[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

prāpte prabhātasamaye tha śaśāṅkamaulir udbodhito vividhamāgadhasūtavāgbhiḥ| abhyāhatānakaśatadhvanidattasaṃjñaḥ senāsaridbharitam aikṣata sainyasindhum_||1|| tasyātha sambhramavalatphaṇacakravālam urvītale dhipatinā phaṇimaṇḍalīnām_| saṃstambhitaśravaṇatālamudañcitākṣam ākarṇito vidhuritasthiti diggajendraḥ||2|| brahmāṇḍakhaṇḍatalavāraṇakharvyamāṇa- mūrtir digantaragurupratiphāladīrghaḥ| puñjīkṛtaḥ kṣititale ghanatām avāpya bhindan rasātalam ivātibhareṇa bhūyaḥ||3|| kampākulīkṛtasasambhramalokapāla- pālīpurandhrihṛdayo bibharāṃ cakāra| prasthānadundubhiravaḥ kṣayakālavalga- duttālatālakarartālaninādalīlām_||4||

cakkalakam_||

utsṛjya saṃyugarasād atha tasya deha- bhāgāgrasandhighaṭatanāṃ niriyāya gaurī| taccittabhāgagatasattvavidhūtabhīru- vaiklavyayogam iva mānasam udvahantī||5|| unnidrakarṇaśikharārpitapārijāta- līlāvataṃsagalitair madhuśīkaraughaiḥ| saṃsicyamānam iva kuṅkumapaṅkapattra- lekhāṅkitaṃ śuci kapolatalaṃ vahantī||6|| līlānatena sakalāṃ karapallavena lāvaṇyakāntimamalām iva sampramārṣṭum_| preṅkhatpinākimukuṭāspadacandraraśmi- dhūlicchaṭāmalinitacchavimīhamānā||7|| ekāvalī viracitā kucamaṇḍale tra tuṅgatvam īyuṣi parasparapīḍanena| tatspardhayeva savalītrayatām avāptaṃ muṣṭigrahe pi śithilaṃ dadhatīti madhyam_||8|| pratyagrayāvakarasasphuraṇāruṇāgra bhāsvannakhendukiraṇaprakarāpadeśāt_| sandhyāṃ prasādanaparāṃ galitābhyasūyam ārabdhapātapṛtanām iva dhārayantī||9||

