[floral] || cha ||
itthaṃ vacaḥ surariṣāvabhidhāya tatra
tūṣṇīsthito vidadhadurmukhapaṭṭahāsaṃ|
saṃraṃbhagarbham iti saṃsati vajrabaāhur
ujṛṃbhitājirasamārabhanātha vaktuṃ||
yatkāṃcanākṣa bhavatā nayagarbhamuktam
itthaṃ vadas tad uśanā yadi vaktum īṣṭe|
śrutvaitad apy asuvacaṃ guruṇāpi mādṛ-
ganān nisargajaḍadhīḥ ki¦
꣹m ivābhidadhyāt||
ākāramātram avalambya vibhītakasya
vipuṣpaṃ viḍaṃbaya nāma madhūpaśobhāṃ|
viṣpaṃdaimaṃjumakaraṃdakaṇacchaṭāgra-
kiṃjalkatāsya kuta eva punas tadīyā||
kiṃcit tathāpy asaharatvamarātiloka-
stutyābhidhāpayati māṃ pratikūlarūpaṃ|
vyāghātam atra nijapakṣaparigrahasya
paśyaṃti ye tu ditijāsta iha prayāṃ¦tu||
vākyaṃ mamaitadanusāram api grahītum
arhāḥ stha yūyam avivekavikalparandhyāḥ|
alpo 'pi kiṃ madhukarair mmakaraṃdareṇur
ādīyateti madhuro na madhūkapuṣpāt||
ābibhrato virasatām athavābhyudeyaṃti
maṃto na gīḥ kṛtadhiyāṃ hṛdayāṃgamā vaḥ|
kṣārāṃbudheḥ kuta ivāmṛtaśīkarārdra-
sārdraprabhādhavalacaṃdrakalāprasūtiḥ||
ye maṃdarādrim api vā|sukibhogabaṃdha-
līlāvagharṣaṇakṛṣīkṛtam adhyabhāgaṃ|
utpāṭya pāṇibhir anāhatasaṃprahāra-
helā virejur upapādi¦
taśaktibhṛtyāḥ||
ete 'pi yetumatanūtpulakāṃsakūṭa-
dordaṃḍakhaṃḍitanirargaḍayuddhasauṃḍāḥ|
huṃkārasaṃbhramavala¦tridaśādhirāja-
baddhābhayāṃjalipuṭā yudhi kena śakyāḥ||
siṃhīsutasya samare sahasotthitasya
śaktāḥ kathaṃcana viloladṛśaḥ purastāt|
sthātuṃ nisargataralā bata vītaśaṃkam
ācakṣva dūta yadi vaḥ pramathapravaṃgāḥ||
yasyāgnicūrṇṇaparuṣe saruṣo raṇeṣu
dīptapratāpatapane tapati trilokīṃ|
niryaṃtadūṣmabharakhinnatayeva kha
ḍga-
dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ||
yasya pratāpam iva soḍhum asaknuvadbhir
bbaṃdīkṛtaiḥ phaṇipuraṃdhrigaṇair nṛbhūve|
vaiklavyadurbbalatayā śithilāyamāna-
visrastakaṃcukasitāṃśukacakravālaiḥ||
yasyāhaveṣu savṛdhe bhayasaṃkaṭeṣu
niḥśvāsamārutaparaṃ¦parayā ripūṇāṃ|
bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha-
vidveṣavaṃśaśatatīvrataraḥ pratāpaḥ||
uccair anāyita yasya samākulatvaṃ
vidveṣiṇomadayadāritadeṃdrumo¦
laiḥ|
ākṛṣṭakīrttikusumastabakaiḥ kṛpāṇa-
vallīnipātapavanaiḥ prasaradbhir āśāḥ||
durvvāravairisamarādhvara¦yūpabāhor
ādhatta yasya ruciraṃ caraṇeśayā śrīḥ|
pāṇiṃ natipravaṇadurjjayalokapāla-
niḥsvāsadhūsaritavibhramapuṃḍarīkaṃ||
kiṃ tasya pāṃḍurayaśastuhinācalābhi-
mukhyaṃ na saṃkhyasurabhau dadhataḥ subāhoḥ|
bhānuṃ rivāṃbudhitaṭāni gato vilaṃghya
tīvrībhavann adhikam eva diśaḥ pratāpaḥ||
saṃraṃbhapāṭaladṛśaḥ śa
