[floral] || cha ||
sthite 'tha tasminn atha jṛṃbhamāṇasaraṃbhadudgīrya vacaḥ surārau|
uvāca dūtaḥ punar eva vākyam ojasvitādurddharadhairyabaṃdhaḥ||
śrutadīpatiraskṛ
tāṃdhakārā pratibhāsaṃpadamakṣatāṃ vahaṃtī|
jayati vyavahārahetur ekā matir eṣārthavinirṇṇayaṃ vidhātrī||
viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā|
kṛtadhīnayathodgatānumānā kurute sarasvatī pratiṣṭhāṃ||
bhaktyaikabhāvitamanāḥ prabhave trikāla-
kalyāṇi yatkathayate hitabhāvibhṛtyaḥ|
tasyāsu nūnam avadhāraṇamāryavṛ¦tta
paśyaṃty amarthapariṇāmamito 'pi kecit||
daityodadher asya ca vākyaratnair visadbhir aṃtaḥ śravaṇodare|bhyaḥ|
taṭācalātām iva kaṃdarebhyo nirastam eṣāṃ ghanamaṃdhakāraṃ||
gaṃbhīraghoṣapa
ripūritadigvibhāgam
asmin_ parisphurati vāriśucīva tāraṃ|
daityādhinātha samarotkalikā bhaṭānām
abhyullasaṃti śikhinām iva caṃdrakorvyaḥ||
vibhinnavittaiḥ pravibhidramānam etir vacaḥ sādhv iti mā maniṣṭhāḥ||
vivekabhājo viralā hi loke vyatītasaṃkhyā nanu saṃti mūrkhāḥ||
prāyaḥ kṛśair api guṇair bbahumānagurvvī
saṃbhāvināṃ vidadhadātmani mūḍhacetāḥ|
bibhranmano guṇamahastv api māvalehaṃ
hāsyatvam eva laghuvṛttir upeti lokaḥ||
yaḥ sajjano jayati yaś ca khalīkavṛttir
dvāv apy alīkavacasāv abhidadhmahe tau
eko guṇānasata eva yataḥ parasya
vaktītaraḥ kila sato 'pi vinihnute tāṃ||
āropya dūram asato 'pi guṇān_ bravītu|
sādhuḥ khalastu tadapahnavavṛttir āstāṃ
cetaḥ samāsvasiti yasya punaḥ prakarṣaṃ||
paryaṃtageṣv api na teṣu sa kaścid ekaḥ
āvarjyate 'vasara eva hi cittavṛttir
atyaṃtadakṣiṇatayā sujanasya vāhāḥ|
prāpto madhāv adhirataṃ navabhūtayaṣṭiḥ||
ullāsyate malayamārutavellanābhiḥ
vaktraśriyā vitanute navasiṃduvāra|
puṣpaprakāṃḍalavanīva mataḥ śuciśrīḥ||
śū¦
laṃ vikaroti śiraso visamaṃjarīva
karṇṇo kṛtā khalajanasya nu gāv abhīkṣṇaṃ|
sādhāraṇair api guṇair bbahumānam eti|
bhūyiṣṭham eva puruṣo laghucittavṛttiḥ||
lokottarair api na tair aparas tu dhatte
dolāyamānam atiruddharakaṃdharatvaṃ|
yasmin_ parisphurati śeṣaguṇaprakāśo
maṃdāyate śaśabhṛtīva ca tārakaughaḥ||
saṃtoṣiṇāṃ jagati so 'pi guṇo 'stra nāma
tenāpi cetasi mado dhigapatrapatvaṃ|
khyātiṃ pumān iti pumān_ bhajate sa eva
dolaṃkṛto guṇagaṇaiḥ śikhirāṃśuśubhraiḥ||
so 'smaiva saṃprati ma
ṇiḥ prathitākaro 'pi
yasya sphuraṃti na karā dalitāṃdhakārāḥ||
ālaṃbito 'pi hi vikāśavidhau nirartha-
mānāvalepam iva nakṣatabuddhigaṃdhāḥ|
vṛttāvaśeṣakusumā¦kṛtayo na lakṣmīm
āsādayaṃti puruṣā ꣹ guṇahīnarūpāḥ||
svacchaṃdatāṃ khalagirāṃ na bhavaṃti vastu-
tatvaspṛśo jagati kecana tāḥ suśabdāḥ|
ātmastutiḥ sujanasaccaritāpalāpa-
