Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

saptatriṃśaḥ sargaḥ |

itthaṃ vacaḥ suraripāv abhidhāya tatra tūṣṇīṃ sthite vidadhad unmukham aṭṭahāsam | saṃrambhagarbham iti saṃsadi vajrabāhuḥ- r ujjṛmbhitājirasamārabhatātha vaktum || 1 ||

aṭṭahāsasya vidhānaṃ pratipakṣadūtasaṃnidhāv anucitābhidhānāt_ || 1 ||

yat kāñcanākṣa bhavatā nayagarbhamukta- m itthaṃ vacas tad uśanā yadi vaktum īṣṭe | śrutvaitad apy asuvacaṃ guruṇāpi mādṛ- g anyo nisargajaḍadhīḥ kimivābhidadhyāt || 2 ||

bhavaduktaṃ vacanaṃ vaktuṃ yad īṣṭe prabhavati tad uśanā śukro nāparaḥ kaścit_ | gurur bṛhaspatiḥ || 2 ||

ākāramātram avalambya vibhītakasya puṣpaṃ viḍambayatu nāma madhukaśobhām | viṣyandimañjumakarandakaṇacchaṭārdra- kiṃjalkatāsya kuta eva punas tadīyā || 3 || 1. ‘punar eva kutaḥ’ kha.

asyeti puṣpasya || 3 ||

kiṃcit tathāpy asahanatvam arātiloka- stutyābhidhāpayati māṃ pratikūlarūpam | vyāghātam atra nijapakṣaparigrahasya paśyanti ye tu ditijāsta iha prayāntu || 4 || 2. ‘pidhāpayati’ kha.

ye tu svapakṣakṣayadarśino 'tra daityās te dūram ito vrajantv iti teṣāṃ raṇabhīrutvamuktam_ || 4 ||

vākyaṃ mamaitad aṇusāram api grahītu- m arhāḥ stha yūyam avivekavikalpavandhyāḥ | alpo 'pi kiṃ madhukarair makarandareṇu- r ādīyate hi madhuno na madhūkapuṣpāt || 5 || 3. ‘avikalpa’ kha. 4. ‘ādīyate 'timadhuro’ ka.

aṇusāraṃ svalpotkṛṣṭam api madvākyaṃ yūyam avivekena vikalpena ca saṃśayena śūnyaṃ (śūnyāḥ) grahītum arhatha || 5 ||

ābibhrato virasatām athavābhyudeti matto na gīḥ kṛtadhiyāṃ hṛdayaṃgamā vaḥ | kṣārāmbudheḥ kuta ivāmṛtaśīkarārdra- sāndraprabhādhavalacandrakalāprasūtiḥ || 6 ||

hṛdayaṃgamā manoharā | 'gameḥ supy upasaṃkhyānam_' iti khaś_ || 6 ||

ye mandarādrim api vāsukibhogabandha- līlāvagharṣaṇakṛśīkṛtamadhyabhāgam | utpāṭya pāṇibhir anāhatasaṃprahāra- helā virejur upapāditaśaktikṛtyāḥ || 7 ||

7 ||

ete 'pi jetum atanūtpulakāṃsakūṭa- dordaṇḍakhaṇḍitanirargalayuddhaśauṇḍāḥ | huṃkārasaṃbhramavalattridaśādhirāja- baddhābhayāñjalipuṭā yudhi kena śakyāḥ || 8 ||

yuddhaśauṇḍā raṇarasikāḥ || 8 ||

(yugalakam_)

siṃhīsutasya samare sahasotthitasya śaktāḥ kathaṃcana viloladṛśaḥ purastāt | sthātuṃ nisargataralā bata vītaśaṅka- m ācakṣva dūta yadi vaḥ pramathaplavaṃgāḥ || 9 || 1. ‘vītaśaṅkān_’ kha.

