|| śubham astu ||
||
magadhāsūtā vandibhedāś ca ānakaḥ paṭahaḥ bharaṃ bharaṇaṃ karotīti vigṛhya tat ka
rotīti ṇici kṛte niṣṭhāyāṃ bharitaśabdaḥ
tasyetyādi viśeṣakam_
brahmāṇḍaka
vāṭapṛṣṭhena vāraṇam upariśamananirodhas tena namyamānavapur adhogamanāśrayaṇā
t_
pālī paṃktiḥ | karayoḥ tālaḫ parasparāhananam_
tasya śivasya cittabhāgagatenā
vaṣṭabhena paricayāt tiraskṛtaḥ strīvaikalyayogo yasya tādṛśam iva mānasaṃ dhāra
yanty umā samararasena nirayād iti paṃcabhiḥ kulakam_
malinitā cchaviś śobhā
yasyāḥ tādṛśīṃ kāntim iva kareṇotpeśayantī līlayā
¯¯muṣṭigrahe pi śithi
lam atikṛśatvān muṣṭim api pūrayitum akṣamaṃ madhyaṃ valītrayayogi bibhratītīva
kuśābhibhavec chayā yathā tuṅge py atra kucamale ekā kevalaivalī racitā mayā tvati
kṛśenāpi valītrayaṃ dhṛtam iti
kāntā nāma dṛṣṭiḥ
uktaṃ ca
ś śṛṅgāriṇī mateti avacūlaṃ cihnam_
upagūḍhagahanam āśleṣas tadrasenodgatāḫ pu
lakaprabandho yatra tādṛśo maṅgalānāṃ maṇimandhauṣadhiprabhṛtīnāṃ vidhir iti kartavya
tāviśeṣaḥ tayā vidadhe nibaddhaḥ
apinehur abadhnan_ lohajālaṃ tanu¯¯
kaṃkaṭa
vat kavacam ity anarthāntaram_
cchāyaiva tamas tena malinitā kaṇṭhasthasyāhigateḫ pha
ṇimaṇiśrīr yena kaṇṭhaḥ galatrāṇam_
kodaṇḍasya madhye kṛśatvād atimahatvāc ca bhogī
ndrakaṣaṇakraditidareṇa sāmyam_
tarme ghaṭitāni hiraṇmayāni
tatvādayo gaṇāḥ
ratnamālāyā lambamānatayāvasthānād a¯¯bhimukhaṃ patantyaiva nakṣattrapaṃktyā sāmya
m_
lohitakaḥ padmarāgaḥ lohitān maṇāv iti svārthe kaṇ_ abhrakaṃ dhātubhedaḥ tanu
cchado māḍhī ca kavacaḫ
parabhāgaś śobhātiśayaḥ nāgavaktro vināyakaḥ
kariśuṇḍāgraṃ kamalaṃ ca
hotāśaniẖ kumāraḥ tasya ṣaṇmukhatvāc chirastrāṇy api ṣaḍevai
ti bahuṣu pūrvādriśṛṅgeṣv arkabimbāni bibhratī kalpāntadyaur iva mūrtis tasya śuddhyate |
agnikākhyasya gaṇapater daṃśa
rāgam ivāsīt_
sthapuṭito viṣamīkṛtaḥ śubhalohaṃ kālāyasam_
vāraṇo niṣeddhā
jālikā jāleti prasiddhaṃ pratanuvasanam_
ketanāni dhvajās tatpatākābhiś śavali
tanabhastalāẖ kariṇas sainikaiẖ kṛtāḥ pratimā dantakośāḥ daivānāṃ pratikṛtayaś ca rakṣā
yām adhikāraḥ prastāvo yasyāḥ rakṣārtham upādīyamānetyarthaḥ tatra
vivakṣitā surasadmanāṃ tu varṣopanipātāt_ bhūtir makkolādiraja eva sudhā makko
labhedaḥ
mauktikānicayasya nidhānāny āspadāni kumbhāẖ kavāṭās tadrakṣāyai vyāku
lā ajagarasadṛśāẖ karadaṇḍā yeṣāṃ nidhighaṭeṣu cājagarā rakṣākulā bha