pāpaṃ ca tena vidadhīta kathaṃ nu mūḍhaḥ||
yogyāham eva samaye na guṇā na saṃti
tān_ dūṣayedasata eva kathaṃ nu sādhuḥ|
lokāpavādaparidhūsaritām avāptair
dūyaṃta eva guṇino nanu tair abhīkṣṇaṃ||
ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgās
tebhyo namaḥ sakalasajjanaśekharebhyaḥ|
yeṣāṃ punar guṇavatām api sābhyasūyaṃ
ceto 'nyadīyaguṇasaṃpadi dhik_ khalāṃs tāṃ||
uddāmamatsaravimūḍhadhiyo
bhavaṃtu
mā vā pare maulinitacchavivakraśobhāḥ|
udbhinnapīnapulakābharaṇo bhavāmi
yatsatyam eva guṇakīrttanato 'ham eka||
śakyo na ^✗toṣayitu2m ātmani yaḥ kṛtāsthaiḥ
saṃkhyātigair api guṇair gurutāṃ dadhadbhiḥ|
svalpair asau paragataiḥ parituṣyatībhiḥ
vismāpi ceṣṭitamaho mahatastadetat||
vyaktaṃ khalu kajanitāpihitātmano 'pi
nirmatsarāḥ satatam unnamayaṃti sādhoḥ|
saṃto guṇārghanarasātalatālupaṃkaḥ
magnā maṇīn_ jalanidher iva vīcibhaṃgāḥ||
ātmābhimānaviṣamagrahanighnacitta-
vṛtteḥ parasya na guṇe
ṣu kadācid āsthāḥ|
anyo 'bhinaṃdati nanūnapi tānavaśya-
meghātmino jagati mauktikamaṃgalābhān||
kurvvaṃtu nāma bahiranyaguṇeṣu kecid
atyaṃtamatsaravimūḍhadhiyo 'bhyasūyaṃ|
teṣāṃ punar jjagati ye hṛdayāny abhīkṣṇaṃ
āvarjjayaṃti nitarāṃ na guṇar guṇas taiḥ||
prāptāḥ prakarṣapadavīm amṛtormmibhaṃgaḥ
śītā śaśāṃkarucayo gurumatsarāṇāṃ|
yeṣāṃ sukhopakaraṇaṃ na guṇāḥ pareṣām
ātmādruho dhigadhamārhitajanmanastāṃ||
dattvā bahiḥ paraguṇeṣv api sādhuvādam
aṃtastu matsaraviṣānaladahyamānaḥ|
ni¦
rvvāti mūḍhahṛdayāḥ suvikalpaśilpa-
saṃkalpitaṃ kam api teṣv adhiropya doṣaṃ||
ślāghyaḥ sa eva nijavaṃśasumerukuṃja-
kalpadrumaḥ sucaritātiśayena yasya|
vartmyā guṇās tribhuvane 'pi na saṃbhavaṃti
saureḥ kramā iva vinirgatakīrttigaṃgāḥ||
tejodaridrā varam astu buddhiḥ prajñāvihīnena kim aujayāsyāṃ|
kiṃ vāride garjjati daṃtanānyaḥ prāpno
ti nāśaṃ sarabho na tena||
caṃdraprabhādhavalacāmaracakravāla-
līlāvadhūnananibhena bhayākulatvāt|
yeṣāṃ jagattrayakacagrahadurnnivāra-
rūpā varājati jareva palāyamānā||
mahiṣaṃ mamāpi raṇamūrdhni mā dhavītsurapakṣapātarabhasena caṇḍikā|
iti bibhrataiva samavarttinā bhayaṃ parijihrire vijitamṛtyavo 'pi ye||
te 'pi triviṣṭapasado vijitā bhavadbhir
yasyānubhāvavasato vijitair api prāk|
kālo nirargalatayā bhuvanatraye 'pi
krīḍaty aho jayaparājayalīlayo 'sau||
krūrasya kālakariṇo dṛḍhadīrghahasta-
pāśasya naiva sasurāsuracakravālaṃ|
paryāptimeti jagad ekavidhānapiṃḍa-
līlāvakīṛṇṇakavalagrahavibhramāṇāṃ||
daityādhip⦠ditijakaṃṭhavivarttamāna-
phenacchaṭā꣹valayasambharaṇena yasyā|
adyāpi bibhyati vadhūjanakaṃṭhalagna-
muktāphalagrathitahāralatāvalībhyaḥ|
āyodhaneṣu nirajīyata so 'pi yena
