Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham astu ||

|| jṛmbhamāṇas saṃrambha āṭopo yatra tādṛśaṃ vākyaṃ dūtaḫ punar avādīt_

andhakāro mohaḥ | pratibhā tattadvastudarśanam_

kṛtaṃ yathodgatasya yathāprāptasya vastuno numānaṃ niścayo yathā tādṛśī yatra vāg āste sā jihvāny eṣām indriyāṇāṃ kalāpaṃ viśinaṣṭy abhitaṃ vati

hitaṃ bhajateti hitatāgi saṃpṛcādisūtreṇa ghinuṇ_ ito daityasabhāyām_

andhakāram ajñānaṃ tamaś ca

śobhanā varṇānām akṣarāṇāṃ varṇasya ca pasya ghaṭanā yasyāḥ śubham eva bījaṃ śubhāntarasya kāraṇam_ śubhāni ca bhavyāṇi bījāni padmākṣāni hṛdayaṃ madhyam api vṛttam ācaritaṃ vartulatvaṃ ca

vacas sādhu śobhanam iti mā maniṣṭhā mā jñāsīḥ

vyapoḍhaḫ parityaktaḥ

maṇḍalaṃ rāṣṭraṃ cakkrākāratā ca guṇaḥ śobhano dharmaś śauryādiḥ maurvī ca kuṇiḥ pāṇir vikalpaḥ

atidadhmahe bhaṇāmaḥ

yasya guṇinaḫ prakṛṣṭatam esv api guṇeṣu satsu na cittaṃ samāśvasiti na mayā samyagadhigatā guṇā iti na saṃtuṣyati sa kaścid eka eva bhavādṛśaḥ sarvasya svalpair api guṇair garvagarimā jāyata ityarthaḥ |

lavalyatra latāmātram_

kalāvān vidagdhaś ca mandrāś ca kāmo bhilāṣas smaraś ca vṛṣeṇa dharmeṇa yānaṃ vyavahāraḥ vṛṣo vṛṣabha eva ca yānaṃ vāhanam_

dhairyam maryādānulaṅghanam api sattvaṃ dhairyaṃ prāṇī ca udumbaraṃ phalabhedaḥ tac ca maṣakākhyasya laghos sattvasyāntarnivasanāt samāśrayaḥ

apatrapo nirlajjaḥ

aśmā pāṣāṇaḥ

nirarthako mānaḥ ślāghaḥ yatra tādṛśo valepo darpa eva pavanas tena kṣattratā buddhir eva gandho yeṣām_ rūpaṃ svabhāvaḥ

phalasaṃbandhinīnāṃ girāṃ svacchandatā yatra tatrāvicāreṇa pravṛttiḥ ata eva tadvygātāś śabdāẖ kecid api paramārthaspṛśo na bhavantīty ātmanaḥ | stutiṃ satāṃ ca guṇagopanaṃ mūḍhaẖ kathaṃ kurvīta kurvatām eva doṣābhāvāt tatkāraṇaṃ na niṣedhāma ityarthaḥ |

aham eva yogyo guṇanidhānaṃ ye tu mama guṇā na bhavanti | te nyatrāpi na santīti manyamānas tān guṇān avidyamānān eva katham asādhur dūṣayet_ ye tu kathaṃcid vijñāyāsādhulokenāpavādadūṣitā guṇās tair eva guṇino dūyante khedam anubhavanti

na bhavanam abhavaniḥ | ākrośe nañyanir

vistīrṇatayā lavasyāpi kaṇam anveti tacchīla ākāśamārgo yasya guṇāḥ tantavo pi

eta iti paraguṇāḥ tair iti paraguṇair eṣām iti paraguṇānām_

vismāyi avaśyavismayajanakam_

khaṭuṃkāḥ khalāḥ

grahas svīkāraḥ piśācādir vā | āsthā ādaraḥ

teṣām asūyāvidhāyinām api ye guṇā naiva hṛdayāvajrakāḥ taiḥ guṇo na prayojanam_

yeṣāṃ paraguṇā na sukhāya tān upahatajanmano dhamān dhik_

vikalpa eva śilpaṃ vijñānaṃ tatkalitaṃ doṣaṃ paraguṇeṣv āropya vimūḍho nirvāti nirvṛttiṃ pratipadyate

