aṣṭatriṃśaḥ sargaḥ |
sthite 'tha tasminn atha jṛmbhamāṇasarambham udgīrya vacaḥ surārau |
uvāca dūtaḥ punar eva vākyam ojasvitādurdharadhairyabandhaḥ || 1 ||
jṛmbhamāṇaḥ saṃrambha āṭopo yatra tādṛśaṃ vākyaṃ dūtaḥ punar avādīt_ || 1 ||
śrutidīpatiraskṛtāndhakārā pratibhāsaṃpadam akṣatāṃ vahantī |
jayati vyavahāraheturekā matir evārthavinirṇayaṃ vidhātrī || 2 ||
andha
kāro mohaḥ | pratibhā tattadvastudarśanam_ || 2 ||
viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā |
kṛtadhīrayathodgatānumānā kurute yatra sarasvatī pratiṣṭhām || 3 ||
kṛtaṃ yathodgatasya yathāprāptasya vastuno
'numānaṃ niścayo yayā tādṛśī yatra vāg āste sā jihvāny eṣām indriyāṇāṃ kalāpaṃ viśi
naṣṭay abhito vakti || 3 ||
bhaktyaikabhāvitamanāḥ prabhave trikāla-
kalyāṇi yatkathayate hitabhāgibhṛtyaḥ |
tasyāśu nūnam avadhīraṇam āryavṛttāḥ
paśyanty anarthapariṇāmam ito 'pi kecit || 4 ||
1. ‘pariṇāmavataḥ’ kha.
hitaṃ bhajata iti hitabhāgi | ‘saṃpṛca—’ ādisūtreṇa ghinuṇ_ |
ito daityasabhāyām_ || 4 ||
daityodadher asya ca vākyaratnair viśadbhir antaḥ śravaṇodarebhyaḥ |
taṭācalānām iva kaṃdarebhyo nirastam eṣāṃ ghanam andhakāram || 5 ||
andhakāram ajñānaṃ tamaś ca || 5 ||
prāptā suvarṇaghaṭanāṃ śubhabījasūti-
hetur gṛhītatdṛhṛdayātisuvṛttabhāvāt |
vāṇī sato madhuratām aniśaṃ vahantī
kaṃ karṇikā ca na hared iha paṅkajasya || 6 ||
- 2. ‘bhārāt_’ kha.
1. ‘manojñarasatāṃ’ ka.
- 2. ‘kiṃ’ kha.
śobhanā varṇānām akṣarāṇāṃ
varṇasya ca rūpasya ghaṭanā yasyāḥ | śubham eva bījaṃ śubhāntarasya kāraṇam_ | śubhāni ca
bhavyāni bījāni padmākṣāṇi | hṛdayaṃ madhyam api | vṛttam ācaritaṃ vartulatvaṃ ca || 6 ||
gambhīraghoṣaparipūritadigvibhāga-
m asmin puraḥ sphurati vārimucīva tāram |
daityadhinātha samarotkalikā bhaṭānā-
m abhyullasanti śikhinām iva candrakorvyaḥ || 7 ||
- 3. ‘vārinidhāv udāram_’ ka.
- 4. ‘daityādhi
pe 'tha makarotkalikā’ ka.
- 5. ‘atyullasanti’ kha.
7 ||
vibhinnacittaiḥ pravibhidyamānam ebhir vacaḥ sādhv iti mā maniṣṭhāḥ |
vivekabhājo viralā hi loke vyatītasaṃkhyā nanu santi mūrkhāḥ || 8 ||
- 6. ‘pravibhajyamānam_’ ka.
vacaḥ sādhu śobhanam iti mā maniṣṭhā mā jñāsīḥ || 8 ||
prāyaḥ kṛśair api guṇair bahumānagurvīṃ
saṃbhāvanāṃ vidadhad ātmani mūḍhacetāḥ |
bibhranmano guṇamahatsv api sāvahelaṃ
hāsyatvam eva laghuvṛttir upaiti lokaḥ || 9 ||
9 ||
dūravyapoḍhacaritātiśayāḥ svaśaṃsāṃ
kurvanti nīcamatayo rasanāsahasraiḥ |
ślāghyātmanāṃ guṇagaṇagrahaṇe tu nūnaṃ
stamberamā iva bhavanti vivṛttajihvāḥ || 10 ||
- 7. ‘ni
vṛtta’ kha.
vyapoḍhaḥ parityaktaḥ || 10 ||
sanmaṇḍalasthitikṛtā tanunāpi nūnaṃ
kodaṇḍadaṇḍa iva bhāti guṇena sādhuḥ |
nīcas tu tasya saralonnatasādhuvṛtteḥ
saṃbhāvyate kuṇir iva grahaṇe 'py ayogyaḥ || 11 ||
- 8. ‘vṛtte’ kha.
maṇḍalaṃ rāṣṭraṃ cakrākāratā ca | guṇaḥ śobhano dharmaḥ śauryādir maurvī ca | kuṇiḥ pāṇi
vikalaḥ || 11 ||
yaḥ sajjano jagati yaś ca khalaikavṛtti-
r dvāv apy alīkavacasāv abhidadhmahe tau |
eko guṇān asata eva yataḥ parasya
vaktītaraḥ kila sato 'pi vinihnute tān || 12 ||
1. ‘mukhaikavṛttiḥ’ ka.