radabhraśubhra-
hāsasya niḥśvasitavighūrṇṇitameghikābhiḥ|
bhreme 'sya gāḍham iva digbhir adabhrababhru-
bhrūvibhramabhru¦kuṭisaṃbhṛtasaṃbhramābhiḥ||
ujjṛṃbhamāṇatimirā bhrukuṭiḥ salīlam
asyaiva saṃbhṛtaruṣo vadane sphuraṃtī|
taccitram atra yadarātivadhūmukhāni
laṃbalakāni paridhūsaritāmamaiṣīt||
prālaṃbayaṣṭighaṭitāruṇaratnakhaṃḍua-
preṃkhanmayūkhanikuruṃbapisaṃgagarbhā|
asyātatāyikulaśoṇitapāna꣹
꣹goṣṭhī-
yogyām iva sma kurute karavālavallī||
asyāmalena mama vākya¯tālamegha-
dhārājalena raṇadurdinaḍuṃbareṣu|꣹
śāṃtiṃ mukhena navacaṃdrakalāṃcitaśrī
kiṃ nīyate ditijanātha na nīlakaṃṭhaḥ||
pratyutphalan_ suragaṇaiḥ dadṛśe mamāpi
vakṣasthalān_ samaramūrddhni murāricakraṃ|
abhyujjihānamudayādrinitaṃbabhitti-
bhāgād iva kṣatajapāṭalamarkkabiṃbaṃ||
vyāsatvam eti sahasaiva mamātatāyi-
lokasya kuṃdakalikādhavalaṃ yaśaḥ prāk|
ścyotaṃtai kajjalaparāgamalīmasāni
paścādvilocanajalāni nitaṃbinīnāṃ||
udbhinnapīnapulakāṃkuramanyaśastra-
dhārāśatān adhigatapraṇayāmṛtārdraṃ|
kaṃṭhagrahaṃ sapadi yasya¦
cakāra cakra-
dhārādhikā tanur dayiteva rāhoḥ||
niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra-
dhārākarālamamareṣu vilokayaṃtaṃ|
ākṣipya tatkaratalānmaṇikarṇṇapūram
icchāmi kartum adhunā rabhasena cakraṃ||
saṃmohahetum adhigamya purā kṛpāṇa-
dhārā raṇeṣu madirām iva sīrapāṇiḥ|
nūnaṃ puraḥ patati vaḥ śithilāṃgayaṣṭir
āghū¦rṇṇamānarudhirāruṇalocanaśrīḥ||
kiṃ kīrttitena vidhinā suranātha tāvad
āpannatāmarasasārasahaṃsahāsaṃ|
grīṣmoṣmaśoṣitasaraḥsadṛśaṃ karoti
taccakrami¦
śritam ahaṃ tava śatruśainyaṃ||
tārkṣyo 'pi saṃyugamukhe nipataty avaśyaṃ
manmuṣṭighātadalanānidhutottamāṃgaṃ|
grāsīkṛtoragasahasraviṣānubaṃdha-
mūrkāndhakāraghaṭanaād iva mīlitākṣaḥ||
maṃdīkṛtoṣṇakaramaṃḍalabhāsurorddhva-
jvālājaṭālaśikhinā tritayaṃ purāṇaṃ|
yasyeṣuṇā sakalamūrddhagatena dūram
akṣṇā ca manma¦thavapuḥ prasabhaṃ didīpe||
tasyāhave virahiteṣu mayānugeṣu
jyotsnāvatī kṛtaviśṛṃkhaladuḥkhadāhā|
āstāṃ jaradhavalakeśaśikheva ketu-
daṃḍāvamūlasitacāmara
cakravālā||
cūḍāśaśāṃka iva nirmmalabhāsi bhinna-
dikcakravālatimire yaśasi tvadīye|
spaṣṭātirekasupari sphurati smarāre-
cchāyeti nūnam asurādhipa vāmanatvaṃ||
ākaṃpitatribhuvanā saruṣo lalāṭa-
paṭṭaṃ prasīda nudanu bhrukuṭis taveyaṃ|
yaddhānukāragahanā raṇadurddharasya
senā ca saṃprati vikaṃpamurāricakraṃ||
āyodhane mukharitāmaraśailakuṃja-
guṃjadguṇenanudhanurmmanusūnugarbhe|
dhairyaṃ bibhartty asakalena kiyannuruddha-
