||śrī
gaṇeśāya namaḥ||
||sthite tha tasmin api jṛmbhamāṇasaṃrambham udgīrya vacaḥ surārau|
uvāca dūtaḥ punar eva vākyam ojasvitādurdharadhairyabandhaḥ||1||
śrutidīpatiraskṛtāndha
kārā pratibhāsampadamakṣatāṃ vahantī|
jayati vyavahārahetur ekā matir evārtha
vinirṇayaṃ vidhātrī||2||
viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam e
va jihvā|
kṛtadhīrayathodgatānumānā kurute yatra sarasvatī pratiṣṭhām_||3||
bhaktyai
kabhāvitamanāḥ prabhave trikāla-
kalyāṇi yatkathayate hitabhāgibhṛtyaḥ|
tasyā
śu nūnam avadhīraṇamāryavṛttāḥ
paśyanty anarthapariṇāmamito pi kecit_||4||
daityodadher asya ca vākyaratnair visadbhir antaḥ śravaṇodarebhyaḥ|
taṭācalānām iva kanda
rebhyo nirastam eṣāṃ ghanam andhakāram_||5||
prāptā suvarṇaghaṭanāṃ śubhabījasūti-
hetur gṛhītatdṛdayātisuvṛttabhāvāt_|
vāṇī sato madhuratām aniśaṃ vahantī
kaṃ karṇi
kā ca na hared iha paṅkajasya||6||
gambhīraghoraparipūritadigvibhāgam
asmin pu
raḥ sphurati vāriṣu svāvatāram_|
daityadhinātham akarot kalikā bhaṭānām
abhyullasanti
śikhinām iva candrakorvyaḥ||7||
vibhinnacittaiḥ pravibhidyamānam ebhir vacas sādhv i
ti mā maniṣṭhāḥ|
vivekabhājo viralā hi loke vyatītasaṃkhyā nanu santi mūrkhāḥ||8||
prāyaẖ kṛśair api guṇair bahumānagurvīṃ
sambhāvanāṃ vidadhadātmani mūḍhacetāḥ|
bibhranmano guṇamahastv api sāvalehaṃ
hāsyatvam eva laghuvṛttir upaiti lokaḥ||9||
dūravyapoḍhacaritātiśayāḥ svaśaṃsāṃ
kurvanti nīcamatayo rasanāsahasraiḥ|
ślāghyā
tmanāṃ guṇagaṇagrahaṇe tu nūnaṃ
stambheramā iva bhavanti vivṛttaijihvāḥ||10||
sanmaṇḍalasthitikṛtā tanunāpi nūnaṃ
kodaṇḍadaṇḍa iva bhāti guṇena sādhuḥ|
nīcas tu
tasya saralonnatasādhuvṛtte
sambhāvyate kuṇir iva grahaṇe py ayogyaḥ||11||
yaḥ
sajjano jagati yaś ca mukhaikavṛttir
dvāv apy alīkavacasāv abhidadhmahe tau|
eko guṇānasata eva yataḫ parasya
vaktītaraḥ kila sato pi vinihnute tā
n_||12||
āropya dūram asato pi guṇān bravītu
sādhuẖ khalastu tadapahnavavṛtti
r āstām_|
cetas samāśvasiti yasya punaḫ prakarṣa-
paryantageṣv api na teṣu sa ka
ścid ekaḥ||13||
āvarjyate vasara eva hi cittavṛttir
atyantadakṣiṇatayā suja
nasya vāgbhiḥ|
prāpte madhāv avirataṃ navacūtayaṣṭir
ullāsyamalayamārutave
llanābhiḥ||14||
vaktraśriyaṃ vitanute navasindhuvāra-
puṣpaprakāṇḍalavalīva
sataḥ śuciśrīḥ|
śūlaṃ karoti śiraso viṣamañjarīva
karṇe kṛtā khalajana
sya tu vāgabhīkṣṇam_||15||
ābibhrataḥ khalu kalāvati pakṣapātam
udvṛttakāma
jayino vṛṣayānabhājaḥ|
vākyaṃ malīmasam api pratanoti kaṇṭha-