abhidadhmahe bhaṇāmaḥ || 12 ||
āropya dūram asato 'pi guṇān bravītu
sādhuḥ khalas tu tad apahnavavṛttir āstām |
cetaḥ samāśvasiti yasya punaḥ prakarṣa-
paryantageṣv api na teṣu sa kaścid ekaḥ || 13 ||
yasya guṇinaḥ prakṛṣṭatam esv api guṇeṣu
satsu cittaṃ na samāśvasiti na mayā samyagadhigatā guṇā iti na saṃtuṣyati sa kaścid eka
eva bhavādṛśaḥ | sarvasya svalpair api guṇair garvagarimā jāyata ityarthaḥ || 13 ||
āvarjyate 'vasara eva hi cittavṛtti-
r atyantadakṣiṇatayā sujanasya vāgbhiḥ |
prāpte madhāvavirataṃ navacūtayaṣṭi-
r ullāsyate malayamārutavellanābhiḥ || 14 ||
14 ||
vaktraśriyaṃ vitanute navasindhuvāra-
puṣpaprakāṇḍalavalīva sataḥ śuciśrīḥ |
śūlaṃ karoti śiraso viṣamañjarīva
karṇe kṛtā khalajanasya tu vāgabhīkṣṇam || 15 ||
lava
lyatra latāmātram_ || 15 ||
ābibhrataḥ khalu kalāvati pakṣapāta-
m udvṛttakāmajayino vṛṣayānabhājaḥ |
vākyaṃ malīmasam api pratanoti kaṇṭha-
śobhāṃ sato viṣam iva triśikhāyudhasya || 16 ||
kalāvān vidagdhaś candraś ca | kāmo 'bhilāṣaḥ smaraś ca | vṛṣeṇa
dharmeṇa yānaṃ vyavahāraḥ | vṛṣo vṛṣabha eva ca yānaṃ vāhanam_ || 16 ||
gāmbhīryaśāli hṛdayaṃ mahatām agādha-
dhairyaṃ bhavaty anukṛtākhilasāgarāmbhaḥ |
prāptaṃ nisargalaghusattvasamāśrayatva-
m anye tu tad dadhati tulyam udumbarasya || 17 ||
1. ‘satvaram āśrayatvaṃ’ kha.
dhairyam maryādān u
llaṅghanam api | sattvaṃ dhairyaṃ prāṇī ca | udumbaraṃ phalabhedaḥ | tac ca maśakākhyasya laghoḥ sattva
syāntarnivasanāt samāśrayaḥ || 17 ||
sādhāraṇair api guṇair bahumānam eti
bhūyiṣṭham eva puruṣo laghucittavṛttiḥ |
lokottarair api na tair aparas tu dhatte
dolāyamānam atiruddhur akaṃdharatvam || 18 ||
18 ||
yasmin parisphurati śeṣaguṇaprakāśo
mandāyate śaśabhṛtīva ca tārakaughaḥ |
saṃtoṣiṇo jagati so 'pi guṇo 'stu nāma
tenāpi cetasi mado dhig apatrapatvam || 19 ||
- 2. ‘saṃtoṣiṇāṃ’ kha.
- 3. ‘asti’ kha.
apatrapo nirlajjaḥ || 19 ||
khyātiṃ pumān iti pumān bhajate sa eva
yo 'laṃkṛto guṇagaṇaiḥ śiśirāṃśuśubhraiḥ |
so 'śmaiva saṃprati maṇiḥ prathitākaro 'pi
yasya sphuranti na karā dalitāndhakārāḥ || 20 ||
- 4. ‘pumān iva’ ka.
aśmā pāṣāṇaḥ
|| 20 ||
ālambite 'pi hi vikāsavidhau nirartha-
mānāvalepapavanakṣatabuddhigandhāḥ |
vṛntāvaśeṣakusumākṛtayo na lakṣmī-
m āsādayanti puruṣā guṇahīnarūpāḥ || 21 ||
nirarthako mānaḥ ślāghā yatra tādṛśo 'valepo darpa eva pavanas tena kṣatā buddhi
r eva gandho yeṣām_ | rūpaṃ svabhāvaḥ || 21 ||
svacchandatā khalagirāṃ na bhavanti vastu-
tattvaspṛśo jagati kecana tāsu śabdāḥ |
ātmastutiṃ sujanasaccaritāpalāpa-
pāpaṃ ca tena vidadhīta kathaṃ na mūḍhaḥ || 22 ||
khalasaṃbandhinīnāṃ girāṃ svacchandatā yatra
tatrāvicāreṇa pravṛttiḥ | ata eva tadgatāḥ śabdāḥ kecid api paramārthaspṛśo na bhavantī
ty ātmanaḥ stutiṃ satāṃ ca guṇagopanaṃ mūḍhaḥ kathaṃ na kurvīta | kurvatām eva doṣābhāvāt tatkāraṇaṃ
na niṣedhāma ityarthaḥ || 22 ||
yogyo 'ham eva mama ye tu guṇā na santi
tān dūṣayed asata eva kathaṃ hy asādhuḥ |
lokāpavādaparidhūsaratām avāptai-
r dūyanta eva guṇino nanu tair abhīkṣṇam || 23 ||
1. ‘yena’ ka.