dehā himādrisutayā hṛdayena śaṃbhuḥ||
āpāṃḍu¦
piṃḍitayaśoghanasāracūrṇṇa-
pūrṇṇāripūgaphalabhaṃgakṛtābhiyogaḥ|
ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi
tāṃbūlarāgarabhasād iva nāgavallīḥ||
kalmāṣitāmalajalāṃ jvalato¦ lalāṭa-
netrānalasya cirasaṃbhṛtadhūmalekhāṃ|
śītāṃśumaṃḍalaviniṣpatatā harasya
tallāṃcchanacchavimivānugataṃ vahantī||
maṃdākinī vrajatu mūrddhni jalānikuṃja-
jhāṃ¦kāratāranavaḍuṃbaritāmbaraśrīḥ||
kalpāvasānarabhasotthitabhāskarāṃśu-
tīvrānniśalyaśarapātavaśena soṣaṃ||
caṃḍyāḥ kariṣyati raṇe mahiṣadhvajo 'pi
labdhvāvakāśam a¦
dhunā kim api sphuraṃtyāḥ|
pādābhighātadalitāhavasauṃḍadarppa-
kaṃḍūlakāsaragavānuśayād ivāsau||
utkhātadaṃtamuśalāṃ sarabhinnakuṃbha-
viṣpaṃdagāḍharudhirokṣitaka¦rṇṇatālāṃ|
heraṃbamūrttim api viddhadhiśāṃ dhivṛtta-
patrāṃ karomi nalinīm iva vāraṇeṃdraḥ||
uttuṃgabāhuśikharaḥskhalitāṃtarikṣam
uddāmanāgakaṭakasthitim a¦prakaṃpyaṃ|
krauṃcāvaleṃdram iva mām avirugṇapakṣam
āsādya muṃcati purā ṇa guho na śaktiṃ||
kodaṃḍadaṃḍam adhunā kaladhautaśailam
ādhāya śeṣabhujagādhipabhīṣaṇajyaṃ|
he
꣹lāvinirjitaharaḥ prasabhaṃ nṛtaujāḥ
saptāpi dūram adhunaiva bhinadmi lokān||
daṃḍeśvarasya divase sahasotta¦māṃgam
ābaddhaviśmayasurāsuracakradṛṣṭaḥ|
sārṃgāyudho jagad ivākramaṇotthapāda꣹-
līlābhighātadalitorukapālabaṃdhaṃ||
saṃgrāmavāsaraparisphurito 'tiśobhir
nirddhūtapāvakaśikhākapiśatviṣo 'haṃ|
cchāyāṃ śilādatanayasya vivarttayāmi
meror divākara ivāpratimapratāpaḥ||
krodheśvaraḥ kṣamamayāsyati huṃkṛtāgni-
dhūmacchaṭāvalayitaṃ dadhadātmakaṃṭhaṃ|
paryāptakālakavalīkaraṇapragalbha-
tatpāśaruddhapariṇāham ivāhavāgrāt||
sthūlāgnikuṃbhaśikharaḥ karavāladāna-
lekhāṃkitaḥ pravisaratkarapuṣkaraśrīḥ|
śaktaḥ kṣaṇānmama bhujaḥ pratināgarāja-
līlān dadhaddalayituṃ yudhi vī
rabhadraṃ||
yenāhacai ditisutaiḥ samavarttino 'pi
bhagnaḥ pratāpavibhavena sahaiva daṃḍaḥ|
syātsaptataṃtudalane bahumānamātram
eṣāṃ puraḥ ka iva saṃsata vīrabhadraḥ||
kurvvan_ tvakheṭakhaṭakāmukhahastakṛṣṭa-
cakrīkṛtāni kakubho yudhi kārmukāni|
āsphālitakṣubhitasāgaravāridhīra-
maurvvīrāvaśravaṇasaṃbhṛtasaṃbhramārttāḥ||
grāsīkaroti divasādhipam eṣa karṇṇa-
pāsaṃ dadhan_ kanakakuṃḍalamaṃḍalāṃkaṃ|
vicchinnakaṃṭhakaṭakāṃnuśayān_ salīlam
ullaṃbhitācchaharicakram ivādya rāhuḥ||
bāṣpāṃbu¦
śīkarakaṇaughanibhena caṃdra-
bījacchaṭā iva purā vikaratyamaṃdaṃ|
grāsīkṛte śaśini nūnam anena netra-
maṃtres tadudbhavanimittam atīva śobhāt||
śokānubaṃdhakṛta¦jāgaragāḍhakhedam
