saptatriṃśaḥ sargaḥ |
itthaṃ vacaḥ suraripāv abhidhāya tatra
tūṣṇīṃ sthite vidadhad unmukham aṭṭahāsam |
saṃrambhagarbham iti saṃsadi vajrabāhuḥ-
r ujjṛmbhitājirasamārabhatātha vaktum || 1 ||
aṭṭahāsasya vidhānaṃ pratipakṣadūtasaṃnidhāv anucitābhidhānāt_ || 1 ||
yat kāñcanākṣa bhavatā nayagarbhamukta-
m itthaṃ vacas tad uśanā yadi vaktum īṣṭe |
śrutvaitad apy asuvacaṃ guruṇāpi mādṛ-
g anyo nisargajaḍadhīḥ kimivābhidadhyāt || 2 ||
bhavaduktaṃ vacanaṃ
vaktuṃ yad īṣṭe prabhavati tad uśanā śukro nāparaḥ kaścit_ | gurur bṛhaspatiḥ || 2 ||
ākāramātram avalambya vibhītakasya
puṣpaṃ viḍambayatu nāma madhukaśobhām |
viṣyandimañjumakarandakaṇacchaṭārdra-
kiṃjalkatāsya kuta eva punas tadīyā || 3 ||
1. ‘punar eva kutaḥ’ kha.
asyeti
puṣpasya || 3 ||
kiṃcit tathāpy asahanatvam arātiloka-
stutyābhidhāpayati māṃ pratikūlarūpam |
vyāghātam atra nijapakṣaparigrahasya
paśyanti ye tu ditijāsta iha prayāntu || 4 ||
- 2. ‘pidhāpayati’ kha.
ye tu svapakṣakṣayadarśino 'tra daityās te dūram ito vrajantv iti teṣāṃ raṇabhī
rutvamuktam_ || 4 ||
vākyaṃ mamaitad aṇusāram api grahītu-
m arhāḥ stha yūyam avivekavikalpavandhyāḥ |
alpo 'pi kiṃ madhukarair makarandareṇu-
r ādīyate hi madhuno na madhūkapuṣpāt || 5 ||
- 3. ‘avikalpa’ kha.
- 4. ‘ādī
yate 'timadhuro’ ka.
aṇusāraṃ svalpotkṛṣṭam api madvākyaṃ yūyam avivekena vikalpena ca saṃ
śayena śūnyaṃ (śūnyāḥ) grahītum arhatha || 5 ||
ābibhrato virasatām athavābhyudeti
matto na gīḥ kṛtadhiyāṃ hṛdayaṃgamā vaḥ |
kṣārāmbudheḥ kuta ivāmṛtaśīkarārdra-
sāndraprabhādhavalacandrakalāprasūtiḥ || 6 ||
hṛdayaṃgamā manoharā | 'gameḥ supy upasaṃkhyā
nam_' iti khaś_ || 6 ||
ye mandarādrim api vāsukibhogabandha-
līlāvagharṣaṇakṛśīkṛtamadhyabhāgam |
utpāṭya pāṇibhir anāhatasaṃprahāra-
helā virejur upapāditaśaktikṛtyāḥ || 7 ||
7 ||
ete 'pi jetum atanūtpulakāṃsakūṭa-
dordaṇḍakhaṇḍitanirargalayuddhaśauṇḍāḥ |
huṃkārasaṃbhramavalattridaśādhirāja-
baddhābhayāñjalipuṭā yudhi kena śakyāḥ || 8 ||
yuddhaśauṇḍā raṇarasikāḥ || 8 ||
(yugalakam_)
siṃhīsutasya samare sahasotthitasya
śaktāḥ kathaṃcana viloladṛśaḥ purastāt |
sthātuṃ nisargataralā bata vītaśaṅka-
m ācakṣva dūta yadi vaḥ pramathaplavaṃgāḥ || 9 ||
1. ‘vītaśaṅkān_’ kha.