aham eva yogyo guṇanidhānam_ | ye tu mama guṇā na santi
te 'nyatrāpi na santīti manyamānas tān guṇān avidyamānān eva katham asādhur dūṣayet_ | ye tu
kathaṃcid vijñāyāsādhulokenāpavādadūṣitā guṇās tair eva guṇino dūyante khedam anubhavanti || 23
||
ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgā-
s tebhyo namaḥ sakalasajjanaśekharebhyaḥ |
yeṣāṃ punar guṇavatām api sābhyasūyaṃ
ceto 'nyadīyaguṇasaṃpadi dhik khalāṃs tān || 24 ||
24 ||
śūnyātmanas tv abhavanirjagtīha tasya
puṃso 'niśaṃ paraguṇagrahaṇābhiyoge |
dhattetarāṃ sadasi saṃyugasaṃkaṭe ca
jihvendriyaṃ karatalaṃ ca na yaḥ kiṇāṅkam || 25 ||
- 2. ‘sāṃyuga’ kha.
na bhavanam abhavaniḥ | ‘ākrośe nañyaniḥ’ ity anipratyayaḥ || 25 ||
āścaryavṛtti hṛdayaṃ mahatām aho nu
vistīrṇatālavakaṇānvayinākamārgam |
ābaddhyate tanubhir apy akhilaṃ guṇair ya-
d akrītadāsam aniśaṃ vimalaiḥ pareṣām || 26 ||
vistī
rṇatayā lavasyāpi kaṇam anveti tacchīla ākāśamārgo yasya | guṇās tantavo 'pi || 26 ||
na prāpnuvanti samatām akhilair madīyai-
r ete guṇaiḥ paraguṇeṣv iti yānti nerṣyām |
prāptā ca taiḥ sadṛśatādhikatāthavaiṣāṃ
jātaś ca sādhur api matsaramūḍhacetāḥ || 27 ||
1. ‘etaiḥ’ kha.
- 2. ‘yāti’ kha.
eta iti paraguṇāḥ | tair iti paraguṇaiḥ | eṣām iti paraguṇānām_ || 27 ||
uddāmamatsaravimūḍhadhiyo bhavantu
mā vā pare malinitacchavivaktraśobhāḥ |
udbhinnapīnapulakābharaṇo bhavāmi
yatsatyam anyaguṇakīrtanato 'ham ekaḥ || 28 ||
- 3. ‘eva’ kha.
28 ||
śakyo na toṣayitum ātmani yaḥ kṛtāsthaiḥ
saṃkhyātigair api guṇair gurutāṃ dadhadbhiḥ |
svalpair asau paragataiḥ parituṣyatīti
vismāyi ceṣṭitam aho mahatas tad etat || 29 ||
- 4. ‘yad dhatāsthaiḥ’ kha.
vismāyi
avaśyavismayajanakam_ || 29 ||
vyaktaṃ khaṭuṅkajanatāpihitātmano 'pi
nirmatsarāḥ satatam unnamayanti sādhoḥ |
santo guṇān ghanarasātalatālupaṅka-
magnān maṇīñjalanidher iva vīcibhaṅgāḥ || 30 ||
khaṭuṅkāḥ khalāḥ || 30 ||
ātmābhimānaviṣam agrahanighnacitta-
vṛtteḥ parasya na guṇeṣu kadācid āsthā |
anyo 'bhinandati tanūn api tān avaśya-
m arghyātmano jagati maṅgalamauktikābhān || 31 ||
grahaḥ svīkāraḥ piśācā
dir vā | āsthā ādaraḥ || 31 ||
kurvantu nāma bahiranyaguṇeṣu keci-
d atyantamatsaravimūḍhadhiyo 'bhyasūyām |
teṣāṃ punar jagati ye hṛdayāny abhīkṣṇaṃ
nāvarjayanti nitarāṃ na guṇair guṇas taiḥ || 32 ||
1. ‘abhīkṣṇam āvarjayanti’ kha.
teṣām asūyāvidhāyinām api ye guṇā naiva hṛdayāvarja
kās tair na guṇo na prayojanam_ || 32 ||
prāptāḥ prakarṣapadavīm amṛtormibhaṅga-
śītāḥ śaśāṅkarucayo ghanamatsarāṇām |
yeṣāṃ sukhopakaraṇaṃ na guṇāḥ pareṣā-
m ātmadruho dhig adhamān hatajanmanas tān || 33 ||
- 2. ‘guru’ ka.
- 3. ‘guṇaḥ’ kha.
yeṣāṃ paraguṇā na sukhāya tān upahatajanmano 'dhamā
n dhik_ || 33 ||
dattvā bahiḥ paraguṇeṣv api sādhuvāda-
m antas tu matsaraviṣānaladahyamānaḥ |
nirvāti mūḍhahṛdayaḥ svavikalpaśilpa-
saṃkalpitaṃ kam api teṣv adhiropya doṣam || 34 ||
vikalpa eva śilpaṃ vijñānaṃ tatkalpitaṃ doṣaṃ paraguṇeṣv āropya vimūḍho
nirvāti nirvṛttiṃ pratipadyate || 34 ||
ślāghyaḥ sa eva nijavaṃśasumerukuñja-
kalpadrumaḥ sucaritātiśayena yasya |
vandyā guṇās tribhuvane 'pi na saṃbhavanti
śaureḥ kramā iva vinirgatakīrtigaṅgāḥ || 35 ||
- 4. ‘vandhyāḥ’ ka.
