[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

||sthite tha tasmin api jṛmbhamāṇasaṃrambham udgīrya vacaḥ surārau| uvāca dūtaḥ punar eva vākyam ojasvitādurdharadhairyabandhaḥ||1|| śrutidīpatiraskṛtāndhakārā pratibhāsampadamakṣatāṃ vahantī| jayati vyavahārahetur ekā matir evārthavinirṇayaṃ vidhātrī||2|| viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā| kṛtadhīrayathodgatānumānā kurute yatra sarasvatī pratiṣṭhām_||3|| bhaktyaikabhāvitamanāḥ prabhave trikāla- kalyāṇi yatkathayate hitabhāgibhṛtyaḥ| tasyāśu nūnam avadhīraṇamāryavṛttāḥ paśyanty anarthapariṇāmamito pi kecit_||4|| daityodadher asya ca vākyaratnair visadbhir antaḥ śravaṇodarebhyaḥ| taṭācalānām iva kandarebhyo nirastam eṣāṃ ghanam andhakāram_||5|| prāptā suvarṇaghaṭanāṃ śubhabījasūti- hetur gṛhītatdṛdayātisuvṛttabhāvāt_| vāṇī sato madhuratām aniśaṃ vahantī kaṃ karṇikā ca na hared iha paṅkajasya||6|| gambhīraghoraparipūritadigvibhāgam asmin puraḥ sphurati vāriṣu svāvatāram_| daityadhinātham akarot kalikā bhaṭānām abhyullasanti śikhinām iva candrakorvyaḥ||7|| vibhinnacittaiḥ pravibhidyamānam ebhir vacas sādhv iti mā maniṣṭhāḥ| vivekabhājo viralā hi loke vyatītasaṃkhyā nanu santi mūrkhāḥ||8|| prāyaẖ kṛśair api guṇair bahumānagurvīṃ sambhāvanāṃ vidadhadātmani mūḍhacetāḥ| bibhranmano guṇamahastv api sāvalehaṃ hāsyatvam eva laghuvṛttir upaiti lokaḥ||9|| dūravyapoḍhacaritātiśayāḥ svaśaṃsāṃ kurvanti nīcamatayo rasanāsahasraiḥ| ślāghyātmanāṃ guṇagaṇagrahaṇe tu nūnaṃ stambheramā iva bhavanti vivṛttaijihvāḥ||10|| sanmaṇḍalasthitikṛtā tanunāpi nūnaṃ kodaṇḍadaṇḍa iva bhāti guṇena sādhuḥ| nīcas tu tasya saralonnatasādhuvṛtte sambhāvyate kuṇir iva grahaṇe py ayogyaḥ||11|| yaḥ sajjano jagati yaś ca mukhaikavṛttir dvāv apy alīkavacasāv abhidadhmahe tau| eko guṇānasata eva yataḫ parasya vaktītaraḥ kila sato pi vinihnute tān_||12|| āropya dūram asato pi guṇān bravītu sādhuẖ khalastu tadapahnavavṛttir āstām_| cetas samāśvasiti yasya punaḫ prakarṣa- paryantageṣv api na teṣu sa kaścid ekaḥ||13|| āvarjyate vasara eva hi cittavṛttir atyantadakṣiṇatayā sujanasya vāgbhiḥ| prāpte madhāv avirataṃ navacūtayaṣṭir ullāsyamalayamārutavellanābhiḥ||14|| vaktraśriyaṃ vitanute navasindhuvāra- puṣpaprakāṇḍalavalīva sataḥ śuciśrīḥ| śūlaṃ karoti śiraso viṣamañjarīva karṇe kṛtā khalajanasya tu vāgabhīkṣṇam_||15|| ābibhrataḥ khalu kalāvati pakṣapātam udvṛttakāmajayino vṛṣayānabhājaḥ| vākyaṃ malīmasam api pratanoti kaṇṭha- śobhāṃ sato viṣam iva triśikhāyudhasya||16|| gāmbhīryaśāli hṛdayaṃ mahatāmagādha- dhairyaṃ bhavaty anukṛtākhilasāgarāmbhaḥ| prāptaṃ nisargalaghusattvasamāśrayatvaṃ manye tu taddadhati tulyamudumbarasya||17|| sādhāraṇair api guṇair bahumānam eti bhūyiṣṭham eva puruṣo laghucittavṛtti| lokottarair api na tair aparas tu dhatte dolāyamānam atiruddhurakandharatvam_||18|| yasmin parisphurati śeṣaguṇaprakāśo mandāyate śaśabhṛtīva ca tārakaughaḥ| santoṣiṇo jagati so pi guṇo sti nāma| tenāpi cetasi mado dhigapatrapatvam||19|| khyāti pumān iti pumān bhajate sa eva yo laṅkṛto guṇagaṇaiś śiśirāṃśuśubhraiḥ| so śmaiva samprati maṇiḥ prathitākaroti