Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭatriṃśaḥ sargaḥ |

sthite 'tha tasminn atha jṛmbhamāṇasarambham udgīrya vacaḥ surārau | uvāca dūtaḥ punar eva vākyam ojasvitādurdharadhairyabandhaḥ || 1 ||

jṛmbhamāṇaḥ saṃrambha āṭopo yatra tādṛśaṃ vākyaṃ dūtaḥ punar avādīt_ || 1 ||

śrutidīpatiraskṛtāndhakārā pratibhāsaṃpadam akṣatāṃ vahantī | jayati vyavahāraheturekā matir evārthavinirṇayaṃ vidhātrī || 2 ||

andhakāro mohaḥ | pratibhā tattadvastudarśanam_ || 2 ||

viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā | kṛtadhīrayathodgatānumānā kurute yatra sarasvatī pratiṣṭhām || 3 ||

kṛtaṃ yathodgatasya yathāprāptasya vastuno 'numānaṃ niścayo yayā tādṛśī yatra vāg āste sā jihvāny eṣām indriyāṇāṃ kalāpaṃ viśinaṣṭay abhito vakti || 3 ||

bhaktyaikabhāvitamanāḥ prabhave trikāla- kalyāṇi yatkathayate hitabhāgibhṛtyaḥ | tasyāśu nūnam avadhīraṇam āryavṛttāḥ paśyanty anarthapariṇāmam ito 'pi kecit || 4 || 1. ‘pariṇāmavataḥ’ kha.

hitaṃ bhajata iti hitabhāgi | ‘saṃpṛca—’ ādisūtreṇa ghinuṇ_ | ito daityasabhāyām_ || 4 ||

daityodadher asya ca vākyaratnair viśadbhir antaḥ śravaṇodarebhyaḥ | taṭācalānām iva kaṃdarebhyo nirastam eṣāṃ ghanam andhakāram || 5 ||

andhakāram ajñānaṃ tamaś ca || 5 ||

prāptā suvarṇaghaṭanāṃ śubhabījasūti- hetur gṛhītatdṛhṛdayātisuvṛttabhāvāt | vāṇī sato madhuratām aniśaṃ vahantī kaṃ karṇikā ca na hared iha paṅkajasya || 6 || 2. ‘bhārāt_’ kha. 1. ‘manojñarasatāṃ’ ka. 2. ‘kiṃ’ kha.

śobhanā varṇānām akṣarāṇāṃ varṇasya ca rūpasya ghaṭanā yasyāḥ | śubham eva bījaṃ śubhāntarasya kāraṇam_ | śubhāni ca bhavyāni bījāni padmākṣāṇi | hṛdayaṃ madhyam api | vṛttam ācaritaṃ vartulatvaṃ ca || 6 ||

gambhīraghoṣaparipūritadigvibhāga- m asmin puraḥ sphurati vārimucīva tāram | daityadhinātha samarotkalikā bhaṭānā- m abhyullasanti śikhinām iva candrakorvyaḥ || 7 || 3. ‘vārinidhāv udāram_’ ka. 4. ‘daityādhipe 'tha makarotkalikā’ ka. 5. ‘atyullasanti’ kha.

7 ||

vibhinnacittaiḥ pravibhidyamānam ebhir vacaḥ sādhv iti mā maniṣṭhāḥ | vivekabhājo viralā hi loke vyatītasaṃkhyā nanu santi mūrkhāḥ || 8 || 6. ‘pravibhajyamānam_’ ka.

vacaḥ sādhu śobhanam iti mā maniṣṭhā mā jñāsīḥ || 8 ||

prāyaḥ kṛśair api guṇair bahumānagurvīṃ saṃbhāvanāṃ vidadhad ātmani mūḍhacetāḥ | bibhranmano guṇamahatsv api sāvahelaṃ hāsyatvam eva laghuvṛttir upaiti lokaḥ || 9 ||

9 ||

dūravyapoḍhacaritātiśayāḥ svaśaṃsāṃ kurvanti nīcamatayo rasanāsahasraiḥ | ślāghyātmanāṃ guṇagaṇagrahaṇe tu nūnaṃ stamberamā iva bhavanti vivṛttajihvāḥ || 10 || 7. ‘nivṛtta’ kha.

vyapoḍhaḥ parityaktaḥ || 10 ||

sanmaṇḍalasthitikṛtā tanunāpi nūnaṃ kodaṇḍadaṇḍa iva bhāti guṇena sādhuḥ | nīcas tu tasya saralonnatasādhuvṛtteḥ saṃbhāvyate kuṇir iva grahaṇe 'py ayogyaḥ || 11 || 8. ‘vṛtte’ kha.

maṇḍalaṃ rāṣṭraṃ cakrākāratā ca | guṇaḥ śobhano dharmaḥ śauryādir maurvī ca | kuṇiḥ pāṇivikalaḥ || 11 ||

yaḥ sajjano jagati yaś ca khalaikavṛtti- r dvāv apy alīkavacasāv abhidadhmahe tau | eko guṇān asata eva yataḥ parasya vaktītaraḥ kila sato 'pi vinihnute tān || 12 || 1. ‘mukhaikavṛttiḥ’ ka.

