Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

catvāriṃśaḥ sargaḥ |

prāpte prabhātasamaye 'tha śaśāṅkamauli- r udbodhito vividhamāgadhasūtavāgbhiḥ | abhyāhatānakaśatadhvanidattasaṃjñaḥ senāsaridbharitam aikṣata sainyasindhum || 1 || 3. ‘saṃjñaṃ’ kha.

māgadhāḥ sūtāś ca bandibhedāḥ | ānakaḥ paṭahaḥ | bharaṃ bharaṇaṃ karotīti vigṛhya ‘tat karoti—’ iti ṇici kṛte niṣṭhāyāṃ bharitaśabdaḥ || 1 ||

tasyātha saṃbhramavalatphaṇacakravāla- m urvītale 'dhipatinā phaṇimaṇḍalīnām | saṃstambhitaśravaṇatālam udañcitākṣa- m ākarṇito vidhuritasthiti diggajendraiḥ || 2 ||

tasyetyādi viśeṣakam_ || 2 ||

brahmāṇḍakhaṇḍatalavāraṇakharvyamāṇa- mūrtir digantaragurupratiphāladīrghaḥ | puñjīkṛtaḥ kṣititale ghanatām avāpya bhindan rasātalam ivātibhareṇa bhūyaḥ || 3 || 4. ‘digantaga’ kha.

brahmāṇḍakavāṭapṛṣṭhena vāraṇam uparigamananirodhas tena namyamānavapur adhogamanāśrayaṇāt_ || 3 ||

kampākulīkṛtasasaṃbhramalokapāla- pālīpuraṃdhrihṛdayo bibharāṃcakāra | prasthānadundubhir avaḥ kṣayakālavalga- duttālakālakaratālaninādalīlām || 4 || 1. ‘tāla’ kha.

pālī paṅktiḥ | karayos tālaḥ parasparāhananam_ || 4 ||

(tilakam_)

2. ‘cakkalakam_’ ka, ‘tribhiḥ kulakam_’ kha. utsṛjya saṃyugarasād atha tasya deha- bhāgārdhasaṃdhighaṭatanāṃ niriyāya gaurī | taccittabhāgagatasattvavidhūtabhīru- vaiklavyayogam iva mānasam udvahantī || 5 ||

tasya śivasya cittabhāgagatenāvaṣṭambhena paricayāt tiraskṛtaḥ strīvaikalyayogo yasya tādṛśam iva mānasaṃ dhārayanty umā samararasena niriyād iti pañcabhiḥ kulakam_ || 5 ||

unnidrakarṇaśikharārpitapārijāta- līlāvataṃsagalitair madhuśīkaraughaiḥ | saṃsicyamānam iva kuṅkumapattrapaṅka- lekhāṅkitaṃ śuci kapolatalaṃ vahantī || 6 ||

6 ||

līlānatena sakalāṃ karapallavena lāvaṇyakāntim amalām iva saṃpramārṣṭum | preṅkhatpinākimukuṭāspadacandraraśmi- dhūlicchaṭāmalinitacchavim īhamānā || 7 ||

malinitā chaviḥ śobhā yasyās tādṛśīṃ kāntim iva kareṇotpeśayantī (utproñchayitum_) līlayā || 7 ||

ekāvalī viracitā kucamaṇḍale 'tra tuṅgatvam īyuṣi parasparapīḍanena | tatspardhayeva savalītrayatām avāptaṃ muṣṭigrahe 'pi śithilaṃ dadhatīti madhyam || 8 ||

muṣṭigrahe 'pi śithilam atikṛśatvān muṣṭim api pūrayitum akṣamaṃ madhyaṃ balītrayayogi bibhratītīva kucābhibhavecchayā yathā tuṅge 'py atra kucamaṇḍale ekā kevalaiva balī racitā mayā tvatikṛśenāpi balītrayaṃ dhṛtam iti | vastutaḥ punar ekāvalī hāralatā || 8 ||

pratyagrayāvakarasasphuraṇāruṇāgra bhāsvannakhendukiraṇaprakarāpadeśāt | saṃdhyāṃ prasādanaparāṃ galitābhyasūyā- m ārabdhapādapatanām iva dhārayantī || 9 ||

