Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

atha katham api tasyāḥ saṃkaṭadvārasīmna- stridaśagaṇavariṣṭiraṃjasāṃcīyamānaḥ| śrutaharijayaśabda sphītavāditraghoṣaiḥ girikaṭakataṭāṃtānirjagāmeṃdumauliḥ|| kvaṇitamukharaghaṃṭācakravāladhvajāgraṃ rathavaram a¦dhiruhya prasthitasyotpatākaṃ| svayamavihitacetā maṃgalaṃ saṃvidhitsuḥ| sarabhasam abhidadhmau vaiṣṇavī tasya saṃkhaṃ|| navadhavaladugūlaiḥ kalpitā sainikānāṃ| śaśikarasitakīrttikṣīrasiṃdhūrmmibhaṃgāḥ| dviradaghanapatākā prollasaṃtyastadānīṃ malinabahavilolā vaijayaṃtyo virejuḥ|| sphuṭam api pariṇāhaprasphuran_ puṣkaraśrīḥ ¯¯m upari niyaṃtrā haṃtum utkṣipyamānaḥ| udayagiriśikhāgrādūravaṃtyarkabiṃba- śriyam atanumatānīḍiṃḍimaḥ kuṃjarasya|| pratimadagajagaṃdhāgrāṇahelāvyudasta sphuradudaraniviṣṭaspṛṣṭarekho 'grahastaḥ| śriyam abhṛta kareṇornākasaṃrohaṇāya drutam iva subhaṭānāṃ baddhasopānapaṃktiḥ|| diśi diśi makaraṃdaḥ puṃḍarīkodarebhyaḥ sarabhasam api pītvā hārimādhuryam uccaiḥ| dviradapatipadāṃbhastiktamāsvādayaṃto virasarasanamaṃtarvaktramuhudvirephāḥ|| pratigajam abhikopāddhāvatā kuṃjarāṇāṃ sapadi mukhapaṭonācchādya vaktrāṇyalīnāṃ| aviralamadatoyāpānagoṣṭhīnirāse bahuguṇam api manye dodoṣahetuṃ kadācit|| śriyam atanuta rakṣābhūtivinyāsapāṃḍuḥ sapadi madajalena ścyotatā saptavorvyāṃ| dviratapatiranīcair visphuradgaṃḍaśailas tridaśanagaragaṃgāsrotam evārkkaśailaḥ|| dadhur abhinavalākṣāraṃjitaś cāmaraughaiḥ śriyam anukṛtavātyāraṃhasaḥ sainikānāṃ| khuraśikharanipātakṣudyamānāvilorvvī- janitaśikhiśi¦khaughāḥ śliṣṭarūpā ivāśvāḥ|| sthagitasakaladikkānākasaṃkhyānasenā- janitagurubharoccair anvatūdbhūri śaṃbhoḥ| kramavidhutavimuktoddāmaniḥsvāsitāmya- phaṇapatiphaṇadolāṃdolanaṃ bhūtadhātrī|| kariharirajapattivrātanirddhūtadhūli- prakarajanitakārṣyādandhabadhnād adhastāt| laghuvidalanabhītirvyākulātmā kathaṃcit| phaṇinigaḍasahasreṇāhinātho dharitrīṃ|| balasamudayamīśe 'tīta gavyūtamātraṃ sthitavati śikharāgrāvāsabhūmir gṛhītva| prathamam iva tadānīṃ saugatānāṃ pra¦māṇaṃ| dviradakulam analpaṃ kalpanāpoham āsīt|| surabalam avalokyāvāsitā kānanāgre śakunaya urapakṣā dūram utpatya vegāt| drumaviṭapaśikhāgrāba¦ddhanīḍapraviṣṭa- svatanayagatatṛṣṇāścerur ākāśa eva|| kṛtagurutarakaṃpāṃdolanavyākulāyāṃ bhuvi vinimitapādaṃ jaṃgamādīṃdrakalpaiḥ| atinibīḍanibaddhaiḥ kalpavṛkṣeṣu senā- dviradapatiraṇe na ¯¯ tripadyā vilāsaḥ|| dṛḍhaniyamitarajjuskaṃdasaṃdānitānāṃ śrutamadajalaṣaṃḍābhogakāśair gajānāṃ| tvapagatadava¦rugṇā kānanānokahebhyaḥ sahajam api na mūḍhāḥ kaṃ na viśleṣayaṃti|| śrutaghanaghanasārakṣodasaugaṃdhyabhājo maṇitaṭakṛtavīcikṣobhamaṃdākinīkāḥ| drumagahanaviluptārkkāṃśusaṃtāpasītāḥ śikharikanakabhūmīradhyadhāt_ satvajinyaḥ|| sphuṭitavikaṭagaṃḍāmodamādyaddvirephā vikasadaviralīlākaṃdalīkānanāḍhyāḥ| upamaṇiguhamadreḥ phullakośātakīkā yuvatibhir anuyātāḥ kecid āsīdur urvvīḥ|| atha śaśadharamauleḥ sainikāḥ sānudeśe diśi diśi vica¦raṃtaḥ kalpitorvvājisainyaiḥ| pratibhayataralākṣaṃ dṛśyamānā mṛgaughaiḥ sthitiriti ciramāsaddarśitācchodanecchāḥ|| sarabhasamanubiddhā kenacitsādinoccaiḥ¦ sphuritataralatārā śyāmalāṃśucchaṭābhiḥ| vyavadhim iva vidhātuṃ bhītapāriplavākṣī hariṇayuvatir aicchat saṃbhramādātmamūrtteḥ|| drutam api taranaṣṭā sādisainyāvamadya¦- ttāttanayamanavalokya kvāpi tatraiva yātaṃ| punar asunir apekṣaṃ kṛṣṇasāraṃganāgān_ padam iha na vidhatteḥ kasya tṛṣṇāmivā syāt|| śravaṇaghaṭitamaurvvīmaṃḍalaṃ bhūtacāpa- cyuticaturanaraśrībaṃdhināḍīyamānaṃ| hariṇamanaparādhaṃ mārgaṇo maṃkṣu bhītvā tvaritam iva vilakṣo 'lakṣitaḥ kṣāmavikṣat|| kṣititalagatapuṃkheneṣu꣹ṇottaṃbhyamāna- sphuṭataragalanālaḥ kaścimudgrīva eva| drutam iva calitā¦nāṃ vallabhānāṃ tadānīṃ hariṇaśiśurasūnāmūrdhvam aikṣiṣṭa mārgaṃ|| na khalu jagati śūnyaḥ kiṃcid astīha dhāmnā yuvatimanusaraṃtaṃ garbhabhārālasāṃ yat| vikaṭakuṭilaśṛṃgāghātapātena kaṃcid vanabhuvi hariṇo 'pi smeramāhaṃtum aicchat|| vikaṭaguruviṣāṇādabhrabhārāṇyavāṃci prasabham abhihatānām uttamāṃgāni pūrvvaṃ| giribhuvi hari¦꣹ṇānām āśu paścād vapūṃṣi śrutarudhiralaghūni vyomamaṃgānnipetuḥ| prakaṭavikaṭaśṛṃgaiḥ kānanaṃ maṃdarādrer dadhata iva nivāsaprītiyogāḥ kirobhiḥ| rabhasi pṛṣatayūthā dūram utplutya petur daśanakhuravirugṇālagnanārācapuṃkhāḥ| upagatam avalokyāvajñayā sainyam uccair nagaṇitagurubhīti꣹r muktasaṃraṃbham agre|| hariṇaparivṛḍho 'tthādanyathā satvabhājaḥ katham iva gurudhair yasyojasāsyopamā syāt| vyapagataghṛṇamārānmaṃdarasyāṃ¦kavartti ghnati suragaṇasainye dvīpa siṃhādisatvaṃ|| pratikakubhamudasthurmanyamaṃtas tadānīṃ tadanu vanavarāhāḥ pratyanīkāyamānāḥ| camarahariṇavṛṃdaṃ vālabhāvākṣipātair anukṛtanijanārīkeśahastekṣaṇakṣaṇatviṭ|| kvacid api parihṛtyādhāvatāṃ sainikānāṃ harisarabhavarāhadvīpi haṃtavyam āsīt| surabhikusumabhājo rūpaśobhāṃ dadha¦tyās taruṇahariṇadṛṣṭeḥ kāraṇorvvīramanyāḥ|| surata iva mṛgavyāvibhrame 'nyorvvacaṃdraḥ sphuṭakarajanipātaiḥ pāṭayāmāsa gaṃḍaṃ| śikharabhuvi si¦khaṃḍī valgubarhātibhārā- dalasitagatirānādbaṃdhinonvīyamānaḥ|| tvaritataramaśaknona ghnatā naṃṣṭrumasmā- dvipadi bhavati kācid doṣarūpā guṇaśrīḥ| iti vihi¦tamṛgavyair muktaparyāṇapaṭṭā vavaluravanipīṭhe sādibhiḥ kṛṣṇavalgāḥ|| śramajalakamajālaśliṣṭajāṃbūnadorvvī- vidhutaghanaparāgāliṃgitāṃgāstuṣārāḥ| rayacaturaturaṃgakṣodasītair marudbhir dhutakapilasaṭāgrāḥ saikate nākasiṃdhoḥ|| adhijalamavate¯dakumutproṣaghoṇāḥ kharakhuraśikharāgrakṣuṇṇapāṭhīracakrāḥ| vighaṭitadalamudrāḥ paṃkajaughānvihāya