pañcabhiẖ kulakam_||

tasyā mukhaṃ sarabhasārpitakāntadṛṣṭir dṛṣṭvā cirād atha śaśāṅkakalāvataṃsaḥ| sandarśaneṣu nayanatritayaṃ nimeṣa- doṣopaghātaghaṭanojjhitam abhyanandat_||10|| niryāya tasya vapuṣaḥ sucirād avāpta- gāḍhopagūhanarasotpulakānubandhaḥ| prasthānamaṅgalavidhir vidadhe tayātha sevotsavapravaṇamātṛgaṇopanītaḥ||11|| tasyāpinehur abhimantritamātmanaiva vakṣassthale gaṇacamūpatayaḥ kathañcit_ kaṇṭhaprabhāśabalabhāsi pinaddhaloha- jālāntarabhramavimugdhadhiyastanutram_||12|| mandākinīsalilanirjharasicyamāna- bhāsvattṛtīyanayanānaladhūmadigdhaḥ| tasyātatāyiśarapātabhiyādhimauli saṃvītakaṅkaṭa ivāmṛtaraśmir āsīt||13|| tatkālalolasurasindhutaraṅgabhaṅga- visrastabandhalulitaṃ ca jaṭākalāpam_| uṣṇīṣibhogipatir eva babandha tasya gāḍhaṃ punaḥ pratidiśaṃ phaṇamaṇḍalībhiḥ||14|| chāyāndhakārakaluṣīkṛtapīnakaṇṭha- pīṭhasphuradbhujagarājaphaṇāmaṇiśrīḥ| asyājimaṅgaranibaddhanavendranīla- kaṇṭha¯vibhramam adhatta ca kālakūṭaḥ||15|| daṃṣṭrākarālamukhakandaraniryadagni- jvālāvalīdur upalakṣyakarālajihvam_| śīlaṃ ruṣārirudhirāsavapānagoṣṭhī- saṃrambhalolavikaṭauṣṭhapuṭaṃ jajṛmbhe||16|| bhogīndrabhogakaṣaṇapratipannamadhya- kārśyaṃ purā jalanidher mathanaprasaṅge| tasyātha mandaram ivāhipatiś cakāra kodaṇḍadaṇḍam adhiruhya sanāthakoṭim||17|| saṅgrāmadohadarasād iti śītaraśmi- maulau pinaddhakavace vacasātha tasya| pratyuptaratnaśakalacchaviśāritāni varmāṇi bharmaghaṭitāni gaṇāḥ pinehuḥ||18|| saṃvītalohamayavarmavapur babhāra babhror upoḍha raṇamaṅgalaratnamālam_| astācalābhimukhapātinibaddhapaṅkti- nakṣattracakraśarabāalāmbaravartmalīlām_||19|| pratyuptalohitakaratnakaṇāṃśusāra- nīlābhrakacchavitanucchadamūrtir uccaiḥ| saudāminīruciradāmamarīcibhinna- lolābhravibhramam adhatta śilādasūnuḥ||20|| saṃhāradhūmamalinā kaladhautasānu- bhāgāntare nipatitā rajanīva meroḥ| vakṣassthale sarasakuṅkumapaṅkabhāji bhāti sma kālamusulasya dṛḍhātha māḍhī||21|| abhyunmiṣanmarakatāṃśuśikhāgasahasra- saṃlakṣyamāṇaparabhāgatanutrabandhā| ābaddhaśebalalavā nalinīla nāga- vaktrasya mūrtirarucatsphuṭapuṣkaraśrīḥ||22|| hautāśaneẖ kavacamecakitā ca mūrtir uddīptiratnaghaṭitoruśirastrabandhā| ābhādanekavikaṭodayaśailaśṛṅga- lagnārkabimbavalayeva yugakṣayadyauḥ||23|| uddāmasaṃyugarasasphuṭitavraṇottha- raktacchaṭāvikaṭabindunibaddharandhram_| pratyuptadīptataranūtanapadmarāgam āsīd ivātiguru daṃsanamagnikasya||24|| vakṣassthale bṛhati hetiśatābhighāta- rūḍhavraṇasthasphuṭitasphuṭasanniveśam_| caṇḍeśvarasya śuśubhe śubhalohavarma- sāvartamambha iva sānutaṭe mahādreḥ||25|| durvāravairivaravāraṇavīrabhadra- vakṣaḥsthalevinihitā virarāja māḍhī|| saṃvartameghamalināsurasaṃprahāra- lakṣmīvadhūmukhaviguṇṭhanajālikāśrīḥ||26|| abhraṃkaṣollasitaketanavaijayantī- kalmāṣitāmbaratalāḥ pratimā vahantaḥ| rakṣādhikāranavabhūtisudhopalepa- pāṇḍutviṣo racitasannidhayaḥ suraughaiḥ||27|| stambheramā mukharitāmbaraśaṅkhaghaṇṭā- ḍhakkāravā dhavalacāmaracāruśobhāḥ| vispaṣṭadantamaṇitoraṇasanniveśāḥ sainyair yudhe vidadhire surasadmarūpāḥ||28||

yugalakam_||

pratyagramauktikavitānanidhānakumbha- rakṣākulājagarabibhramahastadaṇḍāḥ| rejurgajā vikacakīcakayaṣṭikoṭi- velladvilolakadalīvikarālapṛṣṭhāḥ||29|| kumbhasthalīnihitamaṅgalamālikāgra- viṣyandamānamadhupaṅkanilīnabhṛṅgāḥ| lakṣmīṃ dadhuś śikharalagnadavāgnidhūma- jālākulāḥ kulanagā iva mattanāgāḥ||30|| utkarṇatālapavaneritakumbhakūṭa- sindūradhūlipaṭalacchuraṇābhirāmam_ uddhūtatāmarasareṇupiśaṅgyamāna- dikcakravālamuṣasīva babhūva viśvam_||31|| lāvaladdhavalacāmaracakravāla- śārīkṛtākhiladiśo tha sahasrasaṅkhyāḥ| utkīrṇapattramakarīśataśātakumbha- paryāṇapaṭṭaviniveśakarālapṛṣṭhāḥ||32|| māṇikyakhaṇḍakhacitāñcitahemabhāsvad āyānadīdhitipiśaṅgitadigvibhāgāḥ| udraśmiratnakaṇaśāritaśātakumbha- preṅkhatkhalīnasakhaṇatkṛtivaktrabhāgāḥ||33|| sāṅgrāmikīṣu kuśalair gamitās tadānīṃ vīthīṣvamandatarasaḥ pṛtanāturaṃgāḥ| svedodabinduśabalastuvabhāgavaktra- śobhās sudhodgamanalagnakaṇā ivāsan_||34||