vantīti prasiddham etat_ kīcako veṇus tadyaṣṭir eva kadalī dhvajaḥ tatra kadalī
vaijayantīti tu kecit_
uṣasi sindūrarajaś churitānta
dikcakram iva viśvam āsīt_
līletyādi kalāpakam_
āyānam aśvābharaṇaṃ
kuśalair aśvaśāstrajñair vīthīṣu mārgeṣu gamitās saṃcāritāḥ | vīthayaś ca turaga
śāstre nava prasiddhāḥ yad uktaṃ caturaśraṃ kāṅkaṃ māyūram ardhamāyūram iti sānnāhyaṃ vī
thicatuṣṭayaṃ valganaṃ nīcair gataṃ laṅghanaṃ dhoraṇaṃ nāroṣṭum ity aupabāhyaṃ vīthipaṃcakaṃ
iti stuvas turagāṇāṃ lalāṭadeśas tasya śramodabinduśavalatvān sudhodgamane
naiva lagnakaṇāḥ keṣāṃcid aśvānām amṛtād utpatteḥ
sānūkatām anyena sadṛśa
tvaṃ bibhra
tu vyākhyāyām avirodhaḥ | anūkaḫ praguṇataraḫ protha iti tu kecit_ mandā ala
sās te samīravegaṃ glapayantīti virodhaḥ tatra mandamṛgākhyās tu turagā lakṣaṇā
nvitau iti tu mandajātitvād avirodhaḥ |
aṃcitaṃ gamanam_ śikhino gner utpetuṣā
m utpannānām_ keṣāṃcid aśvānāṃ agnikāraṇatvāt_
vipulakair vistīrṇaiḥ
vicittrā pulā gativiśeṣo yeṣāṃ tair iti vā svārthe kam_ vipulakaiś ca vivi
dharomanthaiḥ vipulaṃ kaṃ śiro yeṣāṃ tair iti vā śucibhiḥ nirdoṣaiḫ puṇḍraṃ tilakaḥ ni
stīryate neneti nigālaḥ kaṇṭhaḥ vedamaṇaye divyāni ratnāṇy āvartabhedāś ca
u
tthāpakonordhvakhuratvenottamānām aśvaśāstrakuśalānāṃ mudaṃ dadatas turaṅgā lakṣmīm ū
huḥ bhāṇḍam aśvālaṅkāraḥ | rūpaṃ dehakāntir javena nikāmaṃ hitāḫ prītihetavaḥ raṅgā
s tu nāṭyabhuva uttamānāṃ nāṭyasvarūpanipuṇamatīnāṃ pramadaṃ digantaḥ śobhā dhāraya
ti tatpakṣe utthāpakaḥ | utkṛṣṭas sthāpayas sūtradhāraprāyaḥ | uktaṃ ca sthāpakaḫ praviśed a
nyas sūtradhāra
utthāpako vā sātvatīvṛttibheda uktaṃ ca
ktim_ | iti saṃghusamāśrayam uktitam utthāpako jñeya iti | bhāṇḍāni murujāda
yaḥ rūpaṃ nāṭakaprakaraṇādir āvanikayā tiraskariṇyā mahitāḫ pūjitāḥ |
kvacid utthāpakeneti pāṭhaḥ tattotthāpanam utplāvanam_ yasmād utthāpayanty atra prayogaṃ
nāndipāṭhakāḥ pūrvam eva tu raṅge smiṃs tasmād utthāpanaṃ smṛtam_ iti pūrvaraṅgāṅgaṃ ca
vistāraḫ prathamādhātubhedaś ca kṛtinas turaṅgeṣu gāndharvavedapravīṇāḥ kṛto rūpasya
varṇe mārjanādis saṃskāro yasya kṛtarūpa
varohirūpās svarā yatra āviddham uddhataṃ dhātubhedaś ca karaṇāni gatau vicchittivi
śeṣāḥ | karaṇaś ca dhātubhedaḥ vyaṃjanāni śrīvṛkṣādīni lakṣaṇāni teṣāṃ kramo
