḥ
cchuraṇakapiśatormmeḥ siṃdhugarbhād vijedrāḥ||
kṣitibhṛta iva pakṣacchedino vajrapāṇeḥ|
punar abhayam avāpyābhyujjihānā virejuḥ|
salilagurusaṭāgro vibhrato rugṇamūlā
śiraśikharavilagnā hemasevālavallīḥ||
tridaśasarita uccais tīram utprothaghoṇāḥ
svasitataralitormmiprātarutterur aśvāḥ|
śramasithilitakaṃṭhaṣṭhyūtaniḥsvāsavāta-
vyatikaradhusenādhūliruddhāṃtavā
lāḥ|
taralasaralapuṃccha¯¯karaśvāḥ sthūlebhyo
marakatamaṇisūcīkomalāṃcchaṣparāśīt||
vidadhati gurupakṣotsekamajjā jalānāṃ
sphuṭam iha malinānāṃm āśaye varttamānāḥ||
yaḥ maragaṇasenāreṇupaṃkāvilāsu
pratikakubhamamādyanimnagāḥ sveva matsyāḥ|
kṣitidharapatibhūmiṃ dūram ullaṃghya vesād
atha¦ harikaripattisyaṃdanaṃ kalpitaḥ sat||
drutataramuḍuvīthīmārgamanyāhatābhraṃ
sarabhasamudapaptadvāptaviśvaṃ smarāreḥ|
pratikakubhamudasthātmāmi yatsainikā¦
꣹nāṃm|
agamad atha samāptiṃ tena sarvvaṃ vihāya|
aparam api yadarddhaṃ dūram utmi¯ tasthāv
atavad avanipṛṣṭhaṃ tena niṣṭhāpratiṣṭhaṃ|
diśi diśi pariśuṣyadānavātośrutīnāṃ
tridaśagajaghaṭānāṃ dūram utpetuśīṇāṃ||
dinakarakaratāpopallavād ākulānāṃ
matinikaṭatayoccaiḥ ꣹ prasphuṭu karṇṇaśaṃkhāḥ|
punar apagatamakṣoḍḍīmaniḥśeṣasaila-
sphuṭaśikharaśikhāṃbhaḥspaṃdasaṃdehamugdhaiḥ|
diśi diśi ghanavṛṃdaiḥ pīyate sma dvipānāṃ
vikaṭakaraṭabhittiḥ bhraṣṭamānātmadāṃbhaḥ||
atanusalilagarbhāḥ kajjalaśyāmabhāso
nabhasi jaladalekhā vellyamāṇā marudbhiḥ|
kṣaṇavalanavilolā vāraṇānāṃ navānāṃ
nibiḍanigaḍalīlāṃ pādalagnā vitenuḥ||
anukṛtagiriśṛṃgābhogagaṃḍasthalāgraḥ
skhalitavikaṭabhasvattāranakṣatramālā|
śrutamadajalalekhābiṃbitā vāraṇānāṃ
śriyam atanu¦
ta tārāpaṃktinānāsphuraṃtīṃ||
śravaṇaśikharabhūṣācāmarātmā sa vākṣī-
didimaviditavidyuddāmasaptārciṣānāṃ|
jaladakulamitīvānudyatoccaiḥ purastāt_
diśi diśi gajabhābhiś caṃḍasūtkāravātaiḥ||
churitasurapathāmūtuṃgakuṃbhasthalīṣu
śravaṇahatadhutābhiś cīrapiṣṭacchaṭābhiḥ|
kṣaṇaghaṭanavilolā nākanakṣatramālāḥ
śri¦yam ananṛtamayyastepire vāraṇānāṃ||
viṭakakanakakakṣyādāmasaudāminīkaṃ
dviradakulam abhāsīd anyad āsīnam ugyāṃ|
suragaṇapatisenāruddhanākāvakāsā-
vya
tikaragurukhedaśrastameghauṇakalpaṃ|
aruṇamaṇikirīṭacchāyayā laṃghyamānā
galitamadajalārddrī biṃbatā gaṃḍabhāge|
śiśirakiraṇalekhā lakṣyate sma dvipānāṃ
nabhasi vikaṭakuṃbhaśrastahemāṃkuśaśrīḥ||
akalitaguruvidyuddāmaniścyāmitāsair
asalilagurugarbhair unnamadbhi salīlaṃ|
dviradapatibhir uccaisrastare nākamārga
