|| śubham astu ||
|| jṛmbhamāṇas saṃrambha āṭopo yatra tādṛśaṃ vākyaṃ dūtaḫ puna
r avādīt_
andhakāro mohaḥ | pratibhā tattadvastudarśanam_
kṛtaṃ yathodgatasya yathā
prāptasya vastuno numānaṃ niścayo yathā tādṛśī yatra vāg āste sā jihvāny eṣām i
ndriyāṇāṃ kalāpaṃ viśinaṣṭy abhitaṃ vati
hitaṃ bhajateti hitatāgi saṃpṛcādi
sūtreṇa ghinuṇ_ ito daityasabhāyām_
andhakāram ajñānaṃ tamaś ca
śobhanā varṇā
nām akṣarāṇāṃ varṇasya ca rūpasya ghaṭanā yasyāḥ śubham eva bījaṃ śubhāntarasya kā
raṇam_ śubhāni ca bhavyāṇi bījāni padmākṣāni hṛdayaṃ madhyam api vṛttam ācari
taṃ vartulatvaṃ ca
vacas sādhu śobhanam iti mā maniṣṭhā mā jñāsīḥ
vyapoḍhaḫ parityaktaḥ
maṇḍalaṃ rāṣṭraṃ cakkrākāratā ca guṇaḥ śobhano dharmaś śauryādiḥ maurvī ca kuṇiḥ
pāṇir vikalpaḥ
atidadhmahe bhaṇāmaḥ
yasya guṇinaḫ prakṛṣṭatam esv api guṇeṣu
satsu na cittaṃ samāśvasiti na mayā samyagadhigatā guṇā iti na saṃtuṣyati sa ka
ścid eka eva bhavādṛśaḥ sarvasya svalpair api guṇair garvagarimā jāyata ityarthaḥ |
lavalyatra latāmātram_
kalāvān vidagdhaś ca mandrāś ca kāmo bhilāṣa
ś ca vṛṣeṇa dharmeṇa yānaṃ vyavahāraḥ vṛṣo vṛṣabha eva ca yānaṃ vāhanam_
dhairyam maryā
dānulaṅghanam api sattvaṃ dhairyaṃ prāṇī ca udumbaraṃ phalabhedaḥ tac ca maṣakākhyasya
laghos sattvasyāntarnivasanāt samāśrayaḥ
apatrapo nirlajjaḥ
aśmā pāṣāṇaḥ
ni
rarthako mānaḥ ślāghaḥ yatra tādṛśo valepo darpa eva pavanas tena kṣattratā buddhi
r eva gandho yeṣām_ rūpaṃ svabhāvaḥ
phalasaṃbandhinīnāṃ girāṃ svacchandatā yatra tatrāvi
cāreṇa pravṛttiḥ ata eva tarthaspṛśo na bhavantīty ā
tmanaḥ
na niṣedhāma ityarthaḥ |
a
te nyatrāpi na santīti manyamānas tān guṇān avidyamānān eva katham asādhur dūṣa
yet_ ye tu kathaṃcid vijñāyāsādhulokenāpavādadūṣitā guṇās tair eva guṇi
no dūyante khedam anubhavanti
na bhavanam abhavaniḥ | ākrośe nañyanir
vistīrṇa
tayā lavasyāpi kaṇam anveti tacchīla ākāśamārgo yasya guṇāḥ tantavo pi
eta iti paraguṇāḥ tair iti paraguṇair eṣām iti paraguṇānām_
vismāyi a
vaśyavismayajanakam_
khaṭuṃkāḥ khalāḥ
grahas svīkāraḥ piśācādir vā |
āsthā ādaraḥ
teṣām asūyāvidhāyinām api ye guṇā naiva hṛdayāvajrakāḥ
taiḥ guṇo na prayojanam_
yeṣāṃ paraguṇā na sukhāya tān upahatajanmano dhamā
n dhik_
vikalpa eva śilpaṃ vijñānaṃ tatkalitaṃ doṣaṃ paraguṇeṣv āropya vimū