śobhāṃ sato vi
ṣam iva triśikhāyudhasya||16||
gāmbhīryaśāli hṛdayaṃ mahatāmagādha-
dhairyaṃ bhava
ty anukṛtākhilasāgarāmbhaḥ|
prāptaṃ nisargalaghusattvasamāśrayatvaṃ
manye tu tadda
dhati tulyamudumbarasya||17||
sādhāraṇair api guṇair bahumānam eti
bhūyiṣṭham eva
puruṣo laghucittavṛtti|
lokottarair api na tair aparas tu dhatte
dolāyamānam atiru
ddhurakandharatvam_||18||
yasmin parisphurati śeṣaguṇaprakāśo
mandāyate śaśabhṛ
tīva ca tārakaughaḥ|
santoṣiṇo jagati so pi guṇo sti nāma|
tenāpi cetasi mado
dhigapatrapatvam||19||
khyāti pumān iti pumān bhajate sa eva
yo laṅkṛto guṇaga
ṇaiś śiśirāṃśuśubhraiḥ|
so śmaiva samprati maṇiḥ prathitākaroti
yasya sphuranti na karā
dalitāndhakārāḥ||20||
ālambite pi hi vikāsavidhau nirartha-
mānāvalepapavana
kṣatabuddhigandhāḥ|
vṛntāvaśeṣakusumākṛtayo na lakṣmīm
āsādayanti puruṣā gu
ṇahīnarūpāḥ||21||
svacchandatā khalagirāṃ na bhavanti vastu-
tattvaspṛśo jagati ke
cana tāsu śabdāḥ|
ātmastutiṃ sujanasaccaritāpalāpa-
pāpaṃ ca tena vidadhīta kathaṃ
na mūḍhaḥ||22||
yogyo ham eva samaye na guṇā na santi
tān dūṣayedasata eva kathaṃ
hy asādhuḥ|
lokāpavādaparidhūsaratām avāptair
dūyanta eva guṇino nanu tair abhīkṣṇam_
||23||
ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgās
tebhyo namaḥ sakalasajjanaśekharebhyaḥ|
yeṣāṃ punar guṇavatām api sābhyasūyaṃ
ceto nyadīyaguṇasampadi dhik khalāṃs tān_||
24||
śūnyātmanas tv abhavanirjagtīha tasya
puṃso niśaṃ paraguṇagrahaṇābhiyoge|
dhattetarāṃ sadasi saṃyugasaṅkaṭe ca
jihvendriyaṃ karatalaṃ ca na yaḥ kiṇāṅka
ma||25||
āścaryavṛtti hṛdayaṃ mahatāmaho nu
vistīrṇatālavakaṇānvayinā
kamārgam_|
ābaddhyate tanubhir apy akhilaṃ guṇair yad
akrītadāsamaniśaṃ vimalai
ḫ pareṣām_||26||
na prāpnuvanti samatām akhilair madīyair-
ete guṇaiḥ paraguṇe
ṣv iti yānti nerṣyām_|
prāptā ca taiḥ sadṛśatādhikatāthavaiṣāṃ
jātaś ca sādhur api matsara
mūḍhacetāḥ||27||
uddāmamatsaravimūḍhadhiyo bhavantu
mā vā pare malinitaccha
vivaktraśobhāḥ|
udbhinnapīnapulakābharaṇo bhavāmi
yatsatyam anyaguṇakī
rtanato ham ekaḥ||28||
śakyo na toṣayitum ātmani yaḥ kṛtāsthaiḥ
saṅkhyātigair api guṇair gu
rutāṃ dadhadbhiḥ|
svalpair asau paragataiḥ parituṣyatīti
vismāyi ceṣṭitamaho mahatas ta
d etat||29||
vyaktaṃ khaṭuṅkajanatāpihitātmano pi
nirmatsarās satatam unnamayanti
sādhoḥ|
santo guṇān ghanarasātalatālupaṅka-
magnān maṇīñ jalanidher iva vīcibha
ṅgāḥ||30||
ātmābhimānaviṣamagrahanignacitta-
vṛtteḥ parasya na guṇeṣu kadācid āsthā|