abhidadhmahe bhaṇāmaḥ || 12 ||

āropya dūram asato 'pi guṇān bravītu sādhuḥ khalas tu tad apahnavavṛttir āstām | cetaḥ samāśvasiti yasya punaḥ prakarṣa- paryantageṣv api na teṣu sa kaścid ekaḥ || 13 ||

yasya guṇinaḥ prakṛṣṭatam esv api guṇeṣu satsu cittaṃ na samāśvasiti na mayā samyagadhigatā guṇā iti na saṃtuṣyati sa kaścid eka eva bhavādṛśaḥ | sarvasya svalpair api guṇair garvagarimā jāyata ityarthaḥ || 13 ||

āvarjyate 'vasara eva hi cittavṛtti- r atyantadakṣiṇatayā sujanasya vāgbhiḥ | prāpte madhāvavirataṃ navacūtayaṣṭi- r ullāsyate malayamārutavellanābhiḥ || 14 ||

14 ||

vaktraśriyaṃ vitanute navasindhuvāra- puṣpaprakāṇḍalavalīva sataḥ śuciśrīḥ | śūlaṃ karoti śiraso viṣamañjarīva karṇe kṛtā khalajanasya tu vāgabhīkṣṇam || 15 ||

lavalyatra latāmātram_ || 15 ||

ābibhrataḥ khalu kalāvati pakṣapāta- m udvṛttakāmajayino vṛṣayānabhājaḥ | vākyaṃ malīmasam api pratanoti kaṇṭha- śobhāṃ sato viṣam iva triśikhāyudhasya || 16 ||

kalāvān vidagdhaś candraś ca | kāmo 'bhilāṣaḥ smaraś ca | vṛṣeṇa dharmeṇa yānaṃ vyavahāraḥ | vṛṣo vṛṣabha eva ca yānaṃ vāhanam_ || 16 ||

gāmbhīryaśāli hṛdayaṃ mahatām agādha- dhairyaṃ bhavaty anukṛtākhilasāgarāmbhaḥ | prāptaṃ nisargalaghusattvasamāśrayatva- m anye tu tad dadhati tulyam udumbarasya || 17 || 1. ‘satvaram āśrayatvaṃ’ kha.

dhairyam maryādān ullaṅghanam api | sattvaṃ dhairyaṃ prāṇī ca | udumbaraṃ phalabhedaḥ | tac ca maśakākhyasya laghoḥ sattvasyāntarnivasanāt samāśrayaḥ || 17 ||

sādhāraṇair api guṇair bahumānam eti bhūyiṣṭham eva puruṣo laghucittavṛttiḥ | lokottarair api na tair aparas tu dhatte dolāyamānam atiruddhur akaṃdharatvam || 18 ||

18 ||

yasmin parisphurati śeṣaguṇaprakāśo mandāyate śaśabhṛtīva ca tārakaughaḥ | saṃtoṣiṇo jagati so 'pi guṇo 'stu nāma tenāpi cetasi mado dhig apatrapatvam || 19 || 2. ‘saṃtoṣiṇāṃ’ kha. 3. ‘asti’ kha.

apatrapo nirlajjaḥ || 19 ||

khyātiṃ pumān iti pumān bhajate sa eva yo 'laṃkṛto guṇagaṇaiḥ śiśirāṃśuśubhraiḥ | so 'śmaiva saṃprati maṇiḥ prathitākaro 'pi yasya sphuranti na karā dalitāndhakārāḥ || 20 || 4. ‘pumān iva’ ka.

aśmā pāṣāṇaḥ || 20 ||

ālambite 'pi hi vikāsavidhau nirartha- mānāvalepapavanakṣatabuddhigandhāḥ | vṛntāvaśeṣakusumākṛtayo na lakṣmī- m āsādayanti puruṣā guṇahīnarūpāḥ || 21 ||

nirarthako mānaḥ ślāghā yatra tādṛśo 'valepo darpa eva pavanas tena kṣatā buddhir eva gandho yeṣām_ | rūpaṃ svabhāvaḥ || 21 ||

svacchandatā khalagirāṃ na bhavanti vastu- tattvaspṛśo jagati kecana tāsu śabdāḥ | ātmastutiṃ sujanasaccaritāpalāpa- pāpaṃ ca tena vidadhīta kathaṃ na mūḍhaḥ || 22 ||

khalasaṃbandhinīnāṃ girāṃ svacchandatā yatra tatrāvicāreṇa pravṛttiḥ | ata eva tadgatāḥ śabdāḥ kecid api paramārthaspṛśo na bhavantīty ātmanaḥ stutiṃ satāṃ ca guṇagopanaṃ mūḍhaḥ kathaṃ na kurvīta | kurvatām eva doṣābhāvāt tatkāraṇaṃ na niṣedhāma ityarthaḥ || 22 ||

yogyo 'ham eva mama ye tu guṇā na santi tān dūṣayed asata eva kathaṃ hy asādhuḥ | lokāpavādaparidhūsaratām avāptai- r dūyanta eva guṇino nanu tair abhīkṣṇam || 23 || 1. ‘yena’ ka.