9 ||

(pañcabhiḥ kulakam_)

tasyā mukhaṃ sarabhasārpitakāntadṛṣṭi- r dṛṣṭvā cirād atha śaśāṅkakalāvataṃsaḥ | saṃdarśaneṣu nayanatritayaṃ nimeṣa- doṣopaghātaghaṭanojjhitam abhyanandat || 10 ||

kāntā nāma dṛṣṭiḥ | uktaṃ ca—‘harṣaprasādajanitā kāntātyarthaṃ samanmathā | sabhrūkṣepakaṭākṣā ca dṛṣṭiḥ śṛṅgāriṇī matā ||’ iti || 10 ||

niryāya tasya vapuṣaḥ sucirād avāpta- gāḍhopagūhanarasotpulakānubandhaḥ | prasthānamaṅgalavidhir vidadhe tayātha sevotsavapravaṇamātṛgaṇopanītaḥ || 11 ||

upagūhanam āśleṣas tadrasenodgataḥ pulakaprabandho yatra tādṛśo maṅgalānāṃ maṇimantrauṣadhiprabhṛtīnāṃ vidhir itikartavyatāviśeṣas tayā vidadhe nibaddhaḥ || 11 ||

tasyāpinehur abhimantritam ātmanaiva vakṣaḥsthale gaṇacamūpatayaḥ kathaṃcit | kaṇṭhaprabhāśabalabhāsi pinaddhaloha- jālāntarabhramavimugdhadhiyas tanutram || 12 ||

apinehur abadhnan_ | lohajālaṃ tanutram_ || 12 ||

mandākinīsalilanirjharasicyamāna- bhāsvattṛtīyanayanānaladhūmadigdhaḥ | tasyātatāyiśarapātabhiyādhimauli saṃvītakaṅkaṭa ivāmṛtaraśmir āsīt || 13 ||

kaṅkaṭavat kavacam ity anarthāntaram_ (?) || 13 ||

tatkālalolasurasindhutaraṅgabhaṅga- visrastabandhalulitaṃ ca jaṭākalāpam | uṣṇīṣabhogipatir eva babandha tasya gāḍhaṃ punaḥ pratidiśaṃ phaṇamaṇḍalībhiḥ || 14 || 1. ‘lalitaṃ’ kha.

14 ||

chāyāndhakārakaluṣīkṛtapīnakaṇṭha- pīṭhasphuradbhujagarājaphaṇāmaṇiśrīḥ | tasyājimaṅgalanibaddhanavendranīla- kaṇṭhatravibhramam adhatta ca kālakūṭaḥ || 15 || 2. ‘asyājisaṃgara’ ka.

chāyaiva tamas tena malinitā kaṇṭhasthasyāhipateḥ phaṇāmaṇiśrīr yena | kaṇṭhatro galatrāṇam_ || 15 ||

daṃṣṭrākarālamukhakaṃdaraniryadagni- jvālāvalīdurupalakṣyakarālajihvam | śūlaṃ ruṣārirudhirāsavapānagoṣṭhī- saṃrambhalolavikaṭauṣṭhapuṭaṃ jajṛmbhe || 16 ||

16 ||

bhogīndrabhogakaṣaṇapratipannamadhya- kārśyaṃ purā jalanidher mathanaprasaṅge | tasyātha mandaram ivāhipatiś cakāra kodaṇḍadaṇḍam adhiruhya sanāthakoṭim || 17 ||

kodaṇḍasya madhye kṛśatvād agre mahattvāc ca bhogīndrakaṣaṇakṛśamadhyamandareṇa sāmyam_ || 17 ||

saṅgrāmadohadarasād iti śītaraśmi- maulau pinaddhakavace vacasātha tasya | pratyuptaratnaśakalacchaviśāritāni varmāṇi bharmaghaṭitāni gaṇāḥ pinehuḥ || 18 || 3. ‘rukmaghaṭitāni’ kha.