anyo bhinandati tanūn api tānavaśya-
marghyātmano jagati maṅgalamauktikābhān_||31
kurvantu nāma bahiranyaguṇeṣu kecid
atyantamatsaravimūḍhadhiyo bhyasūyām_
teṣāṃ
punar jagati ye hṛdayāny abhīkṣṇaṃ
āvarjayanti nitarāṃ na guṇair guṇas taiḥ||32||
prā
ptāḥ prakarṣapadavīm amṛtormibhaṅga-
śītāḥ śaśāṅkarucayo gurumatsarāṇām_
yeṣāṃ
sukhopakaraṇaṃ nu guṇāḥ pareṣām
ātmadruho dhigadhamānhatajanmanastān_||33||
dattvā
bahiḥ paraguṇeṣv api sādhuvādam
antastu matsaraviṣānaladahyamānaḥ|
nirvāti mūḍha
hṛdayaḥ svavikalpaśilpa-
saṅkalpitaṃ kam api teṣv adhiropya doṣam||34||
ślā
ghyas sa eva nijavaṃśasumerukuñja-
kalpadrumaḥ sucaritātiśayena yasya|
vandyā
guṇās tribhuvane pi na sambhavanti
śaureḥ kramā iva vinirgatakīrtigaṅgāḥ||35||
te
jodaridrā varam astu buddhiḥ prajñāvihīnena kim ojasā syāt_
kiṃ vāride garjati
dattajhampaḥ prāpnoti nāśaṃ śarabho na tena||36||
candraprabhādhavalacāmaracakravāla-
līlāvidhūnananibhena bhayākulatvāt_
yeṣāṃ jagattrayakacagrahadurnivāra-
rūpā vi
rājati jareva palāyamānā||37||
mahiṣaṃ mamāpi raṇamūrdhniṃ mā vadhītsurapakṣapātarabhasena caṇḍikā|
iti bibhrateva samavartinā bhayaṃ parijahrire vijitamṛ
tyavo pi ye||38||
te pi triviṣṭapasado vijitā bhavadbhir
yasyānubhāvavaśato vijitai
r api prāk_|
kālo nirargalatayā bhuvanatraye tra
krīḍatyaho jayaparājayalīla
yāsau||39||
tilakam_||
krūrasya kālakariṇo dṛḍhadīrghahasta-
pāśasya naiva sa
surāsuracakravālam_|
paryāptimeti jagad ekavidhānapiṇḍa-
līlāvakīṛṇa
kavalagrahavibhrameṇā||40||
daityādhipā ditijakaṇṭhanivartamāna-
phenacchaṭāva
layasaṃsmaraṇena yasya|
adyāpi bibhyati vadhūjanakaṇṭhalagna-
muktāphalagrathitahā
ralatāvalībhyaḥ||41||
āyodhaneṣu nirajīyata so pi yena
vajrānalendhanadharādharapa
kṣalakṣaḥ|
kiṃ kathyate ka iva vā jayaniścayo sti
kroḍīkṛtaṃ jagadanityatayā hi
sarvam_||42||
yugalakam_||
pṛthvīvināśāhitaśokadīnāḥ kallolasaṅgha
ṭṭaravair digantān_
ākrandaśabdair iva pūrayanti parasparaṃ saṃvalitās samudrāḥ||43||
śe
ṣasya kuñcitakarālasirāvitāna-
vistāraśūnyaparipīvarakaṇṭhapīṭham_
sra
stāṃsamantharaviniśśvasitaṃ bibharti
viśliṣṭabhāralaghuvṛtti phaṇāsahasram_||44|
apoḍhabhārātiśayasya śaurikūrmasya visrastavikūṇitāṅgeḥ|
nakhāṅkuśāghāta
vighaṭṭanotthāṃ na diggajendrā rujam āpnuvanti||45||
pātālatālutarameti vanāntava
llī-
śyāmatviṣaṃ kamaṭhapṛṣṭhakṛtāspado yaḥ|
dordaṇḍalāṅgalamukhena nināya dūra
m
urvīṃ kalindatanayām iva sīrapāṇiḥ||46||
kvāsau hiraṇyākṣamahāsurendraḥ kro
ḍākṛtir yaṃ vinihatya śauriḥ|
