Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham astu ||

|| magadhāsūtā vandibhedāś ca ānakaḥ paṭahaḥ bharaṃ bharaṇaṃ karotīti vigṛhya tat karotīti ṇici kṛte niṣṭhāyāṃ bharitaśabdaḥ

tasyetyādi viśeṣakam_

brahmāṇḍakavāṭapṛṣṭhena vāraṇam upariśamananirodhas tena namyamānavapur adhogamanāśrayaṇāt_

pālī paṃktiḥ | karayoḥ tālaḫ parasparāhananam_

tasya śivasya cittabhāgagatenāvaṣṭabhena paricayāt tiraskṛtaḥ strīvaikalyayogo yasya tādṛśam iva mānasaṃ dhārayanty umā samararasena nirayād iti paṃcabhiḥ kulakam_

malinitā cchaviś śobhā yasyāḥ tādṛśīṃ kāntim iva kareṇotpeśayantī līlayā

¯¯muṣṭigrahe pi śithilam atikṛśatvān muṣṭim api pūrayitum akṣamaṃ madhyaṃ valītrayayogi bibhratītīva kuśābhibhavec chayā yathā tuṅge py atra kucamale ekā kevalaivalī racitā mayā tvatikṛśenāpi valītrayaṃ dhṛtam iti | vastutaḫ punar ekāvalī hāralatā

kāntā nāma dṛṣṭiḥ uktaṃ ca . harṣaprasādajanitā kāntātyarthaṃ samanmathā | sabhrūkṣepakaṭākṣā ca dṛṣṭiś śṛṅgāriṇī mateti avacūlaṃ cihnam_

upagūḍhagahanam āśleṣas tadrasenodgatāḫ pulakaprabandho yatra tādṛśo maṅgalānāṃ maṇimandhauṣadhiprabhṛtīnāṃ vidhir iti kartavyatāviśeṣaḥ tayā vidadhe nibaddhaḥ

apinehur abadhnan_ lohajālaṃ tanu¯¯

kaṃkaṭavat kavacam ity anarthāntaram_

cchāyaiva tamas tena malinitā kaṇṭhasthasyāhigateḫ phaṇimaṇiśrīr yena kaṇṭhaḥ galatrāṇam_

kodaṇḍasya madhye kṛśatvād atimahatvāc ca bhogīndrakaṣaṇakraditidareṇa sāmyam_

tarme ghaṭitāni hiraṇmayāni

tatvādayo gaṇā ratnamālāyā lambamānatayāvasthānād a¯¯bhimukhaṃ patantyaiva nakṣattrapaṃktyā sāmyam_

lohitakaḥ padmarāgaḥ lohitān maṇāv iti svārthe kaṇ_ abhrakaṃ dhātubhedaḥ tanucchado māḍhī ca kavacaḫ

parabhāgaś śobhātiśayaḥ nāgavaktro vināyakaḥ | puṣkaraṃ kariśuṇḍāgraṃ kamalaṃ ca

hotāśaniẖ kumāraḥ tasya ṣaṇmukhatvāc chirastrāṇy api ṣaḍevaiti bahuṣu pūrvādriśṛṅgeṣv arkabimbāni bibhratī kalpāntadyaur iva mūrtis tasya śuddhyate |

agnikākhyasya gaṇapater daṃśasanaṃ bandhuraktavindunibaddha vivaratvād ardhasyūtapadmarāgam ivāsīt_

sthapuṭito viṣamīkṛtaḥ śubhalohaṃ kālāyasam_

vāraṇo niṣeddhā jālikā jāleti prasiddhaṃ pratanuvasanam_

ketanāni dhvajās tatpatākābhiś śavalitanabhastalāẖ kariṇas sainikaiẖ kṛtāḥ pratimā dantakośāḥ daivānāṃ pratikṛtayaś ca rakṣāyām adhikāraḥ prastāvo yasyāḥ rakṣārtham upādīyamānetyarthaḥ tatra rakṣā bhūtebhyo vivakṣitā surasadmanāṃ tu varṣopanipātāt_ bhūtir makkolādiraja eva sudhā makkolabhedaḥ

