[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

bibhrat kalindatanayām iva candramauli- līlādhṛtatridaśanirjhariṇīrṣyayārāt_| śyāmīkṛtārkakaracakrakirīṭakūṭa- koṭisphuranmarakatāṃśuśikhena mūrdhnā||1|| dolāyamānamaṇikuṇḍalakoṭilagna- ratnāṃśupuñjaparipiñcaritāvataṃsaḥ| aṃsasthalena vikaṭāṃsataṭe bhihatya vyaṃsāsuraṃ sa nikaṭasthitam ity avādīt_||2||

yugalakam_||

he daityanātha kim avastuvijṛmbhamāṇa- saṃrambham ity abhidadhāsi vibhinnadhairyaḥ| tiṣṭhatsu dānavabhaṭeṣv api saṃyugājñā- lābhonmukheṣu dalitārikulācaleṣu||3|| satsv eva sannihitadiggajagaṇḍabhitti- viṣyandamānamadapaṅkakṛtāṅkureṣu| daityendrebāhuṣu ripukṣayakālarātrim ālambate tava karaḥ karavālavallīm_||4|| pārśvaṃ vilokayasi kiṃ bhrukuṭiṃ vidhāya| kopāt savepathukaraḥ kikuśaliśaṃ jighṛkṣuḥ| tatkāryam eṣa kurute tava bāhur eva helāvirugṇasakalāhitaśailacakraḥ||5|| āyodhayaty adhikam ekatamāpi kācid alpāpi te bhaṭavarūthavatī vipakṣam_| paryaptim eti śikhinaḥ samiduddhatasya dagdhuṃ sphuliṅgakaṇikāpi samāsajantī||6|| meghāsitas tava bhujo nanu mekalādriẖ keyūram eṣa śikharaṃ vikaṭaṃ bibharti| nistriṃśayaṣṭir iyam atra viṭaṅkasīmni hālāhaklollbaṇalatā vidadhāti moham_||7|| satyaṃ tvam eva sakalaṃ surarājacakram ekaḥ kṣaṇād dalayituṃ samare samarthaḥ| bhasmīkarotu vaḍavānalamantareṇa kallolakāṇḍakalilaṃ ka ivāmbu sindhoḥ||8|| tejas tvayā niśitamārgaṇaṭaṅkamātais tvaṣṭreva śātitamanargalamiddhadhāmnaḥ| āropitasya samarabhramamātatāyi- lokasya dīprataramāracitaṃ ca cakram_||9|| ākarṇitena vacasā bhavato bibharmi yatsatyam utpulakapūrabharā svamūrtim_| ko py eṣa śabdamahimā jaladasya yena ratnāṅkuraprasavam eti vidūrabhūmiḥ||10|| vākyaṃ bravītu suvacāḥ sadasadviveka- yogyo bhavān iva bhaved yadi tatra kaścit_| grāvṇaḥ prasūtim adhigacchati hema yasmān sau kvacid bhavati tasya nikāṣapaṭṭaḥ||11|| prajñā mamālpavibhavāpi vivekayogam eṣā kiyantam api naiva nirasyatīha| jyotsnātapaṃ bahulapakṣaparikṣatāpi nātmānurūpam amṛtāṃśukalā jahāti||12|| naisargikīṃ virasatāṃ dadhato py abhīkṣṇam āseduṣo pi jaḍimānamagaṇyavṛtteḥ| vākyasya sāraguruṇo gurubhiḥ parīkṣya- mantaḥ prasūtirupalād iva kāñcanasya||13|| arhanti meghamalinās sadasi grahītum eter thatattvam adhunā vacasi sthitaṃ naḥ| detyādhipā madhukarā iva puṣpadhūli- garbhe kṛtavyatikaraṃ makarandaleśam_||14|| nirbhidyamānahṛdayocchalitaṃ vyudasta- hastasya pañcabhir upoḍhanṛsiṃhamūrteḥ| roṣād iva pratimitair nakhadarpaṇeṣu daityendraśoṇitam apīyata yasya vaktraiḥ||15|| daṃṣṭrāgṛhītagurusambhramabhūtadhātrī- pātālapātapunaruktibhayena ruddham_| antarvighurṇanavisaṃsthulasaptalokam āsīd varāhavapuṣaḥ śvasitaṃ ca yasya||16|| maccakrakoṭiparivartanaṃ sandhibandha- cchedārtimeṣa kathayiṣyati dānavānām_| jīvanvidhuntuda itīva purā vicintya yena vyadhāyi mukhamaṇḍalamātraśeṣaḥ||17|| saṅgrāmamūrdhani vipūrayituṃ na yena yatnād api sphuṭam apāryata pāñjajanyaḥ| niśśvāsanunnahṛdayāspadasaptaloka- saṃsthānaruddhavikaṭānanarandhramārgaḥ||18|| lakṣmīkarākalitavibhramapuṇḍarīka- līlāvimṛṣṭacaraṇo yudhi śārṅgapāṇiḥ| cintāpathaṃ na kathameti sa daityamarga- saṃhāratigmakarabimbasudarśano vaḥ||19||

