Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

sthite 'tha tasminn atha jṛṃbhamāṇasaraṃbhadudgīrya vacaḥ surārau| uvāca dūtaḥ punar eva vākyam ojasvitādurddharadhairyabaṃdhaḥ|| śrutadīpatiraskṛtāṃdhakārā pratibhāsaṃpadamakṣatāṃ vahaṃtī| jayati vyavahārahetur ekā matir eṣārthavinirṇṇayaṃ vidhātrī|| viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā| kṛtadhīnayathodgatānumānā kurute sarasvatī pratiṣṭhāṃ|| bhaktyaikabhāvitamanāḥ prabhave trikāla- kalyāṇi yatkathayate hitabhāvibhṛtyaḥ| tasyāsu nūnam avadhāraṇamāryavṛ¦tta paśyaṃty amarthapariṇāmamito 'pi kecit|| daityodadher asya ca vākyaratnair visadbhir aṃtaḥ śravaṇodare|bhyaḥ| taṭācalātām iva kaṃdarebhyo nirastam eṣāṃ ghanamaṃdhakāraṃ|| gaṃbhīraghoṣaparipūritadigvibhāgam asmin_ parisphurati vāriśucīva tāraṃ| daityādhinātha samarotkalikā bhaṭānām abhyullasaṃti śikhinām iva caṃdrakorvyaḥ|| vibhinnavittaiḥ pravibhidramānam etir vacaḥ sādhv iti mā maniṣṭhāḥ|| vivekabhājo viralā hi loke vyatītasaṃkhyā nanu saṃti mūrkhāḥ|| prāyaḥ kṛśair api guṇair bbahumānagurvvī saṃbhāvināṃ vidadhadātmani mūḍhacetāḥ| bibhranmano guṇamahastv api māvalehaṃ hāsyatvam eva laghuvṛttir upeti lokaḥ|| yaḥ sajjano jayati yaś ca khalīkavṛttir dvāv apy alīkavacasāv abhidadhmahe tau eko guṇānasata eva yataḥ parasya vaktītaraḥ kila sato 'pi vinihnute tāṃ|| āropya dūram asato 'pi guṇān_ bravītu| sādhuḥ khalastu tadapahnavavṛttir āstāṃ cetaḥ samāsvasiti yasya punaḥ prakarṣaṃ|| paryaṃtageṣv api na teṣu sa kaścid ekaḥ āvarjyate 'vasara eva hi cittavṛttir atyaṃtadakṣiṇatayā sujanasya vāhāḥ| prāpto madhāv adhirataṃ navabhūtayaṣṭiḥ|| ullāsyate malayamārutavellanābhiḥ vaktraśriyā vitanute navasiṃduvāra| puṣpaprakāṃḍalavanīva mataḥ śuciśrīḥ|| śū¦laṃ vikaroti śiraso visamaṃjarīva karṇṇo kṛtā khalajanasya nu gāv abhīkṣṇaṃ| sādhāraṇair api guṇair bbahumānam eti| bhūyiṣṭham eva puruṣo laghucittavṛttiḥ|| lokottarair api na tair aparas tu dhatte dolāyamānam atiruddharakaṃdharatvaṃ| yasmin_ parisphurati śeṣaguṇaprakāśo maṃdāyate śaśabhṛtīva ca tārakaughaḥ|| saṃtoṣiṇāṃ jagati so 'pi guṇo 'stra nāma tenāpi cetasi mado dhigapatrapatvaṃ| khyātiṃ pumān iti pumān_ bhajate sa eva dolaṃkṛto guṇagaṇaiḥ śikhirāṃśuśubhraiḥ|| so 'smaiva saṃprati maṇiḥ prathitākaro 'pi yasya sphuraṃti na karā dalitāṃdhakārāḥ|| ālaṃbito 'pi hi vikāśavidhau nirartha- mānāvalepam iva nakṣatabuddhigaṃdhāḥ| vṛttāvaśeṣakusumā¦kṛtayo