||śrī gaṇeśāya na
maḥ||
itthaṃ vacas suraripāvabhidhāya tatra
tūṣṇīṃ sthite vidadhadunmukhamaṭṭahāsam_
saṃrambhagarbham iti saṃsadi vajrabāhum
ujjṛmbhitājirasamārabhatātha vaktum_
1||
yatkāñcanākṣa bhavatā nayagarbhamuktam
itthaṃ vacas tad uśanā yadi vaktum īṣṭe|
śrutvai
tad apy asuvacaṃ guruṇāpi mādṛ-
ganyo nisargajaḍadhīḥ kim ivābhidadhyāt_||2||
ākāramātram avalambya vibhītakasya
puṣpaṃ viḍambayatu nāma madhukaśobhām_
viṣya
ndimañjumakarandakaṇacchaṭārdra-
kiṃjalkatāsya kuta eva punas tadīyā||3||
kiñci
t tathāpy asahanatvamarātiloka-
stutyābhidhāpayati māṃ pratikūlarūpam_|
vyādhāta
m atra nijapakṣaparigrahasya
paśyanti ye tu ditijāsta iha prayāntu||4||
vākyaṃ mamaita
danusāram api grahītum
arhās stha yūyam avidhivekavikalpavandhyāḥ|
alpo pi kiṃ
madhukarair makarandareṇur
ādīyateti madhuno na madhūkapuṣpāt_||5||
ābibhrato vira
satām athavābhyudeti
matto na gīḥ kṛtadhiyāṃ hṛdayaṅgamā vaḥ|
kṣārāmbudheḥ kuta i
vāmṛtaśīkarārdra-
sāndraprabhādhavalacandrakalāprasūtiḥ||6||
ye mandarādrim api
vāsukibhogabandha-
līlāvagharṣaṇakṛśīkṛtam adhyabhāgam_
utpāṭya pāṇibhir anāhata
samprahāra-
helā virejur upapāditaśaktikṛtyāḥ||7||
ete pi jetum atanot pulakāṃ
sakūṭa-
dordaṇḍakhaṇḍitanirargaḍayuddhaśauṇḍāḥ|
huṅkārasambhramavalattridaśādhirāja-
baddhābhayāñjelipuṭā yudhi kena śakyāḥ||8||
yugalakam_||
siṃhīsutasya samare sa
hasotthitasya
śaktāḥ kathañcana viloladṛśaḥ purastāt_|
sthātuṃ nisargataralā bata
vītaśaṅkam
ācakṣva dūta yadi vaḥ pramathaplavaṅgāḥ||9||
yasyāgnicūrṇaparuṣe saruṣo
raṇeṣu
dīprapratāpatapane tapati trilokīm_
niryattadūṣmabharakhinnatayeva khaḍgā-
dhā
rāgṛhe ciram uvāsa vipakṣalakṣmīḥ||10||
yasya pratāpam iva soḍhum aśaknuvadbhir
bandī
kṛtaiḥ phaṇipurandhrigaṇair bubhūve|
vaiklavyadurbalatayā śithilāyamāna-
visrastakañcu
kasitāṃśukacakravālaiḥ||11||
yasyāhaveṣu vavṛdhe bhayasaṅkaṭeṣu
niśśvāsamāru
taparamparayā ripūṇām_|
bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha-
vidveṣivaṃśaśata
tīvrataraḥ pratāpaḥ||12||
uccair anāyiṣata yasya samākulatvaṃ
vidveṣiṇāmadayadāritadordrumolpaḥ|
ākṛṣṭakīrtikusumastabakaiḥ kṛpāṇa-
vallīnipātapavanaiḥ pra
saradbhir āśāḥ||13||
durvāravairisamarādhvarayūpabāhor
ādhatta yasya ruciraṃ caraṇā
śrayā śrīḥ|
pāṇiṃ natipravaṇadurjayalokapāla-