tilakam_||

sānukatāṃ vidadhato pamānaśūnyā mandā api glapitacaṇḍasacocivegāḥ| ākuñcitordhvakhuradaṇḍavibhaktapāda- vinyāsacārugatayasturagāḫ prasasruḥ||35|| bhāti sma mūrtir anilaughavighaṭyamāna māñjiṣṭhacāmaratayā caturāñcitānām_ utpetuṣāṃ kila purā śikhinas tadīya- jvālākalāpaniciteva turaṃgamāṇām_||36|| lakṣmīṃ dadhur vipulakair gamanair abhīkṣṇam aṅgaiś ca cāruśucibhiś caturasrapuṇḍrāḥ| paryāṇapaṭṭapaṭalais turagā nigāla- bhāgaiś ca vedamaṇiśobhitasaṃniveśaiḥ||37|| saṅgrāmanāṭakakutūhalināṃ tadānīm utthāpakena dadhato mudamuttamānām_| vispaṣṭabhāṇḍarucayo tivicittrarūpā lakṣmīṃ dadhur javanikāmahitās turaṅgāḥ||38|| vistāraśāli kṛtibhiẖ kṛtarūpavarṇam āviddhagāmikaraṇapravibhaktaśobham_| savyañjanakramamarājata dhātuvādya- līlāṃ dadhānamanupaplutamaśvasainyam_||39|| nirdhūtakesarasaṭāvalitāñcitāgra- bhāgaṃ patadbir abhitaḥ pṛtanāturaṅgāḥ| cakrustarāṃ divi tadutpatanābhiyoga- yogyām iva kṣaṇavilagnapadaiḥ khurāgraiḥ||40||

aśvavarṇanam_||

vistāraruddhavasudhāḥ pratibaddhaketu- sītāpaṭāñcalavivalganaśāritāśāḥ| sajjākhilopakaraṇās samarāmburāśi- potaśriyaṃ sapadi śiśriyire rathaughāḥ||41|| ākrāntayānavarataṃ bhaṭanāyakena cītkārasītkṛtimanoramatāṃ dadhatyā| sandarśitoruyugasajjaghanaśriyāpi tatrābhiyogasamaye rathakaṭyayā śrīḥ||42|| āyodhanuguṇaveśaparigrahāc ca tejasvinas tadapanuttaya āvirāsan_ saṃhārabhānava ivākhilalokasarga| nāśasphuratkiraṇadanturamaṇḍalāgrāḥ||43|| śītāṃśumaulir api kesaricakravāla- yoktrīkṛtāhipatibhogasahasrabhīmam_| adhyāruroha ratham agniśikhāpiśaṅgam āyodhanānuguṇaveśaparigrahaśrīḥ||44|| uṣṇīṣabhogiphalaphūtkṛtavātaghāta- puñjīkṛtatripathagājalaveṇiśubhram_ tasyoṣṇavāraṇamadhāryata bhāgalagna- māṇikyakhaṇḍakhacitonnatahemadaṇḍam_||45|| tasya prakīrṇayugalaṃ śaśiraśmiśobhi śabdānubandhimaṇikasbubhuje tadānīm_ pārśvasthite dudhuvatuḥ svayam abhyupetya mandākinī sarabhasaṃ yamunā ca bhaktyā||46|| yenāśu nirdhutasaṭābharamambarāgram ārohatā niśitapāṇijamaṇḍalena| naktaṃ mukheṣu śaśabhṛt prasabhaṃ vyadhāyi bimbāvalambiśaśaraṇakāndiśīkaḥ||47|| ākarṇya yasya madaśoṣaviṣaṇṇabhṛṅga- gaṇḍasthalās sapadi ruñjitantāranādam_| aṅgeṣu bhītibharasaṅkucitā nijeṣu vāñchanti dūram iva dikkariṇaḥ praveṣṭum||48|| śrīkaṇṭhaśekharaśaśāṅkakalākarāgra- vellatsaṭāpaṭaladhūnanabaddharoṣaḥ| utplutya dārayitumīhata eva vajra- sūcīśitair nakhamukhair api mārutaṃ yaḥ||49|| tasmiṃs tuṣāranikurumbavipāṇḍubhāsi siṃhīsute vidalitāñjanamecakārciḥ| kātyāyanī kṛtapadā śriyam āsasāda prāleyaśailagatanūtanameghavallyāḥ||50||

