[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

itthaṃ vacas suraripāvabhidhāya tatra tūṣṇīṃ sthite vidadhadunmukhamaṭṭahāsam_ saṃrambhagarbham iti saṃsadi vajrabāhum ujjṛmbhitājirasamārabhatātha vaktum_1|| yatkāñcanākṣa bhavatā nayagarbhamuktam itthaṃ vacas tad uśanā yadi vaktum īṣṭe| śrutvaitad apy asuvacaṃ guruṇāpi mādṛ- ganyo nisargajaḍadhīḥ kim ivābhidadhyāt_||2|| ākāramātram avalambya vibhītakasya puṣpaṃ viḍambayatu nāma madhukaśobhām_ viṣyandimañjumakarandakaṇacchaṭārdra- kiṃjalkatāsya kuta eva punas tadīyā||3|| kiñcit tathāpy asahanatvamarātiloka- stutyābhidhāpayati māṃ pratikūlarūpam_| vyādhātam atra nijapakṣaparigrahasya paśyanti ye tu ditijāsta iha prayāntu||4|| vākyaṃ mamaitadanusāram api grahītum arhās stha yūyam avidhivekavikalpavandhyāḥ| alpo pi kiṃ madhukarair makarandareṇur ādīyateti madhuno na madhūkapuṣpāt_||5|| ābibhrato virasatām athavābhyudeti matto na gīḥ kṛtadhiyāṃ hṛdayaṅgamā vaḥ| kṣārāmbudheḥ kuta ivāmṛtaśīkarārdra- sāndraprabhādhavalacandrakalāprasūtiḥ||6|| ye mandarādrim api sukibhogabandha- līlāvagharṣaṇakṛśīkṛtam adhyabhāgam_ utpāṭya pāṇibhir anāhatasamprahāra- helā virejur upapāditaśaktikṛtyāḥ||7|| ete pi jetum atanot pulakāṃsakūṭa- dordaṇḍakhaṇḍitanirargaḍayuddhaśauṇḍāḥ| huṅkārasambhramavalattridaśādhirāja- baddhābhayāñjelipuṭā yudhi kena śakyāḥ||8||

yugalakam_||

siṃhīsutasya samare sahasotthitasya śaktāḥ kathañcana viloladṛśaḥ purastāt_| sthātuṃ nisargataralā bata vītaśaṅkam ācakṣva dūta yadi vaḥ pramathaplavaṅgāḥ||9|| yasyāgnicūrṇaparuṣe saruṣo raṇeṣu dīprapratāpatapane tapati trilokīm_ niryattadūṣmabharakhinnatayeva khaḍgā- dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ||10|| yasya pratāpam iva soḍhum aśaknuvadbhir bandīkṛtaiḥ phaṇipurandhrigaṇair bubhūve| vaiklavyadurbalatayā śithilāyamāna- visrastakañcukasitāṃśukacakravālaiḥ||11|| yasyāhaveṣu vavṛdhe bhayasaṅkaṭeṣu niśśvāsamārutaparamparayā ripūṇām_| bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha- vidveṣivaṃśaśatatīvrataraḥ pratāpaḥ||12|| uccair anāyiṣata yasya samākulatvaṃ vidveṣiṇāmadayadāritadordrumolpaḥ| ākṛṣṭakīrtikusumastabakaiḥ kṛpāṇa- vallīnipātapavanaiḥ prasaradbhir āśāḥ||13|| durvāravairisamarādhvarayūpabāhor ādhatta yasya ruciraṃ caraṇāśrayā śrīḥ| pāṇiṃ natipravaṇadurjayalokapāla- niśśvāsadhūsaritavibhramapuṇḍarīkam||14|| kiṃ tasya pāṇḍurayaśastuhinācalābhi- mukhyaṃ na saṅkhyasurabhau dadhataḥ subāhoḥ| bhānor ivāmbudhitaṭāni gato vilaṅghya tīvrībhavann adhikam eva diśaḥ pratāpaḥ||15||