niśśvāsadhūsaritavibhramapuṇḍa
rīkam||14||
kiṃ tasya pāṇḍurayaśastuhinācalābhi-
mukhyaṃ na saṅkhyasurabhau dadhataḥ
subāhoḥ|
bhānor ivāmbudhitaṭāni gato vilaṅghya
tīvrībhavann adhikam eva diśaḥ
pratāpaḥ||15||
ṣaḍbhiḥ kulakam_||
saṃrambhapārṭaladṛśaḥ śaradabhraśubhra-
hāsasya ni
śśvasitaghūrṇitameghikābhiḥ|
bheme sya gāḍham iva digbhir adabhrababhru-
bhrūvibhrama
bhrukuṭisambhṛtasambhramābhiḥ||16||
ujjṛmbhamāṇatimirā bhrukuṭis salīlam
a
syaiva sambhṛtarūṣo vadane sphurantī|
taccitram atra yadarātivadhūmukhāni
lambālakāni
paridhūsaratāmanaiṣīt_||17||
prālambayaṣṭighaṭitāruṇaratnakhaṇḍa-
preṅkhanmayūkha
nikurumbapiśaṅgagarbhā|
yasyātatāyikulaśoṇitapānagoṣṭhī-
yogyām iva sma ku
rute karavālavallī||18||
asyāmalena mama vā karavālamegha-
dhārājalena raṇa
durdinaḍambareṣu|
śāntiṃ sukhena navacandrakalāñchitaśrīḥ
kiṃ nīyate ditijanātha
na nīlakaṇṭhaḥ||19||
pratyutphalat suragaṇair dadṛśe mamāpi
vakṣassthalāt samaramūra
rdhni murāricakram_
abhyujihānamudayādrinitambabhitti-
bhāgād iva pāṭāmarka
bimbam_||20||
śyāmatvam eti sahasaiva mamātatāyi-
lokasya kundakalikādhavalaṃ
yaśaḫ prāk_|
ścyotanti kajjalaparāgamalīmasāni
paścādvilocanlaṃ jalāni
nitambinīnām_||21||
udbhinnapīnapulakāṅkuramanyaśastra-
dhārāśatān adhigatapraṇa
yāmṛtārdram_|
kaṇṭhagrahaṃ sapadi yasya cakāra cakra-
dhārādhikā tanur ucirdayite
va rāhoḥ||22||
niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra-
dhārākarālamamaryeṣu viloka
yatsu|
ākṣipya tatkaratalānmaṇikarṇapūram
icchāmi kartum adhunā rabhasena cakram_||
23||
yugalakam_||
sammūhahetum adhigamya purā kṛpāṇa-
dhārāṃ raṇeṣu madi
rām iva sīrapāṇiḥ|
nūnaṃ purā patati vaḥ śithilāṅgayaṣṭir
āghūrṇamānarudhi
rāruṇalocanaśrīḥ||24||
cakrāyudho stu samare musulāyudhas sa
śulāyudho bhavatu vā
kuliśāyudho vā|
doṣṇaiva tānahamanena nihasya heti-
śūnyena dhūsaramukhacchavitāṃ na
yāmi||25||
kiṃ kīrtitena bahunā suranātha tāvad
āpannatāmarasasārasahaṃsahāsam_|
grīṣmoṣmaśoṣitasarassadṛśaṃ karomi
taccakrimiśritam ahaṃ tava śatrusainya
m_||26||
suvyaktamūrjitadhiyo yudhihāsayanti vai dagdhya nihnubidhiyonayamārga
lagnāḥ|
dolādhirohavidhuraṃ vihitaṃ cakārya
mutsannam eva ca tad ity api me bhisaṃdhiḥ||
27||
tārkṣyo pi saṃyugamukhe nipataty avaśyaṃ