vajrānalenanvadharādharapakṣalakṣaḥ||
kiṃ kathyate ka iva vā jayaniścayo 'sti
krīḍākṛtaṃ jagadanityatayā hi sarvvaṃ|
pṛthvīvināsāhitaśokadīnāḥ kallolasaṃghaṭṭaravair digaṃtān||
ā¦kraṃdaśabdair iva pūrayanti parasparaṃ saṃgalitāḥ samudrāḥ|
śeṣasya| kuṃcitakarālaśirovitāna-
vistāraśūnyaparipīvarakaṃṭhapīṭhaṃ||
āstāṃsamaṃtharaviniḥśvasitaṃ bibhartti¦
viślaiṣṭabhāralaghuvṛtti phaṇāsahasraṃ||
apoḍhabhārātiśayasya saurikūrmmasya visrastavikūṇitāṃhreḥ|
nakhāṃkuśāghātavighaṭṭanotthāṃ na diggajeṃdrā rujam āpnuvaṃti||
pātālatālutarasevitanāṃtavallī-
śyāmatviṣoṃ kamaṭhapṛṣṭhakṛtāspado yaḥ|
dordaṃḍalāṃgalamukhena nināya dūram
urvvī galiṃgatanayām iva sārdga¦pāṇiḥ||
kvāsau hiraṇyākṣamahāsureṃdraḥ kroḍākṛtir yaṃ vinihatya sauriḥ|
sureṃdralakṣmyā samamujjahāra pātālamagnāṃ sahasā dharitrīṃ||
uttaṃbhite 'vanitale saha¦
saiva bhinna-
pātālaraṃdhragatasannatamasāṃ karaughāḥ|
śeṣottamāṃgamaṇidīdhitibhiḥ sahoṣṇa-
raśmeḥ pratāpitabhujaṃgagaṇā ghaṭaṃte||
kalpādikolakalanākulitāṃ sa¦līlam
urvvīṃ didṛkṣur iva viśmayamānacetāḥ|
visrastamūlaśithilānanukarṇṇaśukti-
rukkaṃdharībhavati kūrmapatiḥ sthirāṃhriḥ|
daṃṣṭrāvanikrakacanirdalitāgamardam
ambhodhimadhyabhuvi saṃcarataḥ salīlaṃ|
lakṣībhavatyavanirāyatakarṇṇaraṃdhra-
niḥpītatatsaliladṛśyatayā purastāt||
ghorānalenābhihatā pataṃtī rasātalāṃtaḥ pu
nar eva bhūmiḥ|
ālaṃbate gāḍhakaragraheṃdumarīcidaṃṣṭra|cchavimāsu daṃṣṭrāt||
pautrābhighātadalitācalacakravālam
uttaṃbhitātanurasātalatālunaḥ kṣmā|
ābhāty amuktapṛthuśeṣaphaṇāsmadeva
gāḍhāvalaṃbitaniśākaragauradaṃṣṭrāḥ||
vapuralaghu vighūyan_ vininighnan_ ghurughurughargharaghoraghoṣaghoṇaṃ|
vighaṭayati saṭānilābhighātair
abhimukhaṃ tarasā patadbhir
abhyarcyate dhutasaṭānilaghaṭyamānaiḥ||
digdevatākaratalaprahitaidharitrīṃ
muktāphalārghakusumair iva potralagnā||
nirddhautā
marakaravālabhāsi brahmāṃḍaṃ vapuṣi samagramastuvāne|
ākāśaṃ davad avekāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnaṃ||
pātālaraṃdhratamaseva navābhranīlam
āliṃgitaṃ durupalakṣyatayā parītaṃ|
pautrasthalasthagitabhānuniśāṃdhakāre
daṃṣṭrā vyanakti vapur utthitam aṃtarikṣe||
ity uddhṛtaḥ kṣititalasya harer vvarāha-
rūpasya tatpura ivāṃbudanīlamīkṣe||
śālūkakuṃdam iva kuṃdadalāvadāta-
daṃṣṭrāṭanikrakacakoṭivilaṃbamānaṃ|
bhedonmukhasvacchanakhātmadarśavi|spaṣṭabiṃbodayaghoravaktre|
yathārthatā
m eva cirād upaiti paṃcānanatvaṃ karavālacakre|
jṛṃbhāvikāsimukhakaṃdaranirgatā ca
jihmā samudvahati vahniśikhāpisaṃgī||
niḥśvāsamārutavikaṃpitagūḍhanā¦bhi-
padmocchvasacchithilapāṭalapatralīlāṃ|
gaṃbhīratārataraghargharaghoraghoṣa-