bharmaghaṭitāni hiraṇmayāni || 18 ||

saṃvitalohamayavarmavapur babhāra babhror upoḍha raṇamaṅgalaratnamālam | astācalābhimukhapātinibaddhapaṅkti- nakṣatracakraśabalāmbaravartmalīlām || 19 ||

babhravādayo gaṇāḥ | ratnamālāyā lambamānatayāvasthānāda[stā]bhimukhaṃ patantyaiva nakṣatrapaṅktyā sāmyam_ || 19 ||

pratyuptalohitakaratnakaṇāṃśusāra- nīlābhrakacchavitanucchadamūrtir uccaiḥ | saudāminīruciradāmamarīcibhinna- lolābhravibhramam adhatta śilādasūnuḥ || 20 ||

lohitakaḥ padmarāgaḥ | ‘lohitān maṇau’ iti svārthe kan_ | abhrakaṃ dhātubhedaḥ | tanucchado māḍhī ca kavacaḥ || 20 ||

saṃhāradhūmamalinā kaladhautasānu- bhāgāntare nipatitā rajanīva meroḥ | vakṣaḥsthale sarasakuṅkumapaṅkabhāji bhāti sma kālamusalasya dṛḍhātha māḍhī || 21 || 1. ‘sāḍhī’ ka.

21 ||

abhyunmiṣanmarakatāṃśuśikhāsahasra- saṃlakṣyamāṇaparabhāgatanutrabandhā | ābaddhaśebalalavā nalinīva nāga- vaktrasya mūrtir arucat sphuṭapuṣkaraśrīḥ || 22 ||

parabhāgaḥ śobhātiśayaḥ | nāgavaktro vināyakaḥ | puṣkaraṃ kariśuṇḍāgraṃ kamalaṃ ca || 22 ||

hautāśaneḥ kavacamecakitā ca mūrti- r uddīptiratnaghaṭitoruśirastrabandhā | ābhādanekavikaṭodayaśailaśṛṅga- lagnārkabimbavalayeva yugakṣayadyauḥ || 23 ||

hautāśaniḥ kumāraḥ | tasya ṣaṇmukhatvāc chirastrāṇy api ṣaḍeveti bahuṣu pūrvādriśṛṅgeṣv arkabimbāni bibhratī kalpāntadyaur iva mūrtis tasya śuśubhe || 23 ||

uddāmasaṃyugarasasphuṭitavraṇottha- raktacchaṭāvikaṭabindunibaddharandhram | pratyuptadīptataranūtanapadmarāga- m āsīd ivātiguru daṃsanam agnikasya || 24 ||

agnikākhyasya gaṇapater daṃsanaṃ bandha(vraṇa)raktabindunibaddha vivaratvād ardhasyūtapadmarāgam ivāsīt_ || 24 ||

vakṣaḥsthale bṛhati hetiśatābhighāta- rūḍhavraṇasthapuṭitasphuṭasaṃniveśam | caṇḍeśvarasya śuśubhe śubhalohavarma- sāvartam ambha iva sānutaṭe himādreḥ || 25 ||

sthapuṭito viṣamīkṛtaḥ | śubhalohaṃ kālāyasam_ || 25 ||

durvāravairivaravāraṇavīrabhadra- vakṣaḥsthalīvinihitā virarāja māḍhī | saṃvartameghamalināsurasaṃprahāra- lakṣmīvadhūmukhaviguṇṭhanajālikāśrīḥ || 26 || 1. ‘meghamalināmbara’ kha.

vāraṇo niṣeddhā | jālikā jālīti prasiddhaṃ pratanuvasanam_ || 26 ||

abhraṃkaṣollasitaketanavaijayantī- kalmāṣitāmbaratalāḥ pratimā vahantaḥ | rakṣādhikāranavabhūtisudhopalepa- pāṇḍutviṣo racitasaṃnidhayaḥ suraughaiḥ || 27 ||

ketanāni dhvajās tatpatākābhiḥ śabalitanabhastalāḥ kariṇaḥ sainikaiḥ kṛtāḥ | pratimā dantakoṣaḥ, devānāṃ pratikṛtayaś ca | rakṣāyām adhikāraḥ prastāvo yasyāḥ | rakṣārtham upādīyamānetyarthaḥ | tatra.........rakṣā bhūtebhyo vivakṣitā | surasadmanāṃ tu varṣopanipātāt_ | bhūtir makkolādiraja eva | sudhā makkolabhedaḥ || 27 ||

stamberamā mukharitāmbaraśaṅkhaghaṇṭā- ḍhakkāravā dhavalacāmaracāruśobhāḥ | vispaṣṭadantamaṇitoraṇasaṃniveśāḥ sainyair yudhe vidadhire surasadmarūpāḥ || 28 ||