ṣaḍbhiḥ kulakam_||

saṃrambhapāraladṛśaḥ śaradabhraśubhra- hāsasya niśśvasitaghūrṇitameghikābhiḥ| bheme sya gāḍham iva digbhir adabhrababhru- bhrūvibhramabhrukuṭisambhṛtasambhramābhiḥ||16|| ujjṛmbhamāṇatimirā bhrukuṭis salīlam asyaiva sambhṛtarūṣo vadane sphurantī| taccitram atra yadarātivadhūmukhāni lambālakāni paridhūsaratāmanaiṣīt_||17|| prālambayaṣṭighaṭitāruṇaratnakhaṇḍa- preṅkhanmayūkhanikurumbapiśaṅgagarbhā| yasyātatāyikulaśoṇitapānagoṣṭhī- yogyām iva sma kurute karavālavallī||18|| asyāmalena mama vā karavālamegha- dhārājalena raṇadurdinaḍambareṣu| śāntiṃ sukhena navacandrakalāñchitaśrīḥ kiṃ nīyate ditijanātha na nīlakaṇṭhaḥ||19|| pratyutphalat suragaṇair dadṛśe mamāpi vakṣassthalāt samaramūrardhni murāricakram_ abhyujihānamudayādrinitambabhitti- bhāgād iva pāṭāmarkabimbam_||20|| śyāmatvam eti sahasaiva mamātatāyi- lokasya kundakalikādhavalaṃ yaśaḫ prāk_| ścyotanti kajjalaparāgamalīmasāni paścādvilocanlaṃ jalāni nitambinīnām_||21|| udbhinnapīnapulakāṅkuramanyaśastra- dhārāśatān adhigatapraṇayāmṛtārdram_| kaṇṭhagrahaṃ sapadi yasya cakāra cakra- dhārādhikā tanur ucirdayiteva rāhoḥ||22|| niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra- dhārākarālamamaryeṣu vilokayatsu| ākṣipya tatkaratalānmaṇikarṇapūram icchāmi kartum adhunā rabhasena cakram_||23||

yugalakam_||

sammūhahetum adhigamya purā kṛpāṇa- dhārāṃ raṇeṣu madirām iva sīrapāṇiḥ| nūnaṃ purā patati vaḥ śithilāṅgayaṣṭir āghūrṇamānarudhirāruṇalocanaśrīḥ||24|| cakrāyudho stu samare musulāyudhas sa śulāyudho bhavatu vā kuliśāyudho vā| doṣṇaiva tānahamanena nihasya heti- śūnyena dhūsaramukhacchavitāṃ nayāmi||25|| kiṃ kīrtitena bahunā suranātha tāvad āpannatāmarasasārasahaṃsahāsam_| grīṣmoṣmaśoṣitasarassadṛśaṃ karomi taccakrimiśritam ahaṃ tava śatrusainyam_||26|| suvyaktamūrjitadhiyo yudhihāsayanti vai dagdhya nihnubidhiyonayamārgalagnāḥ| dolādhirohavidhuraṃ vihitaṃ cakārya mutsannam eva ca tad ity api me bhisaṃdhiḥ||27|| tārkṣyo pi saṃyugamukhe nipataty avaśyaṃ manmuṣṭighātadalanāvidhutottamāṅgaḥ| grāsīkṛtoragasahasraviṣānubandha- mūrchāndhakāraghaṭanād iva mīlitākṣaḥ||28 mandīkṛtoṣṇakaramaṇḍalabhāsuroś ca jvālājaṭālaśikhinā tritayaṃ purāṇām_ yasyeṣuṇā sakalam ūrdhvagatena dūram akṣṇā ca manmathavapuḥ prasabhaṃ didīpe||29|| tasyāhave vinihateṣu mayānuge jyotsnāvatī kṛtaviśṛṅkhaladuẖkhadāhā| āstāṃ jarādhavalakeśaśikheva ketu- daṇḍāvacūlasitacāmaracakravālā||30||

yugalakam_||

cūḍāśaśāṅka iva nirmalabhāsi bhinna- dikcakravālatimire yaśasi tvadīye| spaṣṭātirekam upari sphurati smarāreś chāyaiti nūnam asurādhipa vāmanatvam_||31 ākampitatribhuvanā saruṣo lalāṭa- paṭṭaṃ prasīda nudatu bhrukuṭis taveyam| baddhāndhakāragahanā raṇadurdharasya senā ca samprati vikampamarāticakram_||32|| āyodhane mukharitāmaraśailakuñja- guñjadguṇātanudhanurdanusūnugarbhe| dhairyaṃ bibharty asakalena kiyanniruddha- deho himādrisutayā hṛdayena śambhuḥ||33|| āpāṇḍupiṇḍitayaśoghanasāracūrṇa- pūrṇāripūgaphalabhaṅgakṛtābhiyogaḥ| ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi tāmbūlarāgarabhasād iva nāgavallīḥ||24|| kalmāṣitāmalajalā jvalato lalāṭa- netrānalasya cirasambhṛtadhūmalekhām_| śītāṃśumaṇḍalaviniṣpatitāṃ harasya tallāñchanacchavimivānugatāṃ vahantī||35|| mandākinī vrajatu mūrdhni jaṭānikuñja- jhāṅkāratāraravaḍambaritāmbaraśrīḥ kalpāvasānarabhasotthitabhāskarāṃśu- tīvrāgniśalyaśarapātavaśena śoṣam_||36