pratidiśam avarugṇālokamakṣuṇṇameghaiḥ||
nabhasi turagasainyaṃ dūram utkarṣaghoṇa-
sphuritamukhamarīcair utpratīrādadhānaṃ|
hariṇakulam ivāsīd vi¦
sphuraccitraratna-
vyatikaraśabalābhir bhrājamānaṃ guḍābhiḥ|
javanapavanadhūtaiḥ vellitā visphuraṃti
rabhasi vibabhur aśvār lākṣikaiś cāmaroghaiḥ||
vikaṭakhuraśikhāgrakṣobhabhinnābhragarbha-
skhalitacaṭulaśamyāśliṣṭarūpā ivoccaiḥ|
ravikaraparimarṣād visphuradbhis tadānīm
apagataghanapaṃkanākamelīṃ sahasraiḥ||
sarabhasapa¦rivarttāṃpāṃḍu¯¯darāṣe
smara iva sapharoghair ghūrṇṇamānair abhāsīt||
vikaṭaśikharalagnā ketudaṃḍāvalīṣu
sphuritavividharatnacchāyakalmāṣabhājaḥ|
navajaladharakhaṃḍā kepipicchātapatra-
śriyam adadhur adastād gacchatāṃ sainikānāṃ|
sphuritamaṇikirīṭagraṃthigarbhāṃtarāsa-
pratimitimahimāṃśoḍaṃḍayo vyomni teṣāṃ|
pratiphaladamalāṃśubhrātamāśāmukheṣu|
sphurakaṇakaśirastrābhinnarūpaṃ tadāsīt||
rathaturagakhurāgrakṣudyamānāt purastāt_
pratipadamuḍucakrād utthitā dhūlirekhā|
śriyam atanuta muktāvālukāyās tadānīṃ
gamanamakarasadmanyaśnuvānā digaṃtāt|
sphuradatanutaḍitkā velyamānā marudbhiḥ
madhuraviralanīraśyāmabhāso 'bhralekhāḥ|
kṛtakava
lanalīlāraṃbhalagnauvavahni-
sphuṭavikaṭabharārttiḥ siṃdhubhaṃgīvilāsaṃ|
saparuṣarasatasyāṃbhodharasyopariṣṭāt|
saruṣam abhipataṃtaṃ siṃham ālokya caṃḍyāḥ|
jagati viphalam eva prajñayā śūnyam uccaiḥ
sphuṭamamanuta tejās tādṛśāṃ senikaughaḥ||
prathamapatirayāsīd dānatoyārdragaṃḍa-
pratimitamaṇicitracchāyavaikuṃṭhaśārṃgaḥ|
vikaṭaśikharabhāgālakṣavṛtrāricāpa-
kṣitidharapatilīlā vitra¯¯cahvaṣaśrīḥ||
śriyam abhṛta purastād iṃdumaules tadānīṃ
gaṇapatir ativegāt_ prasthito nākamārgaṃ|
dadhad aparam iveṃdor bhāgamuṣṇīṣabhājaḥ
paraśumukhamamaṃdorllāsanāsāritābhraṃ||
dviradamadanadībhiḥ sainyam etat_ purastāt|
kaluṣayati purā me caṃdrikāgauram aṃbhaḥ|¦
sacakitamati mārgādbhītayevāpasasre
khanapatiguruvegavyastayā nākanadyā||
sphuṭam iha vimalānāṃ svacchatā ślāghyarūpā
visadṛśam upadhānaṃ tatra doṣāya nūnaṃ||
pratimitam amaraughā menire yaṃ nirīkṣya
kṣititalam api sitābhīṣubiṃbe kalaṃkaṃ||
itthaṃ senā smarārer jaladharapadavīṃ dūram ullaṃghya vegād
āsīnā ratnasānostaṭabhu
vi vidhavyūhavistārabhājaḥ|
tasthur gavyūtimātra dhṛtagurusamarāmarṣadaityeṃdrasenā-
niryāṇāpekṣam uccai diśi diśi vikaśaccitravāditraghoṣāḥ||
cha ||
iti haravi¦jaye mahākāvye senodyamavarṇṇano nāmaikacatvāriṃśaḥ sargaḥ||