28 ||

(yugalakam_)

pratyagramauktikavitānanidhānakumbha- rakṣākulājagarabibhramahastadaṇḍāḥ | rejur gajā vikacakīcakayaṣṭikoṭi- velladvilolakadalīvikarālapṛṣṭhāḥ || 29 ||

mauktikanicayasya nidhānāny āspadāni kumbhāḥ kavāṭās tadrakṣāyai vyākulā ajagarasadṛśāḥ karadaṇḍā yeṣām_ | nidhighaṭeṣu cājagarā rakṣākulā bhavantīti prasiddham etat_ | kīcako veṇus tadyaṣṭir eva kadalī dhvajas tatra | ‘kadalī vaijayantī’ iti tu kecit_ || 29 ||

kumbhasthalīnihitamaṅgalamālikāgra- viṣyandamānamadhupaṅkanilīnabhṛṅgāḥ | lakṣmīṃ dadhuḥ śikharalagnadavāgnidhūma- jālākulāḥ kulanagā iva mattanāgāḥ || 30 ||

30 ||

utkarṇatālapavaneritakumbhakūṭa- sindūradhūlipaṭalacchuraṇābhirāmam | uddhūtatāmarasareṇupiśaṅgyamāna- dikcakravālam uṣasīva babhūva viśvam || 31 ||

uṣasi sindūrarajaś churitaṃ tāmarasarajorājamānaṃ dikcakram iva viśvam āsīt_ || 31 ||

līlācaladdhavalacāmaracakravāla- śārīkṛtākhiladiśo 'tha sahasrasaṃkhyāḥ | utkīrṇapattramakarīśataśātakumbha- paryāṇapaṭṭaviniveśakarālapṛṣṭhāḥ || 32 || 1. ‘valat_’ kha.

līletyādikalāpakam_ || 32 ||

māṇikyakhaṇḍakhacitāñcitahemabhāsva- dāyānadīdhitipiśaṅgitadigvibhāgāḥ | udraśmiratnakaṇaśāritaśātakumbha- preṅkhatkhalīnasakhaṇatkṛtivaktrabhāgāḥ || 33 ||

āyānam aśvābharaṇam_ || 33 ||

sāṅgrāmikīṣu kuśalair gamitās tadānīṃ vīthīṣv amandatarasaḥ pṛtanāturaṃgāḥ | svedodabinduśabalas tuvabhāgavaktra- śobhāḥ sudhodgamanalagnakaṇā ivāsan || 34 ||

kuśalair aśvaśāstrajñair vīthīṣu mārgeṣu gamitāḥ saṃcāritāḥ | vīthayaś ca turaṃgaśāstre nava prasiddhāḥ | yad uktam_—‘caturasraṃ kāṅkaṃ māyūram ardhamāyūram iti sāṃnāhyaṃ vīthicatuṣṭayam_ | valganaṃ nīcair gataṃ laṅghanaṃ dhoraṇaṃ nāroṣṭa(?)m ity aupavāhyaṃ vīthipañcakam_ ||’ iti | stuvas turagāṇāṃ lalāṭadeśaḥ | tasya śramodabinduśabalatvāt sudhodgamaneneva lagnakaṇāḥ keṣāṃcid aśvānām amṛtād utpatteḥ || 34 ||

(tilakam_)

sānukatāṃ vidadhato 'py upamānaśūnyā mandā api glapitacaṇḍasamīravegāḥ | ākuñcitordhvakhuradaṇḍavibhaktapāda- vinyāsacārugatayas turagāḥ prasasruḥ || 35 ||

sānūkatām anyena sadṛśatvaṃ bibhrato 'py upamānaśūnyā iti virodhaḥ | sahānūkaiḥ śubhair lakṣaṇair vartanta iti tu vyākhyāyām avirodhaḥ | ‘anūkaḥ praguṇataraḥ pra(pro)thaḥ’ iti tu kecit_ | mandā alasās te samīravegaṃ glapayantīti virodhaḥ | ‘tatra mandamṛgākhyās tu turagā lakṣaṇānvitāḥ’ iti tu mandajātitvād avirodhaḥ || 35 ||