aham eva yogyo guṇanidhānam_ | ye tu mama guṇā na santi te 'nyatrāpi na santīti manyamānas tān guṇān avidyamānān eva katham asādhur dūṣayet_ | ye tu kathaṃcid vijñāyāsādhulokenāpavādadūṣitā guṇās tair eva guṇino dūyante khedam anubhavanti || 23 ||

ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgā- s tebhyo namaḥ sakalasajjanaśekharebhyaḥ | yeṣāṃ punar guṇavatām api sābhyasūyaṃ ceto 'nyadīyaguṇasaṃpadi dhik khalāṃs tān || 24 ||

24 ||

śūnyātmanas tv abhavanirjagtīha tasya puṃso 'niśaṃ paraguṇagrahaṇābhiyoge | dhattetarāṃ sadasi saṃyugasaṃkaṭe ca jihvendriyaṃ karatalaṃ ca na yaḥ kiṇāṅkam || 25 || 2. ‘sāṃyuga’ kha.

na bhavanam abhavaniḥ | ‘ākrośe nañyaniḥ’ ity anipratyayaḥ || 25 ||

āścaryavṛtti hṛdayaṃ mahatām aho nu vistīrṇatālavakaṇānvayinākamārgam | ābaddhyate tanubhir apy akhilaṃ guṇair ya- d akrītadāsam aniśaṃ vimalaiḥ pareṣām || 26 ||

vistīrṇatayā lavasyāpi kaṇam anveti tacchīla ākāśamārgo yasya | guṇās tantavo 'pi || 26 ||

na prāpnuvanti samatām akhilair madīyai- r ete guṇaiḥ paraguṇeṣv iti yānti nerṣyām | prāptā ca taiḥ sadṛśatādhikatāthavaiṣāṃ jātaś ca sādhur api matsaramūḍhacetāḥ || 27 || 1. ‘etaiḥ’ kha. 2. ‘yāti’ kha.

eta iti paraguṇāḥ | tair iti paraguṇaiḥ | eṣām iti paraguṇānām_ || 27 ||

uddāmamatsaravimūḍhadhiyo bhavantu mā vā pare malinitacchavivaktraśobhāḥ | udbhinnapīnapulakābharaṇo bhavāmi yatsatyam anyaguṇakīrtanato 'ham ekaḥ || 28 || 3. ‘eva’ kha.

28 ||

śakyo na toṣayitum ātmani yaḥ kṛtāsthaiḥ saṃkhyātigair api guṇair gurutāṃ dadhadbhiḥ | svalpair asau paragataiḥ parituṣyatīti vismāyi ceṣṭitam aho mahatas tad etat || 29 || 4. ‘yad dhatāsthaiḥ’ kha.

vismāyi avaśyavismayajanakam_ || 29 ||

vyaktaṃ khaṭuṅkajanatāpihitātmano 'pi nirmatsarāḥ satatam unnamayanti sādhoḥ | santo guṇān ghanarasātalatālupaṅka- magnān maṇīñjalanidher iva vīcibhaṅgāḥ || 30 ||

khaṭuṅkāḥ khalāḥ || 30 ||

ātmābhimānaviṣam agrahanighnacitta- vṛtteḥ parasya na guṇeṣu kadācid āsthā | anyo 'bhinandati tanūn api tān avaśya- m arghyātmano jagati maṅgalamauktikābhān || 31 ||

grahaḥ svīkāraḥ piśācādir vā | āsthā ādaraḥ || 31 ||

kurvantu nāma bahiranyaguṇeṣu keci- d atyantamatsaravimūḍhadhiyo 'bhyasūyām | teṣāṃ punar jagati ye hṛdayāny abhīkṣṇaṃ nāvarjayanti nitarāṃ na guṇair guṇas taiḥ || 32 || 1. ‘abhīkṣṇam āvarjayanti’ kha.

teṣām asūyāvidhāyinām api ye guṇā naiva hṛdayāvarjakās tair na guṇo na prayojanam_ || 32 ||

prāptāḥ prakarṣapadavīm amṛtormibhaṅga- śītāḥ śaśāṅkarucayo ghanamatsarāṇām | yeṣāṃ sukhopakaraṇaṃ na guṇāḥ pareṣā- m ātmadruho dhig adhamān hatajanmanas tān || 33 || 2. ‘guru’ ka. 3. ‘guṇaḥ’ kha.

yeṣāṃ paraguṇā na sukhāya tān upahatajanmano 'dhamān dhik_ || 33 ||

dattvā bahiḥ paraguṇeṣv api sādhuvāda- m antas tu matsaraviṣānaladahyamānaḥ | nirvāti mūḍhahṛdayaḥ svavikalpaśilpa- saṃkalpitaṃ kam api teṣv adhiropya doṣam || 34 ||

vikalpa eva śilpaṃ vijñānaṃ tatkalpitaṃ doṣaṃ paraguṇeṣv āropya vimūḍho nirvāti nirvṛttiṃ pratipadyate || 34 ||

ślāghyaḥ sa eva nijavaṃśasumerukuñja- kalpadrumaḥ sucaritātiśayena yasya | vandyā guṇās tribhuvane 'pi na saṃbhavanti śaureḥ kramā iva vinirgatakīrtigaṅgāḥ || 35 || 4. ‘vandhyāḥ’ ka.