na saṃbhavanti baṃhīyastvān na vartante || 35 ||
tejodaridrā varam astu buddhiḥ prajñāvihīnena kim ojasā syāt |
kiṃ vāride garjati dattajhampaḥ prāpnoti nāśaṃ śarabho na tena || 36 ||
tenau
jasā śarabhaḥ kiṃ nāśaṃ na prāpnoti labhata eva | buddhihīnatvāt_ | tadiyatā ślokakada
mbakena sujanadurjanavivekaṃ kurvatā sureṣu guṇāsahiṣṇutvam asurāṇāṃ mativaikalyakalpitam e
voktam_ | eṣāṃ ca ślokānāṃ pāṭhaḥ pustakeṣu viparyāsenāpi dṛśyamāno na bādhāvahaḥ |
anvayasyābādhitatvāt_ || 36 ||
candraprabhādhavalacāmaracakravāla-
līlāvidhūnananibhena bhayākulatvāt |
yeṣāṃ jagattrayakacagrahadurnivāra-
rūpā virājati jareva palāyamānā || 37 ||
candretyādiviśeṣakam_ || 37 ||
mahiṣaṃ mamāpi raṇamūrdhni mā vadhītsur apakṣapātarabhasena caṇḍikā |
iti bibhrateva samavartinā bhayaṃ parijahrire vijitamṛtyavo 'pi ye || 38 ||
38 ||
te 'pi triviṣṭapasado vijitā bhavadbhi-
r yasyānubahavavaśato vijitair api prāk |
kālo nirargalatayā bhuvanatraye 'tra
krīḍaty aho jayaparājayalīlayāsau || 39 ||
39 ||
(tilakam_)
1. ‘tribhiḥ kulakam_’ kha.
krūrasya kālakariṇo dṛḍhadīrghahasta-
pāśasya naiva sasurāsuracakravālam |
paryāptim eti jagadekavidhānapiṇḍa-
līlāvakīṛṇakavalagrahavibhramāṇām || 40 ||
- 2. ‘vibhrameṇa’ ka.
haste
pāśaḥ samākarṣaṇabhujagaḥ | hastapāśaś ca praśastaḥ karaḥ | vidhānaṃ hastyannaṃ tatkavalagrahe vi
lāsānāṃ jagatparyāptiṃ na gacchati | tṛptiṃ na karotītyarthaḥ || 40 ||
daityādhipā ditijakaṇṭhavivartamāna-
phenacchaṭāvalayasaṃbharaṇena yasya |
adyāpi bibhyati vadhūjanakaṇṭhalagna-
muktāphalagrathitahāralatāvalībhyaḥ || 41 ||
ditijo 'tra
namuciḥ | saṃbharaṇaṃ saṃsmaraṇam_ || 41 ||
āyodhaneṣu nirajīyata so 'pi yena
vajrānalendhanadharādharapakṣalakṣaḥ |
kiṃ kathyate ka iva vā jayaniścayo 'sti
kroḍīkṛtaṃ jagadanityatayā hi sarvam || 42 ||
yena kālavaśena hetunā so 'pi śakro
nirajīyata daityair jitas tat kim abhidhīyate 'nyeṣāṃ surāṇāṃ naiva gaṇanāstītyarthaḥ || 42 ||
(tilakam_)
- 3. ‘tilakam_’ ka-pustake nāsti.
pṛthvīvināśāhitaśokadīnāḥ kallolasaṃghaṭṭaravair digantān |
ākrandaśabdair iva pūrayanti parasparaṃ saṃvalitāḥ samudrāḥ || 43 ||
4. ‘saṃmilitāḥ’ kha.
pṛthvītyādi pañcabhiḥ kulakam_ | saṃvalitā militāḥ || 43 ||
śeṣasya kuñcitakarālaśirāvitāna-
vistāraśūnyaparipīvarakaṇṭhapīṭham |
srastāṃsamantharaviniḥśvasitaṃ bibharti
viśliṣṭabhāralaghuvṛtti phaṇāsahasram || 44 ||
1. ‘sirā’ kha.
kuñcito bhā
ravaśena saṃkucitaḥ śirāsamūho yasyāta eva vistārarahitaś ca kaṇṭhapīṭho yasya tā
dṛk phaṇāsahasraṃ bhāraviśleṣeṇa lāghavāc chithilair aṃsair hetubhir mantharaṃ niḥśvāsam udvahati || 44 ||
apoḍhabhārātiśayasya śaurikūrmasya visrastavikūṇitāṅghreḥ |
nakhāṅkuśāghātavighaṭṭanotthāṃ na diggajendrā rujam āpnuvanti || 45 ||
visrastā bhāravaśena diggajābhimukhaṃ pūrvaṃ prasṛtāḥ santaḥ kūṇitās tatparityāgena saṃ
kocitā aṅghrayo yena || 45 ||
pātālatālutalam etya vanāntavallī-
śyāmatviṣaṃ kamaṭhapṛṣṭhakṛtāspado yaḥ |
dordaṇḍalāṅgalamukhena nināya dūra-
m ūrvīṃ kalindatanayām iva sīrapāṇiḥ || 46 ||
- 2. ‘taram eti’ ka.
itītthaṃ ślokatrayoktena prakāreṇa bhuvaṃ pātā
lāntaram anaiṣīt_ | lāṅgalaṃ halam_ || 46 ||
kvāsau hiraṇyākṣamahāsurendraḥ kroḍākṛtir yaṃ vinihatya śauriḥ |
surendralakṣmyā samam ujjahāra pātālamagnāṃ sahasā dharitrīm || 47 ||
- 3. ‘lagnāṃ’ kha.