pañcabhiḥ kulakam_||

niṣṭhyūtaniṣṭhuraśikhānalavisphuliṅga- piṅgīkṛtāmbaratalā samarāṅgane vaḥ| kaumodakī smṛtipathātskhalitā kathaṃ nu tadbāhudaṇḍaghaṭitāriyugakṣayolkā||20|| sahyeta kena raṇavartmani nandako pi kaṇṭhacchidārasabharād iva yo surāṇām_| kalmāṣitoṣṇakiraṇāṃśukarālaraśmi- lekhāchalena kurute nyakṛpāṇasargam_21| yasyāhaveṣu parivartajuṣo murāri- hastāṅgulīkisalayāgragatasya dūram_| sīmantyamānatimirāḥ kiraṇair niśāta- dhārāvakhaṇḍanabhiyeva diśaḥ prasastruḥ||22|| digdevatākanakadarpaṇavisphuliṅgaḥ| sarpannatarpyata jardanadarpavartma dhārākṛśānur api yasya surārikaṇṭha- dīnirargalagalatkṣatajacchaṭābhiḥ||23|| cakraṃ krameta yudhi tatka ivāsya roddhum uddhūtadhūsaritatatpaṭalāndhakāram_ unnidrakundadalakomalakīrticandra- lekhopabṛṃhaṇasahasramarīcibimbam_||24||

tilakam_||

mā bhūt patatrapavanena kapālabandha- sandhir dvidhā dalita eṣa divaspṛthivyoḥ| dhyātveti yo ṇḍaśakalād uditaḥ kṣaṇena caṇḍetaroḍḍayanaḍambariko mbare bhūt_||25|| helāvilaṅghitajagattritayo bhujaṅga- sandānitaḥ śatamakhānujadehabhāraḥ| yenohyate viyati vājigaṇena dūram uṣṇatviṣo ratha iva sphuradekacakraḥ||26 puñjīkṛtoragasahasrajighatsayeva pakṣānilena ghanava¯¯¯| kṣmāmaṇḍalaṃ vidalitācalacakravālam ekībhavatkṣubhitasaptamahāsamudram_||27|| brahmāṇḍam anyam api yo dhivasannijāṇḍa- piṇḍādanirgamanam e¯ vidāṃ cakāra| digbhittisaṅkaṭavikūṇitapakṣmapālī- mandakramoḍḍayanadussthitacittavṛttiḥ||28|| yasyāvatīrṇam adhivāridhi śaiśave pi līlāgṛhītagajakacchapamañjasārāt_| trastālagardagṛhiṇītaralākṣidṛṣṭam utkampikātarajanārdanakūrmam āsīt_||29|| tārkṣya sa cintya udakād iva dugdhasindhor ādatta yo mṛtarasaṃ suraguptibandhāt_| cañcvagradagdhapṛthuśeṣamṛṇālakāṇḍa- pātālagarbhanalinītaṭarājahaṃsaḥ||30||