na saṃbhavanti baṃhīyastvān na vartante || 35 ||

tejodaridrā varam astu buddhiḥ prajñāvihīnena kim ojasā syāt | kiṃ vāride garjati dattajhampaḥ prāpnoti nāśaṃ śarabho na tena || 36 ||

tenaujasā śarabhaḥ kiṃ nāśaṃ na prāpnoti labhata eva | buddhihīnatvāt_ | tadiyatā ślokakadambakena sujanadurjanavivekaṃ kurvatā sureṣu guṇāsahiṣṇutvam asurāṇāṃ mativaikalyakalpitam evoktam_ | eṣāṃ ca ślokānāṃ pāṭhaḥ pustakeṣu viparyāsenāpi dṛśyamāno na bādhāvahaḥ | anvayasyābādhitatvāt_ || 36 ||

candraprabhādhavalacāmaracakravāla- līlāvidhūnananibhena bhayākulatvāt | yeṣāṃ jagattrayakacagrahadurnivāra- rūpā virājati jareva palāyamānā || 37 ||

candretyādiviśeṣakam_ || 37 ||

mahiṣaṃ mamāpi raṇamūrdhni mā vadhītsur apakṣapātarabhasena caṇḍikā | iti bibhrateva samavartinā bhayaṃ parijahrire vijitamṛtyavo 'pi ye || 38 ||

38 ||

te 'pi triviṣṭapasado vijitā bhavadbhi- r yasyānubahavavaśato vijitair api prāk | kālo nirargalatayā bhuvanatraye 'tra krīḍaty aho jayaparājayalīlayāsau || 39 ||

39 ||

(tilakam_)

1. ‘tribhiḥ kulakam_’ kha. krūrasya kālakariṇo dṛḍhadīrghahasta- pāśasya naiva sasurāsuracakravālam | paryāptim eti jagadekavidhānapiṇḍa- līlāvakīṛṇakavalagrahavibhramāṇām || 40 || 2. ‘vibhrameṇa’ ka.

haste pāśaḥ samākarṣaṇabhujagaḥ | hastapāśaś ca praśastaḥ karaḥ | vidhānaṃ hastyannaṃ tatkavalagrahe vilāsānāṃ jagatparyāptiṃ na gacchati | tṛptiṃ na karotītyarthaḥ || 40 ||

daityādhipā ditijakaṇṭhavivartamāna- phenacchaṭāvalayasaṃbharaṇena yasya | adyāpi bibhyati vadhūjanakaṇṭhalagna- muktāphalagrathitahāralatāvalībhyaḥ || 41 ||

ditijo 'tra namuciḥ | saṃbharaṇaṃ saṃsmaraṇam_ || 41 ||

āyodhaneṣu nirajīyata so 'pi yena vajrānalendhanadharādharapakṣalakṣaḥ | kiṃ kathyate ka iva vā jayaniścayo 'sti kroḍīkṛtaṃ jagadanityatayā hi sarvam || 42 ||

yena kālavaśena hetunā so 'pi śakro nirajīyata daityair jitas tat kim abhidhīyate 'nyeṣāṃ surāṇāṃ naiva gaṇanāstītyarthaḥ || 42 ||

(tilakam_)

3. ‘tilakam_’ ka-pustake nāsti. pṛthvīvināśāhitaśokadīnāḥ kallolasaṃghaṭṭaravair digantān | ākrandaśabdair iva pūrayanti parasparaṃ saṃvalitāḥ samudrāḥ || 43 || 4. ‘saṃmilitāḥ’ kha.

pṛthvītyādi pañcabhiḥ kulakam_ | saṃvalitā militāḥ || 43 ||

śeṣasya kuñcitakarālaśirāvitāna- vistāraśūnyaparipīvarakaṇṭhapīṭham | srastāṃsamantharaviniḥśvasitaṃ bibharti viśliṣṭabhāralaghuvṛtti phaṇāsahasram || 44 || 1. ‘sirā’ kha.

kuñcito bhāravaśena saṃkucitaḥ śirāsamūho yasyāta eva vistārarahitaś ca kaṇṭhapīṭho yasya tādṛk phaṇāsahasraṃ bhāraviśleṣeṇa lāghavāc chithilair aṃsair hetubhir mantharaṃ niḥśvāsam udvahati || 44 ||

apoḍhabhārātiśayasya śaurikūrmasya visrastavikūṇitāṅghreḥ | nakhāṅkuśāghātavighaṭṭanotthāṃ na diggajendrā rujam āpnuvanti || 45 ||

visrastā bhāravaśena diggajābhimukhaṃ pūrvaṃ prasṛtāḥ santaḥ kūṇitās tatparityāgena saṃkocitā aṅghrayo yena || 45 ||

pātālatālutalam etya vanāntavallī- śyāmatviṣaṃ kamaṭhapṛṣṭhakṛtāspado yaḥ | dordaṇḍalāṅgalamukhena nināya dūra- m ūrvīṃ kalindatanayām iva sīrapāṇiḥ || 46 || 2. ‘taram eti’ ka.

itītthaṃ ślokatrayoktena prakāreṇa bhuvaṃ pātālāntaram anaiṣīt_ | lāṅgalaṃ halam_ || 46 ||

kvāsau hiraṇyākṣamahāsurendraḥ kroḍākṛtir yaṃ vinihatya śauriḥ | surendralakṣmyā samam ujjahāra pātālamagnāṃ sahasā dharitrīm || 47 || 3. ‘lagnāṃ’ kha.