siṃhīsuto rāhuḥ |
siṃhīsutasya ca mṛgāreḥ purataḥ plavaṃgā notsahante 'vasthātum iti suvyaktam etat_ || 9 ||
yasyāgnicūrṇaparuṣe saruṣo raṇeṣu
dīprapratāpatapane tapati trilokīm |
niryattadūṣmabharakhinnatayeva khaḍga-
dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ || 10 ||
yasyetyādi ṣaḍbhiḥ kulakam_ | ‘komalo 'paruṣaś caiva sadṛśārthāv ubhau smṛtau’ | dhāraiva gū
ham_ | dhārāgṛhaṃ ca jalamaṇḍapaviśeṣaḥ || 10 ||
yasya pratāpam iva soḍhumaśaknuvadbhi-
r bandīkṛtaiḥ phaṇipuraṃdhrigaṇair bubhūve |
vaiklavyadurbalatayā śithilāyamāna-
visrastakañcukasitāṃśukacakravālaiḥ || 11 ||
11 ||
yasyāhaveṣu vavṛdhe bhayasaṃkaṭeṣu
niḥśvāsamārutaparamparayā ripūṇām |
bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha-
vidveṣivaṃśaśatatīvrataraḥ pratāpaḥ || 12 ||
śuṣma tejaḥ | pratāpasyāgnirūpatāpratī
ter vaṃśā veṇavo 'pi || 12 ||
uccair anāyiṣata yasya samākulatvaṃ
vidveṣiṇām adayadāritadordrumāṇām |
ākṛṣṭakīrtikusumastabakaiḥ kṛpāṇa-
vallīnipātapavanaiḥ prasaradbhir āśāḥ || 13 ||
- 2. ‘dordrumaughaiḥ’ kha.
yasya khaḍgalatānipātavātaiḥ śatrūṇām āśāḥ samākulatvaṃ
nītāḥ | āśā diśo 'pi || 13 ||
durvāravairisamarādhvarayūpabāho-
r ādhatta yasya ruciraṃ caraṇāśrayā śrīḥ |
pāṇiṃ natipravaṇadurjayalokapāla-
niḥśvāsadhūsaritavibhramapuṇḍarīkam || 14 ||
1. ‘dhūmabāhoḥ’ ka.
yasya caraṇānatā śrīr niḥśvāsamalinitasarojaṃ pā
ṇim ādhatta dhṛtavatī || 14 ||
kiṃ tasya pāṇḍurayaśastuhinācalābhi-
mukhyaṃ na saṃkhyasurabhau dadhataḥ subāhoḥ |
bhānor ivāmbudhitaṭāni gato vilaṅghya
tīvrībhavann adhikam eva diśaḥ pratāpaḥ || 15 ||
ambudhīnāṃ taṭān ullaṅghya bhānor iva subāhoḥ pratāpo diśaḥ
kiṃ na gato gata eva | surabhir vasantaḥ | pratāpa ātapo 'pi || 15 ||
(ṣaḍbhiḥ kulakam_)
saṃrambhapāṭaladṛśaḥ śaradabhraśubhra-
hāsasya niḥśvasitaghūrṇitameghikābhiḥ |
bheme 'sya gāḍham iva dṛgbhir adabhrababhru-
bhrūvibhramabhrukuṭisaṃbhṛtasaṃbhramābhiḥ || 16 ||
- 2. ‘digbhiḥ’ ka.
niḥśvasitaiś calitā
meghā yāsv iti ‘śeṣād vibhāṣā’ iti kapi ‘pratyayasthātkātpūrvasya—’ itīttvam_ | adabhrāḥ
sthūlāḥ || 16 ||
ujjṛmbhamāṇatimirā bhrukuṭiḥ salīla-
m asyaiva saṃbhṛtarūṣo vadane sphurantī |
tac citram atra yadarātivadhūmukhāni
lambālakāni paridhūsaratām anaiṣīt || 17 ||
17 ||
prālambayaṣṭighaṭitāruṇaratnakhaṇḍa-
preṅkhanmayūkhanikurumbapiśaṅgagarmā |
asyātatāyikulaśoṇitapānagoṣṭhī-
yogyām iva sma kurute karavālavallī || 18 ||
prālambo hāraḥ | yogyā abhyāsaḥ || 18 ||
asyāmalena mama vā karavālamegha-
dhārājalena raṇadurdinaḍambareṣu |
śāntiṃ sukhena navacandrakalāñchitaśrīḥ
kiṃ nīyate ditijanātha na nīlakaṇṭhaḥ || 19 ||
1. ‘yasya’ kha.