yugalakam_||

caṇḍyāḥ kariṣyati raṇe mahiṣadhvajo pi labdhāvakāśam adhunā kim api sphurantyāḥ| pādābhighātadalitāhavaśauṇḍadarpa- kaṇḍūrakāsaravadhānuśayād ivāsau||37|| utkhātadantamusalāṃ śarabhinnakumbha- viṣaṇṇagāḍharudhirokṣitakarṇatālām_| herambamūrtim apaviddhabhisāṃ vivṛtta- pattrāṃ karomi nalinīm iva vāraṇendraḥ||38|| uttuṅgabāhuśikharasthagitāntarikṣam uddāmanāgakaṭakasthitim aprakampyam_| krauñcācalendram iva mām avirugṇapakṣam āsadya muñcati purā na guho na śaktim_||39|| kodaṇḍadaṇḍam adhunā kaladhautaśailam ādhāya śeṣabhujagādhipabhaṣaṇajyam_| helāvinirjitaharaḥ prasabhaṃ śareṇa saptāpi dūram adhunaiva bhinadmi lokān_||40|| caṇḍeśvarasya vidadhe sahasottamāṅgam ābaddhavismayasurāsuracakradṛṣṭaḥ| śārṅgāyudho jagad ivākramaṇotthapāda- lābhighātadalitorukapālabandham_||41|| saṅgrāmavāsaraparisphurito tiśobhi- nirdhūtapāvakaśikhākapilatviṣo ham_| chāyāṃ śilādatanayasya vivartayāmi meror divākara ivāpratimapratāpaḥ||42|| krodheśvaraḥ kva mama yāsyati huṅkṛtāgni- dhūmacchaṭāvalayitaṃ dadhadātmakaṇṭham_ paryāptakālakavalīkaraṇapragalbha- tatpāśaruddhapariṇāham ivāhavāgrāt_||43|| sthūlāsthikumbhaśikharaḥ karavāladāna- lekhāṅkitaḥ pravilasatkarapuṣkaraśrīḥ| śaktaḥ kṣaṇānmama bhujaḥ pratināgarāja- līlāṃ dadhaddalayituṃ yudhi vīrabhadram_||44|| yairāhave ditisutais samavartino pi bhagnaḥ pratāpavibhavena sahaiva daṇḍaḥ| syātsaptatantudalane bahumānapātram eṣāṃ puraḥ ka iva śaṃsata vīrabhadraḥ||45|| saṅgrāmasīmni mayi garjati tāranādam ujjhaty avaśyam abhimānam arātilokaḥ| śabdas sa kesariṇa eva bhayaṅkareṇa yena śrutena vipadībhavatībhayūthaḥ||46|| manye tad eva vadanaṃ ripuviprakāra- roṣeṇa rūṣitadhiyaḥ samareṣu yasmin_ udbhidyate tiviṣamā samavartirāja- dhānībhaṭasya bhrukuṭiḥ pratikārahetoḥ||47|| doś śālino raṇabhuvi sphuraṇānubandha- bhājaḥ kṣaṇād dalayataḥ subhaṭasya śatṝn_ saṃpaśyatā mṛtamukhāni paraṃ pareta- nāthena sāmyam aham akṣama eva kartum_||48|| saṅgrāmakānanamudūḍhakarālapīlu- bandhaṃ camūracitaśobhamarātisaṃsthā| naivādhitiṣṭhati ciraṃ subhaṭasya cāpa- ṭāṅkāranādacakitā hariṇīva lakṣmīḥ||49|| gīrvāṇadaityasamareṣu karair vimukta- sītkāraśīkarakarālakaṇair ghaṭantām_| kumbhodaraskhalitapuṣkararandhramārga- niṣṭhyūtamauktikakaṇair iva mattanāgāḥ||50|| kurvan tu kheṭakhaṭakāmukhahastakṛṣṭi- cakrīkṛtāni kakubho yudhi kārmukāṇi| āsphālitakṣubhitasāgaravāridhīra- maurvīravaśravaṇasambhṛtasambhramārtāḥ||51|| grāsīkarotu divasādhipam eṣa karṇa- pāśaṃ dadhat kanakakuṇḍalamaṇḍalāṅkam_| vicchinnakaṇṭhakaṭakānuśayāt salīlam ullambitācchaharicakram ivādya rāhuḥ||52|| bāṣpāmbuśīkarakaṇaughanibhena candra- jacchaṭā iva purā vikiratyamandam_| grāsīkṛte śaśini nūnam anena netra- matres tadudbhavanimittam atīva śokāt_||53|| śokānubandhakṛtajāgaragāḍhakhedam antaścareṣu ca marutsu vighūrṇiteṣu| yogyānv ardhāyapy asvaraprakṛtaḥ kṛśatve sampraty upaitu paripīvaratāṃ samīraḥ||54|| uttuṅgamaṅgalamataṅgajajaṅgamādri- nissaṅgabhaṅguraturaṅgataraṅgyamāṇam_| aṅgāritāṅgamasurāyudhavisphuliṅgam utsaṅgasaṅgigaganāṅganavīrayodham_||55|| saccāpacakracaturacyutakāñcanottha- nārācarecitacamūcaracakravālam_| āścaryacaryacaturāñcitacārucarca- candrāvacūlam acirād raṇamas tu caṇḍam_||56||