śikṣopadeśarabhasād iva nākamārge|
saṃvarttavāridaghaṭā ghaṭitābhyudeti
saṃraṃbhanidhutasaṭānilaghaṭṭanābhiḥ|
nipatati ghanavisphuliṃgacakro vikaṭamukhodarakaṃdarātkṛśānuḥ|
suragirir iva kīrṇṇaratnarāśiḥ pralayanirargalamāruta¦
vyapāstaḥ|
chāyāviḍaṃbitataḍitpracayā vibhāti
roṣāruṇā ditijavakṣasi saṃpataṃtī|
aṃtanigūḍhavikasannavanābhipadma-
garbhasravanmadhumadābiliteva dṛṣṭiḥ||
nirddhūtakesarasaṭānilaghaṭyamānam
iṃdoḥ punaḥ patati maṃḍalam aṃtarikṣāt|
tīkṣṇāgrakoṭinakhadāraṇasaṃbhrameṇa
lakṣmīkṣitaṃ sapadi rūpam ivopahartuṃ|
viniṣpataddyorahutāsavarttipratāpahuṃkāravirāvabhītāḥ|
diśo bhavanti sphuṭitācirāṃśuraktacchaṭāvicchuritābhragarbhāḥ||
ākarṇṇyaऽऽ ruṃjitacārigarbha-
saṃvarttakālajalastanitātighoraṃ|
aṃgeṣu bhītibharasaṃkucitā nijeṣu|
vāṃcchaṃti dūram iva dikkaraṇaḥ praveṣṭuṃ|
karakalitakarāladhārāpariṇatayeva nakhāgrakoṭi¦bhāgāḥ|
vighaṭitavighaṭāsthiyatracakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ|
aṃke kunāyaka ivottamanāyakasya
nāśaṃ kavivyadhita yasya murārir itthaṃ|
ākraṃdakṛtsnabhuvanaḥ kva gataḥ sa daitya-
nātho hiraṇyakasipuḥ saha baṃdhubhir vvaḥ||
surāsuravrātakirīṭakoṭiratnaprabhāpaṭalapāṭalitāṃhriśākhā|
kharvvātmanā saṃ¦
hriyate svamūrttiḥ pūrvvaṃ tato dānavavaṃśalakṣmīḥ||
saṃpīḍitāvayavasaṃdhigatā kathaṃcid
īṣadvivṛtya sarito 'bhimukhaṃ vrajaṃtyaḥ|
yāṃti pradīpam atisaṃkaṭakukṣiraṃdhra-
ba¦ddhāśraspadodadhitaraṃgyavighaṭyamānāḥ|
ābaddhatoṣabalidānavahastikuṃbhād
arghāṃbhasā nipatitāaṃ karapuṃḍarīke||
aṃbhojaviṣṭarakamaṃḍalutaś ca daṃḍa-
pāde virugṇajagadaṃḍakavāṭakhaṃḍe|
niḥśeṣalokākramaṇotthitasya kaliṃdakanyāsalilatviṣo 'ṃhreḥ||
śyamībhavaṃty āśu diśāṃ mukhāni daityāṃganānāṃ ca kacā¦
sphuraṃtyā|
śeṣorageṇa bhuvanāvaśathāṇukhaṃḍa-
ruddhāvakāsavirasollasito hripadme|
saṃbhāvitānyacaraṇena rasātalāṃta-
ruttaṃbhyate katham api kṣitir āviśaṃtī||
uttasthuṣo laṃghayituṃ jayaṃti| pradakṣiṇāvarttapinaddhapaṃktiḥ|
bibhāti ratnāṃgadavibhramena pādasya saptarṣiṇaṃ vigulphaṃ||
vistāribāhukarabaddhamuhūrttamuhūrttasaṃsthaḥ
caṃdrārkamaṃḍalarucā sthagitāṃtarikṣaṃ|
lakṣmīṃ bibhartti ghaṭitāparacāruśaṃkha-
cakreva mūrttir iva sottarakaṃ lasaṃtī||
trailokyalaṃghananirargaladaṃḍapāta-
ghā¦
tocchvasan_ kanakakarpparavibhrameṇa|
uttaṃbhyate maghavatastridaśādhipatya-
līlātapatram iva nirjjaravaṃśalakṣmyāḥ||
itthaṃ samagrabhuvanākramaṇena śārṃga-
pāṇer asau¦ kva nu gatā balidānavaśrīḥ|
prakṣālitena caraṇena samaṃ viriṃca-
hastāraviṃdakanakārghajalacchaṭābhiḥ|
līlāvidhau bharanipīḍitaśeṣabhoga-
śayyāyu¦ṣo suraripor api nābhipadmaṃ||