na lakṣmīm āsādayaṃti puruṣā ꣹ guṇahīnarūpāḥ|| svacchaṃdatāṃ khalagirāṃ na bhavaṃti vastu- tatvaspṛśo jagati kecana tāḥ suśabdāḥ| ātmastutiḥ sujanasaccaritāpalāpa- pāpaṃ ca tena vidadhīta kathaṃ nu mūḍhaḥ|| yogyāham eva samaye na guṇā na saṃti tān_ dūṣayedasata eva kathaṃ nu sādhuḥ| lokāpavādaparidhūsaritām avāptair dūyaṃta eva guṇino nanu tair abhīkṣṇaṃ|| ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgās tebhyo namaḥ sakalasajjanaśekharebhyaḥ| yeṣāṃ punar guṇavatām api sābhyasūyaṃ ceto 'nyadīyaguṇasaṃpadi dhik_ khalāṃs tāṃ|| uddāmamatsaravimūḍhadhiyo bhavaṃtu mā vā pare maulinitacchavivakraśobhāḥ| udbhinnapīnapulakābharaṇo bhavāmi yatsatyam eva guṇakīrttanato 'ham eka|| śakyo na ^toṣayitu2m ātmani yaḥ kṛtāsthaiḥ saṃkhyātigair api guṇair gurutāṃ dadhadbhiḥ| svalpair asau paragataiḥ parituṣyatībhiḥ vismāpi ceṣṭitamaho mahatastadetat|| vyaktaṃ khalu kajanitāpihitātmano 'pi nirmatsarāḥ satatam unnamayaṃti sādhoḥ| saṃto guṇārghanarasātalatālupaṃkaḥ magnā maṇīn_ jalanidher iva vīcibhaṃgāḥ|| ātmābhimānaviṣamagrahanighnacitta- vṛtteḥ parasya na guṇeṣu kadācid āsthāḥ| anyo 'bhinaṃdati nanūnapi tānavaśya- meghātmino jagati mauktikamaṃgalābhān|| kurvvaṃtu nāma bahiranyaguṇeṣu kecid atyaṃtamatsaravimūḍhadhiyo 'bhyasūyaṃ| teṣāṃ punar jjagati ye hṛdayāny abhīkṣṇaṃ āvarjjayaṃti nitarāṃ na guṇar guṇas taiḥ|| prāptāḥ prakarṣapadavīm amṛtormmibhaṃgaḥ śītā śaśāṃkarucayo gurumatsarāṇāṃ| yeṣāṃ sukhopakaraṇaṃ na guṇāḥ pareṣām ātmādruho dhigadhamārhitajanmanastāṃ|| dattvā bahiḥ paraguṇeṣv api sādhuvādam aṃtastu matsaraviṣānaladahyamānaḥ| ni¦rvvāti mūḍhahṛdayāḥ suvikalpaśilpa- saṃkalpitaṃ kam api teṣv adhiropya doṣaṃ|| ślāghyaḥ sa eva nijavaṃśasumerukuṃja- kalpadrumaḥ sucaritātiśayena yasya| vartmyā guṇās tribhuvane 'pi na saṃbhavaṃti saureḥ kramā iva vinirgatakīrttigaṃgāḥ|| tejodaridrā varam astu buddhiḥ prajñāvihīnena kim aujayāsyāṃ| kiṃ vāride garjjati daṃtanānyaḥ prāpnoti nāśaṃ sarabho na tena|| caṃdraprabhādhavalacāmaracakravāla- līlāvadhūnananibhena bhayākulatvāt| yeṣāṃ jagattrayakacagrahadurnnivāra- rūpā varājati jareva palāyamānā|| mahiṣaṃ mamāpi raṇamūrdhni mā dhavītsurapakṣapātarabhasena caṇḍikā| iti bibhrataiva samavarttinā bhayaṃ parijihrire vijitamṛtyavo 'pi ye|| te 'pi triviṣṭapasado vijitā bhavadbhir yasyānubhāvavasato vijitair api prāk| kālo nirargalatayā bhuvanatraye 'pi krīḍaty aho jayaparājayalīlayo 'sau||