- 2. ‘samayā’ ka.
śāntir madavi
gamaḥ saṃtāpanāśaś ca | candrasya kalayā āñchitā āyatā candrakaiś ca lāñchitā śrī
r yasya | nīlakaṇṭho haro mayūraś ca || 19 ||
pratyutphalatsuragaṇair dadṛśe mamāpi
vakṣaḥsthalāt samaramūrdhni murāricakram |
abhyujjihānam udayādrinitambabhitti-
bhāgād iva kṣatajapāṭalam arkabimbam || 20 ||
20 ||
śyāmatvam eti sahasaiva mamātatāyi-
lokasya kundakalikādhavalaṃ yaśaḥ prāk |
ścyotanti kajjalaparāgamalīmasāni
paścād vilocanajalāni nitambinīnām || 21 ||
21 ||
udbhinnapīnapulakāṅkuram anyaśastra-
dhārāśatān adhigatapraṇayāmṛtārdram |
kaṇṭhagrahaṃ sapadi yasya cakāra cakra-
dhārādhikā tanurucir dayiteva rāhoḥ || 22 ||
pulakodbhedo bhayeneva smare
ṇāpi | anyeṣāṃ śastrāṇāṃ dhārāśatair anadhigataḥ praṇayaḥ karma yasyāḥ | mṛtena maraṇenāmṛtena
vā pīyūṣeṇārdram ācchuritam_ | itaratra pakṣe śastradhārāṇāṃ nāyikātvam_ | tacchataiś cānadhi
gataḥ praṇayaḥ sneha evāmṛtaṃ tenārdraṃ sarasam_ | kaṇṭhagrahaḥ śiraścheda āliṅganaṃ ca | yasyeti
hareḥ | adhikā atanur atimahatī ruciḥ śobhā yasyāḥ | adhikā cātanau kāme rucir a
bhilāṣo yasyāḥ || 22 ||
niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra-
dhārākarālam amareṣu vilokayatsu |
ākṣipya tatkaratalān maṇikarṇapūra-
m icchāmi kartum adhunā rabhasena cakram || 23 ||
tad iti tasya hareḥ || 23 ||
(yugalakam_)
saṃmohahetum adhigamya purā kṛpāṇa-
dhārāṃ raṇeṣu madirām iva sīrapāṇiḥ |
nūnaṃ purā patati vaḥ śithilāṅgayaṣṭi-
r āghūrṇamānarudhirāruṇalocanaśrīḥ || 24 ||
1. ‘puraḥ’ kha.
- 2. ‘madirāruṇa’ kha.
purā patati patiṣyati || 24
||
cakrāyudho 'stu samare musalāyudho vā
śūlāyudho bhavatu vā kuliśāyudho vā |
doṣṇaiva tān aham anena nihasya heti-
śūnyena dhūsaramukhacchavitāṃ nayāmi || 25 ||
- 3. ‘sa’ ka.
25 ||
suvyaktam ūrjitadhiyo yudhi hāsayanti
vaidagdhyanihnutadhiyo nayamārgalagnāḥ |
dolādhirohavidhuraṃ vihitaṃ ca kārya-
m utsannam eva ca tad ity api me 'bhisaṃdhiḥ || 26 ||
- 4. ka-pustake 'syāgrimasya
ca ślokasya vyatyayaḥ.