yasya sphuranti na karā dalitāndhakārāḥ||20|| ālambite pi hi vikāsavidhau nirartha- mānāvalepapavanakṣatabuddhigandhāḥ| vṛntāvaśeṣakusumākṛtayo na lakṣmīm āsādayanti puruṣā guṇahīnarūpāḥ||21|| svacchandatā khalagirāṃ na bhavanti vastu- tattvaspṛśo jagati kecana tāsu śabdāḥ| ātmastutiṃ sujanasaccaritāpalāpa- pāpaṃ ca tena vidadhīta kathaṃ na mūḍhaḥ||22|| yogyo ham eva samaye na guṇā na santi tān dūṣayedasata eva kathaṃ hy asādhuḥ| lokāpavādaparidhūsaratām avāptair dūyanta eva guṇino nanu tair abhīkṣṇam_||23|| ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgās tebhyo namaḥ sakalasajjanaśekharebhyaḥ| yeṣāṃ punar guṇavatām api sābhyasūyaṃ ceto nyadīyaguṇasampadi dhik khalāṃs tān_||24|| śūnyātmanas tv abhavanirjagtīha tasya puṃso niśaṃ paraguṇagrahaṇābhiyoge| dhattetarāṃ sadasi saṃyugasaṅkaṭe ca jihvendriyaṃ karatalaṃ ca na yaḥ kiṇāṅkama||25|| āścaryavṛtti hṛdayaṃ mahatāmaho nu vistīrṇatālavakaṇānvayinākamārgam_| ābaddhyate tanubhir apy akhilaṃ guṇair yad akrītadāsamaniśaṃ vimalaiḫ pareṣām_||26|| na prāpnuvanti samatām akhilair madīyair- ete guṇaiḥ paraguṇeṣv iti yānti nerṣyām_| prāptā ca taiḥ sadṛśatādhikatāthavaiṣāṃ jātaś ca sādhur api matsaramūḍhacetāḥ||27|| uddāmamatsaravimūḍhadhiyo bhavantu mā vā pare malinitacchavivaktraśobhāḥ| udbhinnapīnapulakābharaṇo bhavāmi yatsatyam anyaguṇakīrtanato ham ekaḥ||28|| śakyo na toṣayitum ātmani yaḥ kṛtāsthaiḥ saṅkhyātigair api guṇair gurutāṃ dadhadbhiḥ| svalpair asau paragataiḥ parituṣyatīti vismāyi ceṣṭitamaho mahatas tad etat||29|| vyaktaṃ khaṭuṅkajanatāpihitātmano pi nirmatsarās satatam unnamayanti sādhoḥ| santo guṇān ghanarasātalatālupaṅka- magnān maṇīñ jalanidher iva vīcibhaṅgāḥ||30|| ātmābhimānaviṣamagrahanignacitta- vṛtteḥ parasya na guṇeṣu kadācid āsthā| anyo bhinandati tanūn api tānavaśya- marghyātmano jagati maṅgalamauktikābhān_||31 kurvantu nāma bahiranyaguṇeṣu kecid atyantamatsaravimūḍhadhiyo bhyasūyām_ teṣāṃ punar jagati ye hṛdayāny abhīkṣṇaṃ āvarjayanti nitarāṃ na guṇair guṇas taiḥ||32|| prāptāḥ prakarṣapadavīm amṛtormibhaṅga- śītāḥ śaśāṅkarucayo gurumatsarāṇām_ yeṣāṃ sukhopakaraṇaṃ nu guṇāḥ pareṣām ātmadruho dhigadhamānhatajanmanastān_||33|| dattvā bahiḥ paraguṇeṣv api sādhuvādam antastu matsaraviṣānaladahyamānaḥ| nirvāti mūḍhahṛdayaḥ svavikalpaśilpa- saṅkalpitaṃ kam api teṣv adhiropya doṣam||34|| ślāghyas sa eva nijavaṃśasumerukuñja- kalpadrumaḥ sucaritātiśayena yasya| vandyā guṇās tribhuvane pi na sambhavanti śaureḥ kramā iva vinirgatakīrtigaṅgāḥ||35|| tejodaridrā varam astu buddhiḥ prajñāvihīnena kim ojasā syāt_ kiṃ vāride garjati dattajhampaḥ prāpnoti nāśaṃ śarabho na tena||36|| candraprabhādhavalacāmaracakravāla- līlāvidhūnananibhena bhayākulatvāt_ yeṣāṃ jagattrayakacagrahadurnivāra- rūpā virājati jareva palāyamānā||37|| mahiṣaṃ mamāpi raṇamūrdhniṃ mā vadhītsurapakṣapātarabhasena caṇḍikā| iti bibhrateva samavartinā bhayaṃ parijahrire vijitamṛtyavo pi ye||38|| te pi triviṣṭapasado vijitā bhavadbhir yasyānubhāvavaśato vijitair api prāk_| kālo nirargalatayā bhuvanatraye tra krīḍatyaho jayaparājayalīlayāsau||39||