surendralakṣmyā samamujjahāra pātālamagnāṃ sahasā
dharitrīm_||47||
pañcabhiḥ kulakam_||
uttambhite vanitale sahasaiva bhinna-
pātāla
randhragatasantamasāẖ karaughāḥ|
śeṣottamāṅgamaṇidīdhitibhiḥ sahoṣṇa-
raśmeḥ pra
tāpitabhujaṅgagaṇā ghaṭante||48||
kalpādikolakalanākulitāṃ salīla
m
urvīṃ didṛkṣur iva vismayamānacetāḥ|
visrastamūlaśithilātanukarṇaśu
kti-
rutkandharībhavati kūrmapatiḥ sthirāṅghriḥ||49||
daṃṣṭrāṭanikrakacanirdali
tālagardam
ambhodhimadhyabhuvi sañcaratas salīlam_|
lakṣyībhavatyavanirāyatakarṇa
randhra-
niṣpītatatsaliladṛśyatayā purastāt_||50||
ghoṇānilenābhihatā patantī ra
sātalāntaḥ punar eva bhūmiḥ|
ālambhate gāḍhakaragrahendumarīcigauracchavimāśu
daṃṣṭrām_||51||
potrābhighātadalitācalacakravālam
uttambhitātanurasātalatālunaḥ kṣmā|
ābhāty amuktapṛthuśeṣaphaṇāspadeva
gāḍhāvalambhitaniśākaragauradaṃṣṭrā||
52||
vapuralaghu vighūrṇayan vinighnan ghurughurughargharaghoraghoṣaghoṇa
m|
vighaṭayati saṭānilābhighātair anaghaghaṭāghaṭanānghanāghanaughān_||
53||
potrasthalasthagitavāridavartmaruddha-
visrambhasañcaraṇasauṣṭhavajihmya
mānāḥ|
āmanyate nyabhuvanodarasaṃpraveśam
utkīrṇakarṇakuharāśrayiṇaḥ samī
rāḥ||54||
tārāgaṇair abhimukhaṃ tarasā patadbhir
abhyarcyate dhutasaṭānilaghaṭyamā
naiḥ|
digdevatākaratalaprahitair dharitrī
muktāphalāgranikarair iva potralagnā||55||
nirdhautāmalakaravālanīlabhāsi brahmāṇḍaṃ vapuṣi samagram aśnuvāne|
ākāśaṃ
dadhad avakāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnam_||56||
pātā
larandhratamaseva navābhranīlam
āliṅgitaṃ durupalakṣyatayā parītam_|
potrasthala
sthagitabhānuniśāndhakāre
daṃṣṭrā vyanakti vapur utthitam antarikṣe||57||
ity uddhṛtakṣi
titalasya harer varāha-
rūpasya tatpura ivāmbudanīlamīkṣe|
śālukakandam iva ku
ndadalāvadāta-
daṃṣṭrāṭanikrakacakoṭivilambamānam_||58||
ekādaśabhiḥ
kulakam_||
bhedonmukhasvacchanakhātmadarśavispaṣṭabimbodayaghoravaktre|
yathā
rthatām eva cirād upaiti pañcānanatvaṃ karavālacakre||59||
jṛmbhāvikāsimukha
kandaranirgatā ca
jihvā samudvahati vahniśikhāpiśaṅgī|
niśśvāsamārutavika
mpitagūḍhanābhi-
padmocchvasacchithilapāṭalapattralīlām_||60||
gambhīratārata
raghargharabhīmaghoṣa-
śikṣopadeśarabhasād iva nākamārge|
saṃvartavāridaghaṭā ghaṭi
tābhyudeti
saṃrambhanirdhutasaṭānilaghaṭṭanābhiḥ||61||
nipatati ghaṭavisphuli
ṅgacakro vikaṭamukhodarakandarātkṛśānuḥ|
suragirir iva kīrṇaratnarāśiḥ prala
yanirargalamārutavyapāstaḥ||62||
chāyāviḍambitataḍitpracayā vibhāti
roṣāru