bhāti sma mūrtir anilaughavighaṭyamāna māñjiṣṭhacāmaratayā caturāñcitānām | utpetuṣāṃ kila purā śikhinas tadīya- jvālākalāpaniciteva turaṃgamāṇām || 36 ||

añcitaṃ gamanam_ | śikhino 'gner utpetuṣām utpannānām_ | keṣāṃcid aśvānām agnikāraṇatvāt_ || 36 ||

lakṣmīṃ dadhur vipulakair gamanair abhīkṣṇa- m aṅgaiś ca cāruśucibhiś caturasrapuṇḍrāḥ | paryāṇapaṭṭapaṭalais turagā nigāla- bhāgaiś ca devamaṇiśobhitasaṃniveśaiḥ || 37 ||

vipulakair vistīrṇaiḥ | vicitrā pulā gativiśeṣo yeṣāṃ tair iti vā | svārthe kan_ | vipalakaiś ca vividharomanthaiḥ | vipulaṃ kaṃ śiro yeṣāṃ tair iti vā | śucibhir nirdoṣaiḥ puṇḍraṃ tilakaḥ | nigīryate 'neneti nigālaḥ kaṇṭhaḥ | devamaṇayo divyāni ratnāny āvartabhedāś ca || 37 ||

saṅgrāmanāṭakakutūhalināṃ tadānī- m utthāpakena dadhato mudam uttamānām | vispaṣṭabhāṇḍarucayo 'tivicitrarūpā lakṣmīṃ dadhur javanikāmahitās turaṃgāḥ || 38 ||

utthāpakenordhvakhuratvenottamānām aśvaśāstrakuśalānāṃ mudaṃ dadatas turaṃgā lakṣmīm ūhuḥ | bhāṇḍam aśvālaṃkāraḥ | rūpaṃ dehakāntiḥ | jave nikāmaṃ hitāḥ prītihetavaḥ | raṅgās tu nāṭyabhuva uttamānāṃ nāṭyasvarūpanipuṇamatīnāṃ pramadaṃ diśantaḥ śobhāṃ dhārayanti | tatpakṣe utthāpaka utkṛṣṭaḥ sthāpakaḥ sūtradhāraprāyaḥ | uktaṃ ca—‘sthāpakaḥ praviśedanyaḥ sūtradhārasamākṛtiḥ’ iti | ‘udaḥ sthāstambhoḥ pūrvasya’ iti sakārasya thakāraḥ | utthāpako vā sātvatīvṛttibhedaḥ | uktaṃ ca—‘aham utthāpyāse.........tāvad darśayātmanaḥ śaktim_’ iti | saṃghasamāśrayam utthitam utthāpako jñeyaḥ ||’ (?) iti | bhāṇḍāni murajādayaḥ | rūpaṃ nāṭakaprakaraṇādi | javanikayā tiraskariṇyā mahitāḥ pūjitāḥ | kvacit_ ‘utthāpanena’ iti pāṭhaḥ | tatrotthāpanam utplāvanam_ | ‘yasmād utthāpayanty atra prayogaṃ nāndipāṭhakāḥ | pūrvam eva tu raṅge 'smiṃs tasmād utthāpanaṃ smṛtam_ ||’ iti pūrvaraṅgāṅgaṃ ca || 38 ||

vistāraśāli kṛtibhiḥ kṛtarūpavarṇa- m āviddhagāmikaraṇapravibhaktaśobham | savyañjanakramam arājata dhātuvādya- līlāṃ dadhānam anupaplutam aśvasainyam || 39 ||

vistāraḥ prathamadhātubhedaś ca | kṛtinas turaṃgeṣu (turaṃgaśāstra)gāndharvavedapravīṇāḥ | kṛto rūpasya varṇo mārjanādisaṃskāro yasya | kṛtarūpa......svarūpavarṇāḥ sthāyisaṃcā[ryā]rohyavarohirūpāḥ svarūpā yatra | āviddham udgataṃ dhātubhedaś ca | karaṇāni gatau vicchittiviśeṣāḥ | karaṇaś ca dhātubhedaḥ | vyañjanāni śrīvṛkṣādīni lakṣaṇāni teṣāṃ kramo yathāśāstram aṅgeṣu viniveśaḥ | vyañjanasya ca dhātuviśeṣasya kramaḥ puṣpakalādi (tālādi ?) | tatprabhedānāṃ yathāprāyaṃ (?) prayogaḥ | dhātavo vistārādyāś catvāras tantrīṣv aṅguligrahaṇena viśeṣaniṣpādyāḥ svaraprayogaviśeṣāḥ | tadāśritaṃ vādyaṃ dhātuvādyam | anupaplutaṃ svanāhitaṃ (?) doṣaśūnyaṃ ca || 39 ||