tad iti kāryam_ | abhisaṃdhir niścayaḥ || 26 ||
kiṃ kīrtitena bahunā suranātha tāva-
d āpannatāmarasasārasahaṃsahāsam |
grīṣmoṣmaśoṣitasaraḥsadṛśaṃ karomi
taccakkrimiśritam ahaṃ tava śatrusainyam || 27 ||
āpadā natāḥ prahvā amarā
yatra tat_, saha sāreṇa gatyā palāyanena vartamānāḥ sahāḥ samarthā yatra tādṛśaṃ ca cakriṇā
kṛṣṇena miśritaṃ śatrusainyaṃ sahāsaṃ kṛtvā karomi | śoṣitaṃ saro 'py evam_ | āpannāni na
ṣṭāni tāmarasāni, sārasānāṃ lakṣmaṇānāṃ haṃsānāṃ ca hāsaś ca yatra tat_ | cakanta iti
cakaś cakitāḥ | kvip_ | tādṛśaiḥ krimibhiḥ śritaṃ sevitam_ || 27 ||
tārkṣyo 'pi saṃyugamukhe nipataty avaśyaṃ
manmuṣṭighātadalanāvidhutottamāṅgaḥ |
grāsīkṛtoragasahasraviṣānubandha-
mūrchāndhakāraghaṭanād iva mīlitākṣaḥ || 28 ||
28 ||
mandīkṛtoṣṇakaramaṇḍalabhāsurordhva-
jvālājaṭālaśikhinā tritayaṃ purāṇām |
yasyeṣuṇā sakalamūrdhvagatena dūra-
m akṣṇā ca manmathavapuḥ prasabhaṃ didīpe || 29 ||
1. ‘uccaiḥ’ kha.
ūrdhvam ā
kāśo lalāṭadeśaś ca || 29 ||
tasyāhave vinihateṣu mayānugeṣu
jyotsnāvatī kṛtaviśṛṅkhaladuḥkhadāhā |
āstāṃ jarādhavalakeśaśikheva ketu-
daṇḍāvacūlasitacāmaracakravālā || 30 ||
jyotsnāvatī harasya nagarī | jyotsnā ca yasyāṃ vi
dyate sā dāhaṃ kathaṃ karotīti leśato virodhaḥ | daṇḍeṣu cihnabhūtānāṃ cāmarāṇāṃ sita
tvāj jarādhavalā iva keśaśikhā yasyāḥ || 30 ||
(yugalakam_)
cūḍāśaśāṅka iva nirmalabhāsi bhinna-
dikcakravālatimire yaśasi tvadīye |
spaṣṭātirekam upari sphurati smarāre-
ś chāyaiti nūnam asurādhipa vāmanatvam || 31 ||
chāyā kāntir ātapapratipakṣaś ca || 31 ||
ākampitatribhuvanā saruṣo lalāṭa-
paṭṭaṃ prasīda nudatu bhrukuṭis taveyam |
baddhāndhakāragahanā raṇadurdharasya
senā ca saṃprati vikampam arāticakram || 32 ||
- 2. ‘durdinasya’ kha.
- 3. ‘vikalpaṃ’ kha.
nudatu spasaṃdhāya(?) palāyanāya ca prerayatu | andhakāraḥ kṛṣṇaṃ (?) tena gahanā dunirīkṣyā
|| 32 ||
āyodhane mukharitāmaraśailakuñja-
guñjadguṇātanudhanurdanusūnugarbhe |
dhairyaṃ bibharty asakalena kiyanniruddha-
deho himādrisutayā hṛdayena śaṃbhuḥ || 33 ||
33 ||
āpāṇḍupiṇḍitayaśoghanasāracūrṇa-
pūrṇāripūgaphalabhaṅgakṛtābhiyogaḥ |
ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi
tāmbūlarāgarabhasād iva nāgavallīḥ || 34 ||
pūgasya samudāyasya phalaṃ jayādi | pūgaphalāni ca kramukaphalāni |
nāgā eva vallayo latāḥ | nāgavallayaś ca tāmbūlīlatāḥ || 34 ||
kalmāṣitāmalajalā jvalato lalāṭa-
netrānalasya cirasaṃbhṛtadhūmalekhām |
śītāṃśumaṇḍalaviniṣpatitāṃ harasya
tallāñchanacchavim ivānugatāṃ vahantī || 35 ||
gaṅgā candramaṇḍalā
t kila nirgatatvāt tatkalaṅkakāntim iva dhūmalena padā(khāpadena) vahantī tīvrānalasahita
phalakānāṃ śarāṇāṃ pātena śuṣyatu | ḍambaritā vyākulitā || 35 ||
mandākinī vrajatu mūrdhni jaṭānikuñja-
jhāṃkāratāraravaḍambaritāmbaraśrīḥ |
kalpāvasānarabhasotthitabhāskarāṃśu-
tīvrāgniśalyaśarapātavaśena śoṣam || 36 ||
1. ‘bhayena nūnam_’ kha.