ḍho nirvāti nirvṛttiṃ pratipadyate
na saṃbhavanti baṃhīyastvānuvartante
tenaujasā
śarabhaẖ ki nāśaṃ na prāpnoti labhata eva buddhihīnatvāt_ tadiyatā lokakada
mbakena sujanadurjanavivekaṃ kurvatā sureṣu guṇāsahiṣṇutvam asurāṇāṃ
mativaikalyakalpitam evoktam_ eṣāṃ ca ślokānāṃ pāṭhaḥ pustakeṣu viparyā
senāpi dṛśyamāno na bādhāvaho nvayasyābādhitatvāt_
candretyādi viśeṣakam_
haste pāṣas samākarṣaṇabhujagaḥ hastapāśaś ca praśastaḥ karaḥ vidhānaṃ hastyannaṃ
tatkavalagrahe vilāsānāṃ jagatparyāptiṃ nāgacchati tṛptiṃ na karotītyarthaḥ
ditijo tra namuciḥ saṃbharaṇaṃ saṃsmaraṇam_
yena kālavaśena hetunā so pi śa
kro nirajīyata ditijair jitaḥ tat kim abhidhīyate nyeṣāṃ surāṇāṃ naiva gaṇā
nāstītyarthaḥ
pṛthvītyādi paṃcabhiḥ kulakam_ saṃgalitā militāḥ
kuṃcito bhā
ravaśena saṃkucitas sirāsamūho yasyāta eva vistārarahitaś ca kaṇṭhapīṭho
yasya tādṛk phaṇāsahasraṃ bhāraviśleṣeṇa lāghavāc chithilair aṃsair hetubhir ma
ntharaṃ niśvāsam udvahati
visrastā bhāravaśena diggajābhimukhaṃ pūrvaṃ prasṛtās sa¯¯
kūṇitās tatparityāgena saṃkocitā aṃghrayo yena
itītthaṃ ślokatrayoktena prakā
bhuvaṃ pātālāntaram anaiṣīt_ lāṅgalaṃ halam_
kroḍo varāhaḥ
uttambhita ity ekā
daśabhiẖ kulakam_
kolasyādivarāhasya kalanaṃ grahaṇaṃ visrastamūle bhūbhā
ragauravavaśād bhuvi lagnaparyante karṇaśuktī yasya
aṭaniḫ prāntaḥ | alagardās sarpāḥ
ambhas saṃcaratas sāmarthyād ādivarāhasya bhūbhir abdhisalilasya pītatvāl lakṣmībha
vati dṛśyatāṃ dhatte
ghoṇā nāsā gāḍhaḥ kareṇa graho yasyās sā bhūr āśu daṃṣṭrāṃ śraya
ti
potaṃ varāhasya vadanāgram_ rasātalasya tāluno bhyantarād atanor uttambhitotkṣi
ptā
ghurughuru ityevaṃrūpo ghargharo ghoṣo yasyāḥ tādṛṅ nāsikā yatra tathā kṛtvā
vinighnann ambudavṛndāni viśleṣayati varāhaḥ kvacid vighūrṇan vinighnann iti
ca pāṭhaḥ tatpakṣe vapuṣa eva kartṛtvaṃ ghūrṇanaṃ ca ghanaviṣayam eva
jihmyamānā
mandīkriyamāṇāḥ āmanvate vabudhyante utkīrṇāv utkṣiptau
vapuṣi varāhadehe svaprabhā
vyājena niravakāśatvād iva viyallagnaṃ
tad iti kṣititalam_ śālūkam utpala
kandaḥ
bhedetyādi daśabhiḥ kulakam_ kara
eva kālacakraṃ te smin nirmalanakhadarpaṇapratimitamukhe sati paṃcānanatve
tāṃ pratipadyate hi siṃhasya paṃcānana iti vyapadeśo dṛśyamātraprayuktaḥ
anilasya ghaṭṭanābhiś calanaiḥ ghaṭitā sannidhāpitā caṇḍe hi maruti vāti