tilakam_||

krūrasya kālakariṇo dṛḍhadīrghahasta- pāśasya naiva sasurāsuracakravālam_| paryāptimeti jagad ekavidhānapiṇḍa- līlāvakīṛṇakavalagrahavibhrameṇā||40|| daityādhipā ditijakaṇṭhanivartamāna- phenacchaṭāvalayasaṃsmaraṇena yasya| adyāpi bibhyati vadhūjanakaṇṭhalagna- muktāphalagrathitahāralatāvalībhyaḥ||41|| āyodhaneṣu nirajīyata so pi yena vajrānalendhanadharādharapakṣalakṣaḥ| kiṃ kathyate ka iva vā jayaniścayo sti kroḍīkṛtaṃ jagadanityatayā hi sarvam_||42||

yugalakam_||

pṛthvīvināśāhitaśokadīnāḥ kallolasaṅghaṭṭaravair digantān_ ākrandaśabdair iva pūrayanti parasparaṃ saṃvalitās samudrāḥ||43|| śeṣasya kuñcitakarālasirāvitāna- vistāraśūnyaparipīvarakaṇṭhapīṭham_ srastāṃsamantharaviniśśvasitaṃ bibharti viśliṣṭabhāralaghuvṛtti phaṇāsahasram_||44| apoḍhabhārātiśayasya śaurikūrmasya visrastavikūṇitāṅgeḥ| nakhāṅkuśāghātavighaṭṭanotthāṃ na diggajendrā rujam āpnuvanti||45|| pātālatālutarameti vanāntavallī- śyāmatviṣaṃ kamaṭhapṛṣṭhakṛtāspado yaḥ| dordaṇḍalāṅgalamukhena nināya dūram urvīṃ kalindatanayām iva sīrapāṇiḥ||46|| kvāsau hiraṇyākṣamahāsurendraḥ kroḍākṛtir yaṃ vinihatya śauriḥ| surendralakṣmyā samamujjahāra pātālamagnāṃ sahasā dharitrīm_||47||