manmuṣṭighātadalanāvidhutottamāṅgaḥ|
grāsīkṛtoragasahasraviṣānubandha-
mūrchāndhakāraghaṭanād iva mīlitākṣaḥ||28
mandīkṛtoṣṇakaramaṇḍalabhāsuroś ca
jvālājaṭālaśikhinā tritayaṃ purāṇām_
yasyeṣuṇā sakalam ūrdhvagatena dūram
akṣṇā ca manmathavapuḥ prasabhaṃ didīpe||29||
tasyāhave vinihateṣu mayānuge
jyotsnāvatī kṛtaviśṛṅkhaladuẖkhadāhā|
āstāṃ ja
rādhavalakeśaśikheva ketu-
daṇḍāvacūlasitacāmaracakravālā||30||
yugala
kam_||
cūḍāśaśāṅka iva nirmalabhāsi bhinna-
dikcakravālatimire yaśasi tvadī
ye|
spaṣṭātirekam upari sphurati smarāreś
chāyaiti nūnam asurādhipa vāmanatvam_||31
ākampitatribhuvanā saruṣo lalāṭa-
paṭṭaṃ prasīda nudatu bhrukuṭis taveyam|
baddhā
ndhakāragahanā raṇadurdharasya
senā ca samprati vikampamarāticakram_||32||
āyo
dhane mukharitāmaraśailakuñja-
guñjadguṇātanudhanurdanusūnugarbhe|
dhairyaṃ bibharty a
sakalena kiyanniruddha-
deho himādrisutayā hṛdayena śambhuḥ||33||
āpāṇḍu
piṇḍitayaśoghanasāracūrṇa-
pūrṇāripūgaphalabhaṅgakṛtābhiyogaḥ|
ākṛṣya
tasya vapuṣaḥ prasabhaṃ bhanajmi
tāmbūlarāgarabhasād iva nāgavallīḥ||24||
kalmā
ṣitāmalajalā jvalato lalāṭa-
netrānalasya cirasambhṛtadhūmalekhām_|
śītāṃśumaṇḍalaviniṣpatitāṃ harasya
tallāñchanacchavimivānugatāṃ vahantī||
35||
mandākinī vrajatu mūrdhni jaṭānikuñja-
jhāṅkāratāraravaḍambaritāmbaraśrīḥ
kalpāvasānarabhasotthitabhāskarāṃśu-
tīvrāgniśalyaśarapātavaśena śoṣam_||36
yugalakam_||
caṇḍyāḥ kariṣyati raṇe mahiṣadhvajo pi
labdhāvakāśam adhunā ki
m api sphurantyāḥ|
pādābhighātadalitāhavaśauṇḍadarpa-
kaṇḍūrakāsaravadhānu
śayād ivāsau||37||
utkhātadantamusalāṃ śarabhinnakumbha-
viṣaṇṇagāḍharudhiro
kṣitakarṇatālām_|
herambamūrtim apaviddhabhisāṃ vivṛtta-
pattrāṃ karomi nali
nīm iva vāraṇendraḥ||38||
uttuṅgabāhuśikharasthagitāntarikṣam
uddāmanāgakaṭakasthitim aprakampyam_|
krauñcācalendram iva mām avirugṇapakṣam
āsadya muñcati
purā na guho na śaktim_||39||
kodaṇḍadaṇḍam adhunā kaladhautaśailam
ādhāya
śeṣabhujagādhipabhaṣaṇajyam_|
helāvinirjitaharaḥ prasabhaṃ śareṇa
sa
ptāpi dūram adhunaiva bhinadmi lokān_||40||
caṇḍeśvarasya vidadhe sahasottamāṅga
m
ābaddhavismayasurāsuracakradṛṣṭaḥ|
śārṅgāyudho jagad ivākramaṇotthapāda-
lī
lābhighātadalitorukapālabandham_||41||
saṅgrāmavāsaraparisphurito tiśobhi-
nirdhūtapāvakaśikhākapilatviṣo ham_|