36 ||
(yugalakam_)
caṇḍyāḥ kariṣyati raṇe mahiṣadhvajo 'pi
labdhāvakāśam adhunā kimapi sphurantyāḥ |
pādābhighātadalitāhavaśauṇḍadarpa-
kaṇḍūlakāsaravadhānuśayād ivāsau || 37 ||
- 2. ‘kaṇḍāra’ ka.
kāsaro
mahiṣaḥ tadvadhakrodhād iva mahiṣadhvajo yamaḥ sa caṇḍyāḥ kimapy avācyaṃ kariṣyati | nija
vasatiṃ neṣyatītyarthaḥ || 37 ||
utkhātadantamusalāṃ śarabhinnakumbha-
viṣyaṇṇagāḍharudhirokṣitakarṇatālām |
herambamūrtim apaviddhabisāṃ vivṛtta-
pattrāṃ karomi nalinīm iva vāraṇendraḥ || 38 ||
viṣyaṇṇaḥ srutaḥ | herambo vināyakaḥ | dantasya bisam u
pamānaṃ raktasya tu karṇatālasya parivṛttapattram_ | tasyābhyantare 'ruṇatvāt_ || 38 ||
uttuṅgabāhuśikharasthagitāntarikṣa-
m uddāmanāgakaṭakasthitim aprakampyam |
krauñcācalendram iva mām avirugṇapakṣa-
m āsādya muñcati purā na guho na śaktim || 39 ||
bāhoḥ
śikhareṇāgreṇa bāhusadṛśaiḥ śikharaiḥ śṛṅgaiḥ sthagitanabhasam_ | nāgāḥ kariṇo bhujagāś ca |
kaṭakha skandhavāraḥ parvatanitambaś ca || 39 ||
kodaṇḍadaṇḍam adhunā kaladhautaśaila-
m ādhāya śeṣabhujagādhipabhīṣaṇajyam |
helāvinirjitaharaḥ prasabhaṃ śareṇa
saptāpi dūram adhunaiva bhinadmi lokān || 40 ||
1. ‘ādāya’ kha.
hareṇa vāsukiviśikhaṃ dhanur vidhāya puratrayaṃ
bhinnam ahaṃ tu śeṣāhiśarasanāthaṃ sumerum eva cāpadaṇḍaṃ kṛtvā saptāpi lokān bhinadmīti vya
tirekaḥ || 40 ||
caṇḍeśvarasya vidadhe sahasottamāṅga-
m ābaddhavismayasurāsuracakradṛṣṭaḥ |
śārṅgāyudho jagad ivākramaṇotthapāda-
līlābhighātadalitorukapālabandham || 41 ||
- 2. ‘dalitāṇḍa’ ka.
vidadhe karomi cakāra ca | kapālaṃ śirosthi | kapālaṃ ca brahmā
ṇḍakhaṇḍam_ || 41 ||
saṅgrāmavāsaraparisphurito 'tiśobhi-
nirdhūtapāvakaśikhākapiśatviṣo 'ham |
chāyāṃ śilādatanayasya vivartayāmi
meror divākara ivāpratimapratāpaḥ || 42 ||
- 3. ‘kapila’ ka.
śilādākhyamunitanayasya nandinaś chāyāṃ kāntiṃ vivartayāmi | su
meror iva raviḥ | so 'pi hi meruṃ pradakṣiṇīkurvann asya cchāyāmahorātrarūpeṇa parivartayati
|| 42 ||
krodheśvaraḥ kva mama yāsyati huṃkṛtāgni-
dhūmacchaṭāvalayitaṃ dadhadātmakaṇṭham |
paryāptakālakavalīkaraṇapragalbha-
tatpāśaruddhapariṇāham ivāhavāgrāt || 43 ||
1. ‘āhavāgre’ ka.
