Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

itthaṃ vacaḥ surariṣāvabhidhāya tatra tūṣṇīsthito vidadhadurmukhapaṭṭahāsaṃ| saṃraṃbhagarbham iti saṃsati vajrabaāhur ujṛṃbhitājirasamārabhanātha vaktu|| yatkāṃcanākṣa bhavatā nayagarbhamuktam itthaṃ vadas tad uśanā yadi vaktum īṣṭe| śrutvaitad apy asuvacaṃ guruṇāpi mādṛ- ganān nisargajaḍadhīḥ ki¦꣹m ivābhidadhyāt|| ākāramātram avalambya vibhītakasya vipuṣpaṃ viḍaṃbaya nāma madhūpaśobhāṃ| viṣpaṃdaimaṃjumakaraṃdakaṇacchaṭāgra- kiṃjalkatāsya kuta eva punas tadīyā|| kiṃcit tathāpy asaharatvamarātiloka- stutyābhidhāpayati māṃ pratikūlarūpaṃ| vyāghātam atra nijapakṣaparigrahasya paśyaṃti ye tu ditijāsta iha prayāṃ¦tu|| vākyaṃ mamaitadanusāram api grahītum arhāḥ stha yūyam avivekavikalparandhyāḥ| alpo 'pi kiṃ madhukarair mmakaraṃdareṇur ādīyateti madhuro na madhūkapuṣpāt|| ābibhrato virasatām athavābhyudeyaṃti maṃto na gīḥ kṛtadhiyāṃ hṛdayāṃgamā vaḥ| kṣārāṃbudheḥ kuta ivāmṛtaśīkarārdra- sārdraprabhādhavalacaṃdrakalāprasūtiḥ|| ye maṃdarādrim api vā|sukibhogabaṃdha- līlāvagharṣaṇakṛṣīkṛtam adhyabhāgaṃ| utpāṭya pāṇibhir anāhatasaṃprahāra- helā virejur upapādi¦taśaktibhṛtyāḥ|| ete 'pi yetumatanūtpulakāṃsakūṭa- dordaṃḍakhaṃḍitanirargaḍayuddhasauṃḍāḥ| huṃkārasaṃbhramavala¦tridaśādhirāja- baddhābhayāṃjalipuṭā yudhi kena śakyāḥ||

siṃhīsutasya samare sahasotthitasya śaktāḥ kathaṃcana viloladṛśaḥ purastāt| sthātuṃ nisargataralā bata vītaśaṃkam ācakṣva dūta yadi vaḥ pramathapravaṃgāḥ|| yasyāgnicūrṇṇaparuṣe saruṣo raṇeṣu dīptapratāpatapane tapati trilokīṃ| niryaṃtadūṣmabharakhinnatayeva khaḍga- dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ|| yasya pratāpam iva soḍhum asaknuvadbhir bbaṃdīkṛtaiḥ phaṇipuraṃdhrigaṇair nṛbhūve| vaiklavyadurbbalatayā śithilāyamāna- visrastakaṃcukasitāṃśukacakravālaiḥ|| yasyāhaveṣu savṛdhe bhayasaṃkaṭeṣu niḥśvāsamārutaparaṃ¦parayā ripūṇāṃ| bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha- vidveṣavaṃśaśatatīvrataraḥ pratāpaḥ|| uccair anāyita yasya samākulatvaṃ vidveṣiṇomadayadāritadeṃdrumo¦laiḥ| ākṛṣṭakīrttikusumastabakaiḥ kṛpāṇa- vallīnipātapavanaiḥ prasaradbhir āśāḥ|| durvvāravairisamarādhvara¦yūpabāhor ādhatta yasya ruciraṃ caraṇeśayā śrīḥ| pāṇiṃ natipravaṇadurjjayalokapāla- niḥsvāsadhūsaritavibhramapuṃḍarīkaṃ|| kiṃ tasya pāṃḍurayaśastuhinācalābhi- mukhyaṃ na saṃkhyasurabhau dadhataḥ subāhoḥ| bhānuṃ rivāṃbudhitaṭāni gato vilaṃghya tīvrībhavann adhikam eva diśaḥ pratāpaḥ||