kroḍo varāhaḥ || 47 ||

(pañcabhiḥ kulakam_)

uttambhite 'vanitale sahasaiva bhinna- pātālarandhragatasaṃtamasāḥ karaughāḥ | śeṣottamāṅgamaṇidīdhitibhiḥ sahoṣṇa- raśmeḥ pratāpitabhujaṃgagaṇā ghaṭante || 48 ||

uttambhita ity ekādaśabhiḥ kulakam_ || 48 ||

kalpādikolakalanākulitāṃ salīla- m urvīṃ didṛkṣur iva vismayamānacetāḥ | visrastamūlaśithilātanukarṇaśukti- r utkaṃdharībhavati kūrmapatiḥ sthirāṅghriḥ || 49 ||

kolasyādivarāhasya kalanaṃ grahaṇam_ | visrastamūle bhūbhāragauravavaśād bhuvi lagnaparyante karṇaśuktī yasya || 49 ||

daṃṣṭrāṭanikrakacanirdalitālagarda- m ambhodhimadhyabhuvi saṃcarataḥ salīlam | lakṣyībhavaty avanirāyatakarṇarandhra- niṣpītatatsaliladṛśyatayā purastāt || 50 || 1. ‘kaṇṭha’ ka.

aṭaniḥ prāntaḥ alagardāḥ sarvāḥ | ammombhodhau saṃcarataḥ sāmarthyād ādivarāhasya bhūbhir abdhisalilasya pītatvāl lakṣyībhavati dṛśyatāṃ dhatte || 50 ||

ghoṇānilenābhihatā patantī rasātalāntaḥ punar eva bhūmiḥ | ālambate gāḍhakaragrahendumarīcigauracchavim āśu daṃṣṭrām || 51 ||

ghoṇā nāsā | gāḍhaḥ kareṇa graho yasyāḥ sā bhūr āśu daṃṣṭrāṃ śrayati || 51 ||

potrābhighātadalitācalacakravāla- m uttambhitātanurasātalatālunaḥ kṣmā | ābhāti muktapṛthuśeṣaphaṇāspadeva gāḍhāvalambitaniśākaragauradaṃṣṭrā || 52 || 2. ‘amukta’ ka. 3. ‘ghora’ ka.

potraṃ varāhasya vadanāgram_ | rasātalasya tāluno 'bhyantarād atanor uttambhitotkṣiptā || 52 ||

vapuralaghu vighūrṇayan vinighnan ghurughurughargharaghoraghoṣaghoṇam | vighaṭayati saṭānilābhighātair anaghaghaṭāghaṭanān ghanāghanaughān || 53 || 4. ‘ghoṣaghora’ ka.

ghurughuru ityevaṃrūpo ghargharo ghoṣo yasyās tādṛṅ nāsikā yatra tathā kṛtvā vinighnann ambudavṛndāni viśleṣayati varāhaḥ | kvacit_ ‘vighūrṇan_’ ‘vinighnan_’ (?) iti ca pāṭhaḥ | tatpakṣe vapuṣa eva kartṛtvam_ | ghūrṇanaṃ ca ghanaviṣayam eva || 53 ||

potrasthalasthagitavāridavartmaruddha- visrambhasaṃcaraṇasauṣṭhavajihmyamānāḥ | āmanvate 'nyabhuvanodarasaṃpraveśa- m utkīrṇakarṇakuharāśrayiṇaḥ samīrāḥ || 54 ||

jihmyamānā mandīkriyamāṇāḥ | āmanvate 'vabudhyante | utkīrṇāv utkṣiptau || 54 ||

tārāgaṇair abhimukhaṃ tarasā patadbhi- r abhyarcyate dhutasaṭānilaghaṭyamānaiḥ | digdevatākaratalaprahitair dharitrī muktāphalāgranikarair iva potralagnā || 55 ||

55 ||

nirdhautāmalakaravālanīlabhāsi brahmāṇḍaṃ vapuṣi samagram aśnuvāne | ākāśaṃ dadhad avakāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnam || 56 ||

vapuṣi varāhadehe svaprabhāvyājena niravakāśatvād iva viyallagnam_ || 56 ||

pātālarandhratamaseva navābhranīla- m āliṅgitaṃ durupalakṣyatayā parītam | potrasthalasthagitabhānuniśāndhakāre daṃṣṭrā vyanakti vapur utthitam antarikṣe || 57 ||

57 ||

ity uddhṛtakṣititalasya harer varāha- rūpasya tatpura ivāmbudanīlam īkṣe | śālukakandam iva kundalatāvadāta- daṃṣṭrāṭanikrakacakoṭivilambamānam || 58 ||

tad iti kṣititalam_ | śālūkam utpalakandaḥ || iha tv arśaādyajantatvād utpalam eva || 58 ||

(ekādaśabhiḥ kulakam_)

bhedonmukhasvacchanakhātmadarśavispaṣṭabimbodayaghoravaktre | yathārthatām eva cirād upaiti pañcānanatvaṃ karakālacakre || 59 || 1. ‘bimbopama’ ka.