siṃhīsuto rāhuḥ | siṃhīsutasya ca mṛgāreḥ purataḥ plavaṃgā notsahante 'vasthātum iti suvyaktam etat_ || 9 ||

yasyāgnicūrṇaparuṣe saruṣo raṇeṣu dīprapratāpatapane tapati trilokīm | niryattadūṣmabharakhinnatayeva khaḍga- dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ || 10 ||

yasyetyādi ṣaḍbhiḥ kulakam_ | ‘komalo 'paruṣaś caiva sadṛśārthāv ubhau smṛtau’ | dhāraiva gūham_ | dhārāgṛhaṃ ca jalamaṇḍapaviśeṣaḥ || 10 ||

yasya pratāpam iva soḍhumaśaknuvadbhi- r bandīkṛtaiḥ phaṇipuraṃdhrigaṇair bubhūve | vaiklavyadurbalatayā śithilāyamāna- visrastakañcukasitāṃśukacakravālaiḥ || 11 ||

11 ||

yasyāhaveṣu vavṛdhe bhayasaṃkaṭeṣu niḥśvāsamārutaparamparayā ripūṇām | bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha- vidveṣivaṃśaśatatīvrataraḥ pratāpaḥ || 12 ||

śuṣma tejaḥ | pratāpasyāgnirūpatāpratīter vaṃśā veṇavo 'pi || 12 ||

uccair anāyiṣata yasya samākulatvaṃ vidveṣiṇām adayadāritadordrumāṇām | ākṛṣṭakīrtikusumastabakaiḥ kṛpāṇa- vallīnipātapavanaiḥ prasaradbhir āśāḥ || 13 || 2. ‘dordrumaughaiḥ’ kha.

yasya khaḍgalatānipātavātaiḥ śatrūṇām āśāḥ samākulatvaṃ nītāḥ | āśā diśo 'pi || 13 ||

durvāravairisamarādhvarayūpabāho- r ādhatta yasya ruciraṃ caraṇāśrayā śrīḥ | pāṇiṃ natipravaṇadurjayalokapāla- niḥśvāsadhūsaritavibhramapuṇḍarīkam || 14 || 1. ‘dhūmabāhoḥ’ ka.

yasya caraṇānatā śrīr niḥśvāsamalinitasarojaṃ pāṇim ādhatta dhṛtavatī || 14 ||

kiṃ tasya pāṇḍurayaśastuhinācalābhi- mukhyaṃ na saṃkhyasurabhau dadhataḥ subāhoḥ | bhānor ivāmbudhitaṭāni gato vilaṅghya tīvrībhavann adhikam eva diśaḥ pratāpaḥ || 15 ||

ambudhīnāṃ taṭān ullaṅghya bhānor iva subāhoḥ pratāpo diśaḥ kiṃ na gato gata eva | surabhir vasantaḥ | pratāpa ātapo 'pi || 15 ||

(ṣaḍbhiḥ kulakam_)

saṃrambhapāṭaladṛśaḥ śaradabhraśubhra- hāsasya niḥśvasitaghūrṇitameghikābhiḥ | bheme 'sya gāḍham iva dṛgbhir adabhrababhru- bhrūvibhramabhrukuṭisaṃbhṛtasaṃbhramābhiḥ || 16 || 2. ‘digbhiḥ’ ka.

niḥśvasitaiś calitā meghā yāsv iti ‘śeṣād vibhāṣā’ iti kapi ‘pratyayasthātkātpūrvasya—’ itīttvam_ | adabhrāḥ sthūlāḥ || 16 ||

ujjṛmbhamāṇatimirā bhrukuṭiḥ salīla- m asyaiva saṃbhṛtarūṣo vadane sphurantī | tac citram atra yadarātivadhūmukhāni lambālakāni paridhūsaratām anaiṣīt || 17 ||

17 ||

prālambayaṣṭighaṭitāruṇaratnakhaṇḍa- preṅkhanmayūkhanikurumbapiśaṅgagarmā | asyātatāyikulaśoṇitapānagoṣṭhī- yogyām iva sma kurute karavālavallī || 18 ||

prālambo hāraḥ | yogyā abhyāsaḥ || 18 ||

asyāmalena mama vā karavālamegha- dhārājalena raṇadurdinaḍambareṣu | śāntiṃ sukhena navacandrakalāñchitaśrīḥ kiṃ nīyate ditijanātha na nīlakaṇṭhaḥ || 19 || 1. ‘yasya’ kha. 2. ‘samayā’ ka.