nirdhūtakesarasaṭāvalitāñcitāgra- bhāgaṃ patadbhir abhitaḥ pṛtanāturaṃgāḥ | cakrus tarāṃ divi tadutpatanābhiyoga- yogyām iva kṣaṇavilagnapadaiḥ khurāgraiḥ || 40 || 1. ‘karaughaiḥ’ kha. ka-kha-pustakayor asmāc chlokād anantaraṃ ‘aśvavarṇanam_’ ity asti.

divi kṣaṇaṃ lagnapadatvāt khurais tata utpatanaśikṣām ivākurvata turagāḥ || 40 ||

vistāraruddhavasudhāḥ pratibaddhaketu- sītāpaṭāñcalavivalganaśāritāśāḥ | sajjākhilopakaraṇāḥ samarāmburāśi- potaśriyaṃ sapadi śiśriyire rathaughāḥ || 41 ||

‘mūlata eva prabhṛti prāgraṃ yāvat prasāritaḥ pavanaiḥ | ketau niveśito yaḥ sa paṭaḥ sītāpaṭo jñeyaḥ ||’ upakaraṇam āyudhasaṃpadanādikaṃ ca || 41 ||

ākrāntayānavarataṃ bhaṭanāyakena tkārasītkṛtimanoramatāṃ dadhatyā | saṃdarśitoruyugasajjaghanaśriyāpi tatrābhiyogasamaye rathakaṭyayā śrīḥ || 42 || 1. ‘sītkāra’ kha.

anavarataṃ sadā | navaṃ ca rataṃ ramaṇaṃ yathākrameṇa | nāyakaḥ prabhuḥ kāmukaś ca | ūruṇā vistīrṇena yugena kāṣṭhaviśeṣeṇa sajjā (ghanā) yā śrīḥ sā saṃdarśitā yayā | saṃdarśitā corvor yugasya yugmasya sataś ca jaghanasya śrīr yayā | abhiyogo raṇaḥ surataṃ ca | rathānāṃ samūho rathakaṭyā | ‘initrakaṭyacaś ca’ iti kaṭyac_ | tayā śrīrāpi prāptā | rathakaṭyā cātra nāyiketi viśeṣaṇasāmyād gamyate || 42 ||

āyodhanānuguṇaveṣaparigrahāc ca tejasvinas tadapanuttaya āvirāsan | saṃhārabhānava ivākhilalokasarga- nāśasphuratkiraṇadanturamaṇḍalāgrāḥ || 43 ||

[‘sarvapaścāt padaṃ vartate’ iti bhāṣyakṛdvyavahāradarśanād avyayena saha ṣaṣṭhīsamāsapratiṣedhasyānityatvaniścayāt tadanu tadupariprabhṛtīni śabdarūpāṇi sādhutvaṃ nātivartante |] maṇḍalāgraṃ khaḍgo bimbasya ca purodeśaḥ || 43 ||

śītāṃśumaulir api kesaricakravāla- yoktrīkṛtāhipatibhogasahasrabhīmam | adhyāruroha ratham agniśikhāpiśaṅga- m āyodhanānuguṇaveṣaparigrahaśrīḥ || 44 ||

agniśikhāvatpiśaṅgatvaṃ rathasya kesarimayatvāt_ | teṣāṃ ca prāyaśaḥ kapiśavarṇatvāt_ | āyodhanānuguṇā saṅgrāmānurūpā | kvacit_ 'pṛthvīdharānuguṇa' iti pāṭhaḥ | tatra pṛthvīdharo 'tra kodaṇḍīkṛto mandaraḥ || 44 ||

uṣṇīṣabhogiphaṇaphūtkṛtivātaghāta- puñjīkṛtatripathagājalaveṇiśubhram | tasyoṣṇavāraṇam adhāryata bhāgalagna- māṇikyakhaṇḍakhacitonnatahemadaṇḍam || 45 ||

veṇiḥ pravāhaḥ | uṣṇavāraṇaṃ chattram_ || 45 ||

tasya prakīrṇayugalaṃ śaśiraśmiśobhi śabdānubandhimaṇikam bubhuje tadānīm | pārśvasthite dudhuvutuḥ svayam abhyupetya mandākinī sarabhasaṃ yamunā ca bhaktyā || 46 ||