chāyāṃ śilādatanayasya vivartayāmi
meror divākara ivāpratimapratāpaḥ||42||
krodheśvaraḥ kva mama yāsyati huṅkṛtāgni-
dhū
macchaṭāvalayitaṃ dadhadātmakaṇṭham_
paryāptakālakavalīkaraṇapragalbha-
tatpā
śaruddhapariṇāham ivāhavāgrāt_||43||
sthūlāsthikumbhaśikharaḥ karavāla
dāna-
lekhāṅkitaḥ pravilasatkarapuṣkaraśrīḥ|
śaktaḥ kṣaṇānmama bhujaḥ pratināga
rāja-
līlāṃ dadhaddalayituṃ yudhi vīrabhadram_||44||
yairāhave ditisutais samava
rtino pi
bhagnaḥ pratāpavibhavena sahaiva daṇḍaḥ|
syātsaptatantudalane bahumānapātram
e
ṣāṃ puraḥ ka iva śaṃsata vīrabhadraḥ||45||
saṅgrāmasīmni mayi garjati tāranādam
u
jjhaty avaśyam abhimānam arātilokaḥ|
śabdas sa kesariṇa eva bhayaṅkareṇa
yena
śrutena vipadībhavatībhayūthaḥ||46||
manye tad eva vadanaṃ ripuviprakāra-
roṣeṇa rū
ṣitadhiyaḥ samareṣu yasmin_
udbhidyate tiviṣamā samavartirāja-
dhānībhaṭa
sya bhrukuṭiḥ pratikārahetoḥ||47||
doś śālino raṇabhuvi sphuraṇānubandha-
bhājaḥ kṣa
ṇād dalayataḥ subhaṭasya śatṝn_
saṃpaśyatā mṛtamukhāni paraṃ pareta-
nāthena sāmyam a
ham akṣama eva kartum_||48||
saṅgrāmakānanamudūḍhakarālapīlu-
bandhaṃ camūraci
taśobhamarātisaṃsthā|
naivādhitiṣṭhati ciraṃ subhaṭasya cāpa-
ṭāṅkāranādacakitā
hariṇīva lakṣmīḥ||49||
gīrvāṇadaityasamareṣu karair vimukta-
sītkāraśīkara
karālakaṇair ghaṭantām_|
kumbhodaraskhalitapuṣkararandhramārga-
niṣṭhyūtamauktikaka
ṇair iva mattanāgāḥ||50||
kurvan tu kheṭakhaṭakāmukhahastakṛṣṭi-
cakrīkṛtāni ka
kubho yudhi kārmukāṇi|
āsphālitakṣubhitasāgaravāridhīra-
maurvīravaśravaṇasa
mbhṛtasambhramārtāḥ||51||
grāsīkarotu divasādhipam eṣa karṇa-
pāśaṃ dadhat kanakakuṇḍalamaṇḍalāṅkam_|
vicchinnakaṇṭhakaṭakānuśayāt salīlam
ullambitā
cchaharicakram ivādya rāhuḥ||52||
bāṣpāmbuśīkarakaṇaughanibhena candra-
bī
jacchaṭā iva purā vikiratyamandam_|
grāsīkṛte śaśini nūnam anena netra-
matres ta
dudbhavanimittam atīva śokāt_||53||
śokānubandhakṛtajāgaragāḍhakhedam
antaścare
ṣu ca marutsu vighūrṇiteṣu|
yogyānv ardhāyapy asvaraprakṛtaḥ kṛśatve
sampraty upaitu pari
pīvaratāṃ samīraḥ||54||
uttuṅgamaṅgalamataṅgajajaṅgamādri-
nissaṅgabhaṅguratu
raṅgataraṅgyamāṇam_|
aṅgāritāṅgamasurāyudhavisphuliṅgam
utsaṅgasaṅgigaganā
ṅganavīrayodham_||55||
saccāpacakracaturacyutakāñcanottha-
nārācarecitacamū