na saṃbhavanti baṃhīyastvānuvartante |

tenaujasā śarabhaẖ ki nāśaṃ na prāpnoti labhata eva buddhihīnatvāt_ tadiyatā lokakadambakena sujanadurjanavivekaṃ kurvatā sureṣu guṇāsahiṣṇutvam asurāṇāṃ mativaikalyakalpitam evoktam_ eṣāṃ ca ślokānāṃ pāṭhaḥ pustakeṣu viparyāsenāpi dṛśyamāno na bādhāvaho nvayasyābādhitatvāt_

candretyādi viśeṣakam_

haste pāṣas samākarṣaṇabhujagaḥ hastapāśaś ca praśastaḥ karaḥ vidhānaṃ hastyannaṃ tatkavalagrahe vilāsānāṃ jagatparyāptiṃ nāgacchati tṛptiṃ na karotītyarthaḥ

ditijo tra namuciḥ saṃbharaṇaṃ saṃsmaraṇam_

yena kālavaśena hetunā so pi śakro nirajīyata ditijair jitaḥ tat kim abhidhīyate nyeṣāṃ surāṇāṃ naiva gaṇānāstītyarthaḥ

pṛthvītyādi paṃcabhiḥ kulakam_ saṃgalitā militāḥ

kuṃcito bhāravaśena saṃkucitas sirāsamūho yasyāta eva vistārarahitaś ca kaṇṭhapīṭho yasya tādṛk phaṇāsahasraṃ bhāraviśleṣeṇa lāghavāc chithilair aṃsair hetubhir mantharaṃ niśvāsam udvahati

visrastā bhāravaśena diggajābhimukhaṃ pūrvaṃ prasṛtās sa¯¯ kūṇitās tatparityāgena saṃkocitā aṃghrayo yena

itītthaṃ ślokatrayoktena prakā|¯¯ bhuvaṃ pātālāntaram anaiṣīt_ lāṅgalaṃ halam_

kroḍo varāhaḥ

uttambhita ity ekādaśabhiẖ kulakam_

kolasyādivarāhasya kalanaṃ grahaṇaṃ visrastamūle bhūbhāragauravavaśād bhuvi lagnaparyante karṇaśuktī yasya

aṭaniḫ prāntaḥ | alagardās sarpāḥ ambhas saṃcaratas sāmarthyād ādivarāhasya bhūbhir abdhisalilasya pītatvāl lakṣmībhavati dṛśyatāṃ dhatte

ghoṇā nāsā gāḍhaḥ kareṇa graho yasyās sā bhūr āśu daṃṣṭrāṃ śrayati

potaṃ varāhasya vadanāgram_ rasātalasya tāluno bhyantarād atanor uttambhitotkṣiptā

ghurughuru ityevaṃrūpo ghargharo ghoṣo yasyāḥ tādṛṅ nāsikā yatra tathā kṛtvā vinighnann ambudavṛndāni viśleṣayati varāhaḥ kvacid vighūrṇan vinighnann iti ca pāṭhaḥ tatpakṣe vapuṣa eva kartṛtvaṃ ghūrṇanaṃ ca ghanaviṣayam eva

jihmyamānā mandīkriyamāṇāḥ āmanvate vabudhyante utkīrṇāv utkṣiptau

vapuṣi varāhadehe svaprabhāvyājena niravakāśatvād iva viyallagnaṃ

tad iti kṣititalam_ śālūkam utpalakandaḥ | iha tv arśaādyajantatvād utpalam eva

bhedetyādi daśabhiḥ kulakam_ kara eva kālacakraṃ te smin nirmalanakhadarpaṇapratimitamukhe sati paṃcānanatve tāṃ pratipadyate | anyasya hi siṃhasya paṃcānana iti vyapadeśo dṛśyamātraprayuktaḥ

anilasya ghaṭṭanābhiś calanaiḥ ghaṭitā sannidhāpitā caṇḍe hi maruti vāti tadā kalpāvasānasamayaśaṃkayā saṃvartakaghanā api nākamārgasa¯¯ṣuḥ