śāntir madavigamaḥ saṃtāpanāśaś ca | candrasya kalayā āñchitā āyatā candrakaiś ca lāñchitā śrīr yasya | nīlakaṇṭho haro mayūraś ca || 19 ||

pratyutphalatsuragaṇair dadṛśe mamāpi vakṣaḥsthalāt samaramūrdhni murāricakram | abhyujjihānam udayādrinitambabhitti- bhāgād iva kṣatajapāṭalam arkabimbam || 20 ||

20 ||

śyāmatvam eti sahasaiva mamātatāyi- lokasya kundakalikādhavalaṃ yaśaḥ prāk | ścyotanti kajjalaparāgamalīmasāni paścād vilocanajalāni nitambinīnām || 21 ||

21 ||

udbhinnapīnapulakāṅkuram anyaśastra- dhārāśatān adhigatapraṇayāmṛtārdram | kaṇṭhagrahaṃ sapadi yasya cakāra cakra- dhārādhikā tanurucir dayiteva rāhoḥ || 22 ||

pulakodbhedo bhayeneva smareṇāpi | anyeṣāṃ śastrāṇāṃ dhārāśatair anadhigataḥ praṇayaḥ karma yasyāḥ | mṛtena maraṇenāmṛtena vā pīyūṣeṇārdram ācchuritam_ | itaratra pakṣe śastradhārāṇāṃ nāyikātvam_ | tacchataiś cānadhigataḥ praṇayaḥ sneha evāmṛtaṃ tenārdraṃ sarasam_ | kaṇṭhagrahaḥ śiraścheda āliṅganaṃ ca | yasyeti hareḥ | adhikā atanur atimahatī ruciḥ śobhā yasyāḥ | adhikā cātanau kāme rucir abhilāṣo yasyāḥ || 22 ||

niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra- dhārākarālam amareṣu vilokayatsu | ākṣipya tatkaratalān maṇikarṇapūra- m icchāmi kartum adhunā rabhasena cakram || 23 ||

tad iti tasya hareḥ || 23 ||

(yugalakam_)

saṃmohahetum adhigamya purā kṛpāṇa- dhārāṃ raṇeṣu madirām iva sīrapāṇiḥ | nūnaṃ purā patati vaḥ śithilāṅgayaṣṭi- r āghūrṇamānarudhirāruṇalocanaśrīḥ || 24 || 1. ‘puraḥ’ kha. 2. ‘madirāruṇa’ kha.

purā patati patiṣyati || 24 ||

cakrāyudho 'stu samare musalāyudho vā śūlāyudho bhavatu vā kuliśāyudho vā | doṣṇaiva tān aham anena nihasya heti- śūnyena dhūsaramukhacchavitāṃ nayāmi || 25 || 3. ‘sa’ ka.

25 ||

suvyaktam ūrjitadhiyo yudhi hāsayanti vaidagdhyanihnutadhiyo nayamārgalagnāḥ | dolādhirohavidhuraṃ vihitaṃ ca kārya- m utsannam eva ca tad ity api me 'bhisaṃdhiḥ || 26 || 4. ka-pustake 'syāgrimasya ca ślokasya vyatyayaḥ.

tad iti kāryam_ | abhisaṃdhir niścayaḥ || 26 ||

kiṃ kīrtitena bahunā suranātha tāva- d āpannatāmarasasārasahaṃsahāsam | grīṣmoṣmaśoṣitasaraḥsadṛśaṃ karomi taccakkrimiśritam ahaṃ tava śatrusainyam || 27 ||