krūrasya kālakariṇo dṛḍhadīrghahasta- pāśasya naiva sasurāsuracakravālaṃ| paryāptimeti jagad ekavidhānapiṃḍa- līlāvakīṛṇṇakavalagrahavibhramāṇāṃ|| daityādhip⦠ditijakaṃṭhavivarttamāna- phenacchaṭā꣹valayasambharaṇena yasyā| adyāpi bibhyati vadhūjanakaṃṭhalagna- muktāphalagrathitahāralatāvalībhyaḥ| āyodhaneṣu nirajīyata so 'pi yena vajrānalenanvadharādharapakṣalakṣaḥ|| kiṃ kathyate ka iva vā jayaniścayo 'sti krīḍākṛtaṃ jagadanityatayā hi sarvvaṃ|

pṛthvīvināsāhitaśokadīnāḥ kallolasaṃghaṭṭaravair digaṃtān|| ā¦kraṃdaśabdair iva pūrayanti parasparaṃ saṃgalitāḥ samudrāḥ| śeṣasya| kuṃcitakarālaśirovitāna- vistāraśūnyaparipīvarakaṃṭhapīṭhaṃ|| āstāṃsamaṃtharaviniḥśvasitaṃ bibhartti¦ viślaiṣṭabhāralaghuvṛtti phaṇāsahasraṃ|| apoḍhabhārātiśayasya saurikūrmmasya visrastavikūṇitāṃhreḥ| nakhāṃkuśāghātavighaṭṭanotthāṃ na diggajeṃdrā rujam āpnuvaṃti|| pātālatālutarasevitanāṃtavallī- śyāmatviṣoṃ kamaṭhapṛṣṭhakṛtāspado yaḥ| dordaṃḍalāṃgalamukhena nināya dūram urvvī galiṃgatanayām iva sārdga¦pāṇiḥ|| kvāsau hiraṇyākṣamahāsureṃdraḥ kroḍākṛtir yaṃ vinihatya sauriḥ| sureṃdralakṣmyā samamujjahāra pātālamagnāṃ sahasā dharitrīṃ|| uttaṃbhite 'vanitale saha¦saiva bhinna- pātālaraṃdhragatasannatamasāṃ karaughāḥ| śeṣottamāṃgamaṇidīdhitibhiḥ sahoṣṇa- raśmeḥ pratāpitabhujaṃgagaṇā ghaṭaṃte|| kalpādikolakalanākulitāṃ sa¦līlam urvvīṃ didṛkṣur iva viśmayamānacetāḥ| visrastamūlaśithilānanukarṇṇaśukti- rukkaṃdharībhavati kūrmapatiḥ sthirāṃhriḥ| daṃṣṭrāvanikrakacanirdalitāgamardam ambhodhimadhyabhuvi saṃcarataḥ salīlaṃ| lakṣībhavatyavanirāyatakarṇṇaraṃdhra- niḥpītatatsaliladṛśyatayā purastāt|| ghorānalenābhihatā pataṃtī rasātalāṃtaḥ punar eva bhūmiḥ| ālaṃbate gāḍhakaragraheṃdumarīcidaṃṣṭra|cchavimāsu daṃṣṭrāt|| pautrābhighātadalitācalacakravālam uttaṃbhitātanurasātalatālunaḥ kṣmā| ābhāty amuktapṛthuśeṣaphaṇāsmadeva gāḍhāvalaṃbitaniśākaragauradaṃṣṭrāḥ|| vapuralaghu vighūyan_ vininighnan_ ghurughurughargharaghoraghoṣaghoṇaṃ| vighaṭayati saṭānilābhighātair abhimukhaṃ tarasā patadbhir abhyarcyate dhutasaṭānilaghaṭyamānaiḥ|| digdevatākaratalaprahitaidharitrīṃ muktāphalārghakusumair iva potralagnā|| nirddhautāmarakaravālabhāsi brahmāṃḍaṃ vapuṣi samagramastuvāne| ākāśaṃ davad avekāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnaṃ|| pātālaraṃdhratamaseva navābhranīlam āliṃgitaṃ durupalakṣyatayā parītaṃ| pautrasthalasthagitabhānuniśāṃdhakāre daṃṣṭrā vyanakti vapur utthitam aṃtarikṣe|| ity uddhṛtaḥ kṣititalasya harer vvarāha- rūpasya tatpura ivāṃbudanīlamīkṣe|| śālūkakuṃdam iva kuṃdadalāvadāta- daṃṣṭrāṭanikrakacakoṭivilaṃbamānaṃ|