śabdānubandhino maṇivalayā yasya tādṛgbhujo yayos te || 46 ||

yenāśu nirdhutasaṭābharam ambarāgra- m ārohatā niśitapāṇijamaṇḍalena | naktaṃmukheṣu śaśabhṛtprasabhaṃ vyadhāyi bimbāvalambiśaśadāraṇakāndiśīkaḥ || 47 || 1. ‘prathamaṃ’ kha. 2. ‘dhāraṇa’ kha.

.........kam_ | pāṇijā nakhās tat samūhena śaśasya yad dāraṇaṃ tena hetunā kāṃdiśīko bhayadrutaḥ pradoṣeṣu śaśī kṛtaḥ || 47 ||

ākarṇya yasya madaśoṣaviṣaṇṇabhṛṅga- gaṇḍasthalāḥ sapadi ruñjitatāranādam | aṅgeṣu bhītibharasaṃkucitā nijeṣu vāñchanti dūram iva dikkariṇaḥ praveṣṭum || 48 ||

ruñjitaṃ siṃhagarjitam_ || 48 ||

śrīkaṇṭhaśekharaśaśāṅkakalākarāla- vellatsaṭāpaṭaladhūnanabaddharoṣaḥ | utplutya dārayitum īhata eva vajra- sūcīśitair nakhamukhair api mārutaṃ yaḥ || 49 ||

karālā bhāsvarāḥ | vajrasūcī vajramayī sevanī || 49 ||

tasmiṃs tuṣāranikurumbavipāṇḍubhāsi siṃhīsute vidalitāñjanamecakārciḥ | kātyāyanī kṛtapadā śriyam āsasāda prāleyaśailagatanūtanameghavallyāḥ || 50 ||

50 ||

(cakkalakam_)

śārṅgāyudho 'pi bhuvanakṣayakālavahni- śaṅkākulīkṛtasurāsuracakravālam | tārkṣyaṃ vidhautakaladhautapiśaṅgapakṣa- m ātmīyadehabharakharvitamadhyarohat || 51 || 1. ‘atha’ kha.

tārkṣyo vainateyaḥ || 51 ||

tārkṣyo 'pi cañcupuṭadaṣṭabhujaṃgamūrti- bhāsvatphaṇāmaṇirucicchuraṇāruṇena | pṛṣṭhena vigrahabharaṃ vasudevasūno- r jagrāha dānavaraṇasya ca cetasoccaiḥ || 52 ||

vigraho deha eva bharo bhāraḥ | vigrahaś ca kalahastadrūpo bhara āṭopaḥ || 52 ||

kṣoṇīva pakṣapavanoddhṛtaśailajāla- m uttiṣṭhataḥ śitanakhāgravidaṣṭamūrtiḥ | tasyādhinākam atanur bibharāṃcakāra śobhāṃ kṣaṇaṃ caraṇakoṭigatābhralekhā || 53 || 2. ‘pakṣajāla’ kha.

53 ||

piṅgatviṣaṃ kavalitoragacakravāla- niryadviṣāgnipariṇāmavaśād ivāsau | vistāritāṃ nabhasi hemamayīṃ patattra- paṅktiṃ dadhatsarabhasoḍḍayanāya reje || 54 ||