bhedetyādi daśabhiḥ kulakam_ | kara eva kālacakra tasmin nirmalanakhadarpaṇapratimitamukhe sati pañcānanatāṃ pratipadyate | anyasya hi siṃhasya paścānana iti vyapadeśo dṛśyamātraprayuktaḥ || 59 ||

jṛmbhāvikāsimukhakaṃdaranirgatā ca jihvā samudvahati vahniśikhāpiśaṅgī | niḥśvāsamārutavikampitagūḍhanābhi- padmocchvasacchithilapāṭalapattralīlām || 60 ||

60 ||

gambhīratārataraghargharaghoraghoṣa- śikṣopadeśarabhasād iva nākamārge | saṃvartavāridaghaṭā ghaṭitābhyudeti saṃrambhanirdhutasaṭānilaghaṭṭanābhiḥ || 61 ||

anilasya ghaṭanābhiś calanair ghaṭitā saṃnidhāpitā | caṇḍe hi maruti vāti tadā kalpāvasānasamayaśaṅkayā saṃvartakaghanā api nākam a[yāsi]ṣuḥ || 61 ||

nipatati ghanavisphuliṅgacakro vikaṭamukhodarakaṃdarāt kṛśānuḥ | suragirir iva kīrṇaratnarāśiḥ pralayanirargalamārutavyapāstaḥ || 62 ||

62 ||

chāyāviḍambitataḍitpracayā vibhāti roṣāruṇā ditijavakṣasi saṃpatantī | antarnigūḍhanivasannavanābhipadma- garbhasravanmadhumadābiliteva dṛṣṭiḥ || 63 || 1. ‘madāvaliteva’ ka.

madhu makarandaṃ tasyeha śīdhunā rūpaṇam ārtham_ | madhviti vaikeṃna śabdenābhidheyatvāt tayor abhedādhyavasāyaḥ || 63 ||

nirdhūtakesarasaṭānilaghaṭyamāna- m indoḥ puraḥ patati maṇḍalam antarikṣāt | tīkṣṇāgrakoṭinakhadāraṇasaṃbhrameṇa lakṣīkṛtaṃ sapadi rūpam ivopahartum || 64 ||

rūpo mṛgaḥ | siṃhasya tatropayogāt tam iva ḍhaukayitum anilaghaṭyamānatvād indubimbam agre patati | anyo 'pi bhayāturaḥ svarṇādimayo rūpakaṃ dhātuṃ (?) kasyacid agre pādayoḥ patati || 64 ||

viniṣpataddhorahutāśavartiprakopahuṃkāravirāvabhīvāḥ | diśo bhavanti sphuṭitācirāṃśuraktacchaṭāvicchuritābhramārgāḥ || 65 || 2. ayaṃ ślokaḥ ka-pustake nāsti.

vartayaḥ śikhāḥ | ...... sphuṭita[taḍi]dbhir eva raktacchaṭācchuritāny abhrāṇi garbhe yeṣām_ || 65 ||

ākarṇya ruñjitaravaṃ jitavārigarbha- saṃvartakālajaladastanitātighoram | aṅgeṣu bhītibharasaṃkucitā nijeṣu vāñchanti dūram iva dikkariṇaḥ praveṣṭum || 66 || 3. ‘api’ ka.

ruñjitam iti siṃhanādasya nāma || 66 ||

karakalitakarālacakradhārāpariṇatayeva nakhāgrakoṭibhāgāḥ | vighaṭitavikaṭāsthijatruvakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ || 67 ||

jatru kaṇṭhavakṣasoḥ saṃdhiḥ || 67 ||

aṅke kunāṭaka ivottamanāyakasya nāśaṃ kavir vyadhita yasya murārir ittham | ākrāntakṛtsnabhuvanaḥ kva gataḥ sa daitya- nātho hiraṇyakaśipuḥ saha bandhubhir vaḥ || 68 || 1. ‘aṅkotthanāṭaka’ ka.

aṅka utsaṅgo nāṭakasya ca vicchedabhedaḥ | uttamanāyakaḥ svāmī | uttamaś ca nāyakaḥ kathāpuruṣaḥ | mukhyasya nāyakasya nāṭake va[dha]niṣedhāt tatkaraṇena nāṭakasya kutsā || 68 ||

(daśabhiḥ kulakam_)

surāsuravrātakirīṭakoṭiratnaprabhāpāṭalitāṅghriśākhā | kharvātmanā saṃhriyate svamūrtiḥ pūrvaṃ tato dānavavaṃśalakṣmīḥ || 69 ||

suretyādinavabhiḥ kulakam_ | aṅghriśākhāś caraṇāṅgulyaḥ | kharvātmanā vāmanarūpeṇa || 69 ||

saṃpīḍitāvayavasaṃdhigatāḥ kathaṃci- d īṣad vivṛtya sarito 'bhimukhaṃ vrajantyaḥ | yānti pratīpamatisaṃkaṭakukṣirandhra- baddhāspadodadhitaraṅgavighaṭyamānāḥ || 70 || 2. ‘vivartya’ kha.