āpadā natāḥ prahvā amarā yatra tat_, saha sāreṇa gatyā palāyanena vartamānāḥ sahāḥ samarthā yatra tādṛśaṃ ca cakriṇā kṛṣṇena miśritaṃ śatrusainyaṃ sahāsaṃ kṛtvā karomi | śoṣitaṃ saro 'py evam_ | āpannāni naṣṭāni tāmarasāni, sārasānāṃ lakṣmaṇānāṃ haṃsānāṃ ca hāsaś ca yatra tat_ | cakanta iti cakaś cakitāḥ | kvip_ | tādṛśaiḥ krimibhiḥ śritaṃ sevitam_ || 27 ||

tārkṣyo 'pi saṃyugamukhe nipataty avaśyaṃ manmuṣṭighātadalanāvidhutottamāṅgaḥ | grāsīkṛtoragasahasraviṣānubandha- mūrchāndhakāraghaṭanād iva mīlitākṣaḥ || 28 ||

28 ||

mandīkṛtoṣṇakaramaṇḍalabhāsurordhva- jvālājaṭālaśikhinā tritayaṃ purāṇām | yasyeṣuṇā sakalamūrdhvagatena dūra- m akṣṇā ca manmathavapuḥ prasabhaṃ didīpe || 29 || 1. ‘uccaiḥ’ kha.

ūrdhvam ākāśo lalāṭadeśaś ca || 29 ||

tasyāhave vinihateṣu mayānugeṣu jyotsnāvatī kṛtaviśṛṅkhaladuḥkhadāhā | āstāṃ jarādhavalakeśaśikheva ketu- daṇḍāvacūlasitacāmaracakravālā || 30 ||

jyotsnāvatī harasya nagarī | jyotsnā ca yasyāṃ vidyate sā dāhaṃ kathaṃ karotīti leśato virodhaḥ | daṇḍeṣu cihnabhūtānāṃ cāmarāṇāṃ sitatvāj jarādhavalā iva keśaśikhā yasyāḥ || 30 ||

(yugalakam_)

cūḍāśaśāṅka iva nirmalabhāsi bhinna- dikcakravālatimire yaśasi tvadīye | spaṣṭātirekam upari sphurati smarāre- ś chāyaiti nūnam asurādhipa vāmanatvam || 31 ||

chāyā kāntir ātapapratipakṣaś ca || 31 ||

ākampitatribhuvanā saruṣo lalāṭa- paṭṭaṃ prasīda nudatu bhrukuṭis taveyam | baddhāndhakāragahanā raṇadurdharasya senā ca saṃprati vikampam arāticakram || 32 || 2. ‘durdinasya’ kha. 3. ‘vikalpaṃ’ kha.

nudatu spasaṃdhāya(?) palāyanāya ca prerayatu | andhakāraḥ kṛṣṇaṃ (?) tena gahanā dunirīkṣyā || 32 ||

āyodhane mukharitāmaraśailakuñja- guñjadguṇātanudhanurdanusūnugarbhe | dhairyaṃ bibharty asakalena kiyanniruddha- deho himādrisutayā hṛdayena śaṃbhuḥ || 33 ||

33 ||

āpāṇḍupiṇḍitayaśoghanasāracūrṇa- pūrṇāripūgaphalabhaṅgakṛtābhiyogaḥ | ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi tāmbūlarāgarabhasād iva nāgavallīḥ || 34 ||

pūgasya samudāyasya phalaṃ jayādi | pūgaphalāni ca kramukaphalāni | nāgā eva vallayo latāḥ | nāgavallayaś ca tāmbūlīlatāḥ || 34 ||

kalmāṣitāmalajalā jvalato lalāṭa- netrānalasya cirasaṃbhṛtadhūmalekhām | śītāṃśumaṇḍalaviniṣpatitāṃ harasya tallāñchanacchavim ivānugatāṃ vahantī || 35 ||

gaṅgā candramaṇḍalāt kila nirgatatvāt tatkalaṅkakāntim iva dhūmalena padā(khāpadena) vahantī tīvrānalasahitaphalakānāṃ śarāṇāṃ pātena śuṣyatu | ḍambaritā vyākulitā || 35 ||

mandākinī vrajatu mūrdhni jaṭānikuñja- jhāṃkāratāraravaḍambaritāmbaraśrīḥ | kalpāvasānarabhasotthitabhāskarāṃśu- tīvrāgniśalyaśarapātavaśena śoṣam || 36 || 1. ‘bhayena nūnam_’ kha.