saṃraṃbhapāṭaladṛśaḥ śaradabhraśubhra- hāsasya niḥśvasitavighūrṇṇitameghikābhiḥ| bhreme 'sya gāḍham iva digbhir adabhrababhru- bhrūvibhramabhru¦kuṭisaṃbhṛtasaṃbhramābhiḥ|| ujjṛṃbhamāṇatimirā bhrukuṭiḥ salīlam asyaiva saṃbhṛtaruṣo vadane sphuraṃtī| taccitram atra yadarātivadhūmukhāni laṃbalakāni paridhūsaritāmamaiṣīt|| prālaṃbayaṣṭighaṭitāruṇaratnakhaṃua- preṃkhanmayūkhanikuruṃbapisaṃgagarbhā| asyātatāyikulaśoṇitapāna꣹꣹goṣṭhī- yogyām iva sma kurute karavālavallī|| asyāmalena mama vākya¯tālamegha- dhārājalena raṇadurdinaḍuṃbareṣu|꣹ śāṃtiṃ mukhena navacaṃdrakalāṃcitaśrī kiṃ nīyate ditijanātha na nīlakaṃṭhaḥ|| pratyutphalan_ suragaṇaiḥ dadṛśe mamāpi vakṣasthalān_ samaramūrddhni murāricakraṃ| abhyujjihānamudayādrinitaṃbabhitti- bhāgād iva kṣatajapāṭalamarkkabiṃbaṃ|| vyāsatvam eti sahasaiva mamātatāyi- lokasya kuṃdakalikādhavalaṃ yaśaḥ prāk| ścyotaṃtai kajjalaparāgamalīmasāni paścādvilocanajalāni nitaṃbinīnāṃ|| udbhinnapīnapulakāṃkuramanyaśastra- dhārāśatān adhigatapraṇayāmṛtārdraṃ| kaṃṭhagrahaṃ sapadi yasya¦ cakāra cakra- dhārādhikā tanur dayiteva rāhoḥ|| niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra- dhārākarālamamareṣu vilokayaṃtaṃ| ākṣipya tatkaratalānmaṇikarṇṇapūram icchāmi kartum adhunā rabhasena cakraṃ||

saṃmohahetum adhigamya purā kṛpāṇa- dhārā raṇeṣu madirām iva sīrapāṇiḥ| nūnaṃ puraḥ patati vaḥ śithilāṃgayaṣṭir āghū¦rṇṇamānarudhirāruṇalocanaśrīḥ|| kiṃ kīrttitena vidhinā suranātha tāvad āpannatāmarasasārasahaṃsahāsaṃ| grīṣmoṣmaśoṣitasaraḥsadṛśaṃ karoti taccakrami¦śritam ahaṃ tava śatruśainyaṃ|| tārkṣyo 'pi saṃyugamukhe nipataty avaśyaṃ manmuṣṭighātadalanānidhutottamāṃgaṃ| grāsīkṛtoragasahasraviṣānubaṃdha- mūrkāndhakāraghaṭanaād iva mīlitākṣaḥ|| maṃdīkṛtoṣṇakaramaṃḍalabhāsurorddhva- jvālājaṭālaśikhinā tritayaṃ purāṇaṃ| yasyeṣuṇā sakalamūrddhagatena dūram akṣṇā ca manma¦thavapuḥ prasabhaṃ didīpe|| tasyāhave virahiteṣu mayānugeṣu jyotsnāvatī kṛtaviśṛṃkhaladuḥkhadāhā| āstāṃ jaradhavalakeśaśikheva ketu- daṃḍāvamūlasitacāmaracakravālā||

cūḍāśaśāṃka iva nirmmalabhāsi bhinna- dikcakravālatimire yaśasi tvadīye| spaṣṭātirekasupari sphurati smarāre- cchāyeti nūnam asurādhipa vāmanatvaṃ|| ākaṃpitatribhuvanā saruṣo lalāṭa- paṭṭaṃ prasīda nudanu bhrukuṭis taveyaṃ| yaddhānukāragahanā raṇadurddharasya senā ca saṃprati vikaṃpamurāricakraṃ|| āyodhane mukharitāmaraśailakuṃja- guṃjadguṇenanudhanurmmanusūnugarbhe| dhairyaṃ bibhartty asakalena kiyannuruddha- dehā himādrisutayā hṛdayena śaṃbhuḥ|| āpāṃḍu¦piṃḍitayaśoghanasāracūrṇṇa- pūrṇṇāripūgaphalabhaṃgakṛtābhiyogaḥ| ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi tāṃbūlarāgarabhasād iva nāgavallīḥ|| kalmāṣitāmalajalāṃ jvalato¦ lalāṭa- netrānalasya cirasaṃbhṛtadhūmalekhāṃ| śītāṃśumaṃḍalaviniṣpatatā harasya tallāṃcchanacchavimivānugataṃ vahantī|| maṃdākinī vrajatu mūrddhni jalānikuṃja- jhāṃ¦kāratāranavaḍuṃbaritāmbaraśrīḥ|| kalpāvasānarabhasotthitabhāskarāṃśu- tīvrānniśalyaśarapātavaśena soṣaṃ||