kroḍo varāhaḥ || 47 ||
(pañcabhiḥ kulakam_)
uttambhite 'vanitale sahasaiva bhinna-
pātālarandhragatasaṃtamasāḥ karaughāḥ |
śeṣottamāṅgamaṇidīdhitibhiḥ sahoṣṇa-
raśmeḥ pratāpitabhujaṃgagaṇā ghaṭante || 48 ||
uttambhita
ity ekādaśabhiḥ kulakam_ || 48 ||
kalpādikolakalanākulitāṃ salīla-
m urvīṃ didṛkṣur iva vismayamānacetāḥ |
visrastamūlaśithilātanukarṇaśukti-
r utkaṃdharībhavati kūrmapatiḥ sthirāṅghriḥ || 49 ||
kolasyādivarāhasya kalanaṃ grahaṇam_ | visra
stamūle bhūbhāragauravavaśād bhuvi lagnaparyante karṇaśuktī yasya || 49 ||
daṃṣṭrāṭanikrakacanirdalitālagarda-
m ambhodhimadhyabhuvi saṃcarataḥ salīlam |
lakṣyībhavaty avanirāyatakarṇarandhra-
niṣpītatatsaliladṛśyatayā purastāt || 50 ||
1. ‘kaṇṭha’ ka.
aṭaniḥ prāntaḥ
alagardāḥ sarvāḥ | ammombhodhau saṃcarataḥ sāmarthyād ādivarāhasya bhūbhir abdhisalilasya pīta
tvāl lakṣyībhavati dṛśyatāṃ dhatte || 50 ||
ghoṇānilenābhihatā patantī rasātalāntaḥ punar eva bhūmiḥ |
ālambate gāḍhakaragrahendumarīcigauracchavim āśu daṃṣṭrām || 51 ||
ghoṇā nāsā | gāḍhaḥ kareṇa graho yasyāḥ sā
bhūr āśu daṃṣṭrāṃ śrayati || 51 ||
potrābhighātadalitācalacakravāla-
m uttambhitātanurasātalatālunaḥ kṣmā |
ābhāti muktapṛthuśeṣaphaṇāspadeva
gāḍhāvalambitaniśākaragauradaṃṣṭrā || 52 ||
- 2. ‘amukta’ ka.
- 3. ‘ghora’ ka.
potraṃ varāhasya vadanāgram_ | rasātalasya tāluno 'bhyanta
rād atanor uttambhitotkṣiptā || 52 ||
vapuralaghu vighūrṇayan vinighnan ghurughurughargharaghoraghoṣaghoṇam |
vighaṭayati saṭānilābhighātair anaghaghaṭāghaṭanān ghanāghanaughān || 53 ||
- 4. ‘ghoṣaghora’ ka.
ghurughuru ityevaṃrūpo ghargharo ghoṣo yasyās tādṛṅ nā
sikā yatra tathā kṛtvā vinighnann ambudavṛndāni viśleṣayati varāhaḥ | kvacit_ ‘vighūrṇan_’
‘vinighnan_’ (?) iti ca pāṭhaḥ | tatpakṣe vapuṣa eva kartṛtvam_ | ghūrṇanaṃ ca ghanaviṣayam eva
|| 53 ||
potrasthalasthagitavāridavartmaruddha-
visrambhasaṃcaraṇasauṣṭhavajihmyamānāḥ |
āmanvate 'nyabhuvanodarasaṃpraveśa-
m utkīrṇakarṇakuharāśrayiṇaḥ samīrāḥ || 54 ||
jihmyamānā mandīkriyamāṇāḥ | āmanvate 'vabudhyante | utkīrṇāv utkṣiptau
|| 54 ||
tārāgaṇair abhimukhaṃ tarasā patadbhi-
r abhyarcyate dhutasaṭānilaghaṭyamānaiḥ |
digdevatākaratalaprahitair dharitrī
muktāphalāgranikarair iva potralagnā || 55 ||
55 ||
nirdhautāmalakaravālanīlabhāsi brahmāṇḍaṃ vapuṣi samagram aśnuvāne |
ākāśaṃ dadhad avakāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnam || 56 ||
vapuṣi varāhadehe svaprabhāvyājena niravakāśatvād iva viyallagnam_ || 56
||
pātālarandhratamaseva navābhranīla-
m āliṅgitaṃ durupalakṣyatayā parītam |
potrasthalasthagitabhānuniśāndhakāre
daṃṣṭrā vyanakti vapur utthitam antarikṣe || 57 ||
57 ||
ity uddhṛtakṣititalasya harer varāha-
rūpasya tatpura ivāmbudanīlam īkṣe |
śālukakandam iva kundalatāvadāta-
daṃṣṭrāṭanikrakacakoṭivilambamānam || 58 ||
tad iti kṣititalam_ | śālūkam utpalakandaḥ || iha tv arśaādyajantatvād utpala
m eva || 58 ||
(ekādaśabhiḥ kulakam_)
bhedonmukhasvacchanakhātmadarśavispaṣṭabimbodayaghoravaktre |
yathārthatām eva cirād upaiti pañcānanatvaṃ karakālacakre || 59 ||
1. ‘bimbopama’ ka.