ṣaḍbhiḥ kulakam_||

ātāmradanturaphaṇāṅgulikoṭibhāga- vispaṣṭaratnakarajāṃśurucā kathañcit_ uttambhitā vikaṭabhogabhujena yasya pātālatālu tarasāvanirāviśantī||31|| kṣmāmaṇḍaloddharaṇalagnamahāvarāha- vinyastaniṣṭhurakhurāgravikhaṇḍyamānāḥ| piṅgaiḫ parāgapaṭalair navacīnapiṣṭa- piṣṭātakaśriyam adhurmaṇayo pi yasya||32|| kalpāvadhāv adhipayodhi yam ekam eva baddhāspadaṃ madhuripuḥ śayanīcakāra| kukṣipraviṣṭabhuvanatrayacittraceṣṭā- vyāhāravibhramaviluptasamādhinidraḥ||33|| śeṣas sa yasya bhuvanapralayāvatāra- paryāptatāṇḍavaparikramanamyamānām_ dikkuṃjarāṃsaśikharaskhalitāṃ kathaṃcid urvī dadhacchvasiti gāḍham upoḍhakhedaḥ||34|| bhrūbhaṅgabhīṣaṇamarīṇaruṣo raṇeṣu tasya kṣameta kam ivekṣitum indumauleḥ| śākhābhirāhitabhayaṃ tisṛbhis triśūlaṃ dṛgbhiś ca vaktramanalolbaṇarūpabhāgbhiḥ||35||

pañcabhiḥ kulakam_||

yasyāḥ palāyanaparāyaṇatām upetam ālokya dānavakulaṃ samare hasantyāḥ| bhāti sma dantamaṇiṣūnmiṣitā himādri- sānusthalāt pariṇateva vipāṇḍuraśrīḥ||36|| ākampitatribhuvanāṃ bhujadaṇḍaṣaṇḍa- sañchāditāmbaratalāṃ samarājireṣu| kastāṃ jagatkṣayanirargalanṛttarāga- līlām iva smarariporviṣaheta caṇḍīm_||37||

yugalakam_||

yasyādhigaṇḍatalamutkaṭakarṇatāla- dolānilābhihatinirdayarugṇamūlāḥ| kṣoṇībhṛto pi patitāḥ srutadānalobha- līnadvirephanicayaśriyam udvahanti||38|| abhyunnatāṃsaśikharāgravi¯¯ ¯¯¯ ¯¯¯ ¯¯¯ yasyaikṣatendukalikādhavalādviṣāṇa- daṇḍādurassthalavivartitahāraphenā| jyotsnācchaṭ❝¯¯¯bhittir mandākinī himagirer iva niṣpatantī||39|| yasyāmalāmbarasarasyahimāṃśubimba- raktāmbujaṃ saraladīdhitipakṣma lakṣmīm_| dhatte viṣāṇabisakāṇḍakarālamūla- līlāvyudastakaradaṇḍamuhūrtalagnam_||40|| gāṅgāyaneḥ samiti tasya viṣāṇavajra- pātena dānavakulācalacakravālam_| saṃśīryamāṇavikaṭāsthiśilāvakīrṇam asyāḥ kṣaṇena laghayiṣyati bhāramurvyāḥ||41||

pañcabhiḥ kulakam_||

utkṣiptapīvaranirāyatakandhareṇa meghāvalīm iva cucumbiṣatānurāgāt_| yaḥ smohyate sarabhasaṃ savikārapiccha- sañchāditāmbaratalena śikhaṇḍinoccaiḥ||43 tigmāṃśubimbamaṇikandukam avyavastham āsphoṭya pāṇikamalena salīlamurvyām_| cikrīḍa yaḥ śiśutayā pralayāgameṣu saprema paśyati vimugdhamṛgāṅkamaulau||44|| skandhasya tasya ditijādhipadugdhasindhu- lakṣmīsamuddharaṇamandaraśailamūrtim_| krauñcādrinirdayavimarditāśrikoṭiṃ śaktiṃ sa soḍhum asureṣv iha ko pi śaktaḥ||45||