yathāśāstram aṅgeṣu viniveśaḥ vyaṃjanasya ca dhātuviśeṣasya drumaḫ puṣpakalā
di tatprabhedānāṃ yathāprāyaṃ prayogaḥ dhātavo vistārādyāś catvāras tantrīṣv aṅguli
grahaṇena viśeṣaniṣpādyās svaraprayogaviśeṣās tadāśritaṃ vādyaṃ dhātuvādyam_
anupaplutaṃ svanāhitaṃ doṣaśūnyaṃ ca
divi kṣaṇaṃ lagnamadatvāt khurais tatotplutana
śikṣām ivākurvata turagā
mūlata eva prabhṛti prāgre yāvat prasāritaḫ pavanaiḥ
ketā niveśitas sa paṭas sītāpaṭo jñeyaḥ upakaraṇam āyudhasampat_ antādi
kaṃ ca
anavarataṃ sadā navaṃ ca rataṃ maraṇaṃ yathākrameṇāya¯¯ prabhuḥ kāmuka
ś ca uruṇā vistīrṇena yugena kāṣṭhaviśeṣeṇa sajjā
yayā saṃdarśitā corvo yugasya yugmasya saṭaś ca jaghanasya śrīḥ bhayā abhiyo
go raṇas surataṃ ca rathānāṃ samūho rathakaṭyā initrakaṭyacaś ceti kaṭyac_ tayā
śrīr api prāptā rathakaṭyā cātra nāyiketi viśeṣaṇasāmarthyād gamyate |
sarvapa
ścāt padaṃ vartata iti bhāṣyakṛdvyavahāradarśanād avyayena saha ṣaṣṭhīsamāsasya pra
tiṣedhasyānityatvaniścayāt tadanu tadupariprabhṛtīni śabdarūpāṇi sādhutvaṃ nābhi
vartate
agniśikhāvatpiśaṅgatvaṃ ratha
sya kesaramayatvāt teṣāṃ ca prāyaśaẖ kapiśavarṇatvāt_ āyodhanānuguṇā saṃ
grāmānurūpā kvacit pṛthvīdharānuguṇeti pāṭhaḥ tatra pṛthvīdharo tra kodaṇḍīkṛto
mandaraḥ
veṇiḫ pravāhaḥ uṣṇavāraṇaṃ chattram_
śabdānubandho maṇivalayā yasya tā
dṛgbhujo yayoḥ
yene
ṇaṃ tena hetunā kāndiśīko bhayādrutaḥ pradoṣeṣu śaśī kṛtāḥ
gaṃjitaṃ siṃha
garjitam_
karālā bhāsvarāḥ vajrasūcī vajramayī sīvanī
tārkṣyo vainateyaḥ
vigraho deha eva bharo bhāraḥ vigrahaḥ ca kalahaḥ tadrūpo bhara āṭopaḥ
dūram avagāha
nena dṛḍhaṃ vidāritaṃ pātālāgraṃ yais tādṛśāḥ śailanivahāẖ kenāpi prakāreṇākṛṣṭa
tvād gaganodgamane garuḍasya kṣaṇaṃ vighnena khedam upapādayan_
yathāyathaṃ yathā
svaṃ
tāvad iti yāvad evaṃ sarve samarasammukhās tāvad aṅganājano naṅgaviṣaye
tyartham ākulo jātaḥ pratītaṃ prakṛṣṭaṃ
baddhaspṛhatvaṃ karapratiṣṭhatvād iyam asya pre
yasī sāmpratamanayā sārdham eṣa viharatīti atiprāyād vā śitaṃtva śyāmatā
tīkṣṇatvaṃ ca
siddhārthakās sarṣapāḥ || 62 ||
tanor dehasya yatsaguptiḫ parirakṣākāraṇa
m ity anādareṇa sparśāmṛtasya vyavadhānahetur ity asūyayā ca vadhūr āliṅga
nasamaye tad adrākṣīt_
sorjā balavatī garjā siṃhanādo yatra tathā kṛtvā niryayu
r yodhā manmare kṣobhite sati ||
|| iti catvāriśas sargaḥ ||