paryāptaṃ prabhūtaṃ yatkālasya mṛtyoḥ kavalīkaraṇaṃ tadarthaṃ pragalbhena tasya kālasya
pāśeneva ruddhapariṇāham_ || 43 ||
sthūlāsthikumbhaśikharaḥ karavāladāna-
lekhāṅkitaḥ pravilasatkarapuṣkaraśrīḥ |
śaktaḥ kṣaṇān mama bhujaḥ pratināgarāja-
līlāṃ dadhad dalayituṃ yudhi vīrabhadram || 44 ||
kumbhākāraṃ śikharaṃ skandhadeśaḥ | kumbhayoś ca kavā
ṭayoḥ śikharam agram_ | karavālam eva dānalekhā karavālasya ca dānaṃ khaṇḍanaṃ tadīyā lekhā |
‘do avakhaṇḍane’ | karaś ca hastaḥ | bālaṃ ca puccham_ | tābhyāṃ dānalekhayā cāṅkitaḥ | kara
eva puṣkaraṃ padmam_ | karasya ca puṣkaram agram_ | pratināgaḥ pratipakṣagajaḥ | vīrabhadro nāma
gaṇaḥ | vīraś ca bhadrajātiḥ || 44 ||
yair āhave ditisutaiḥ samavartino 'pi
bhagnaḥ pratāpavibhavena sahaiva daṇḍaḥ |
syāt saptatantudalane bahumānapātra-
m eṣāṃ puraḥ ka iva śaṃsata vīrabhadraḥ || 45 ||
saptatantur makho 'tra dakṣasaṃbandhī | atha cāsurair daṇḍo bhagno vīrabhadreṇa tu tantavaḥ sapteti tadapekṣayāsau kathaṃ bahumānapadam iti dhvanitam_ || 45
||
saṅgrāmasīmni mayi garjati tāranāda-
m ujjhaty avaśyam abhimānam arātilokaḥ |
śabdaḥ sa kesariṇa eva bhayaṃkareṇa
yena śrutena vimadībhavatībhayūthaḥ || 46 ||
46 ||
manye tadeva vacanaṃ ripuviprakāra-
roṣeṇa rūṣitadhiyaḥ samareṣu yasmin |
udbhidyate 'tiviṣamā samavartirāja-
dhānībhaṭasya bhṛkuṭiḥ pratikārahetoḥ || 47 ||
- 2. ‘roṣita’ kha.
rūṣitā charitā | ‘abhru kuṃsādīnām_’ ity ato vākyād bhrūśabdasya kuṭiśabde parato
bhrukuṭir bhrūkuṭir iti prayogadvayasya siddhatvād bhṛkuṭiśabdaḥ sādhutvam ativartata ity āhuḥ || 47 ||
doḥśālino raṇabhuvi sphuraṇānubandha-
bhājaḥ kṣaṇād dalayataḥ subhaṭasya śatrūn |
saṃpaśyatā mṛtamukhāni paraṃ pareta-
nāthena sāmyam aham akṣama eva kartum || 48 ||
sphuraṇaṃ sphuraḥ (?) || 48 ||
saṅgrāmakānanam udūḍhakarālapīlu-
bandhaṃ camūracitaśobham arātisaṃsthā |
naivādhitiṣṭhati ciraṃ subhaṭasya cāpa-
ṭāṃkāranādacakitā hariṇīva lakṣmīḥ || 49 ||
1. ‘avatiṣṭhati’ kha.
pīlavo hastinas tarubhedāś ca | camūbhī racitā camūraiś ca
mṛgabhedaiś citā vyāptā śobhā yasya || 49 ||
gīrvāṇadaityasamareṣu karair vimukta-
sītkāraśīkarakarālakaṇair ghaṭantām |
kumbhodaraskhalitapuṣkararandhramārga-
niṣṭhyūtamauktikagaṇair iva mattanāgāḥ || 50 ||
- 2. ‘viṣakta’ kha.