36 ||

(yugalakam_)

caṇḍyāḥ kariṣyati raṇe mahiṣadhvajo 'pi labdhāvakāśam adhunā kimapi sphurantyāḥ | pādābhighātadalitāhavaśauṇḍadarpa- kaṇḍūlakāsaravadhānuśayād ivāsau || 37 || 2. ‘kaṇḍāra’ ka.

kāsaro mahiṣaḥ tadvadhakrodhād iva mahiṣadhvajo yamaḥ sa caṇḍyāḥ kimapy avācyaṃ kariṣyati | nijavasatiṃ neṣyatītyarthaḥ || 37 ||

utkhātadantamusalāṃ śarabhinnakumbha- viṣyaṇṇagāḍharudhirokṣitakarṇatālām | herambamūrtim apaviddhabisāṃ vivṛtta- pattrāṃ karomi nalinīm iva vāraṇendraḥ || 38 ||

viṣyaṇṇaḥ srutaḥ | herambo vināyakaḥ | dantasya bisam upamānaṃ raktasya tu karṇatālasya parivṛttapattram_ | tasyābhyantare 'ruṇatvāt_ || 38 ||

uttuṅgabāhuśikharasthagitāntarikṣa- m uddāmanāgakaṭakasthitim aprakampyam | krauñcācalendram iva mām avirugṇapakṣa- m āsādya muñcati purā na guho na śaktim || 39 ||

bāhoḥ śikhareṇāgreṇa bāhusadṛśaiḥ śikharaiḥ śṛṅgaiḥ sthagitanabhasam_ | nāgāḥ kariṇo bhujagāś ca | kaṭakha skandhavāraḥ parvatanitambaś ca || 39 ||

kodaṇḍadaṇḍam adhunā kaladhautaśaila- m ādhāya śeṣabhujagādhipabhīṣaṇajyam | helāvinirjitaharaḥ prasabhaṃ śareṇa saptāpi dūram adhunaiva bhinadmi lokān || 40 || 1. ‘ādāya’ kha.

hareṇa vāsukiviśikhaṃ dhanur vidhāya puratrayaṃ bhinnam ahaṃ tu śeṣāhiśarasanāthaṃ sumerum eva cāpadaṇḍaṃ kṛtvā saptāpi lokān bhinadmīti vyatirekaḥ || 40 ||

caṇḍeśvarasya vidadhe sahasottamāṅga- m ābaddhavismayasurāsuracakradṛṣṭaḥ | śārṅgāyudho jagad ivākramaṇotthapāda- līlābhighātadalitorukapālabandham || 41 || 2. ‘dalitāṇḍa’ ka.

vidadhe karomi cakāra ca | kapālaṃ śirosthi | kapālaṃ ca brahmāṇḍakhaṇḍam_ || 41 ||

saṅgrāmavāsaraparisphurito 'tiśobhi- nirdhūtapāvakaśikhākapiśatviṣo 'ham | chāyāṃ śilādatanayasya vivartayāmi meror divākara ivāpratimapratāpaḥ || 42 || 3. ‘kapila’ ka.

śilādākhyamunitanayasya nandinaś chāyāṃ kāntiṃ vivartayāmi | sumeror iva raviḥ | so 'pi hi meruṃ pradakṣiṇīkurvann asya cchāyāmahorātrarūpeṇa parivartayati || 42 ||

krodheśvaraḥ kva mama yāsyati huṃkṛtāgni- dhūmacchaṭāvalayitaṃ dadhadātmakaṇṭham | paryāptakālakavalīkaraṇapragalbha- tatpāśaruddhapariṇāham ivāhavāgrāt || 43 || 1. ‘āhavāgre’ ka.