caracakravālam_|
āścaryacaryacaturāñcitacārucarca-
candrāvacūlam acirād ra
ṇamas tu caṇḍam_||56||
yugalakam_||
saṃspheṭavartmani jarādhavalatviṣo pi
līlā
prakīrṇakagaṇā iva dhirayodhāḥ|
ete dhirūḍharabhasāstava daityanātha
śaktāḥ prabha
ñjanamapīrayituṃ purastāt_||57||
tigmapratāpaghaṭanābhimukheṣv abhīkṣṇam
udda
ṇḍapattrapaṭaleṣv asurādhipeṣu|
jyotsneva paṅkajavaneṣu niśākarasya
kīrtiḥ skhala
tyakaluṣāpi mṛgāṅkamauleḥ||58||
viṣyandidānajalakuñjarakumbhabheda-
nirmu
ktamauktikakaṇaśramavāribinduḥ|
krudhyatkṛtāntakuṭilabhrukuṭīvibhaṅga
bhīmā ma
māstu samare karavālikeyam_||59||
vyūhaprapañcaracanāṃ vidadhātu śukraḥ
śakti
s tu nātha bhavato yudhi durnivārā|
saṃsthānam astu ruciratvavidhāyi śeṣam
ālokaya
ty akaluṣā hi kanīnikākṣṇaḥ||60||
krodhāt kṣaṇena sasurāsuracakravāla-
mantaṃ jaga
ttrayam api vyapanetum etat_|
utkṣipyatāṃ raṇamukhe kṛtakālarātri-
saṃjñā karālaku
ṭilā karavālikābhrūḥ||61||
helāviluptanarasiṃhakaṭhorakaṇṭha-
pīṭhasphura
t pṛthusaṭāghaṭitāṃsakūṭāḥ|
śauryoṣmaniṣkvathitahāralatendukānta-
vāricchaṭākaṇa
karālitavakṣaso mī||62||
saṃvādidohadarasāḥ surasaṃkṣayārtham
uccaiḥ sphuranti
tava saṃsadi daityayodhāḥ|
tejasvināṃ timiradāraṇaniścaye sti
kiṃ nu kvacit tribhu
vane pi nisargabhedaḥ||63||
yugalakam_||
loke tra vīrajanatāparibhogya eva
keyaṃ vibhāgaparikalpanalālasā vaḥ|
helāvarugṇahariṇā harayo yatheccham
adhyā
savanti nanu kānanacakravālam_||64||
yenātipīḍanarasasphuṭanānubandhi-
bāṣpā
mbuśīkarapariplutapāṭalākṣaḥ|
kālo pi kaṇṭhavalitolvaṇapāṇilagna-
pāśaḥ prasahya cakṛṣe samareṣu tasya||65||
sakhyaṃ surair asurarājakulasya kīdṛg
ekī
bhavanti nahi kesariṇaḥ kuraṅgaiḥ|
dānāndhagandhakarikumbhavibhāgabhaṅga-
dakṣasphu
rannakhaśikhāśikharāẖ kadācit_||66||
yugalakam_||
siṃho stu śatrurathavāstu
patir mṛgāṇāṃ
śaṃsāspadaṃ tad api na dvayam eva manye|
tasya sphuraṅtkarajavajraśikhā
bhighāta-
helānipātitamataṅgajajaṅgamādreḥ||65||
itthaṃ mauktikakarṇapū
rakiraṇavyājena gaṇḍasthalī-
carcācandanacarcanām iva dadhadvīro valepaśri
yaḥ|
vākyaṃ ratnaśikhākarālitaśiraḥkampābhirāmaṃ bhaṭair
ārabdhas tu tibandham andhaka
sadasyuktvā sa tūṣṇīm abhūt_||68||
iti śrīmahākavirājānakaratnakaviracite
haravijaye mahākāvye vajrabāhuvisphūrjitaṃ nāma saptatriṃśas sargaḥ ||