pañcabhiḥ kulakam_||

uttambhite vanitale sahasaiva bhinna- pātālarandhragatasantamasāẖ karaughāḥ| śeṣottamāṅgamaṇidīdhitibhiḥ sahoṣṇa- raśmeḥ pratāpitabhujaṅgagaṇā ghaṭante||48|| kalpādikolakalanākulitāṃ salīlam urvīṃ didṛkṣur iva vismayamānacetāḥ| visrastamūlaśithilātanukarṇaśukti- rutkandharībhavati kūrmapatiḥ sthirāṅghriḥ||49|| daṃṣṭrāṭanikrakacanirdalitālagardam ambhodhimadhyabhuvi sañcaratas salīlam_| lakṣyībhavatyavanirāyatakarṇarandhra- niṣpītatatsaliladṛśyatayā purastāt_||50|| ghoṇānilenābhihatā patantī rasātalāntaḥ punar eva bhūmiḥ| ālambhate gāḍhakaragrahendumarīcigauracchavimāśu daṃṣṭrām_||51|| potrābhighātadalitācalacakravālam uttambhitātanurasātalatālunaḥ kṣmā| ābhāty amuktapṛthuśeṣaphaṇāspadeva gāḍhāvalambhitaniśākaragauradaṃṣṭrā||52|| vapuralaghu vighūrṇayan vinighnan ghurughurughargharaghoraghoṣaghoṇam| vighaṭayati saṭānilābhighātair anaghaghaṭāghaṭanānghanāghanaughān_||53|| potrasthalasthagitavāridavartmaruddha- visrambhasañcaraṇasauṣṭhavajihmyamānāḥ| āmanyate nyabhuvanodarasaṃpraveśam utkīrṇakarṇakuharāśrayiṇaḥ samīrāḥ||54|| tārāgaṇair abhimukhaṃ tarasā patadbhir abhyarcyate dhutasaṭānilaghaṭyamānaiḥ| digdevatākaratalaprahitair dharitrī muktāphalāgranikarair iva potralagnā||55|| nirdhautāmalakaravālanīlabhāsi brahmāṇḍaṃ vapuṣi samagram aśnuvāne| ākāśaṃ dadhad avakāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnam_||56|| pātālarandhratamaseva navābhranīlam āliṅgitaṃ durupalakṣyatayā parītam_| potrasthalasthagitabhānuniśāndhakāre daṃṣṭrā vyanakti vapur utthitam antarikṣe||57|| ity uddhṛtakṣititalasya harer varāha- rūpasya tatpura ivāmbudanīlamīkṣe| śālukakandam iva kundadalāvadāta- daṃṣṭrāṭanikrakacakoṭivilambamānam_||58||

ekādaśabhiḥ kulakam_||

bhedonmukhasvacchanakhātmadarśavispaṣṭabimbodayaghoravaktre| yathārthatām eva cirād upaiti pañcānanatvaṃ karavālacakre||59|| jṛmbhāvikāsimukhakandaranirga ca jihvā samudvahati vahniśikhāpiśaṅgī| niśśvāsamārutavikampitagūḍhanābhi- padmocchvasacchithilapāṭalapattralīlām_||60|| gambhīratārataraghargharabhīmaghoṣa- śikṣopadeśarabhasād iva nākamārge| saṃvartavāridaghaṭā ghaṭitābhyudeti saṃrambhanirdhutasaṭānilaghaṭṭanābhiḥ||61|| nipatati ghaṭavisphuliṅgacakro vikaṭamukhodarakandarātkṛśānuḥ| suragirir iva kīrṇaratnarāśiḥ pralayanirargalamārutavyapāstaḥ||62|| chāyāviḍambitataḍitpracayā vibhāti roṣāruṇā ditijavakṣasi saṃpatantī| antarnigūḍhan nivasannavanābhipadma- garbhasravanmadhugadābaliteva dṛṣṭiḥ||63|| nirdhūtakesarasaṭānilaghaṭyamānam indoḥ puraḥ patati maṇḍalam antarikṣāt_| tīkṣṇāgrakoṭinakhadāraṇasambhrameṇa lakṣīkṛta sapadi rūpam ivopahartum_||64|| ākarṇya ruñjitaravañ jitavārigarbha- saṃvartakālajaladastanitātighoram_| aṅgeṣu bhītibharasaṅkucitā nijeṣu vāñchanti dūram api dikkariṇaḥ praveṣṭum_||65|| karakalitakarālacakradhārāpariṇatayeva nakhāgrakoṭibhāgāḥ| vighaṭitavikaṭāsthijatruvakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ||67|| aṅke kunāṭaka ivottamanāyakasya nāśaṅ kavir vyadhita yasya murārir ittham_| ākrāntakṛtsnabhuvanaḥ kva gatas sa daitya- nātho hiraṇyakaśipuḥ saha bandhubhir vaḥ||68||