paryāptaṃ prabhūtaṃ yatkālasya mṛtyoḥ kavalīkaraṇaṃ tadarthaṃ pragalbhena tasya kālasya pāśeneva ruddhapariṇāham_ || 43 ||

sthūlāsthikumbhaśikharaḥ karavāladāna- lekhāṅkitaḥ pravilasatkarapuṣkaraśrīḥ | śaktaḥ kṣaṇān mama bhujaḥ pratināgarāja- līlāṃ dadhad dalayituṃ yudhi vīrabhadram || 44 ||

kumbhākāraṃ śikharaṃ skandhadeśaḥ | kumbhayoś ca kavāṭayoḥ śikharam agram_ | karavālam eva dānalekhā karavālasya ca dānaṃ khaṇḍanaṃ tadīyā lekhā | ‘do avakhaṇḍane’ | karaś ca hastaḥ | bālaṃ ca puccham_ | tābhyāṃ dānalekhayā cāṅkitaḥ | kara eva puṣkaraṃ padmam_ | karasya ca puṣkaram agram_ | pratināgaḥ pratipakṣagajaḥ | vīrabhadro nāma gaṇaḥ | vīraś ca bhadrajātiḥ || 44 ||

yair āhave ditisutaiḥ samavartino 'pi bhagnaḥ pratāpavibhavena sahaiva daṇḍaḥ | syāt saptatantudalane bahumānapātra- m eṣāṃ puraḥ ka iva śaṃsata vīrabhadraḥ || 45 ||

saptatantur makho 'tra dakṣasaṃbandhī | atha cāsurair daṇḍo bhagno vīrabhadreṇa tu tantavaḥ sapteti tadapekṣayāsau kathaṃ bahumānapadam iti dhvanitam_ || 45 ||

saṅgrāmasīmni mayi garjati tāranāda- m ujjhaty avaśyam abhimānam arātilokaḥ | śabdaḥ sa kesariṇa eva bhayaṃkareṇa yena śrutena vimadībhavatībhayūthaḥ || 46 ||

46 ||

manye tadeva vacanaṃ ripuviprakāra- roṣeṇa rūṣitadhiyaḥ samareṣu yasmin | udbhidyate 'tiviṣamā samavartirāja- dhānībhaṭasya bhṛkuṭiḥ pratikārahetoḥ || 47 || 2. ‘roṣita’ kha.

rūṣitā charitā | ‘abhru kuṃsādīnām_’ ity ato vākyād bhrūśabdasya kuṭiśabde parato bhrukuṭir bhrūkuṭir iti prayogadvayasya siddhatvād bhṛkuṭiśabdaḥ sādhutvam ativartata ity āhuḥ || 47 ||

doḥśālino raṇabhuvi sphuraṇānubandha- bhājaḥ kṣaṇād dalayataḥ subhaṭasya śatrūn | saṃpaśyatā mṛtamukhāni paraṃ pareta- nāthena sāmyam aham akṣama eva kartum || 48 ||

sphuraṇaṃ sphuraḥ (?) || 48 ||

saṅgrāmakānanam udūḍhakarālapīlu- bandhaṃ camūracitaśobham arātisaṃsthā | naivādhitiṣṭhati ciraṃ subhaṭasya cāpa- ṭāṃkāranādacakitā hariṇīva lakṣmīḥ || 49 || 1. ‘avatiṣṭhati’ kha.

pīlavo hastinas tarubhedāś ca | camūbhī racitā camūraiś ca mṛgabhedaiś citā vyāptā śobhā yasya || 49 ||

gīrvāṇadaityasamareṣu karair vimukta- sītkāraśīkarakarālakaṇair ghaṭantām | kumbhodaraskhalitapuṣkararandhramārga- niṣṭhyūtamauktikagaṇair iva mattanāgāḥ || 50 || 2. ‘viṣakta’ kha.