bhedonmukhasvacchanakhātmadarśavi|spaṣṭabiṃbodayaghoravaktre| yathārthatām eva cirād upaiti paṃcānanatvaṃ karavālacakre| jṛṃbhāvikāsimukhakaṃdaranirgatā ca jihmā samudvahati vahniśikhāpisaṃgī|| niḥśvāsamārutavikaṃpitagūḍhanā¦bhi- padmocchvasacchithilapāṭalapatralīlāṃ| gaṃbhīratārataraghargharaghoraghoṣa- śikṣopadeśarabhasād iva nākamārge| saṃvarttavāridaghaṭā ghaṭitābhyudeti saṃraṃbhanidhutasaṭānilaghaṭṭanābhiḥ| nipatati ghanavisphuliṃgacakro vikaṭamukhodarakaṃdarātkṛśānuḥ| suragirir iva kīrṇṇaratnarāśiḥ pralayanirargalamāruta¦vyapāstaḥ| chāyāviḍaṃbitataḍitpracayā vibhāti roṣāruṇā ditijavakṣasi saṃpataṃtī| aṃtanigūḍhavikasannavanābhipadma- garbhasravanmadhumadābiliteva dṛṣṭiḥ|| nirddhūtakesarasaṭānilaghaṭyamānam iṃdoḥ punaḥ patati maṃḍalam aṃtarikṣāt| tīkṣṇāgrakoṭinakhadāraṇasaṃbhrameṇa lakṣmīkṣitaṃ sapadi rūpam ivopahartuṃ| viniṣpataddyorahutāsavarttipratāpahuṃkāravirāvabhītāḥ| diśo bhavanti sphuṭitācirāṃśuraktacchaṭāvicchuritābhragarbhāḥ|| ākarṇṇyaऽऽ ruṃjitacārigarbha- saṃvarttakālajalastanitātighoraṃ| aṃgeṣu bhītibharasaṃkucitā nijeṣu| vāṃcchaṃti dūram iva dikkaraṇaḥ praveṣṭuṃ| karakalitakarāladhārāpariṇatayeva nakhāgrakoṭi¦bhāgāḥ| vighaṭitavighaṭāsthiyatracakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ| aṃke kunāyaka ivottamanāyakasya nāśaṃ kavivyadhita yasya murārir itthaṃ| ākraṃdakṛtsnabhuvanaḥ kva gataḥ sa daitya- nātho hiraṇyakasipuḥ saha baṃdhubhir vvaḥ||

surāsuravrātakirīṭakoṭiratnaprabhāpaṭalapāṭalitāṃhriśākhā| kharvvātmanā saṃ¦hriyate svamūrttiḥ pūrvvaṃ tato dānavavaṃśalakṣmīḥ|| saṃpīḍitāvayavasaṃdhigatā kathaṃcid īṣadvivṛtya sarito 'bhimukhaṃ vrajaṃtyaḥ| yāṃti pradīpam atisaṃkaṭakukṣiraṃdhra- ba¦ddhāśraspadodadhitaraṃgyavighaṭyamānāḥ| ābaddhatoṣabalidānavahastikuṃbhād arghāṃbhasā nipatitāaṃ karapuṃḍarīke|| aṃbhojaviṣṭarakamaṃḍalutaś ca daṃḍa- pāde virugṇajagadaṃḍakavāṭakhaṃḍe| niḥśeṣalokākramaṇotthitasya kaliṃdakanyāsalilatviṣo 'ṃhreḥ|| śyamībhavaṃty āśu diśāṃ mukhāni daityāṃganānāṃ ca kac⦠sphuraṃtyā| śeṣorageṇa bhuvanāvaśathāṇukhaṃḍa- ruddhāvakāsavirasollasito hripadme| saṃbhāvitānyacaraṇena rasātalāṃta- ruttaṃbhyate katham api kṣitir āviśaṃtī|| uttasthuṣo laṃghayituṃ jayaṃti| pradakṣiṇāvarttapinaddhapaṃktiḥ| bibhāti ratnāṃgadavibhramena pādasya saptarṣiṇaṃ vigulphaṃ|| vistāribāhukarabaddhamuhūrttamuhūrttasaṃsthaḥ caṃdrārkamaṃḍalarucā sthagitāṃtarikṣaṃ| lakṣmīṃ bibhartti ghaṭitāparacāruśaṃkha- cakreva mūrttir iva sottarakaṃ lasaṃtī|| trailokyalaṃghananirargaladaṃḍapāta- gh⦠tocchvasan_ kanakakarpparavibhrameṇa| uttaṃbhyate maghavatastridaśādhipatya- līlātapatram iva nirjjaravaṃśalakṣmyāḥ|| itthaṃ samagrabhuvanākramaṇena śārṃga- pāṇer asau¦ kva nu gatā balidānavaśrīḥ| prakṣālitena caraṇena samaṃ viriṃca- hastāraviṃdakanakārghajalacchaṭābhiḥ|