daśabhiḥ kulakam_||

surāsuravrātakirīṭakoṭiratnaprabhāpāṭalitāṅghriśākhā| kharvātmanā saṃhriyate svamūrtiḥ pūrvaṃ tato dānavavaṃśalakṣmīḥ||69|| saṃpīḍitāvayavasandhigatāḥ kathañcid īṣadvivṛtya sarito bhimukhaṃ vrajantyaḥ| yānti pratīpamatisaṅkaṭakukṣirandhra- baddhāspadodadhitaraṅgavighaṭvyamānāḥ||70|| ābadhatoṣabalidānavahastakumbhād arghāmbhasā nipatitaṃ karapuṇḍarīke| ambhojaviṣṭarakamaṇḍalutaś ca daṇḍa- pāde virugṇajagadaṇḍakavāṭakhaṇḍe||71|| niśśeṣalokākramaṇotthitasya kalindakanyāsalilatviṣo ṅghreḥ| śyamībhavanty āśu diśāṃ mukhāni daityāṅganānāṃ ca rucā sphurantyā||72|| śeṣorageṇa bhuvanāvasathāṇḍakhaṇḍa- ruddhāvakāśavirasollasite ṅghripadme| sambhāvindatānyacaraṇena rasātalānta- ruttambhyate katham api kṣitir āviśantī||73|| uttasthuṣo laṅghayituṃ jaganti pradakṣiṇāvartapinaddhapaṅktiḥ| bibhāti ratnāṅgadavibhrameṇa pādasya saptarṣigaṇo dhigulpham_||74|| vistāribāhukarabaddhamuhūrtasaṃstha- candrārkamaṇḍalarucā sthagitāntarikṣam_| lakṣmīṃ ghaṭitāparacāruśaṅkha- cakreva mūrtir adhikaṃ tarasollasantī||75|| trailokyalaṅghananirargaladaṇḍapāda- ghātocchvasat kanakakarparavibhrameṇa| uttambhyate maghavataḥ tridaśādhipatya- līlātapattram iva nirjaravaṃśalakṣyā||76|| itthaṃ samagrabhuvanākramaṇena śārṅga- pāṇer asau kva nu gatā balidānavaśrīḥ| prakṣāliteva caraṇena samaṃ viriñca- hastāravindakarakārghajalacchaṭābhiḥ||77||

navabhiḥ kulakam_||

līlāvidhau bharanipīḍitaśeṣabhoga- śayyājuṣo muraripor api nābhipadmam_| yenāmburāśitanayāhṛdayena sākam ākampitaṃ karatalāgravighaṭṭanābhiḥ||78|| udbhavyate jalataraṅgaghaṭāmarudbhir ambhonidhāvabhihataṃ harinābhipadmam_| adyāpi yatkaratalavyaparoparābhi ghātasmṛtivyatikarād iva baddhakampam_||79|| kvāsau madhur nanu gataḥ saha kaiṭabhena yasyādhipūruṣakaronmalanādasṛgbhiḥ| vyapte mbhasi sphuṭadalakṣitatāmrakaṇṭha- cchedā jhaṣā jhaṣanidhau śvasiteṣu celuḥ||80||