kumbhayor antarāt patitaḥ karāgravivaramārgeṇa ca vānto mauktikagaṇo yeṣāṃ tādṛśair iva karair upalakṣitāḥ || 50 ||

kurvantv akheṭakhaṭakāmukhahastakṛṣṭi- cakrīkṛtāni kakubho yudhi kārmukāṇi | āsphālitakṣubhitasāgaravāridhīra- maurvīr avaśravaṇasaṃbhṛtasaṃbhramārtāḥ || 51 ||

kheṭo 'dhamaḥ | khaṭakāmukhaṃ karaḥ prāguktalakṣaṇaḥ || 51 ||

grāsīkarotu divasādhipam eṣa karṇa- pāśaṃ dadhat kanakakuṇḍalamaṇḍalāṅkam | vicchinnakaṇṭhakaṭakānuśayāt salīla- m ullambitācchaharicakram ivādya rāhuḥ || 52 ||

pāśaḥ pālī | anuśayaḥ kopaḥ || 52 ||

bāṣpāmbuśīkarakaṇaughanibhena candra- bījacchaṭā iva purā vikiraty amandam | grāsīkṛte śaśini nūnam anena netra- m atres tadudbhavanimittam atīva śokāt || 53 ||

śokād bāṣpabindulavānām eva nibhena vyājena | anena rāhuṇā || 53 ||

śokānubandhakṛtajāgaragāḍhakheda- m antaścareṣu ca marutsu vighūrṇiteṣu | yogyānvaye 'py asuraviprakṛtaḥ kṛśatve saṃpratyupaitu paripīvaratāṃ samīraḥ || 54 ||

antaścarā marutaḥ prāṇāpānādayaḥ | anvayo 'nubandhaḥ || 54 ||

uttuṅgamaṅgalamataṅgajajaṅgamādri- niḥsaṅgabhaṅguraturaṅgataraṅgyamāṇam | aṅgāritāṅgam asurāyudhavisphuliṅga- m utsaṅgasaṅgigaganāṅganavīrayodham || 55 ||

niḥsaṅgam aviratam_ | aṅgāritam uttejitam aṅganayais tādṛśāḥ surāyudhānām agnikaṇā yatra | gaganāṅganā apsarasaḥ || 55 ||

saccāpacakracaturacyutakāñcanottha- nārācarecitacamūcaracakravālam | āścaryacaryacaturāñcitacārucarca- candrāvacūlam acirād raṇam astu caṇḍam || 56 ||

rocitaṃ preritam_ | palāyitam ityarthaḥ | āścaryacaryā vicitracaritrāḥ | caturāḥ pravīṇāḥ | teṣu viṣaye 'ñcitā pūjitā carcā vicāro yasya tādṛśaḥ || 56 ||

(yugalakam_)

saṃspheṭavartmani jarādhavalatviṣo 'pi līlāprakīrṇakagaṇā iva dhirayodhāḥ | ete 'dhirūḍharabhasās tava daityanātha śaktāḥ prabhañjanam apīrayituṃ purastāt || 57 || 1. ‘api’ kha.

saṃspheṭo yuddham_ | prabhañjano vāyuḥ || 57 ||

tigmapratāpaghaṭanābhimukheṣv abhīkṣṇa- m uddaṇḍapattrapaṭaleṣv asurādhipeṣu | jyotsneva paṅkajavaneṣu niśākarasya kīrtiḥ skhalaty akaluṣāpi mṛgāṅkamauleḥ || 58 ||

pratāpa ātapo 'pi | uddaṇḍam udbhaṭam_ | pattrāṇi vāhanāni cchadāś ca | skhalati kuṇṭhībhavati || 58 ||

viṣyandidānajalakuñjarakumbhabheda- nirmuktamauktikakaṇaśramavāribinduḥ | krudhyatkṛtāntakuṭilabhrukuṭīvibhaṅga- bhīmā mamāstu samare karavālikeyam || 59 ||

karavālikā churikā || 59 ||

vyūhaprapañcaracanāṃ vidadhātu śukraḥ śaktis tu nātha bhavato yudhi durnivārā | saṃsthānam astu ruciratvavidhāyi śeṣa- m ālokayaty akaluṣā hi kanīnikākṣṇaḥ || 60 || 1. ‘vīta’ kha. 2. ‘akṣṇā’ kha.