ṇā ditijavakṣasi saṃpatantī|
antarnigūḍhan nivasannavanābhipadma-
garbhasravanmadhu
gadābaliteva dṛṣṭiḥ||63||
nirdhūtakesarasaṭānilaghaṭyamānam
indoḥ puraḥ pa
tati maṇḍalam antarikṣāt_|
tīkṣṇāgrakoṭinakhadāraṇasambhrameṇa
lakṣīkṛta sapadi rū
pam ivopahartum_||64||
ākarṇya ruñjitaravañ jitavārigarbha-
saṃvartakālajalada
stanitātighoram_|
aṅgeṣu bhītibharasaṅkucitā nijeṣu
vāñchanti dūram api dikkari
ṇaḥ praveṣṭum_||65||
karakalitakarālacakradhārāpariṇatayeva nakhāgrakoṭibhāgāḥ|
vighaṭitavikaṭāsthijatruvakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ||67||
a
ṅke kunāṭaka ivottamanāyakasya
nāśaṅ kavir vyadhita yasya murārir ittham_|
ākrānta
kṛtsnabhuvanaḥ kva gatas sa daitya-
nātho hiraṇyakaśipuḥ saha bandhubhir vaḥ||68||
daśabhiḥ
kulakam_||
surāsuravrātakirīṭakoṭiratnaprabhāpāṭalitāṅghriśākhā|
kharvātmanā
saṃhriyate svamūrtiḥ pūrvaṃ tato dānavavaṃśalakṣmīḥ||69||
saṃpīḍitāvayavasandhiga
tāḥ kathañcid
īṣadvivṛtya sarito bhimukhaṃ vrajantyaḥ|
yānti pratīpamatisaṅkaṭakukṣi
randhra-
baddhāspadodadhitaraṅgavighaṭvyamānāḥ||70||
ābadhatoṣabalidānavahastakumbhā
d
arghāmbhasā nipatitaṃ karapuṇḍarīke|
ambhojaviṣṭarakamaṇḍalutaś ca daṇḍa-
pāde vi
rugṇajagadaṇḍakavāṭakhaṇḍe||71||
niśśeṣalokākramaṇotthitasya kalindakanyā
salilatviṣo ṅghreḥ|
śyamībhavanty āśu diśāṃ mukhāni daityāṅganānāṃ ca rucā sphurantyā||
72||
śeṣorageṇa bhuvanāvasathāṇḍakhaṇḍa-
ruddhāvakāśavirasollasite ṅghripadme|
sambhāvindatānyacaraṇena rasātalānta-
ruttambhyate katham api kṣitir āviśantī||73||
uttasthuṣo laṅghayituṃ jaganti pradakṣiṇāvartapinaddhapaṅktiḥ|
bibhāti ratnāṅgadavi
bhrameṇa pādasya saptarṣigaṇo dhigulpham_||74||
vistāribāhukarabaddhamuhūrtasaṃstha-
candrārkamaṇḍalarucā sthagitāntarikṣam_|
lakṣmīṃ ghaṭitāparacāruśaṅkha-
cakreva mū
rtir adhikaṃ tarasollasantī||75||
trailokyalaṅghananirargaladaṇḍapāda-
ghātocchvasat ka
nakakarparavibhrameṇa|
uttambhyate maghavataḥ tridaśādhipatya-
līlātapattram iva nirjara
vaṃśalakṣyā||76||
itthaṃ samagrabhuvanākramaṇena śārṅga-
pāṇer asau kva nu gatā balidānavaśrīḥ|
prakṣāliteva caraṇena samaṃ viriñca-
hastāravindakarakārghajalacchaṭābhiḥ||77||
na
vabhiḥ kulakam_||
līlāvidhau bharanipīḍitaśeṣabhoga-
śayyājuṣo muraripor api nā
bhipadmam_|
yenāmburāśitanayāhṛdayena sākam
ākampitaṃ karatalāgravighaṭṭa
nābhiḥ||78||
udbhavyate jalataraṅgaghaṭāmarudbhir
ambhonidhāvabhihataṃ harinābhipadma
m_|
adyāpi yatkaratalavyaparoparābhi
ghātasmṛtivyatikarād iva baddhakampa