yenāṃburāśitanayāhṛdayena śākam
ākaṃpitaṃ karatalāgravighaṭṭanābhiḥ|
udbhāvyate jalataraṃgaghaṭāmarudbhir
aṃbhonidhāpabhihitaṃ¦
harināthapadmaṃ||
adyāpi yatkaratalavyavaropanābhi
ghātasmitivyatikarād iva baddhakaṃpaṃ|
kvāsau madhu nanu gataḥ saha kaiṭabhena
yasyādipūruṣakaronmalanāda¦sṛgbhiḥ||
vyapte 'ṃbhasi sphuradalakṣitatāṃmrakaṃṭha-
cchedā jhaṣā jhaṣanidhau svasiteṣu ceruḥ|
kiṃ kīrttitair bbahubhir atra mahāsureṃdrair
iṃdrānujena raṇabhūmiṣu jaghnireje||
saṃkṣepa eṣa ditijādhipa matpratīpa-
vārttāṃtarāyam abhiṣeṇanam iṃdumauleḥ|
vispaṣṭadaṃḍaghaṭanā sphuṭam aṣṭamūrtti-
senādhunā sithilitavyavahārabaṃdhā||
abhyetya bhasmadhavalā bhavatāṃ karoti
kaṃpaṃ jarāgamadaśeṣa vijṛṃbhamāṇā|
uttaṃsitobupatikhaṃḍamṛṇālakāṃḍa-
kalmāṣitānīlakaḍārakalāvacūḍaṃ|
phenacchaṭāsabalitāviralapravāla-
vallīnikuṃjam iva dugdhamahāsamudraṃ||
pratyagroṣṇīṣacaṃdrāmalakiraṇaśikhāśleṣanihnūyamāna-
preṃkhaś cūḍākapālodarakuharadarīghūrṇṇanāmaṃdavegaiḥ|
śaṃkhakṣodāvadātaiḥ skhalanakhalakhalārādhamādheryabhāgbhir
mmaṃdākinyāḥ jalaughair lulitagirisutābhāgadhammellabaṃdhaṃ||
svaḥ¦
siṃdhoḥ kapilajaṭānikuṃjavellacchevālāmalajalavīcisicyamānaiḥ|
utkhātāṃ pulinagataiḥ kapālahaṃsaiḥ bibhrāṇaṃ bisakalakāmineṃdulekhāṃ|
āsādya saṃ¦yugamukhe śaśikhaṃḍamaulai-
mahnāya jarjjaritadurddharadhairyabaṃdhāḥ|
muktābhimānalaghavaḥ kakubho bhajaṃti|
sārddhaṃ tadīyayaśasā na cireṇa daityāḥ||
uddaṃḍāṃbhojakhaṃḍaślathanibiḍapuṭākroḍadhūlīkaḍāra-
kroḍan_ kaṃḍūlagaṃḍāmaragajamṛditāpāṃḍuḍiṃḍīrapiṃḍā|
piṃḍīśūrāḥ parodha punar api laḍahākhaṃḍalastrīstanā꣹gra-
preṃkhat_ kallolakāṃḍā bhavati surasarinmattakāraṃḍavaśrīḥ||
jṛṃbhāraṃbhābhirāmaślathamukulamukhā¦lakṣyalakṣmīrupakṣma-
preṃkhaddhūlīpisaṃgabhramarakavalitāmaṃdaviṣyaṃdagarbhāḥ|
krīḍaṃtyaḥ kalpavallīḥ kisalayakalikā komalā karṇṇapūra-
premā luṃpaṃti hastaiḥ sarabhasam acirān naṃdane nākanāryaḥ||
tāvad bāṣpāṃbupūraplutanayanayugesvarganārīkarāgraiḥ
jyotsnāgauratviṣo 'mī tava sadasi dhutāś cāmarā visphuraṃti||
yāvat saṃhā¦
rahelām iva na gaṇacamūm āgatāṃ saptalokī-
citrākāravyavasthāvighaṭanacaturām īkṣase caṃdramauleḥ||
saṃpraty eva krodhavahnau pataṃgo jāta gehenaṃdinai yanna yūyaṃ
tanme nājñāmaṃgalasragvibhūṣāṃ prāptā mūrdhā dhūrjaṭe daityanāthāḥ||
ity ākṣepa pragalbhan_ danutanujapatīnroṣarūkṣāruṇākṣāṃs
tatkālālaṃghyate yaḥ prasaragurutarā¦bhyāhatārkkaprakāśaḥ|
piśanratnāṃgadālīn dhutakapiśarajaḥ kalpitāśāṃganāsaṃ
sāṃgānāpāṃgadṛṣṭiḥ katham api kupitas tatsabhān mūta aujjhīt||
cha ||
iti haravijaye mahā¦
kāvye dūtagarjjitapratijñāno nāmaṣṭatriṃśaḥ sargaḥ||