tadā kalpāvasānasamayaśaṃkayā saṃvartakaghanā api nākamārgasa¯¯ṣuḥ
madhu makarandaṃ tasyeha śīdhunā rūpaṇam ārthaṃ madhv iti vaikena śabdenābhidheyatvā
t tayor abhedādhyavasāyaḥ
rūpo mṛgas siṃhasya tatropayogāt tam iva ḍhaukayitum_
anilaghaṭṭyamānatvād indubimbam agre patati anyo pi bhayāturaḥ svarṇādimayo
rūpakaṃ dhātuṃ dūrād eva kasyacid agre pādayoḫ patati
vartayaḥ śikhāḥ
ta
ruṃjitam iti siṃhanāda
sya nāma
jatrū kuṭavakṣasos sandhiḥ |
aṅka utsaṅgo nāṭakasya ca vicchedabhedaḥ utta
manāyakas svāmī | uttamakaś ca nāyakaẖ kathāpuruṣaḥ mukhyasya nāyakasya nāṭake va
¯¯¯¯niṣedhāt taẖkaraṇena nāṭakasya kutsā
suretyādi navabhiḥ kulakam_ aṅghri
śākhāś caraṇāṅgulyaḥ kharvātmanā vāmanarūpeṇa
vivṛtya vilambaṃ kṛtvā
ambhoja
viṣṭaraḫ padmāsano brahmā ūrdhvaprasṛtatvād daṇḍākāraḫ pādo daṇḍapādaḥ jagadaṇḍaṃ
brahmāṇḍam_
mukhāni prārambhā vadanāni śyāmatā rucaiva kiṃ tu śokāt sphurantyā
eka
smin pādapadme ruddhāvakāśatvāvirasaṃ kṛtvollasite saty anena kevalenāpi samu
tkṣipyate kecit puna ekasmiṃś caraṇe sthite mamaivaṃvidhāvasthā dvitīye tu tasmin pu
nar āgate kīdṛk sā bhavatīti saṃbhāvitaś śaṃkito nyacaraṇo yeneti śeṣaviśeṣaṇam_
etad ekaṃ padaṃ pratipedire
pradakṣiṇasyāvartaḫ punaḫ punaẖ karaṇam_ pādasyāṅgadaṃ
pādakaṭakaḥ tadbhaṅgyā gulphe saptarṣigaṇaḥ śobhate
karparaḥ kavāṭa eva vibhramo
vyājaḥ nirjarā devāḥ
karakaḥ kamaṇḍaluḥ tadarghajalacchaṭābhiḫ pādena saha pra
kṣālitena tasyāpi prakṣālitatvāt_
līletyādi viśeṣakam_
marudbhir abhiha
tatvād yasya
mpaṃ nābhinalinam ālakṣyate
pūruṣaḥ | anyeṣām apīti dī
indrānuja upendraḥ
abhiṣeṇanaṃ senayābhiyānam avaskandaḥ
daṇḍaḥ sainyaṃ yaṣṭiś ca
ti pākṣiko kārāpraśleṣaḥ vyavasāya udyogaḥ bhasmanā bhasmavac ca dhavalā śubhā ka
mpo bhayena aśakyaś ca vepathuḥ
uttaṃsetyādi kalāpakam_ kaḍārāẖ kapiśāḥ
pratyagro bālaẖ kalāmātrasāratvāt_ uṣṇīṣo tra mukuṭam_
jaṭāvisara eva sphu
racchevālaṃ yatra svassindhujale
puṭāḫ pallavās teṣāṃ kroḍo bhyantaram_ piṃḍīśūrā ge
henardino niṣphalagaja ityanarthāntaram_ āmantraṇaṃ caitat_ laḍahā manojñāḥ kā
raṇḍavāḫ pakṣibhedāḥ
pataṅgāś śalabhā dhūrjaṭer ājñaiva maṇḍalasrak_
danutanu
jāḥ dānavāḥ tān ittham āgūrya kālamusulo ndhakasabhā kathamapy ujjhīn mumoca
jalasaṃkulatvāt tato balān niṣkramya kupito yayāv ityarthaḥ ||
|| iti haravijaye ṣṭatriṃśas sargaḥ ||