||śrī gaṇeśāya namaḥ||
prāpte
prabhātasamaye tha śaśāṅkamaulir
udbodhito vividhamāgadhasūtavāgbhiḥ|
abhyāhatāna
kaśatadhvanidattasaṃjñaḥ
senāsaridbharitam aikṣata sainyasindhum_||1||
tasyātha sambhramava
latphaṇacakravālam
urvītale dhipatinā phaṇimaṇḍalīnām_|
saṃstambhitaśravaṇatāla
mudañcitākṣam
ākarṇito vidhuritasthiti diggajendraḥ||2||
brahmāṇḍakhaṇḍatalavāra
ṇakharvyamāṇa-
mūrtir digantaragurupratiphāladīrghaḥ|
puñjīkṛtaḥ kṣititale ghanatām a
vāpya
bhindan rasātalam ivātibhareṇa bhūyaḥ||3||
kampākulīkṛtasasambhramalokapāla-
pālīpurandhrihṛdayo bibharāṃ cakāra|
prasthānadundubhiravaḥ kṣayakālavalga-
duttālatā
lakarartālaninādalīlām_||4||
cakkalakam_||
utsṛjya saṃyugarasād atha tasya de
ha-
bhāgāgrasandhighaṭatanāṃ niriyāya gaurī|
taccittabhāgagatasattvavidhūtabhīru-
vaikla
vyayogam iva mānasam udvahantī||5||
unnidrakarṇaśikharārpitapārijāta-
līlā
vataṃsagalitair madhuśīkaraughaiḥ|
saṃsicyamānam iva kuṅkumapaṅkapattra-
lekhāṅkitaṃ
śuci kapolatalaṃ vahantī||6||
līlānatena sakalāṃ karapallavena
lāvaṇyakānti
mamalām iva sampramārṣṭum_|
preṅkhatpinākimukuṭāspadacandraraśmi-
dhūlicchaṭāma
linitacchavimīhamānā||7||
ekāvalī viracitā kucamaṇḍale tra
tuṅgatvam īyu
ṣi parasparapīḍanena|
tatspardhayeva savalītrayatām avāptaṃ
muṣṭigrahe pi śithilaṃ
dadhatīti madhyam_||8||
pratyagrayāvakarasasphuraṇāruṇāgra
bhāsvannakhendukiraṇa
prakarāpadeśāt_|
sandhyāṃ prasādanaparāṃ galitābhyasūyam
ārabdhapātapṛtanām iva dhā
rayantī||9||
pañcabhiẖ kulakam_||
tasyā mukhaṃ sarabhasārpitakāntadṛṣṭir
dṛṣṭvā cirād a
tha śaśāṅkakalāvataṃsaḥ|
sandarśaneṣu nayanatritayaṃ nimeṣa-
doṣopaghātaghaṭano
jjhitam abhyanandat_||10||
niryāya tasya vapuṣaḥ sucirād avāpta-
gāḍhopagūhanarasotpu
lakānubandhaḥ|
prasthānamaṅgalavidhir vidadhe tayātha
sevotsavapravaṇamātṛgaṇopanī
taḥ||11||
tasyāpinehur abhimantritamātmanaiva
vakṣassthale gaṇacamūpatayaḥ kathañcit_
kaṇṭhaprabhāśabalabhāsi pinaddhaloha-
jālāntarabhramavimugdhadhiyastanutram_||12||
mandākinīsalilanirjharasicyamāna-
bhāsvattṛtīyanayanānaladhūmadigdhaḥ|
tasyā
tatāyiśarapātabhiyādhimauli
saṃvītakaṅkaṭa ivāmṛtaraśmir āsīt||13||
tatkā
lalolasurasindhutaraṅgabhaṅga-
visrastabandhalulitaṃ ca jaṭākalāpam_|
uṣṇīṣi
bhogipatir eva babandha tasya
gāḍhaṃ punaḥ pratidiśaṃ phaṇamaṇḍalībhiḥ||14||
chāyāndhakārakaluṣīkṛtapīnakaṇṭha-
pīṭhasphuradbhujagarājaphaṇāmaṇiśrīḥ|
asyājimaṅga
ranibaddhanavendranīla-
kaṇṭha¯vibhramam adhatta ca kālakūṭaḥ||15||
daṃṣṭrākarālamukha
kandaraniryadagni-
jvālāvalīdur upalakṣyakarālajihvam_|
śīlaṃ ruṣārirudhirā
savapānagoṣṭhī-
saṃrambhalolavikaṭauṣṭhapuṭaṃ jajṛmbhe||16||
bhogīndrabhogakaṣaṇa