cakkalakam_||

śārṅgāyudho pi bhuvanakṣayakālavahni- śaṅkākulīkṛtasurāsuracakravālam_ tārkṣyaṃ vidhautakaladhautapiśaṅgapakṣa- mātmīyadehabharakharvitamadhyarohat_||51|| tārkṣyo pi cañcupuṭadaṣṭabhujaṅgamūrti- bhāsvat phaṇāmaṇirucicchuraṇāruṇena| pṛṣṭhena vigrahabharaṃ vasudevasūnor jagrāha dānavaraṇasya ca cetasoccaiḥ||52|| kṣoṇīva pakṣapavanoddhṛtaśailajālam uttiṣṭhataḥ śitanakhāgravidaṣṭamūrtiḥ| tasyādhinākamatanurbibharāṃ cakāra śobhāṃ kṣaṇaṃ caraṇakoṭigatābhralekhā||53|| piṅgatviṣaṃ kavalitoragacakravāla- niryadviṣāgnipariṇāmavaśād ivāsau| vistāritāṃ nabhasi hemamayīṃ patatra- paṅktiṃ dadhat sarabhasoḍḍayanāya reje||54|| udgacchato gaganavartma garutmato tha dūrāvagāḍhadṛḍhabhinnarasātalāgrāḥ| ākrṣṭamuktavasudhāḥ kṣaṇavighnakhedam ātenurasya girisaṃhatayaḥ kathañcit_||55|| sthulāsthigaṇḍaśikharojjhitadānavāri dhārāndhakāritadiśas suralokapālāḥ| vinyastaśailagurupādavirugṇabhūmi- bhāgānyathāyathamathāruruhur gajendrān_||56|| tāvat pratītamanasi pradhanotsavāya darpādvinirjitaripau bhaṭacakravāle| bālājano balavadākulatāṃ jagāma tatkālasambhramavilolavilocanaśrīḥ||57|| saṃstambhitā api tu maṅgalabhaṅgabhīror bhīror viśādavaśaśūnyadhiyas tadākṣṇaḥ| nirdhautakajjalavidhūsaritā nirīyur indīvarānmadhukarā iva bāṣpaleśāḥ||58|| ādhīyamānamatisambhramavepamāna- visrastabāhulatayā bubudhentarāyam_| prasthānamaṅgalavidhānam api pravīraḥ saṅgrāmarāgarabhasollasacittavṛttiḥ||59|| baddhaspṛhaṃ dayitayā karavālayaṣṭir ālokitā bhaṭajanasya karapratiṣṭhā| prāptā śititvam adhikaṃ tadapāṅgabhāsā dhauteva tatkṣaṇamarājata visphurantī||60|| patyau raṇāya calite guruśokavṛtter vāmabhurvaḥ sapadi kārśyadaśāṃ vrajantyāḥ| māṇikyakamburavanau patitaḥ karāgrā- llāvaṇyacandrapariveṣa iva vyarājat_||61|| vaktraṃ vilokayitum ūḍharasā cirāya patyur vadhūr nihatamaṅgalarocanārdrān_| dodūyamānahṛdayā saviśeṣam eva siddhārthakānracayati sma lalāṭapaṭṭe||62|| āliṅgya gāḍham aparā paricumbato tha vaktraṃ priyasya samarāya viniryiyāsoḥ| uṣṇoṣṇaniśśvasitatatkṣaṇagāḍhaśuṣka- tāmbūlapaṅkarasamoṣṭhayugaṃ cakāra||63|| guptistanor iti kṛtādarabandham ādau sparśāmṛtavyavadhir ity api sābhyasūyam_| bhāvadvayāśrayamanāḥ parirambha ittham aikṣiṣṭa varma dayitasya vadhūḫ pinaddham_||64|| iti samaravindautsukyabhājaḥ pravīrāḥ katham api dayitābhir mucyamānā gṛhebhyaḥ| sarabhasam atha puryā niryayuḥ sorjagarja rathaturagavimardakṣobhite ratnasānau||65||

iti śrīharavijaye mahākāvye sainyasaṃrambho nāma catvāriṃśas sargaḥ|