vyūhaḥ sainyavinyāsaḥ | akṣṇaḥ śeṣaṃ nāntarīyakaṃ saṃsthānaṃ ruciratām eva karotu darśanaśaktis tu kanīnikāyā eva || 60 ||

krodhāt kṣaṇena sasurāsuracakravāla- m antaṃ jagattrayam api vyapanetum etat | utkṣipyatāṃ raṇamukhe kṛtakālarātri- saṃjñā karālakuṭilā karavālikābhrūḥ || 61 ||

karālakuṭilatvāt karavālikārūpā bhrūr jagadantaṃ netum utkṣipyatām_ || 61 ||

helāviluptanarasiṃhakaṭhorakaṇṭha- pīṭhasphuratpṛthusaṭāghaṭitāṃsakūṭāḥ | śauryoṣmaniṣkathitahāralatendukāta- vāricchaṭākaṇakarālitavakṣaso 'mī || 62 ||

62 ||

saṃvādidohadarasāḥ surasaṃkṣayārtha- m uccaiḥ sphuranti tava saṃsadi daityayodhāḥ | tejasvināṃ timiradāraṇaniścaye 'sti kiṃ nu kvacit tribhuvane 'pi nisargabhedaḥ || 63 || 3. ‘vīrayodhāḥ’ kha. 4. ‘niścayaḥ’ kha.

kṣayārthaṃ saṃvādī sadṛśa ekarūpo 'bhilāṣo raso yeṣām_ || 63 ||

(yugalakam_)

loke 'tra vīrajanatāparibhogya eva keyaṃ vibhāgaparikalpanalālasā vaḥ | helāvarugṇahariṇā harayo yatheccha- m adhyāvasanti nanu kānanacakravālam || 64 || 1. ‘lokaḥ’ kha.

surāṇāṃ merur āspadam asurāṇāṃ tu pātālam iti vibhāgakalpane lālasābhilāṣaḥ | harayaḥ siṃhāḥ || 64 ||

yenātipīḍanarasasphuṭanānubandhi- bāṣpāmbuśīkarapariplutapāṭalākṣaḥ | kālo 'pi kaṇṭhavalitolvaṇapāṇilagna- pāśaḥ prasahya cakṛṣe samareṣu tasya || 65 ||

kaṇṭhe valitaḥ pāṇilagna ātmīya eva pāśo yasya tādṛśaḥ kālaḥ samareṣu yena cakṛṣṭa kṛṣṭaḥ | ata eva kaṇṭhasya pāśakṛtenātipīḍanena sphuṭanānubandhibhir atīva vikasitair aśrukaṇair āpūritanayanaḥ || 65 ||

saṃkhyaṃ surair asurarājakulasya kīdṛ- g ekībhavanti nahi kesariṇaḥ kuraṅgaiḥ | dānāndhagandhakarikumbhavibhāgabhaṅga- dakṣasphurannakhaśikhāśikharāḥ kadācit || 66 ||

66 ||

(yugalakam_)

siṃho 'stu śatrur athavādhipatir mṛgāṇāṃ śaṃsāspadaṃ tad api na dvayam eva manye | tasya sphuratkarajavajraśikhābhighāta- helānipātitamataṅgajajaṅgamādreḥ || 67 ||

dvayaṃ mṛgāṇāṃ śatrutvam adhipatitvaṃ ca siṃhasya naiva śaṃsāspadaṃ ślāghyam ity anyoktyā surāṇām asurāpekṣayā kvacid api yogyatā nāstīti dhvanitam_ || 67 ||

itthaṃ mauktikakarṇapūrakiraṇavyājena gaṇḍasthalī- carcācandanacarcanām iva dadhadvīro 'valepaśriyaḥ | vākyaṃ ratnaśikhākarālitaśiraḥkampābhirāmaṃ bhaṭai- r ārabdhastutibandham andhakasadasy uktvā sa tūṣṇīm abhūt || 68 ||

avalepo darpaḥ | tacchriyaḥ saṃbandhinā pūjācandaneneva pūjanaṃ dīptir yasyāḥ | kvacic ca ‘candanacarcitāṃ’ iti hṛdayaṃgamaḥ pāṭhaḥ || 68 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye vajrabāhuvisphūrjitaṃ nāma saptatriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptatriṃśaḥ sargaḥ ||