līlāvidhau bharanipīḍitaśeṣabhoga- śayyāyu¦ṣo suraripor api nābhipadmaṃ|| yenāṃburāśitanayāhṛdayena śākam ākaṃpitaṃ karatalāgravighaṭṭanābhiḥ| udbhāvyate jalataraṃgaghaṭāmarudbhir aṃbhonidhāpabhihitaṃ¦ harināthapadmaṃ|| adyāpi yatkaratalavyavaropanābhi ghātasmitivyatikarād iva baddhakaṃpaṃ| kvāsau madhu nanu gataḥ saha kaiṭabhena yasyādipūruṣakaronmalanāda¦sṛgbhiḥ|| vyapte 'ṃbhasi sphuradalakṣitatāṃmrakaṃṭha- cchedā jhaṣā jhaṣanidhau svasiteṣu ceruḥ|

kiṃ kīrttitair bbahubhir atra mahāsureṃdrair iṃdrānujena raṇabhūmiṣu jaghnireje|| saṃkṣepa eṣa ditijādhipa matpratīpa- vārttāṃtarāyam abhiṣeṇanam iṃdumauleḥ| vispaṣṭadaṃḍaghaṭanā sphuṭam aṣṭamūrtti- senādhunā sithilitavyavahārabaṃdhā|| abhyetya bhasmadhavalā bhavatāṃ karoti kaṃpaṃ jarāgamadaśeṣa vijṛṃbhamāṇā| uttaṃsitobupatikhaṃḍamṛṇālakāṃḍa- kalmāṣitānīlakaḍārakalāvacūḍaṃ| phenacchaṭāsabalitāviralapravāla- vallīnikuṃjam iva dugdhamahāsamudraṃ|| pratyagroṣṇīṣacaṃdrāmalakiraṇaśikhāśleṣanihnūyamāna- preṃkhaś cūḍākapālodarakuharadarīghūrṇṇanāmaṃdavegaiḥ| śaṃkhakṣodāvadātaiḥ skhalanakhalakhalārādhamādheryabhāgbhir mmaṃdākinyāḥ jalaughair lulitagirisutābhāgadhammellabaṃdhaṃ|| svaḥ¦siṃdhoḥ kapilajaṭānikuṃjavellacchevālāmalajalavīcisicyamānaiḥ| utkhātāṃ pulinagataiḥ kapālahaṃsaiḥ bibhrāṇaṃ bisakalakāmineṃdulekhāṃ| āsādya saṃ¦yugamukhe śaśikhaṃḍamaulai- mahnāya jarjjaritadurddharadhairyabaṃdhāḥ| muktābhimānalaghavaḥ kakubho bhajaṃti| sārddhaṃ tadīyayaśasā na cireṇa daityāḥ||

uddaṃḍāṃbhojakhaṃḍaślathanibiḍapuṭākroḍadhūlīkaḍāra- kroḍan_ kaṃḍūlagaṃḍāmaragajamṛditāpāṃḍuḍiṃḍīrapiṃḍā| piṃḍīśūrāḥ parodha punar api laḍahākhaṃḍalastrīstanā꣹gra- preṃkhat_ kallolakāṃḍā bhavati surasarinmattakāraṃḍavaśrīḥ|| jṛṃbhāraṃbhābhirāmaślathamukulamukhā¦lakṣyalakṣmīrupakṣma- preṃkhaddhūlīpisaṃgabhramarakavalitāmaṃdaviṣyaṃdagarbhāḥ| krīḍaṃtyaḥ kalpavallīḥ kisalayakalikā komalā karṇṇapūra- premā luṃpaṃti hastaiḥ sarabhasam acirān naṃdane nākanāryaḥ|| tāvad bāṣpāṃbupūraplutanayanayugesvarganārīkarāgraiḥ jyotsnāgauratviṣo 'mī tava sadasi dhutāś cāmarā visphuraṃti|| yāvat saṃhā¦rahelām iva na gaṇacamūm āgatāṃ saptalokī- citrākāravyavasthāvighaṭanacaturām īkṣase caṃdramauleḥ|| saṃpraty eva krodhavahnau pataṃgo jāta gehenaṃdinai yanna yūyaṃ tanme nājñāmaṃgalasragvibhūṣāṃ prāptā mūrdhā dhūrjaṭe daityanāthāḥ|| ity ākṣepa pragalbhan_ danutanujapatīnroṣarūkṣāruṇākṣāṃs tatkālālaṃghyate yaḥ prasaragurutarā¦bhyāhatārkkaprakāśaḥ| piśanratnāṃgadālīn dhutakapiśarajaḥ kalpitāśāṃganāsaṃ sāṃgānāpāṃgadṛṣṭiḥ katham api kupitas tatsabhān mūta aujjhīt||

cha ||

iti haravijaye mahā¦kāvye dūtagarjjitapratijñāno nāmaṣṭatriṃśaḥ sargaḥ||