vivṛtya vilambaṃ kṛtvā || 70 ||

ābadhatoṣabalidānavahastakumbhā- d arghāmbahsā nipatitaṃ karapuṇḍarīke | ambhojaviṣṭarakamaṇḍalutaś ca daṇḍa- pāde virugṇajagadaṇḍakavāṭakhaṇḍe || 71 ||

ambhojaviṣṭaraḥ padmāsano brahmā | ūrdhvaprasṛtatvād daṇḍākāraḥ pādo daṇḍapādaḥ | jagadaṇḍaṃ brahmāṇḍam_ || 71 ||

niḥśeṣalokākramaṇotthitasya kalindakanyālilatviṣo 'ṅghreḥ | śyamībhavanty āśu diśāṃ mukhāni daityāṅganānāṃ ca rucā sphurantyā || 72 ||

mukhāni prārambhā vadanāni ca | śyāmatā rucaiva kiṃ tu śokāt sphurantyā || 72 ||

śeṣorageṇa bhuvanāvasathāṇḍakhaṇḍa- ruddhāvakāśavirasollasite 'ṅghripadme | saṃbhāvitānyacaraṇena rasātalānta- ruttambhyate kathamapi kṣitir āviśantī || 73 || 3. ‘ullasitāṅghripadme’ kha.

ekasmin pādapadme ruddhāvakāśatvād virasaṃ kṛtvollasite saty anyena kevalenāpi samutkṣipyate | kecit tu—ekasmiṃś caraṇe sthite mamaivaṃvidhāvasthā dvitīye tu tasmin punar āgate kīdṛk_ sā bhavatīti saṃbhāvitaḥ śaṅkito 'nyacaraṇo yena iti śeṣaviśeṣaṇam etad ekaṃ padaṃ pratipedire || 73 ||

uttasthuṣo laṅghayituṃ jaganti pradakṣiṇāvartapinaddhapaṅktiḥ | bibhāti ratnāṅgadavibhrameṇa pādasya saptarṣigaṇo 'dhigulpham || 74 ||

pradakṣiṇasyāvartaḥ punaḥ punaḥ karaṇam_ | pādasyāṅgadaṃ pādakaṭakaḥ | tadbhaṅgyā gulphe saptarṣigaṇaḥ śobhate || 74 ||

vistāribāhukarabaddhamuhūrtasaṃstha- candrārkamaṇḍalarucā sthagitāntarikṣam | lakṣmīṃ bibharti ghaṭitāparacāruśaṅkha- cakreva mūrtir adhikaṃ tarasollasantī || 75 || 1. ‘ghaṭitāmara’ kha.

75 ||

trailokyalaṅghananirargaladaṇḍapāda- ghātocchvasatkanakakarparavibhrameṇa | uttambhyate maghavatas tridaśādhipatya- līlātapatram iva nirjaravaṃśalakṣmyā || 76 || 2. ‘lakṣmyāḥ’ kha.

karparaḥ kavāṭa eva vibhramo vyājaḥ | nirjarā devāḥ || 76 ||

itthaṃ samagrabhuvanākramaṇena śārṅga- pāṇer asau kva nu gatā balidānavaśrīḥ | prakṣāliteva caraṇena samaṃ viriñca- hastāravindakarakārghajalacchaṭābhiḥ || 77 || 3. ‘śaṅkha’ kha. 4. ‘bata’ ka.

karakaḥ kamaṇḍaluḥ | tadarghajalacchaṭābhiḥ saha pādena prakṣālitena tasyā api prakṣālitatvāt_ || 77 ||

(navabhiḥ kulakam_)

līlāvidhau bharanipīḍitaśeṣabhoga- śayyājuṣo muraripor api nābhipadmam | yenāmburāśitanayāhṛdayena sāka- m ākampitaṃ karatalāgravighaṭṭanābhiḥ || 78 ||

līletyādi viśeṣakam_ || 78 ||

udbhavyate jalataraṅgaghaṭāmarudbhi- r ambhonidhāv abhihataṃ harinābhipadmam | adyāpi yatkaratalavyaparoṣaṇābhi ghātasmṛtivyatikarād iva baddhakampam || 79 ||

marudbhir abhihatatvād yasya madhoḥ karatalenonmūlanāya yo ghātas tatsmṛtivaśād ivādyāpi baddhakampaṃ nābhinalinam ālakṣyate || 79 ||

kvāsau madhur nanu gataḥ saha kaiṭabhena yasyādipūruṣakaronmalanādasṛgbhiḥ | vyapte 'mbhasi sphuṭadalakṣitatāmrakaṇṭha- cchedā jhaṣā jhaṣanidhau śvasiteṣu celuḥ || 80 || 1. ‘sphurat_’ kha. 2. ‘jhaṣanidheḥ’ kha. 3. ‘ceruḥ’ kha.