bhedetyādi daśabhiḥ kulakam_ | kara eva kālacakra tasmin nirmalanakhadarpa
ṇapratimitamukhe sati pañcānanatāṃ pratipadyate | anyasya hi siṃhasya paścānana iti vyapa
deśo dṛśyamātraprayuktaḥ || 59 ||
jṛmbhāvikāsimukhakaṃdaranirgatā ca
jihvā samudvahati vahniśikhāpiśaṅgī |
niḥśvāsamārutavikampitagūḍhanābhi-
padmocchvasacchithilapāṭalapattralīlām || 60 ||
60 ||
gambhīratārataraghargharaghoraghoṣa-
śikṣopadeśarabhasād iva nākamārge |
saṃvartavāridaghaṭā ghaṭitābhyudeti
saṃrambhanirdhutasaṭānilaghaṭṭanābhiḥ || 61 ||
anilasya ghaṭanābhiś calanair ghaṭitā saṃnidhāpitā |
caṇḍe hi maruti vāti tadā kalpāvasānasamayaśaṅkayā saṃvartakaghanā api nākam a[yāsi]ṣuḥ
|| 61 ||
nipatati ghanavisphuliṅgacakro vikaṭamukhodarakaṃdarāt kṛśānuḥ |
suragirir iva kīrṇaratnarāśiḥ pralayanirargalamārutavyapāstaḥ || 62 ||
62 ||
chāyāviḍambitataḍitpracayā vibhāti
roṣāruṇā ditijavakṣasi saṃpatantī |
antarnigūḍhanivasannavanābhipadma-
garbhasravanmadhumadābiliteva dṛṣṭiḥ || 63 ||
1. ‘madāvaliteva’ ka.
madhu makarandaṃ tasyeha śīdhunā rūpaṇam ārtham_ | madhviti vaikeṃna śabdenā
bhidheyatvāt tayor abhedādhyavasāyaḥ || 63 ||
nirdhūtakesarasaṭānilaghaṭyamāna-
m indoḥ puraḥ patati maṇḍalam antarikṣāt |
tīkṣṇāgrakoṭinakhadāraṇasaṃbhrameṇa
lakṣīkṛtaṃ sapadi rūpam ivopahartum || 64 ||
rūpo mṛgaḥ | siṃhasya tatropayogāt tam iva ḍhauka
yitum anilaghaṭyamānatvād indubimbam agre patati | anyo 'pi bhayāturaḥ svarṇādimayo rūpakaṃ
dhātuṃ (?) kasyacid agre pādayoḥ patati || 64 ||
viniṣpataddhorahutāśavartiprakopahuṃkāravirāvabhīvāḥ |
diśo bhavanti sphuṭitācirāṃśuraktacchaṭāvicchuritābhramārgāḥ || 65 ||
- 2. ayaṃ ślokaḥ ka-pustake nāsti.
vartayaḥ śikhāḥ | ...... sphuṭita
[taḍi]dbhir eva raktacchaṭācchuritāny abhrāṇi garbhe yeṣām_ || 65 ||
ākarṇya ruñjitaravaṃ jitavārigarbha-
saṃvartakālajaladastanitātighoram |
aṅgeṣu bhītibharasaṃkucitā nijeṣu
vāñchanti dūram iva dikkariṇaḥ praveṣṭum || 66 ||
- 3. ‘api’ ka.
ruñjitam iti siṃhanādasya
nāma || 66 ||
karakalitakarālacakradhārāpariṇatayeva nakhāgrakoṭibhāgāḥ |
vighaṭitavikaṭāsthijatruvakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ || 67 ||
jatru kaṇṭhavakṣasoḥ saṃdhiḥ || 67 ||
aṅke kunāṭaka ivottamanāyakasya
nāśaṃ kavir vyadhita yasya murārir ittham |
ākrāntakṛtsnabhuvanaḥ kva gataḥ sa daitya-
nātho hiraṇyakaśipuḥ saha bandhubhir vaḥ || 68 ||
1. ‘aṅkotthanāṭaka’ ka.
aṅka utsaṅgo nāṭakasya ca vicche
dabhedaḥ | uttamanāyakaḥ svāmī | uttamaś ca nāyakaḥ kathāpuruṣaḥ | mukhyasya nāyakasya
nāṭake va[dha]niṣedhāt tatkaraṇena nāṭakasya kutsā || 68 ||
(daśabhiḥ kulakam_)
surāsuravrātakirīṭakoṭiratnaprabhāpāṭalitāṅghriśākhā |
kharvātmanā saṃhriyate svamūrtiḥ pūrvaṃ tato dānavavaṃśalakṣmīḥ || 69 ||
suretyādinavabhiḥ kulakam_ |
aṅghriśākhāś caraṇāṅgulyaḥ | kharvātmanā vāmanarūpeṇa || 69 ||
saṃpīḍitāvayavasaṃdhigatāḥ kathaṃci-
d īṣad vivṛtya sarito 'bhimukhaṃ vrajantyaḥ |
yānti pratīpamatisaṃkaṭakukṣirandhra-
baddhāspadodadhitaraṅgavighaṭyamānāḥ || 70 ||
- 2. ‘vivartya’ kha.