caṃḍyāḥ kariṣyati raṇe mahiṣadhvajo 'pi labdhvāvakāśam a¦dhunā kim api sphuraṃtyāḥ| pādābhighātadalitāhavasauṃḍadarppa- kaṃḍūlakāsaragavānuśayād ivāsau|| utkhātadaṃtamuśalāṃ sarabhinnakuṃbha- viṣpaṃdagāḍharudhirokṣitaka¦rṇṇatālāṃ| heraṃbamūrttim api viddhadhiśāṃ dhivṛtta- patrāṃ karomi nalinīm iva vāraṇeṃdraḥ|| uttuṃgabāhuśikharaḥskhalitāṃtarikṣam uddāmanāgakaṭakasthitim a¦prakaṃpyaṃ| krauṃcāvaleṃdram iva mām avirugṇapakṣam āsādya muṃcati purā ṇa guho na śaktiṃ|| kodaṃḍadaṃḍam adhunā kaladhautaśailam ādhāya śeṣabhujagādhipabhīṣaṇajyaṃ| he꣹lāvinirjitaharaḥ prasabhaṃ nṛtaujāḥ saptāpi dūram adhunaiva bhinadmi lokān|| daṃḍeśvarasya divase sahasotta¦māṃgam ābaddhaviśmayasurāsuracakradṛṣṭaḥ| sārṃgāyudho jagad ivākramaṇotthapāda꣹- līlābhighātadalitorukapālabaṃdhaṃ|| saṃgrāmavāsaraparisphurito 'tiśobhir nirddhūtapāvakaśikhākapiśatviṣo 'haṃ| cchāyāṃ śilādatanayasya vivarttayāmi meror divākara ivāpratimapratāpaḥ|| krodheśvaraḥ kṣamamayāsyati huṃkṛtāgni- dhūmacchaṭāvalayitaṃ dadhadātmakaṃṭhaṃ| paryāptakālakavalīkaraṇapragalbha- tatpāśaruddhapariṇāham ivāhavāgrāt|| sthūlāgnikuṃbhaśikharaḥ karavāladāna- lekhāṃkitaḥ pravisaratkarapuṣkaraśrīḥ| śaktaḥ kṣaṇānmama bhujaḥ pratināgarāja- līlān dadhaddalayituṃ yudhi vīrabhadraṃ|| yenāhacai ditisutaiḥ samavarttino 'pi bhagnaḥ pratāpavibhavena sahaiva daṃḍaḥ| syātsaptataṃtudalane bahumānamātram eṣāṃ puraḥ ka iva saṃsata vīrabhadraḥ|| kurvvan_ tvakheṭakhaṭakāmukhahastakṛṣṭa- cakrīkṛtāni kakubho yudhi kārmukāni| āsphālitakṣubhitasāgaravāridhīra- maurvvīrāvaśravaṇasaṃbhṛtasaṃbhramārttāḥ|| grāsīkaroti divasādhipam eṣa karṇṇa- pāsaṃ dadhan_ kanakakuṃḍalamaṃḍalāṃkaṃ| vicchinnakaṃṭhakaṭakānuśayān_ salīlam ullaṃbhitācchaharicakram ivādya rāhuḥ|| bāṣpāṃbu¦śīkarakaṇaughanibhena caṃdra- bījacchaṭā iva purā vikaratyamaṃdaṃ| grāsīkṛte śaśini nūnam anena netra- maṃtres tadudbhavanimittam atīva śobhāt|| śokānubaṃdhakṛta¦jāgaragāḍhakhedam aṃtasvareṣu marutsu vimūrcchiteṣu| yogyānvayeṣu suraviprakṛtaḥ kṛṣatve saṃpraty apaitu paripīvaratāṃ samīraḥ|| uttuṃgamaṃgalapataṃgajajaṃgamādri- niḥsaṃgabhaṃguraturaṃgataraṃgyamāṇaṃ| aṃgānitāṃganasurāyudhavisphuliṃgam utsaṃgasaṃgigaganāṃgaṇadhīrayodhaṃ|| maccāpacakracaturacyutakāṃcanottha- nānācarecitacamūcaracakravālaṃ| āścaryacaryacaturāṃcitacārucaṃca- caṃdrāvacūlam acirād ramaṇas tu caṃḍaṃ||