aṃtasvareṣu marutsu vimūrcchiteṣu|
yogyānvayeṣu suraviprakṛtaḥ kṛṣatve
saṃpraty apaitu paripīvaratāṃ samīraḥ||
uttuṃgamaṃgalapataṃgajajaṃgamādri-
niḥsaṃgabhaṃguraturaṃgataraṃgyamāṇaṃ|
aṃgānitāṃganasurāyudhavisphuliṃgam
utsaṃgasaṃgigaganāṃgaṇadhīrayodhaṃ||
maccāpacakracaturacyutakāṃcanottha-
nānācare
citacamūcaracakravālaṃ|
āścaryacaryacaturāṃcitacārucaṃca-
caṃdrāvacūlam acirād ramaṇas tu caṃḍaṃ||
saṃspheṭavartmani jarādhavalatvaso 'pi
līlāprakīrṇṇagakaṇā iva dhīrayodhāḥ|
ete 'virūḍharabhasāstava daityanātha
śaktāḥ prabhaṃjanamapīrayituṃ purastāt||
tigmapratāpaghaṭanābhimukheṣv abhīkṣṇam
uddaṃḍapatrapaṭaleṣv asurādhipeṣu|
jyotsneva paṃkajavaneṣu niśākarasya
kīrttiḥ skhalatyakaluṣāpi mṛgāṃkamauleḥ||
viṣyaṃdidānajalakuṃjarakuṃbhabheda-
nirmuktamauktikakaṇaśramavāribiṃduḥ|
krudhyaḥ
kṛtāṃtakuṭilabhrukuṭīvibhaṃga
bhīmā mamāsti samare karavālikeyaṃ||
vyūhaprapaṃcaracanāṃ vidadhātu śukra
śaktis tu nātha bhavato yudhi durnivārā|
saṃsthānam astu ru¦ciratvavidhāyi śeṣam
ālokayaty akaluṣā hi kanīnikākṣṇaḥ||
krodhāt_ kṣaṇena sasurāsuracakravālaṃ
aṃtaṃ jagattrayam api vyapanetum etat|
utkṣipyatāṃ raṇamu¦khe kṛtakālarātriṃ
sajñā karālakuṭilā karavālikābhrūḥ||
lehāviluptanarasiṃhakaṭhorakaṃṭha-
pīṭhasphuran_ pṛthughaṭāghaṭitāsakūṭāḥ|
sauryāsmaniḥkvathitahāralateṃdukāṃta-
vāricchaṭākaṇakarālitavakṣaso 'mī|
saṃpādidohadarasāḥ surasaṃkṣayārtham
uccaiḥ sphuraṃti bhava saṃsadi daityayodhāḥ||
tejasvino timiradāraṇaniścaye 'sti
kin nu kva¦cittribhuvane 'pi nisargabhedaḥ|
loka 'tra vīrajanitāparibhogya eva
keyaṃ vibhāgaparikalpanalālasā vaḥ||
helāvirugṇahariṇā hariyā yatheccham
adhyāvasaṃti manukānanacakravālaṃ|
yenātipīḍanarasasphuṭanānubaṃdhi-
bāṣpāṃbusīkarapariplutapāṭalākṣaḥ||
kālo 'pi kaṃṭhavalitolvaṇapāṇilagna-
pāśaḥ prasahya cakṛṣe samare¦
꣹ṣu tāsya|
sakhyaṃ surair asurarājakulasya kīdṛg
ekībhavaṃti nahi keśa¦riṇaḥ kuraṃgaiḥ||
dānāṃdhagaṃdhakarikuṃbhavibhāgabhaṃga-
dakṣasphurannakhaśikhāśikharaḥ kadācit|
siṃho 'stu satturathavādhipatir mṛgāṇāṃ|
saṃsāspadaṃ ऽऽऽ tad api na dvayam eva manye|| ꣹
tasya sphuran_ karajavajraśikhābhighāta-
helānipātitamataṃgajajaṃgamādraiḥ||
itthaṃ mauktikakarṇṇapūrakiraṇavyājena khaṃḍasthalīm
arcācaṃdanacaṃdanān iva dadhadvīro 'valepaśri¦yaḥ|
vākyaṃ ratnaśikhākarālitaśiraḥkaṃpābhirāmaṃ bhaṭaiḥ
āraṃbhas tu nibaṃdham aṃdhakasadastyaktvā sa tūṣṇīm abhūt||
cha ||
iti haravijaye mahākāvye vajrabāhuvisphūrjjitavarṇṇano nāma saptatriṃśaḥ sargaḥ||