vivṛtya vilambaṃ kṛtvā || 70 ||
ābadhatoṣabalidānavahastakumbhā-
d arghāmbahsā nipatitaṃ karapuṇḍarīke |
ambhojaviṣṭarakamaṇḍalutaś ca daṇḍa-
pāde virugṇajagadaṇḍakavāṭakhaṇḍe || 71 ||
ambhojaviṣṭaraḥ padmāsano brahmā | ūrdhvaprasṛtatvād daṇḍākāraḥ pādo daṇḍapādaḥ | jagadaṇḍaṃ
brahmāṇḍam_ || 71 ||
niḥśeṣalokākramaṇotthitasya kalindakanyālilatviṣo 'ṅghreḥ |
śyamībhavanty āśu diśāṃ mukhāni daityāṅganānāṃ ca rucā sphurantyā || 72 ||
mukhāni prārambhā vadanāni ca | śyāmatā rucaiva kiṃ tu śokāt sphu
rantyā || 72 ||
śeṣorageṇa bhuvanāvasathāṇḍakhaṇḍa-
ruddhāvakāśavirasollasite 'ṅghripadme |
saṃbhāvitānyacaraṇena rasātalānta-
ruttambhyate kathamapi kṣitir āviśantī || 73 ||
- 3. ‘ullasitāṅghripadme’ kha.
ekasmin pādapadme ruddhāvakāśatvād virasaṃ kṛtvollasite saty anyena kevalenāpi
samutkṣipyate | kecit tu—ekasmiṃś caraṇe sthite mamaivaṃvidhāvasthā dvitīye tu tasmin punar āgate
kīdṛk_ sā bhavatīti saṃbhāvitaḥ śaṅkito 'nyacaraṇo yena iti śeṣaviśeṣaṇam etad ekaṃ padaṃ
pratipedire || 73 ||
uttasthuṣo laṅghayituṃ jaganti pradakṣiṇāvartapinaddhapaṅktiḥ |
bibhāti ratnāṅgadavibhrameṇa pādasya saptarṣigaṇo 'dhigulpham || 74 ||
pradakṣiṇasyāvartaḥ punaḥ punaḥ karaṇam_ | pādasyāṅgadaṃ pādakaṭakaḥ |
tadbhaṅgyā gulphe saptarṣigaṇaḥ śobhate || 74 ||
vistāribāhukarabaddhamuhūrtasaṃstha-
candrārkamaṇḍalarucā sthagitāntarikṣam |
lakṣmīṃ bibharti ghaṭitāparacāruśaṅkha-
cakreva mūrtir adhikaṃ tarasollasantī || 75 ||
1. ‘ghaṭitāmara’ kha.
75 ||
trailokyalaṅghananirargaladaṇḍapāda-
ghātocchvasatkanakakarparavibhrameṇa |
uttambhyate maghavatas tridaśādhipatya-
līlātapatram iva nirjaravaṃśalakṣmyā || 76 ||
- 2. ‘lakṣmyāḥ’ kha.
karparaḥ kavāṭa eva vibhramo vyājaḥ |
nirjarā devāḥ || 76 ||
itthaṃ samagrabhuvanākramaṇena śārṅga-
pāṇer asau kva nu gatā balidānavaśrīḥ |
prakṣāliteva caraṇena samaṃ viriñca-
hastāravindakarakārghajalacchaṭābhiḥ || 77 ||
- 3. ‘śaṅkha’ kha.
- 4. ‘bata’ ka.
karakaḥ kamaṇḍaluḥ | tadarghajalacchaṭābhiḥ saha pādena prakṣālitena
tasyā api prakṣālitatvāt_ || 77 ||
(navabhiḥ kulakam_)
līlāvidhau bharanipīḍitaśeṣabhoga-
śayyājuṣo muraripor api nābhipadmam |
yenāmburāśitanayāhṛdayena sāka-
m ākampitaṃ karatalāgravighaṭṭanābhiḥ || 78 ||
līletyādi viśeṣakam_ || 78 ||
udbhavyate jalataraṅgaghaṭāmarudbhi-
r ambhonidhāv abhihataṃ harinābhipadmam |
adyāpi yatkaratalavyaparoṣaṇābhi
ghātasmṛtivyatikarād iva baddhakampam || 79 ||
marudbhir abhihata
tvād yasya madhoḥ karatalenonmūlanāya yo ghātas tatsmṛtivaśād ivādyāpi baddhakampaṃ nābhi
nalinam ālakṣyate || 79 ||
kvāsau madhur nanu gataḥ saha kaiṭabhena
yasyādipūruṣakaronmalanādasṛgbhiḥ |
vyapte 'mbhasi sphuṭadalakṣitatāmrakaṇṭha-
cchedā jhaṣā jhaṣanidhau śvasiteṣu celuḥ || 80 ||
1. ‘sphurat_’ kha.
- 2. ‘jhaṣanidheḥ’ kha.