pratipannamadhya-
kārśyaṃ purā jalanidher mathanaprasaṅge|
tasyātha mandaram ivāhipati
ś cakāra
kodaṇḍadaṇḍam adhiruhya sanāthakoṭim||17||
saṅgrāmadohadarasād i
ti śītaraśmi-
maulau pinaddhakavace vacasātha tasya|
pratyuptaratnaśakalacchaviśā
ritāni
varmāṇi bharmaghaṭitāni gaṇāḥ pinehuḥ||18||
saṃvītalohamayavarmavapu
r babhāra
babhror upoḍha raṇamaṅgalaratnamālam_|
astācalābhimukhapātinibaddha
paṅkti-
nakṣattracakraśarabāalāmbaravartmalīlām_||19||
pratyuptalohitakaratnakaṇāṃ
śusāra-
nīlābhrakacchavitanucchadamūrtir uccaiḥ|
saudāminīruciradāmamarīcibhinna-
lolābhravibhramam adhatta śilādasūnuḥ||20||
saṃhāradhūmamalinā kaladhautasānu-
bhāgāntare nipatitā rajanīva meroḥ|
vakṣassthale sarasakuṅkumapaṅkabhāji
bhā
ti sma kālamusulasya dṛḍhātha māḍhī||21||
abhyunmiṣanmarakatāṃśuśikhāgasaha
sra-
saṃlakṣyamāṇaparabhāgatanutrabandhā|
ābaddhaśebalalavā nalinīla nāga-
va
ktrasya mūrtirarucatsphuṭapuṣkaraśrīḥ||22||
hautāśaneẖ kavacamecakitā ca mūrtir
uddī
ptiratnaghaṭitoruśirastrabandhā|
ābhādanekavikaṭodayaśailaśṛṅga-
lagnārkabimba
valayeva yugakṣayadyauḥ||23||
uddāmasaṃyugarasasphuṭitavraṇottha-
raktacchaṭāvika
ṭabindunibaddharandhram_|
pratyuptadīptataranūtanapadmarāgam
āsīd ivātiguru daṃsa
namagnikasya||24||
vakṣassthale bṛhati hetiśatābhighāta-
rūḍhavraṇasthasphuṭitasphu
ṭasanniveśam_|
caṇḍeśvarasya śuśubhe śubhalohavarma-
sāvartamambha iva sānutaṭe mahā
dreḥ||25||
durvāravairivaravāraṇavīrabhadra-
vakṣaḥsthalevinihitā virarāja māḍhī||
saṃvartameghamalināsurasaṃprahāra-
lakṣmīvadhūmukhaviguṇṭhanajālikāśrīḥ||26||
abhraṃkaṣollasitaketanavaijayantī-
kalmāṣitāmbaratalāḥ pratimā vahantaḥ|
rakṣādhi
kāranavabhūtisudhopalepa-
pāṇḍutviṣo racitasannidhayaḥ suraughaiḥ||27||
stambheramā
mukharitāmbaraśaṅkhaghaṇṭā-
ḍhakkāravā dhavalacāmaracāruśobhāḥ|
vispaṣṭadantamaṇi
toraṇasanniveśāḥ
sainyair yudhe vidadhire surasadmarūpāḥ||28||
yugalakam_||
pratyagra
mauktikavitānanidhānakumbha-
rakṣākulājagarabibhramahastadaṇḍāḥ|
rejurgajā vikacakīcakayaṣṭikoṭi-
velladvilolakadalīvikarālapṛṣṭhāḥ||29||
kumbhastha
līnihitamaṅgalamālikāgra-
viṣyandamānamadhupaṅkanilīnabhṛṅgāḥ|
lakṣmīṃ da
dhuś śikharalagnadavāgnidhūma-
jālākulāḥ kulanagā iva mattanāgāḥ||30||
u
tkarṇatālapavaneritakumbhakūṭa-
sindūradhūlipaṭalacchuraṇābhirāmam_
uddhūta
tāmarasareṇupiśaṅgyamāna-
dikcakravālamuṣasīva babhūva viśvam_||31||
lī
lāvaladdhavalacāmaracakravāla-
śārīkṛtākhiladiśo tha sahasrasaṅkhyāḥ|
utkī
rṇapattramakarīśataśātakumbha-
paryāṇapaṭṭaviniveśakarālapṛṣṭhāḥ||32||
māṇi
kyakhaṇḍakhacitāñcitahemabhāsvad
āyānadīdhitipiśaṅgitadigvibhāgāḥ|
udra
śmiratnakaṇaśāritaśātakumbha-