yugalakam_||

saṃspheṭavartmani jarādhavalatviṣo pi līlāprakīrṇakagaṇā iva dhirayodhāḥ| ete dhirūḍharabhasāstava daityanātha śaktāḥ prabhañjanamapīrayituṃ purastāt_||57|| tigmapratāpaghaṭanābhimukheṣv abhīkṣṇam uddaṇḍapattrapaṭaleṣv asurādhipeṣu| jyotsneva paṅkajavaneṣu niśākarasya kīrtiḥ skhalatyakaluṣāpi mṛgāṅkamauleḥ||58|| viṣyandidānajalakuñjarakumbhabheda- nirmuktamauktikakaṇaśramavāribinduḥ| krudhyatkṛtāntakuṭilabhrukuṭīvibhaṅga bhīmā mamāstu samare karavālikeyam_||59|| vyūhaprapañcaracanāṃ vidadhātu śukraḥ śaktis tu nātha bhavato yudhi durnivārā| saṃsthānam astu ruciratvavidhāyi śeṣam ālokayaty akaluṣā hi kanīnikākṣṇaḥ||60|| krodhāt kṣaṇena sasurāsuracakravāla- mantaṃ jagattrayam api vyapanetum etat_| utkṣipyatāṃ raṇamukhe kṛtakālarātri- saṃjñā karālakuṭilā karavālikābhrūḥ||61|| helāviluptanarasiṃhakaṭhorakaṇṭha- pīṭhasphurat pṛthusaṭāghaṭitāṃsakūṭāḥ| śauryoṣmaniṣkvathitahāralatendukānta- vāricchaṭākaṇakarālitavakṣaso mī||62|| saṃvādidohadarasāḥ surasaṃkṣayārtham uccaiḥ sphuranti tava saṃsadi daityayodhāḥ| tejasvināṃ timiradāraṇaniścaye sti kiṃ nu kvacit tribhuvane pi nisargabhedaḥ||63||

yugalakam_||

loke tra vīrajanatāparibhogya eva keyaṃ vibhāgaparikalpanalālasā vaḥ| helāvarugṇahariṇā harayo yatheccham adhyāsavanti nanu kānanacakravālam_||64|| yenātipīḍanarasasphuṭanānubandhi- bāṣpāmbuśīkarapariplutapāṭalākṣaḥ| kālo pi kaṇṭhavalitolvaṇapāṇilagna- pāśaḥ prasahya cakṛṣe samareṣu tasya||65|| sakhyaṃ surair asurarājakulasya kīdṛg ekībhavanti nahi kesariṇaḥ kuraṅgaiḥ| dānāndhagandhakarikumbhavibhāgabhaṅga- dakṣasphurannakhaśikhāśikharāẖ kadācit_||66||

yugalakam_||

siṃho stu śatrurathavāstupatir mṛgāṇāṃ śaṃsāspadaṃ tad api na dvayam eva manye| tasya sphuratkarajavajraśikhābhighāta- helānipātitamataṅgajajaṅgamādreḥ||65|| itthaṃ mauktikakarṇapūrakiraṇavyājena gaṇḍasthalī- carcācandanacarcanām iva dadhadvīro valepaśriyaḥ| vākyaṃ ratnaśikhākarālitaśiraḥkampābhirāmaṃ bhaṭair ārabdhas tu tibandham andhakasadasyuktvā sa tūṣṇīm abhūt_||68||

iti śrīmahākavirājānakaratnakaviracite haravijaye mahākāvye vajrabāhuvisphūrjitaṃ nāma saptatriṃśas sargaḥ ||