pūruṣa iti ‘anyeṣām api dīrghaḥ’ || 80 ||

(tilakam_)

kiṃ kīrtitair bahubhir atra mahāsurendrai- r indrānujena raṇabhūmiṣu jaghnire ye | saṃkṣepa eṣa ditijādhipa matpratīpa- vārtāntarāyam abhiṣeṇanam indumauleḥ || 81 ||

indrānuja upendraḥ | abhiṣeṇanaṃ senayābhiyānam avaskandaḥ || 81 ||

vispaṣṭadaṇḍaghaṭanā sphuṭam aṣṭamūrti- senādhunā śithilitavyavasāyabandhā | abhyetya bhasmadhavalā bhavatāṃ karoti kampaṃ jarāgamadaśeva vijṛmbhamāṇā || 82 ||

daṇḍaḥ sainyaṃ yaṣṭiś ca | aśithilita iti pākṣiko 'kārapraśleṣaḥ | vyavasāya udyogaḥ | bhasmanā bhasmavac ca dhavalā śubhrā | kampo bhayaṃ vepathuś ca || 82 ||

uttaṃsitoḍḍapatikhaṇḍamṛṇālakāṇḍa- kalmāṣitānalakaḍārakarālacūḍam | phenacchaṭāśabalitāviralapravāla- vallīnikuñjam iva dugdhamahāsamudram || 83 || 4. ‘khaṇḍa’ ka.

uttaṃsitetyādi kalāpakam_ | kaḍārāḥ kapiśāḥ || 83 ||

pratyagroṣṇīṣacandrāmalakiraṇaśikhāśleṣanihnūyamāna- preṅkhaccūḍākapālodarakuharadarīghūrṇanāmandavegaiḥ | śaṅkhakṣodāvadātaiḥ skhalanakhalakhalārāvamaukharyabhāgbhi- r mandākinyā jalaughair lulitagirisutābhāgadhammillabandham || 84 ||

pratyagro bālaḥ kalāmātrasāratvāt_ | uṣṇīṣo 'tra mukuṭam_ || 84 ||

svaḥsindhoḥ kapilajaṭānikuñjavellacchevālāmalajalavīcisicyamānaiḥ | utkhātāṃ pulinagataiḥ kapālahaṃsair bibhrāṇaṃ bisalatikām ivendulekhām || 85 ||

jaṭāvisara eva sphuracchevālaṃ yatra svaḥsindhujale || 85 ||

āsādya saṃyugamukhe śaśikhaṇḍamauli- m ahnāya jarjaritadurdharadhairyabandhāḥ | muktābhimānalaghavaḥ kakubho bhajanti sārdhaṃ tadīyayaśasā na cireṇa daityāḥ || 86 ||

86 ||

(cakkalakam_)

1. ‘caturbhiḥ kulakam_’ kha. uddaṇḍāmbhojakhaṇḍaślathanibiḍapuṭakroḍadhūlīkaḍāra- krīḍatkaṇḍūlagaṇḍāmaragajamṛditāpāṇḍuḍiṇḍirapiṇḍā | piṇḍeśūrāḥ puro vaḥ punar api laḍahākhaṇḍalastrīstanāgra- preṅkhatkallolakāṇḍā bhavati surasarinmattakāraṇḍavaśrīḥ || 87 || 2. ‘piṇḍīśūrāḥ’ ka.

puṭāḥ pallavās teṣāṃ kroḍo 'bhyantaram_ | piṇḍeśūrā gehenardinaḥ | niṣphalagarjā ityarthāntaram_ | āmantraṇaṃ caitat_ | laḍahā manojñāḥ | kāraṇḍavāḥ pakṣibhedāḥ || 87 ||

jṛmbhārambhābhirāmaślathamukulamukhālakṣyalakṣmīkapakṣma- preṅkhaddhūlīpiśaṅgabhramarakavalitāmandaviṣyandagarbhaḥ | krīḍantyaḥ kalpavallīkisalayakalikāḥ komalāḥ karṇapūra- premṇā lumpanti hastaiḥ sarabhasam acirān nandane nākanāryaḥ || 88 ||

88 ||

tāvad bāṣpāmbupūraplutanayanayugasvarganārīkarāgrai- r jyotsnāgauratviṣo 'mī tava sadasi dhutāś cāmarā visphuranti | yāvat saṃhāravelām iva na gaṇacamūm āgatāṃ saptalokī- citrākāravyavasthāvighaṭanacaturām īkṣase candramauleḥ || 89 || 3. ‘helāṃ’ ka.

89 ||

saṃpratyeva krodhavahnau pataṃgā jātā gehenandino yan na yūyam | tan me nājñāmaṇḍalasragvibhūṣāṃ prāpto mūrdhā dhūrjaṭer daityanāthāḥ || 90 ||

pataṃgāḥ śalabhāḥ | dhūrjaṭer ājñaiva maṇḍalasrak_ || 90 ||

ity ākṣipya pragalbhaṃ danutanujapatīn roṣarūkṣāruṇākṣāṃ- s tatkālālaṅghyatejaḥprasaragurubharavyāhatārkaprakāśaḥ | piṃṣan ratnāṅgadālīṃ dhutakapiśarajaḥkalpitāśāṅgarāgāṃ sāṅgārāpāṅgadṛṣṭiḥ kathamapi kupitas tatsabhāṃ dūta aujjhīt || 91 || 1. ‘aujjhat_’ kha.

danutanujā dānavāḥ | tān ittham āgūrya kālamusalo 'ndhakasabhāṃ kathamapy aujjhīn mumoca | janasaṃkulatvāt tato balān niṣkramya kupito yayāv ityarthaḥ || 91 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye dūtapratigarjitaṃ nāmāṣṭātriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭātriṃśaḥ sargaḥ ||