kumbhayor antarāt patitaḥ karāgravivaramārgeṇa
ca vānto mauktikagaṇo yeṣāṃ tādṛśair iva karair upalakṣitāḥ || 50 ||
kurvantv akheṭakhaṭakāmukhahastakṛṣṭi-
cakrīkṛtāni kakubho yudhi kārmukāṇi |
āsphālitakṣubhitasāgaravāridhīra-
maurvīr avaśravaṇasaṃbhṛtasaṃbhramārtāḥ || 51 ||
kheṭo 'dhamaḥ | khaṭa
kāmukhaṃ karaḥ prāguktalakṣaṇaḥ || 51 ||
grāsīkarotu divasādhipam eṣa karṇa-
pāśaṃ dadhat kanakakuṇḍalamaṇḍalāṅkam |
vicchinnakaṇṭhakaṭakānuśayāt salīla-
m ullambitācchaharicakram ivādya rāhuḥ || 52 ||
pāśaḥ pālī | anuśayaḥ kopaḥ || 52 ||
bāṣpāmbuśīkarakaṇaughanibhena candra-
bījacchaṭā iva purā vikiraty amandam |
grāsīkṛte śaśini nūnam anena netra-
m atres tadudbhavanimittam atīva śokāt || 53 ||
śo
kād bāṣpabindulavānām eva nibhena vyājena | anena rāhuṇā || 53 ||
śokānubandhakṛtajāgaragāḍhakheda-
m antaścareṣu ca marutsu vighūrṇiteṣu |
yogyānvaye 'py asuraviprakṛtaḥ kṛśatve
saṃpratyupaitu paripīvaratāṃ samīraḥ || 54 ||
antaścarā marutaḥ
prāṇāpānādayaḥ | anvayo 'nubandhaḥ || 54 ||
uttuṅgamaṅgalamataṅgajajaṅgamādri-
niḥsaṅgabhaṅguraturaṅgataraṅgyamāṇam |
aṅgāritāṅgam asurāyudhavisphuliṅga-
m utsaṅgasaṅgigaganāṅganavīrayodham || 55 ||
niḥsaṅgam aviratam_ | aṅgāritam uttejitam aṅgana
yais tādṛśāḥ surāyudhānām agnikaṇā yatra | gaganāṅganā apsarasaḥ || 55 ||
saccāpacakracaturacyutakāñcanottha-
nārācarecitacamūcaracakravālam |
āścaryacaryacaturāñcitacārucarca-
candrāvacūlam acirād raṇam astu caṇḍam || 56 ||
rocitaṃ preritam_ |
palāyitam ityarthaḥ | āścaryacaryā vicitracaritrāḥ | caturāḥ pravīṇāḥ | teṣu viṣaye 'ñcitā
pūjitā carcā vicāro yasya tādṛśaḥ || 56 ||
(yugalakam_)
saṃspheṭavartmani jarādhavalatviṣo 'pi
līlāprakīrṇakagaṇā iva dhirayodhāḥ |
ete 'dhirūḍharabhasās tava daityanātha
śaktāḥ prabhañjanam apīrayituṃ purastāt || 57 ||
1. ‘api’ kha.
saṃspheṭo yuddham_ | prabhañjano vāyuḥ || 57 ||
tigmapratāpaghaṭanābhimukheṣv abhīkṣṇa-
m uddaṇḍapattrapaṭaleṣv asurādhipeṣu |
jyotsneva paṅkajavaneṣu niśākarasya
kīrtiḥ skhalaty akaluṣāpi mṛgāṅkamauleḥ || 58 ||
pratāpa ātapo 'pi | uddaṇḍam udbhaṭam_ | pattrāṇi vāhanāni cchadāś ca | skhalati kuṇṭhī
bhavati || 58 ||
viṣyandidānajalakuñjarakumbhabheda-
nirmuktamauktikakaṇaśramavāribinduḥ |
krudhyatkṛtāntakuṭilabhrukuṭīvibhaṅga-
bhīmā mamāstu samare karavālikeyam || 59 ||
karavālikā churikā || 59 ||
vyūhaprapañcaracanāṃ vidadhātu śukraḥ
śaktis tu nātha bhavato yudhi durnivārā |
saṃsthānam astu ruciratvavidhāyi śeṣa-
m ālokayaty akaluṣā hi kanīnikākṣṇaḥ || 60 ||
1. ‘vīta’ kha.