preṅkhatkhalīnasakhaṇatkṛtivaktrabhāgāḥ||33||
sāṅgrā
mikīṣu kuśalair gamitās tadānīṃ
vīthīṣvamandatarasaḥ pṛtanāturaṃgāḥ|
svedoda
binduśabalastuvabhāgavaktra-
śobhās sudhodgamanalagnakaṇā ivāsan_||34||
tilaka
m_||
sānukatāṃ vidadhato pamānaśūnyā
mandā api glapitacaṇḍasacocivegāḥ|
āku
ñcitordhvakhuradaṇḍavibhaktapāda-
vinyāsacārugatayasturagāḫ prasasruḥ||35||
bhāti
sma mūrtir anilaughavighaṭyamāna
māñjiṣṭhacāmaratayā caturāñcitānām_
utpetu
ṣāṃ kila purā śikhinas tadīya-
jvālākalāpaniciteva turaṃgamāṇām_||36||
lakṣmīṃ dadhur vipulakair gamanair abhīkṣṇam
aṅgaiś ca cāruśucibhiś caturasrapuṇḍrāḥ|
paryā
ṇapaṭṭapaṭalais turagā nigāla-
bhāgaiś ca vedamaṇiśobhitasaṃniveśaiḥ||37||
saṅgrā
manāṭakakutūhalināṃ tadānīm
utthāpakena dadhato mudamuttamānām_|
vispaṣṭabhāṇḍaru
cayo tivicittrarūpā
lakṣmīṃ dadhur javanikāmahitās turaṅgāḥ||38||
vistāraśāli kṛ
tibhiẖ kṛtarūpavarṇam
āviddhagāmikaraṇapravibhaktaśobham_|
savyañjanakramamarā
jata dhātuvādya-
līlāṃ dadhānamanupaplutamaśvasainyam_||39||
nirdhūtakesarasaṭā
valitāñcitāgra-
bhāgaṃ patadbir abhitaḥ pṛtanāturaṅgāḥ|
cakrustarāṃ divi tadutpatanābhi
yoga-
yogyām iva kṣaṇavilagnapadaiḥ khurāgraiḥ||40||
aśvavarṇanam_||
vistāraruddha
vasudhāḥ pratibaddhaketu-
sītāpaṭāñcalavivalganaśāritāśāḥ|
sajjākhilopa
karaṇās samarāmburāśi-
potaśriyaṃ sapadi śiśriyire rathaughāḥ||41||
ākrānta
yānavarataṃ bhaṭanāyakena
cītkārasītkṛtimanoramatāṃ dadhatyā|
sandarśitoruyugasa
jjaghanaśriyāpi
tatrābhiyogasamaye rathakaṭyayā śrīḥ||42||
āyodhanānugu
ṇaveśaparigrahāc ca
tejasvinas tadapanuttaya āvirāsan_
saṃhārabhānava ivākhilalokasarga|
nāśasphuratkiraṇadanturamaṇḍalāgrāḥ||43||
śītāṃśumaulir api
kesaricakravāla-
yoktrīkṛtāhipatibhogasahasrabhīmam_|
adhyāruroha ra
tham agniśikhāpiśaṅgam
āyodhanānuguṇaveśaparigrahaśrīḥ||44||
uṣṇī
ṣabhogiphalaphūtkṛtavātaghāta-
puñjīkṛtatripathagājalaveṇiśubhram_
tasyoṣṇa
vāraṇamadhāryata bhāgalagna-
māṇikyakhaṇḍakhacitonnatahemadaṇḍam_||45||
ta
sya prakīrṇayugalaṃ śaśiraśmiśobhi
śabdānubandhimaṇikasbubhuje tadānīm_
pārśvasthite dudhuvatuḥ svayam abhyupetya
mandākinī sarabhasaṃ yamunā ca bhaktyā||46||
yenāśu nirdhutasaṭābharamambarāgram
ārohatā niśitapāṇijamaṇḍalena|
naktaṃ mu
kheṣu śaśabhṛt prasabhaṃ vyadhāyi
bimbāvalambiśaśadāraṇakāndiśīkaḥ||47||
āka
rṇya yasya madaśoṣaviṣaṇṇabhṛṅga-
gaṇḍasthalās sapadi ruñjitantāranādam_|
aṅgeṣu
bhītibharasaṅkucitā nijeṣu
vāñchanti dūram iva dikkariṇaḥ praveṣṭum||48||
śrīka
ṇṭhaśekharaśaśāṅkakalākarāgra-
vellatsaṭāpaṭaladhūnanabaddharoṣaḥ|
utplutya dāra
yitumīhata eva vajra-
sūcīśitair nakhamukhair api mārutaṃ yaḥ||49||
tasmiṃs tuṣāra
nikurumbavipāṇḍubhāsi