tilakam_||

preṅkhacchikhaṇḍabharaśobhivapuẖ kalinda- kanyāhradaśriyam agādhatayā dadhāne| śakto raṇe dalayituṃ pracalākiketu- rahnāya kāliyam ivāhitam acyutaśrīḥ||46|| āsthānadānasamaye śaśikhaṇḍamauler ātasthuṣaḥ pratidinaṃ pratihārabhūmim_| yasyāvalokanavaśād bahu manvate ca padmāsanaprabhṛtayo pi dṛśaḥ patantīḥ||47|| ko vā viḍambitajagatpralayārkabimba- vahnisphuliṅganikurumbanipītasindhum_| śūlaṃ śilādatanayasya yudhi kṣameta soḍhuṃ sasaṃyugarasabhramaṇānubandham_||48||

yugalakam_||

ākṣepamāhavamukhe vidhutottamāṅga- saṅghaṭṭanirdalitamaulikapālaṣaṇḍam_| caṇḍīśvarasya nibiḍabhrukuṭipracaṇḍa- ṭāṅkāraḍambaram api kṣamate na mṛtyuḥ||49|| krodheśvaro pi karavālavilūnakaṇṭha- ṭhai raṇeṣv asuhṛdāṃ luṭhitaiś śirobhiḥ| tṛptiṃ kṛtāntakariṇo vidadhadvitdhāna- piṇḍair ivājibhuvi vīkṣitum apy aśakyaḥ||50|| indro pi sāndrarucicandrakacakravāla- rūpābhirāmapariṇāmavilocanaśrīḥ| bhītyā śikhī hatamakhasya babhūva yasya cintyaḥ kathaṃ na bhavatāṃ na sa vīrabhadraḥ||5|| anye pi lokaparivanadurvilāsa- helollasat pralayavāsaravibhramā ye| tebhyo mamāsti na bhayaṃ na ca teṣu nīti- garbhaṃ vaco tidadhato nanu pakṣapātaḥ||52|| prajñāvikalpagiriloḍitakāryasindhu- sārāmṛtāsavaparigraha eva tasmāt_ utsṛṣṭavigrahakathāḥ kuruta prayatnam anyeṣatāsurabhaṭā nanu tena mṛtyum_||53|| svalpāpacāravidhuro vasareṣu kaścid āpnoty anarthapariṇāmam avaśyam eva| visphoṭavān kila kuśāṅkurakaṇṭakādi- viddho bhavaty avirataṃ kulikodayeṣu||54|| tejo vikāsi dadhataḥ sthirasamprahāra- kaṇḍūnirargalamarātibalaṃ jigīṣoḥ|| nītiprapañcarahitasthiti pauruṣaṃ hi nābhāti paṅkajam ivoddhṛtabījakośam||55|| āyodhaneṣvatanudurdharaśauryaśāli- gīrvāṇacakramavamaṃsatha mā sma daityāḥ| yenāhuragrahaṇamāryadhiyaḥ pareṣu jāḍyaṃ na dhairyam iha śauryanirargaleṣu||56|| prajñāprakarṣaviniyogaviśeṣasādhyam icchanti kāryagahanaṃ nahi mohaheyam_ ādīptadīpakaśikhānikurumbabhedya- rūpaṃ tamo ndhatamasena kadā vibhinnam_||57|| kecitparākramaguṇena nayena kecit kecit tathā tad ubhayena viśeṣaṇiṣṭhāḥ| anye punas sakalatannirapekṣavṛtti- daivānubhāvavaśataḥ śriyam āpnuvanti||58|| anyārtham anyaphalam erva bhavaty avaśyam ārambhajātam akhilaṃ matidurvidhānām_ kaṇḍūyanāya kariṇaṃ śarabho hi pṛṣṭham āropayaty aniśam eti sa tena nāśam_||59|| he daityanātha vinayasva pareṣu manyu- manyāyavṛttirabhasārabhaṭīyam āstām_ saṃmānyatāṃ sadasi śūtamukhena tāvad etanmṛgāṅkaśakalābharaṇasya vākyam_||60|| iti ditisutasindhurvākyaratnaṃ visṛjya vyaramadatanumuktākarṇapūratviṣoccaiḥ| sphuṭanayaguṇartoṣāccumbyamānaṃ kapola- sthalamamaladhiyevāgādhadhairyo dadhānaḥ||61||

iti śrīharavijaye mahākāvye kanakākṣanayopakṣepo nāma ṣaṭtriṃśas sargaḥ ||