- 2. ‘akṣṇā’ kha.
vyūhaḥ sainyavinyāsaḥ | akṣṇaḥ śeṣaṃ
nāntarīyakaṃ saṃsthānaṃ ruciratām eva karotu darśanaśaktis tu kanīnikāyā eva || 60 ||
krodhāt kṣaṇena sasurāsuracakravāla-
m antaṃ jagattrayam api vyapanetum etat |
utkṣipyatāṃ raṇamukhe kṛtakālarātri-
saṃjñā karālakuṭilā karavālikābhrūḥ || 61 ||
karālakuṭilatvāt karavālikārūpā bhrūr jagadantaṃ netum utkṣipyatām_ || 61 ||
helāviluptanarasiṃhakaṭhorakaṇṭha-
pīṭhasphuratpṛthusaṭāghaṭitāṃsakūṭāḥ |
śauryoṣmaniṣkathitahāralatendukāta-
vāricchaṭākaṇakarālitavakṣaso 'mī || 62 ||
62 ||
saṃvādidohadarasāḥ surasaṃkṣayārtha-
m uccaiḥ sphuranti tava saṃsadi daityayodhāḥ |
tejasvināṃ timiradāraṇaniścaye 'sti
kiṃ nu kvacit tribhuvane 'pi nisargabhedaḥ || 63 ||
- 3. ‘vīrayodhāḥ’ kha.
- 4. ‘niścayaḥ’ kha.
kṣa
yārthaṃ saṃvādī sadṛśa ekarūpo 'bhilāṣo raso yeṣām_ || 63 ||
(yugalakam_)
loke 'tra vīrajanatāparibhogya eva
keyaṃ vibhāgaparikalpanalālasā vaḥ |
helāvarugṇahariṇā harayo yatheccha-
m adhyāvasanti nanu kānanacakravālam || 64 ||
1. ‘lokaḥ’ kha.
surāṇāṃ merur āspadam asurāṇāṃ
tu pātālam iti vibhāgakalpane lālasābhilāṣaḥ | harayaḥ siṃhāḥ || 64 ||
yenātipīḍanarasasphuṭanānubandhi-
bāṣpāmbuśīkarapariplutapāṭalākṣaḥ |
kālo 'pi kaṇṭhavalitolvaṇapāṇilagna-
pāśaḥ prasahya cakṛṣe samareṣu tasya || 65 ||
kaṇṭhe valitaḥ
pāṇilagna ātmīya eva pāśo yasya tādṛśaḥ kālaḥ samareṣu yena cakṛṣṭa kṛṣṭaḥ | ata eva
kaṇṭhasya pāśakṛtenātipīḍanena sphuṭanānubandhibhir atīva vikasitair aśrukaṇair āpūritanayanaḥ
|| 65 ||
saṃkhyaṃ surair asurarājakulasya kīdṛ-
g ekībhavanti nahi kesariṇaḥ kuraṅgaiḥ |
dānāndhagandhakarikumbhavibhāgabhaṅga-
dakṣasphurannakhaśikhāśikharāḥ kadācit || 66 ||
66 ||
(yugalakam_)
siṃho 'stu śatrur athavādhipatir mṛgāṇāṃ
śaṃsāspadaṃ tad api na dvayam eva manye |
tasya sphuratkarajavajraśikhābhighāta-
helānipātitamataṅgajajaṅgamādreḥ || 67 ||
dvayaṃ mṛgāṇāṃ śatrutvam adhipatitvaṃ ca siṃhasya naiva śaṃsāspadaṃ ślāghyam ity a
nyoktyā surāṇām asurāpekṣayā kvacid api yogyatā nāstīti dhvanitam_ || 67 ||
itthaṃ mauktikakarṇapūrakiraṇavyājena gaṇḍasthalī-
carcācandanacarcanām iva dadhadvīro 'valepaśriyaḥ |
vākyaṃ ratnaśikhākarālitaśiraḥkampābhirāmaṃ bhaṭai-
r ārabdhastutibandham andhakasadasy uktvā sa tūṣṇīm abhūt || 68 ||
ava
lepo darpaḥ | tacchriyaḥ saṃbandhinā pūjācandaneneva pūjanaṃ dīptir yasyāḥ | kvacic ca ‘candana
carcitāṃ’ iti hṛdayaṃgamaḥ pāṭhaḥ || 68 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
vajrabāhuvisphūrjitaṃ nāma saptatriṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau hara
vijayaviṣamapadoddyote saptatriṃśaḥ sargaḥ ||