54 ||

udgacchato gaganavartma garutmato 'tha dūrāvagāhadṛḍhabhinnarasātalāgrāḥ | ākrṣṭamuktavasudhāḥ kṣaṇavighnakheda- m ātenur asya girisaṃhatayaḥ kathaṃcit || 55 ||

dūram avagāhanena dṛḍhaṃ vidāritaṃ pātālāgraṃ yais tādṛśāḥ śailanivahāḥ kenāpi prakāreṇākṛṣṭatvād gaganodmane garuḍasya kṣaṇaṃ vighnena khedam udapādayan_ || 55 ||

sthulāsthigaṇḍaśikharojjhitadānavāri dhārāndhakāritadiśaḥ suralokapālāḥ | vinyastaśailagurupādavirugṇabhūmi- bhāgān yathāyatham athāruruhur gajendrān || 56 ||

yathāyathaṃ yathāsvam || 56 ||

tāvat pratītamanasi pradhanotsavāya darpād vinirjitaripau bhaṭacakravāle | bālājano balavadākulatāṃ jagāma tatkālasaṃbhramavilolavilocanaśrīḥ || 57 || 1. ‘pratīpa’ kha.

tāvad iti yāvad evaṃ sarve samarasaṃmukhās tāvad aṅganājano 'naṅga(?)viṣaye 'tyartham ākulo jātaḥ | pratītaṃ prakṛṣṭam_ || 57 ||

saṃstambhitā api tu maṅgalabhaṅgabhīro- r bhīrorviṣādavaśaśūnyadhiyas tadākṣṇaḥ | nirdhautakajjalavidhūsaritā nirīyu- r indīvarān madhukarā iva bāṣpaleśāḥ || 58 ||

58 ||

ādhīyamānam atisaṃbhramavepamāna- visrastabāhulatayā bubudhentarāyam | prasthānamaṅgalavidhānam api pravīraḥ saṅgrāmarāgarabhasollasacittavṛttiḥ || 59 || 2. ‘ādhūya mānaṃ’ kha.

59 ||

baddhaspṛhaṃ dayitayā karavālayaṣṭi- r ālokitā bhaṭajanasya karapratiṣṭhā | prāptā śititvam adhikaṃ tadapāṅgabhāsā dhauteva tatkṣaṇam arājata visphurantī || 60 ||

baddhaspṛhatvaṃ karapratiṣṭhatvāt_ | iyam asya preyasī sāṃpratamanayā sārdham eṣa viharatīty abhiprāyād vā | śititvaṃ śyāmatā tīkṣṇatvaṃ ca || 60 ||

patyau raṇāya calite guruśokavṛtte- r vāmabhruvaḥ sapadi kārśyadaśāṃ vrajantyāḥ | māṇikyakamburavanau patitaḥ karāgrā- l lāvaṇyacandrapariveṣa iva vyarājat || 61 ||

61 ||

vaktraṃ vilokayitum ūḍharasā cirāya patyur vadhūr nihitamaṅgalarocanārdrān | dodūyamānahṛdayā saviśeṣam eva siddhārthakān racayati sma lalāṭapaṭṭe || 62 || 1. ‘vihita’ ka. 2. ‘savilambaṃ’ kha.

siddhārthakāḥ sarṣapāḥ || 62 ||

āliṅgya gāḍham aparā paricumbato 'tha vaktraṃ priyasya samarāya viniryiyāsoḥ | uṣṇoṣṇaniḥśvasitatatkṣaṇagāḍhaśuṣka- tāmbūlapaṅkarasam oṣṭhayugaṃ cakāra || 63 || 3. ‘m api cumbato’ kha.

63 ||

guptis tanor iti kṛtādarabandham ādau sparśāmṛtavyavadhir ity api sābhyasūyam | bhāvadvayāśrayimanāḥ parirambha ittha- m aikṣiṣṭa varma dayitasya vadhūḥ pinaddham || 64 || 4. ‘dvayāśraya’ ka.

tanor dehasya varma guptiḥ parito rakṣākāraṇam ity ādareṇa sparśāmṛtasya vyavadhānahetur ity asūyayā ca vadhūr āliṅganasamaye tad adrākṣīt_ || 64 ||

iti samaravimardautsukyabhājaḥ pravīrāḥ katham api dayitābhir mucyamānā gṛhebhyaḥ | sarabhasam atha puryā niryayuḥ sorjagarjaṃ rathaturagavimardakṣobhite ratnasānau || 65 ||

sorjā balavatī garjā siṃhanādo yatra tathā kṛtvā niryayur yodhāḥ | mandare kṣobhite sati || 65 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye sainyasaṃrambho nāma catvāriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote catvāriṃśaḥ sargaḥ ||