pramadavidhutapakṣāstoya eva dvirephāḥ|| api madajalabiṃdūn_ dūram anvīyurelā- stabakasurabhigaṃdhīṃ majjatāṃ vāraṇānāṃ| surasariti na yāvalakṣamāṇādhvakhedāḥ| sarabhasam averur majjanāyāmanaughāḥ|| drutam asicata tāvac chīkarair agratastān| karakalitalavaṃgāmodahṛdyair gajeṃdrāḥ| dviradapatisahasrai srotaso 'ṃtarnimagna- kṣitidharagurudehālakṣyavaktrāgrahastaiḥ|| tridaśasarid anekoddāmagarbhābhitir ya¦d- gaṇapatir iva dūrat sainikair āluloke| kṛtagurumadagaṃḍābhogabhūṣaṃ gajānāṃ bhramarakulam apohuḥ sīkarā hastamuktāḥ|| kim aparam athavā syād āśritānāṃ ja¦lebhyaḥ sapadi madabharāṃdhaiḥ dūram āropitebhyaḥ| plutisukham anubhūya prājyasiṃdūrareṇuḥ cchuraṇakapiśatormmeḥ siṃdhugarbhād vijedrāḥ|| kṣitibhṛta iva pakṣacchedino vajrapāṇeḥ| punar abhayam avāpyābhyujjihānā virejuḥ| salilagurusaṭāgro vibhrato rugṇamūlā śiraśikharavilagnā hemasevālavallīḥ|| tridaśasarita uccais tīram utprothaghoṇāḥ svasitataralitormmiprātarutterur aśvāḥ| śramasithilitakaṃṭhaṣṭhyūtaniḥsvāsavāta- vyatikaradhusenādhūliruddhāṃtavālāḥ| taralasaralapuṃccha¯¯karaśvāḥ sthūlebhyo marakatamaṇisūcīkomalāṃcchaṣparāśīt|| vidadhati gurupakṣotsekamajjā jalānāṃ sphuṭam iha malinānāṃm āśaye varttamānāḥ|| yaḥ maragaṇasenāreṇupaṃkāvilāsu pratikakubhamamādyanimnagāḥ sveva matsyāḥ| kṣitidharapatibhūmiṃ dūram ullaṃghya vesād atha¦ harikaripattisyaṃdanaṃ kalpitaḥ sat|| drutataramuḍuvīthīmārgamanyāhatābhraṃ sarabhasamudapaptadvāptaviśvaṃ smarāreḥ| pratikakubhamudasthātmāmi yatsainikā¦꣹nāṃm| agamad atha samāptiṃ tena sarvvaṃ vihāya| aparam api yadarddhaṃ dūram utmi¯ tasthāv atavad avanipṛṣṭhaṃ tena niṣṭhāpratiṣṭhaṃ| diśi diśi pariśuṣyadānavātośrutīnāṃ tridaśagajaghaṭānāṃ dūram utpetuśīṇāṃ|| dinakarakaratāpopallavād ākulānāṃ matinikaṭatayoccaiḥ ꣹ prasphuṭu karṇṇaśaṃkhāḥ| punar apagatamakṣoḍḍīmaniḥśeṣasaila- sphuṭaśikharaśikhāṃbhaḥspaṃdasaṃdehamugdhaiḥ| diśi diśi ghanavṛṃdaiḥ pīyate sma dvipānāṃ vikaṭakaraṭabhittiḥ bhraṣṭamānātmadāṃbhaḥ|| atanusalilagarbhāḥ kajjalaśyāmabhāso nabhasi jaladalekhā vellyamāṇā marudbhiḥ| kṣaṇavalanavilolā vāraṇānāṃ navānāṃ nibiḍanigaḍalīlāṃ pādalagnā vitenuḥ|| anukṛtagiriśṛṃgābhogagaṃḍasthalāgraḥ skhalitavikaṭabhasvattāranakṣatramālā| śrutamadajalalekhābiṃbitā vāraṇānāṃ śriyam atanu¦ta tārāpaṃktinānāsphuraṃtīṃ|| śravaṇaśikharabhūṣācāmarātmā sa vākṣī- didimaviditavidyuddāmasaptārciṣānāṃ| jaladakulamitīvānudyatoccaiḥ purastāt_ diśi diśi gajabhābhiś caṃḍasūtkāravātaiḥ|| churitasurapathāmūtuṃgakuṃbhasthalīṣu śravaṇahatadhutābhiś cīrapiṣṭacchaṭābhiḥ| kṣaṇaghaṭanavilolā nākanakṣatramālāḥ śri¦yam ananṛtamayyastepire vāraṇānāṃ|| viṭakakanakakakṣyādāmasaudāminīkaṃ dviradakulam abhāsīd anyad āsīnam