saṃspheṭavartmani jarādhavalatvaso 'pi līlāprakīrṇṇagakaṇā iva dhīrayodhāḥ| ete 'virūḍharabhasāstava daityanātha śaktāḥ prabhaṃjanamapīrayituṃ purastāt|| tigmapratāpaghaṭanābhimukheṣv abhīkṣṇam uddaṃḍapatrapaṭaleṣv asurādhipeṣu| jyotsneva paṃkajavaneṣu niśākarasya kīrttiḥ skhalatyakaluṣāpi mṛgāṃkamauleḥ|| viṣyaṃdidānajalakuṃjarakuṃbhabheda- nirmuktamauktikakaṇaśramavāribiṃduḥ| krudhyaḥ kṛtāṃtakuṭilabhrukuṭīvibhaṃga bhīmā mamāsti samare karavālikeyaṃ|| vyūhaprapaṃcaracanāṃ vidadhātu śukra śaktis tu nātha bhavato yudhi durnivārā| saṃsthānam astu ru¦ciratvavidhāyi śeṣam ālokayaty akaluṣā hi kanīnikākṣṇaḥ|| krodhāt_ kṣaṇena sasurāsuracakravālaṃ aṃtaṃ jagattrayam api vyapanetum etat| utkṣipyatāṃ raṇamu¦khe kṛtakālarātriṃ sajñā karālakuṭilā karavālikābhrūḥ|| lehāviluptanarasiṃhakaṭhorakaṃṭha- pīṭhasphuran_ pṛthughaṭāghaṭitāsakūṭāḥ| sauryāsmaniḥkvathitahāralateṃdukāṃta- vāricchaṭākaṇakarālitavakṣaso 'mī| saṃpādidohadarasāḥ surasaṃkṣayārtham uccaiḥ sphuraṃti bhava saṃsadi daityayodhāḥ|| tejasvino timiradāraṇaniścaye 'sti kin nu kva¦cittribhuvane 'pi nisargabhedaḥ|

loka 'tra vīrajanitāparibhogya eva keyaṃ vibhāgaparikalpanalālasā vaḥ|| helāvirugṇahariṇā hariyā yatheccham adhyāvasaṃti manukānanacakravālaṃ| yenātipīḍanarasasphuṭanānubaṃdhi- bāṣpāṃbusīkarapariplutapāṭalākṣaḥ|| kālo 'pi kaṃṭhavalitolvaṇapāṇilagna- pāśaḥ prasahya cakṛṣe samare¦꣹ṣu tāsya| sakhyaṃ surair asurarājakulasya kīdṛg ekībhavaṃti nahi keśa¦riṇaḥ kuraṃgaiḥ|| dānāṃdhagaṃdhakarikuṃbhavibhāgabhaṃga- dakṣasphurannakhaśikhāśikharaḥ kadācit|

siṃho 'stu satturathavādhipatir mṛgāṇāṃ| saṃsāspadaṃ ऽऽऽ tad api na dvayam eva manye|| ꣹ tasya sphuran_ karajavajraśikhābhighāta- helānipātitamataṃgajajaṃgamādraiḥ|| itthaṃ mauktikakarṇṇapūrakiraṇavyājena khaṃḍasthalīm arcācaṃdanacaṃdanān iva dadhadvīro 'valepaśri¦yaḥ| vākyaṃ ratnaśikhākarālitaśiraḥkaṃpābhirāmaṃ bhaṭaiḥ āraṃbhas tu nibaṃdham aṃdhakasadastyaktvā sa tūṣṇīm abhūt||

cha ||

iti haravijaye mahākāvye vajrabāhuvisphūrjjitavarṇṇano nāma saptatriṃśaḥ sargaḥ||