siṃhīsute vidalitāñjanamecakārciḥ|
kātyāyanī
kṛtapadā śriyam āsasāda
prāleyaśailagatanūtanameghavallyāḥ||50||
cakkalaka
m_||
śārṅgāyudho pi bhuvanakṣayakālavahni-
śaṅkākulīkṛtasurāsuracakravālam_
tārkṣyaṃ vidhautakaladhautapiśaṅgapakṣa-
mātmīyadehabharakharvitamadhyarohat_||51||
tārkṣyo pi cañcupuṭadaṣṭabhujaṅgamūrti-
bhāsvat phaṇāmaṇirucicchuraṇāruṇena|
pṛṣṭhena vigrahabharaṃ vasudevasūnor
jagrāha dānavaraṇasya ca cetasoccaiḥ||52||
kṣo
ṇīva pakṣapavanoddhṛtaśailajālam
uttiṣṭhataḥ śitanakhāgravidaṣṭamūrtiḥ|
tasyā
dhinākamatanurbibharāṃ cakāra
śobhāṃ kṣaṇaṃ caraṇakoṭigatābhralekhā||53||
pi
ṅgatviṣaṃ kavalitoragacakravāla-
niryadviṣāgnipariṇāmavaśād ivāsau|
vi
stāritāṃ nabhasi hemamayīṃ patatra-
paṅktiṃ dadhat sarabhasoḍḍayanāya reje||54||
udga
cchato gaganavartma garutmato tha
dūrāvagāḍhadṛḍhabhinnarasātalāgrāḥ|
ākrṣṭamukta
vasudhāḥ kṣaṇavighnakhedam
ātenurasya girisaṃhatayaḥ kathañcit_||55||
sthulāsthi
gaṇḍaśikharojjhitadānavāri
dhārāndhakāritadiśas suralokapālāḥ|
vinyastaśai
lagurupādavirugṇabhūmi-
bhāgānyathāyathamathāruruhur gajendrān_||56||
tāvat pra
tītamanasi pradhanotsavāya
darpādvinirjitaripau bhaṭacakravāle|
bālājano balavadākulatāṃ jagāma
tatkālasambhramavilolavilocanaśrīḥ||57||
saṃstambhi
tā api tu maṅgalabhaṅgabhīror
bhīror viśādavaśaśūnyadhiyas tadākṣṇaḥ|
nirdhautakajja
lavidhūsaritā nirīyur
indīvarānmadhukarā iva bāṣpaleśāḥ||58||
ādhīyamānama
tisambhramavepamāna-
visrastabāhulatayā bubudhentarāyam_|
prasthānamaṅgalavidhāna
m api pravīraḥ
saṅgrāmarāgarabhasollasacittavṛttiḥ||59||
baddhaspṛhaṃ dayitayā karavā
layaṣṭir
ālokitā bhaṭajanasya karapratiṣṭhā|
prāptā śititvam adhikaṃ tadapāṅga
bhāsā
dhauteva tatkṣaṇamarājata visphurantī||60||
patyau raṇāya calite guruśokavṛtte
r
vāmabhurvaḥ sapadi kārśyadaśāṃ vrajantyāḥ|
māṇikyakamburavanau patitaḥ karāgrā-
llā
vaṇyacandrapariveṣa iva vyarājat_||61||
vaktraṃ vilokayitum ūḍharasā cirāya
pa
tyur vadhūr nihatamaṅgalarocanārdrān_|
dodūyamānahṛdayā saviśeṣam eva
siddhārtha
kānracayati sma lalāṭapaṭṭe||62||
āliṅgya gāḍham aparā paricumbato tha
vaktraṃ priya
sya samarāya viniryiyāsoḥ|
uṣṇoṣṇaniśśvasitatatkṣaṇagāḍhaśuṣka-
tāmbūlapaṅkara
samoṣṭhayugaṃ cakāra||63||
guptistanor iti kṛtādarabandham ādau
sparśāmṛtavyavadhi
r ity api sābhyasūyam_|
bhāvadvayāśrayamanāḥ parirambha ittham
aikṣiṣṭa varma dayitasya
vadhūḫ pinaddham_||64||
iti samaravindautsukyabhājaḥ pravīrāḥ
katham api dayitā
bhir mucyamānā gṛhebhyaḥ|
sarabhasam atha puryā niryayuḥ sorjagarja
rathaturagavimardakṣo
bhite ratnasānau||65||
iti śrīharavijaye mahākāvye sainyasaṃrambho nāma catvāriṃśas sa
rgaḥ|