- 3. ‘ceruḥ’ kha.
pūruṣa iti ‘anyeṣām api dīrghaḥ’ || 80 ||
(tilakam_)
kiṃ kīrtitair bahubhir atra mahāsurendrai-
r indrānujena raṇabhūmiṣu jaghnire ye |
saṃkṣepa eṣa ditijādhipa matpratīpa-
vārtāntarāyam abhiṣeṇanam indumauleḥ || 81 ||
indrānuja upendraḥ |
abhiṣeṇanaṃ senayābhiyānam avaskandaḥ || 81 ||
vispaṣṭadaṇḍaghaṭanā sphuṭam aṣṭamūrti-
senādhunā śithilitavyavasāyabandhā |
abhyetya bhasmadhavalā bhavatāṃ karoti
kampaṃ jarāgamadaśeva vijṛmbhamāṇā || 82 ||
daṇḍaḥ sainyaṃ yaṣṭiś ca | aśithilita iti
pākṣiko 'kārapraśleṣaḥ | vyavasāya udyogaḥ | bhasmanā bhasmavac ca dhavalā śubhrā | kampo
bhayaṃ vepathuś ca || 82 ||
uttaṃsitoḍḍapatikhaṇḍamṛṇālakāṇḍa-
kalmāṣitānalakaḍārakarālacūḍam |
phenacchaṭāśabalitāviralapravāla-
vallīnikuñjam iva dugdhamahāsamudram || 83 ||
- 4. ‘khaṇḍa’ ka.
uttaṃsitetyādi kalāpakam_ | kaḍārāḥ kapiśāḥ || 83 ||
pratyagroṣṇīṣacandrāmalakiraṇaśikhāśleṣanihnūyamāna-
preṅkhaccūḍākapālodarakuharadarīghūrṇanāmandavegaiḥ |
śaṅkhakṣodāvadātaiḥ skhalanakhalakhalārāvamaukharyabhāgbhi-
r mandākinyā jalaughair lulitagirisutābhāgadhammillabandham || 84 ||
pratyagro
bālaḥ kalāmātrasāratvāt_ | uṣṇīṣo 'tra mukuṭam_ || 84 ||
svaḥsindhoḥ kapilajaṭānikuñjavellacchevālāmalajalavīcisicyamānaiḥ |
utkhātāṃ pulinagataiḥ kapālahaṃsair bibhrāṇaṃ bisalatikām ivendulekhām || 85 ||
jaṭāvisara eva sphuracche
vālaṃ yatra svaḥsindhujale || 85 ||
āsādya saṃyugamukhe śaśikhaṇḍamauli-
m ahnāya jarjaritadurdharadhairyabandhāḥ |
muktābhimānalaghavaḥ kakubho bhajanti
sārdhaṃ tadīyayaśasā na cireṇa daityāḥ || 86 ||
86 ||
(cakkalakam_)
1. ‘caturbhiḥ kulakam_’ kha.
uddaṇḍāmbhojakhaṇḍaślathanibiḍapuṭakroḍadhūlīkaḍāra-
krīḍatkaṇḍūlagaṇḍāmaragajamṛditāpāṇḍuḍiṇḍirapiṇḍā |
piṇḍeśūrāḥ puro vaḥ punar api laḍahākhaṇḍalastrīstanāgra-
preṅkhatkallolakāṇḍā bhavati surasarinmattakāraṇḍavaśrīḥ || 87 ||
- 2. ‘piṇḍīśūrāḥ’ ka.
puṭāḥ pallavās teṣāṃ kroḍo 'bhyantaram_ | pi
ṇḍeśūrā gehenardinaḥ | niṣphalagarjā ityarthāntaram_ | āmantraṇaṃ caitat_ | laḍahā manojñāḥ |
kāraṇḍavāḥ pakṣibhedāḥ || 87 ||
jṛmbhārambhābhirāmaślathamukulamukhālakṣyalakṣmīkapakṣma-
preṅkhaddhūlīpiśaṅgabhramarakavalitāmandaviṣyandagarbhaḥ |
krīḍantyaḥ kalpavallīkisalayakalikāḥ komalāḥ karṇapūra-
premṇā lumpanti hastaiḥ sarabhasam acirān nandane nākanāryaḥ || 88 ||
88 ||
tāvad bāṣpāmbupūraplutanayanayugasvarganārīkarāgrai-
r jyotsnāgauratviṣo 'mī tava sadasi dhutāś cāmarā visphuranti |
yāvat saṃhāravelām iva na gaṇacamūm āgatāṃ saptalokī-
citrākāravyavasthāvighaṭanacaturām īkṣase candramauleḥ || 89 ||
- 3. ‘helāṃ’ ka.
89 ||
saṃpratyeva krodhavahnau pataṃgā jātā gehenandino yan na yūyam |
tan me nājñāmaṇḍalasragvibhūṣāṃ prāpto mūrdhā dhūrjaṭer daityanāthāḥ || 90 ||
pataṃgāḥ śalabhāḥ | dhūrjaṭer ājñaiva maṇḍala
srak_ || 90 ||
ity ākṣipya pragalbhaṃ danutanujapatīn roṣarūkṣāruṇākṣāṃ-
s tatkālālaṅghyatejaḥprasaragurubharavyāhatārkaprakāśaḥ |
piṃṣan ratnāṅgadālīṃ dhutakapiśarajaḥkalpitāśāṅgarāgāṃ
sāṅgārāpāṅgadṛṣṭiḥ kathamapi kupitas tatsabhāṃ dūta aujjhīt || 91 ||
1. ‘aujjhat_’ kha.
danutanujā dānavāḥ | tān ittham āgūrya kālamusalo 'ndhakasabhāṃ kathamapy au
jjhīn mumoca | janasaṃkulatvāt tato balān niṣkramya kupito yayāv ityarthaḥ || 91 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
dūtapratigarjitaṃ nāmāṣṭātriṃśaḥ sargaḥ |
iti
rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭātriṃśaḥ sargaḥ ||