madhu makarandaṃ tasyeha śīdhunā rūpaṇam ārthaṃ madhv iti vaikena śabdenābhidheyatvāt tayor abhedādhyavasāyaḥ

rūpo mṛgas siṃhasya tatropayogāt tam iva ḍhaukayitum_ anilaghaṭṭyamānatvād indubimbam agre patati anyo pi bhayāturaḥ svarṇādimayo rūpakaṃ dhātuṃ dūrād eva kasyacid agre pādayoḫ patati

vartayaḥ śikhāḥ sphuṭitadbhir eva raktacchaṭācchuritāny abhrāṇi garbhe yeṣām_

ruṃjitam iti siṃhanādasya nāma

jatrū kuṭavakṣasos sandhiḥ |

aṅka utsaṅgo nāṭakasya ca vicchedabhedaḥ uttamanāyakas svāmī | uttamakaś ca nāyakaẖ kathāpuruṣaḥ mukhyasya nāyakasya nāṭake va¯¯¯¯niṣedhāt taẖkaraṇena nāṭakasya kutsā

suretyādi navabhiḥ kulakam_ aṅghriśākhāś caraṇāṅgulyaḥ kharvātmanā vāmanarūpeṇa

vivṛtya vilambaṃ kṛtvā

ambhojaviṣṭaraḫ padmāsano brahmā ūrdhvaprasṛtatvād daṇḍākāraḫ pādo daṇḍapādaḥ jagadaṇḍaṃ brahmāṇḍam_

mukhāni prārambhā vadanāni śyāmatā rucaiva kiṃ tu śokāt sphurantyā

ekasmin pādapadme ruddhāvakāśatvāvirasaṃ kṛtvollasite saty anena kevalenāpi samutkṣipyate kecit puna ekasmiṃś caraṇe sthite mamaivaṃvidhāvasthā dvitīye tu tasmin punar āgate kīdṛk sā bhavatīti saṃbhāvitaś śaṃkito nyacaraṇo yeneti śeṣaviśeṣaṇam_ etad ekaṃ padaṃ pratipedire

pradakṣiṇasyāvartaḫ punaḫ punaẖ karaṇam_ pādasyāṅgadaṃ pādakaṭakaḥ tadbhaṅgyā gulphe saptarṣigaṇaḥ śobhate

karparaḥ kavāṭa eva vibhramo vyājaḥ nirjarā devāḥ

karakaḥ kamaṇḍaluḥ tadarghajalacchaṭābhiḫ pādena saha prakṣālitena tasyāpi prakṣālitatvāt_

līletyādi viśeṣakam_

marudbhir abhihatatvād yasya ^ma^dhoẖ karatalenonmūlanāya yo bhighātas tatsṛtivaśād ivādyāpi ba^ddha^kampaṃ nābhinalinam ālakṣyate

pūruṣaḥ | anyeṣām apīti dī

indrānuja upendraḥ abhiṣeṇanaṃ senayābhiyānam avaskandaḥ

daṇḍaḥ sainyaṃ yaṣṭiś ca | aśithilita iti pākṣiko kārāpraśleṣaḥ vyavasāya udyogaḥ bhasmanā bhasmavac ca dhavalā śubhā kampo bhayena aśakyaś ca vepathuḥ

uttaṃsetyādi kalāpakam_ kaḍārāẖ kapiśāḥ

pratyagro bālaẖ kalāmātrasāratvāt_ uṣṇīṣo tra mukuṭam_

jaṭāvisara eva sphuracchevālaṃ yatra svassindhujale

puṭāḫ pallavās teṣāṃ kroḍo bhyantaram_ piṃḍīśūrā gehenardino niṣphalagaja ityanarthāntaram_ āmantraṇaṃ caitat_ laḍahā manojñāḥ kāraṇḍavāḫ pakṣibhedāḥ

pataṅgāś śalabhā dhūrjaṭer ājñaiva maṇḍalasrak_

danutanujāḥ dānavāḥ tān ittham āgūrya kālamusulo ndhakasabhā kathamapy ujjhīn mumoca jalasaṃkulatvāt tato balān niṣkramya kupito yayāv ityarthaḥ ||

|| iti haravijaye ṣṭatriṃśas sargaḥ ||