mauktikānicayasya nidhānāny āspadāni kumbhāẖ kavāṭās tadrakṣāyai vyākulā ajagarasadṛśāẖ karadaṇḍā yeṣāṃ nidhighaṭeṣu cājagarā rakṣākulā bhavantīti prasiddham etat_ kīcako veṇus tadyaṣṭir eva kadalī dhvajaḥ tatra kadalī vaijayantīti tu kecit_

uṣasi sindūrarajaś churitāntarasarajorājamānadikcakram iva viśvam āsīt_

līletyādi kalāpakam_

āyānam aśvābharaṇaṃ

kuśalair aśvaśāstrajñair vīthīṣu mārgeṣu gamitās saṃcāritāḥ | vīthayaś ca turagaśāstre nava prasiddhāḥ yad uktaṃ caturaśraṃ kāṅkaṃ māyūram ardhamāyūram iti sānnāhyaṃ vīthicatuṣṭayaṃ valganaṃ nīcair gataṃ laṅghanaṃ dhoraṇaṃ nāroṣṭum ity aupabāhyaṃ vīthipaṃcakaṃ iti stuvas turagāṇāṃ lalāṭadeśas tasya śramodabinduśavalatvān sudhodgamanenaiva lagnakaṇāḥ keṣāṃcid aśvānām amṛtād utpatteḥ

nūkatām anyena sadṛśatvaṃ bibhrapy upamānaśūnyā iti virodhāḥ sahānūkaiś śubhaiḥ lakṣaṇair vartanta iti tu vyākhyāyām avirodhaḥ | anūkaḫ praguṇataraḫ protha iti tu kecit_ mandā alasās te samīravegaṃ glapayantīti virodha tatra mandamṛgākhyās tu turagā lakṣaṇānvitau iti tu mandajātitvād avirodhaḥ |

aṃcitaṃ gamanam_ śikhino gner utpetuṣām utpannānām_ keṣāṃcid aśvānāṃ agnikāraṇatvāt_

vipulakair vistīrṇaiḥ vicittrā pulā gativiśeṣo yeṣāṃ tair iti vā svārthe kam_ vipulakaiś ca vividharomanthaiḥ vipulaṃ kaṃ śiro yeṣāṃ tair iti vā śucibhiḥ nirdoṣaiḫ puṇḍraṃ tilakaḥ nistīryate neneti nigālaḥ kaṇṭhaḥ vedamaṇaye divyāni ratnāṇy āvartabhedāś ca

utthāpakonordhvakhuratvenottamānām aśvaśāstrakuśalānāṃ mudaṃ dadatas turaṅgā lakṣmīm ūhuḥ bhāṇḍam aśvālaṅkāraḥ | rūpaṃ dehakāntir javena nikāmaṃ hitāḫ prītihetavaḥ raṅgās tu nāṭyabhuva uttamānāṃ nāṭyasvarūpanipuṇamatīnāṃ pramadaṃ digantaḥ śobhā dhārayati tatpakṣe utthāpakaḥ | utkṛṣṭas sthāpayas sūtradhāraprāyaḥ | uktaṃ ca sthāpakaḫ praviśed anyas sūtradhāraśrāyaḥ |samākṛtir iti udas sthāstanbhoḫ pūrvasyeti sakārasya thakāraḥ | utthāpako vā sātvatīvṛttibheda uktaṃ ca . aham utthāpyāsye ¯¯¯ tāvad darśayātmanaś śaktim_ | iti saṃghusamāśrayam uktitam utthāpako jñeya iti | bhāṇḍāni murujādayaḥ rūpaṃ nāṭakaprakaraṇādir āvanikayā tiraskariṇyā mahitāḫ pūjitāḥ | kvacid utthāpakeneti pāṭhaḥ tattotthāpanam utplāvanam_ yasmād utthāpayanty atra prayogaṃ nāndipāṭhakāḥ pūrvam eva tu raṅge smiṃs tasmād utthāpanaṃ smṛtam_ iti pūrvaraṅgāṅgaṃ ca