m_||79||
kvāsau madhur nanu gataḥ saha kaiṭabhena
yasyādhipūruṣakaronmalanādasṛgbhiḥ|
vyapte mbhasi sphuṭadalakṣitatāmrakaṇṭha-
cchedā jhaṣā jhaṣanidhau śvasiteṣu celuḥ||80||
tilakam_||
kiṃ kīrtitair bahubhir atra mahāsurendrair
indrānujena raṇabhūmiṣu jaghnire ye|
saṅkṣepa eṣa ditijādhipa matpratīpa-
vārtāntarāyam abhiṣeṇanam indumauleḥ||81||
vi
spaṣṭadaṇḍaghaṭanā sphuṭam aṣṭamūrti-
senādhunā śithilitavyavasāyabandhā|
abhyetya
bhasmadhavalā bhavatāṃ karoti
kampaṃ jarāgamadaśeva vijṛmbhamāṇā||82||
uttaṃsi
toḍḍapatikhaṇḍamṛṇālakāṇḍa-
kalmāṣitānalakaḍārakarālacūḍam_
phenacchaṭā
śabalitāviralapravāla-
vallinikuñjam iva dugdhamahāsamudram_||83||
pratyagroṣṇī
ṣacandrāmalakiraṇaśikhāśleṣanihnūyamāna-
preṅkhac cūḍākapālodarakuharadarīghū
rṇanāmandavegaiḥ|
śaṅkhakṣorthadāvadātaiḥ skhalanakhalakhalārāvamaukharyabhāgbhir
mandā
kinyā jalaughair lulitagirisutābhāgadhammilabandham_||84||
svassindhoẖ kapilajaṭā
nikuñjavellacchevālāmalajalavīcisicyamānaiḥ|
utkhātāṃ pulinagataiḥ kapālahaṃ
sair bibhrāṇaṃ bisalatikām ivendulekhām||85||
āsādya saṃyugamukhe śaśikhaṇḍa
mauli-
mahnāya jarjaritadurdharadhairyabandhāḥ|
muktābhimānalaghavaḥ kakubho bhajanti
sā
rdhaṃ tadīyayaśasā na cireṇa daityāḥ||86||
cakkalakam_||
uddaṇḍāmbhojakhaṇṭhaṇḍaślathani
biḍapuṭakroḍadhūlīkaḍāra-
krīḍatkaṇḍūlagaṇḍāmaragajamṛditāpāṇḍudiṇḍirapiṇḍā|
piṇḍīśūrāḥ puro vaḥ punar api gulaḍahākhaṇḍalastrīstanāgra-
preṅkhatkallolakāṇḍā bhava
ti surasarinmattakāraṇḍavaśrīḥ||87||
jṛmbhārambhābhirāmaślathamukulamukhālakṣyala
kṣmīkapakṣma-
preṅkhadbhūlīpiśaṅgabhramarakavalitāmandaviṣyandagarbhāḥ|
krīḍantaḥ kalpava
llīḥ kisalayakalikā komalāḥ karṇapūra-
premṇā lumpanti hastais sarabhasam acirā
n nandane nākanāryāḥ||88||
tāvad bāṣpāmbupūraplutanayanayugasvarganārīkarāgrair
jyotsnāgaura
tviṣo mī tava sadasi dhutāś cāmarā visphuranti|
yāvat saṃhārahelām iva na gaṇacamūm ā
gatāṃ saptalokī-
citrākāravyavasthāvighaṭanacaturām īkṣase candramauleḥ||89||
sampra
ty eva krodhavahnau pataṅgā jātā gehenandino yan na yūyam_|
tanme rājñāmaṅgalasragvibhūṣāṃ prā
pto mūrdhā dhūrjaṭer daityanāthāḥ||90||
ityākṣipya pragalbhaṃ danutanujapatīn roṣarūkṣāruṇā
kṣāṃs
tatkālālaṅghyatejaḥprasaragurubharā¯hatārkaprakāśaḥ|
piṃśanratnāṅgadālīṃ dhutaka
piśarajaḥ kalpitāśāṅgarāgā
sāṅgārāpāṅgadṛṣṭiẖ katham api kupitas tatsabhāṃ dūta au
jjhīt_||91||
iti śrīmahākavirājānakaratnaviracite haravijaye mahākāvye
dūtapratigarjitaṃ nāmāṣṭātriṃśas sargaḥ||