ugyāṃ| suragaṇapatisenāruddhanākāvakāsā- vyatikaragurukhedaśrastameghauṇakalpaṃ| aruṇamaṇikirīṭacchāyayā laṃghyamānā galitamadajalārddrī biṃbatā gaṃḍabhāge| śiśirakiraṇalekhā lakṣyate sma dvipānāṃ nabhasi vikaṭakuṃbhaśrastahemāṃkuśaśrīḥ|| akalitaguruvidyuddāmaniścyāmitāsair asalilagurugarbhair unnamadbhi salīlaṃ| dviradapatibhir uccaisrastare nākamārga pratidiśam avarugṇālokamakṣuṇṇameghaiḥ|| nabhasi turagasainyaṃ dūram utkarṣaghoṇa- sphuritamukhamarīcair utpratīrādadhānaṃ| hariṇakulam ivāsīd vi¦sphuraccitraratna- vyatikaraśabalābhir bhrājamānaṃ guḍābhiḥ| javanapavanadhūtaiḥ vellitā visphuraṃti rabhasi vibabhur aśvār lākṣikaiś cāmaroghaiḥ|| vikaṭakhuraśikhāgrakṣobhabhinnābhragarbha- skhalitacaṭulaśamyāśliṣṭarūpā ivoccaiḥ| ravikaraparimarṣād visphuradbhis tadānīm apagataghanapaṃkanākamelīṃ sahasraiḥ|| sarabhasapa¦rivarttāpāṃḍu¯¯darāṣe smara iva sapharoghair ghūrṇṇamānair abhāsīt|| vikaṭaśikharalagnā ketudaṃḍāvalīṣu sphuritavividharatnacchāyakalmāṣabhājaḥ| navajaladharakhaṃḍā kepipicchātapatra- śriyam adadhur adastād gacchatāṃ sainikānāṃ| sphuritamaṇikirīṭagraṃthigarbhāṃtarāsa- pratimitimahimāṃśoḍaṃḍayo vyomni teṣāṃ| pratiphaladamalāṃśubhrātamāśāmukheṣu| sphurakaṇakaśirastrābhinnarūpaṃ tadāsīt|| rathaturagakhurāgrakṣudyamānāt purastāt_ pratipadamuḍucakrād utthitā dhūlirekhā| śriyam atanuta muktāvālukāyās tadānīṃ gamanamakarasadmanyaśnuvānā digaṃtāt| sphuradatanutaḍitkā velyamānā marudbhiḥ madhuraviralanīraśyāmabhāso 'bhralekhāḥ| kṛtakavalanalīlāraṃbhalagnauvavahni- sphuṭavikaṭabharārttiḥ siṃdhubhaṃgīvilāsaṃ| saparuṣarasatasyāṃbhodharasyopariṣṭāt| saruṣam abhipataṃtaṃ siṃham ālokya caṃḍyāḥ| jagati viphalam eva prajñayā śūnyam uccaiḥ sphuṭamamanuta tejās tādṛśāṃ senikaughaḥ|| prathamapatirayāsīd dānatoyārdragaṃḍa- pratimitamaṇicitracchāyavaikuṃṭhaśārṃgaḥ| vikaṭaśikharabhāgālakṣavṛtrāricāpa- kṣitidharapatilīlā vitra¯¯cahvaṣaśrīḥ|| śriyam abhṛta purastād iṃdumaules tadānīṃ gaṇapatir ativegāt_ prasthito nākamārgaṃ| dadhad aparam iveṃdor bhāgamuṣṇīṣabhājaḥ paraśumukhamamaṃdorllāsanāsāritābhraṃ|| dviradamadanadībhiḥ sainyam etat_ purastāt| kaluṣayati purā me caṃdrikāgauram aṃbhaḥ|¦ sacakitamati mārgādbhītayevāpasasre khanapatiguruvegavyastayā nākanadyā|| sphuṭam iha vimalānāṃ svacchatā ślāghyarūpā visadṛśam upadhānaṃ tatra doṣāya nūnaṃ|| pratimitam amaraughā menire yaṃ nirīkṣya kṣititalam api sitābhīṣubiṃbe kalaṃkaṃ|| itthaṃ senā smarārer jaladharapadavīṃ dūram ullaṃghya vegād āsīnā ratnasānostaṭabhuvi vidhavyūhavistārabhājaḥ| tasthur gavyūtimātra dhṛtagurusamarāmarṣadaityeṃdrasenā- niryāṇāpekṣam uccai diśi diśi vikaśaccitravāditraghoṣāḥ||

cha ||

iti haravi¦jaye mahākāvye senodyamavarṇṇano nāmaikacatvāriṃśaḥ sargaḥ||