vistāraḫ prathamādhātubhedaś ca kṛtinas turaṅgeṣu gāndharvavedapravīṇāḥ kṛto rūpasya varṇe mārjanādis saṃskāro yasya kṛtarūpa svarūpā varṇāḥ sthayisaṃ¯¯r ārohyavarohirūpās svarā yatra āviddham uddhataṃ dhātubhedaś ca karaṇāni gatau vicchittiviśeṣāḥ | karaṇaś ca dhātubhedaḥ vyaṃjanāni śrīvṛkṣādīni lakṣaṇāni teṣāṃ kramo yathāśāstram aṅgeṣu viniveśaḥ vyaṃjanasya ca dhātuviśeṣasya drumaḫ puṣpakalādi tatprabhedānāṃ yathāprāyaṃ prayogaḥ dhātavo vistārādyāś catvāras tantrīṣv aṅguligrahaṇena viśeṣaniṣpādyās svaraprayogaviśeṣās tadāśritaṃ vādyaṃ dhātuvādyam_ anupaplutaṃ svanāhitaṃ doṣaśūnyaṃ ca

divi kṣaṇaṃ lagnamadatvāt khurais tatotplutanaśikṣām ivākurvata turagā

mūlata eva prabhṛti prāgre yāvat prasāritaḫ pavanaiḥ ketā niveśitas sa paṭas sītāpaṭo jñeyaḥ upakaraṇam āyudhasampat_ antādikaṃ ca

anavarataṃ sadā navaṃ ca rataṃ maraṇaṃ yathākrameṇāya¯¯ prabhuḥ kāmukaś ca uruṇā vistīrṇena yugena kāṣṭhaviśeṣeṇa sajjā yā śrīs sā sandarśitā yayā saṃdarśitā corvo yugasya yugmasya saṭaś ca jaghanasya śrīḥ bhayā abhiyogo raṇas surataṃ ca rathānāṃ samūho rathakaṭyā initrakaṭyacaś ceti kaṭyac_ tayā śrīr api prāptā rathakaṭyā cātra nāyiketi viśeṣaṇasāmarthyād gamyate |

sarvapaścāt padaṃ vartata iti bhāṣyakṛdvyavahāradarśanād avyayena saha ṣaṣṭhīsamāsasya pratiṣedhasyānityatvaniścayāt tadanu tadupariprabhṛtīni śabdarūpāṇi sādhutvaṃ nābhivartate | maṇḍalāgraṃ khaḍgaḥ bimbasya ca purodeśaḥ

agniśikhāvatpiśaṅgatvaṃ rathasya kesaramayatvāt teṣāṃ ca prāyaśaẖ kapiśavarṇatvāt_ āyodhanānuguṇā saṃgrāmānurūpā kvacit pṛthvīdharānuguṇeti pāṭhaḥ tatra pṛthvīdharo tra kodaṇḍīkṛto mandaraḥ

veṇiḫ pravāhaḥ uṣṇavāraṇaṃ chattram_

śabdānubandho maṇivalayā yasya tādṛgbhujo yayoḥ

yenekam_ pāṇijā nakhās tatsamūhena śaśasya yad dāraṇaṃ tena hetunā kāndiśīko bhayādrutaḥ pradoṣeṣu śaśī kṛtāḥ

gaṃjitaṃ siṃhagarjitam_

karālā bhāsvarāḥ vajrasūcī vajramayī sīvanī

tārkṣyo vainateyaḥ

vigraho deha eva bharo bhāraḥ vigrahaḥ ca kalahaḥ tadrūpo bhara āṭopaḥ

dūram avagāhanena dṛḍhaṃ vidāritaṃ pātālāgraṃ yais tādṛśāḥ śailanivahāẖ kenāpi prakāreṇākṛṣṭatvād gaganodgamane garuḍasya kṣaṇaṃ vighnena khedam upapādayan_

yathāyathaṃ yathāsvaṃ

vad iti yāvad evaṃ sarve samarasammukhās tāvad aṅganājano naṅgaviṣaye tyartham ākulo jātaḥ pratītaṃ prakṛṣṭaṃ

baddhaspṛhatvaṃ karapratiṣṭhatvād iyam asya preyasī sāmpratamanayā sārdham eṣa viharatīti atiprāyād vā śitaṃtva śyāmatā tīkṣṇatvaṃ ca

siddhārthakās sarṣapāḥ || 62 ||

tanor dehasya yatsaguptiḫ parirakṣākāraṇam ity anādareṇa sparśāmṛtasya vyavadhānahetur ity asūyayā ca vadhūr āliṅganasamaye tad adrākṣīt_

sorjā balavatī garjā siṃhanādo yatra tathā kṛtvā niryayur yodhā manmare kṣobhite sati ||

|| iti catvāriśas sargaḥ ||