tilakam_||

kiṃ kīrtitair bahubhir atra mahāsurendrair indrānujena raṇabhūmiṣu jaghnire ye| saṅkṣepa eṣa ditijādhipa matpratīpa- vārtāntarāyam abhiṣeṇanam indumauleḥ||81|| vispaṣṭadaṇḍaghaṭanā sphuṭam aṣṭamūrti- senādhunā śithilitavyavasāyabandhā| abhyetya bhasmadhavalā bhavatāṃ karoti kampaṃ jarāgamadaśeva vijṛmbhamāṇā||82|| uttaṃsitoḍḍapatikhaṇḍamṛṇālakāṇḍa- kalmāṣitānalakaḍārakarālacūḍam_ phenacchaṭāśabalitāviralapravāla- vallinikuñjam iva dugdhamahāsamudram_||83|| pratyagroṣṇīṣacandrāmalakiraṇaśikhāśleṣanihnūyamāna- preṅkhac cūḍākapālodarakuharadarīghūrṇanāmandavegaiḥ| śaṅkhakṣorthadāvadātaiḥ skhalanakhalakhalārāvamaukharyabhāgbhir mandākinyā jalaughair lulitagirisutābhāgadhammilabandham_||84|| svassindhoẖ kapilajaṭānikuñjavellacchevālāmalajalavīcisicyamānaiḥ| utkhātāṃ pulinagataiḥ kapālahaṃsair bibhrāṇaṃ bisalatikām ivendulekhām||85|| āsādya saṃyugamukhe śaśikhaṇḍamauli- mahnāya jarjaritadurdharadhairyabandhāḥ| muktābhimānalaghavaḥ kakubho bhajanti rdhaṃ tadīyayaśasā na cireṇa daityāḥ||86||

cakkalakam_||

uddaṇḍāmbhojakhaṇṭhaṇḍaślathanibiḍapuṭakroḍadhūlīkaḍāra- krīḍatkaṇḍūlagaṇḍāmaragajamṛditāpāṇḍudiṇḍirapiṇḍā| piṇḍīśūrāḥ puro vaḥ punar api gulaḍahākhaṇḍalastrīstanāgra- preṅkhatkallolakāṇḍā bhavati surasarinmattakāraṇḍavaśrīḥ||87|| jṛmbhārambhābhirāmaślathamukulamukhālakṣyalakṣmīkapakṣma- preṅkhadbhūlīpiśaṅgabhramarakavalitāmandaviṣyandagarbhāḥ| krīḍantaḥ kalpavallīḥ kisalayakalikā komalāḥ karṇapūra- premṇā lumpanti hastais sarabhasam acirān nandane nākanāryāḥ||88|| tāvad bāṣpāmbupūraplutanayanayugasvarganārīkarāgrair jyotsnāgauratviṣo mī tava sadasi dhutāś cāmarā visphuranti| yāvat saṃhārahelām iva na gaṇacamūm āgatāṃ saptalokī- citrākāravyavasthāvighaṭanacaturām īkṣase candramauleḥ||89|| sampraty eva krodhavahnau pataṅgā jātā gehenandino yan na yūyam_| tanme rājñāmaṅgalasragvibhūṣāṃ prāpto mūrdhā dhūrjaṭer daityanāthāḥ||90|| ityākṣipya pragalbhaṃ danutanujapatīn roṣarūkṣāruṇākṣāṃs tatkālālaṅghyatejaḥprasaragurubharā¯hatārkaprakāśaḥ| piṃśanratnāṅgadālīṃ dhutakapiśarajaḥ kalpitāśāṅgarāgā sāṅgārāpāṅgadṛṣṭiẖ katham api kupitas tatsabhāṃ dūta aujjhīt_||91||

iti śrīmahākavirājānakaratnaviracite haravijaye mahākāvye dūtapratigarjitaṃ nāmāṣṭātriṃśas sargaḥ||