||śrī gaṇeśāya namaḥ||
bibhrat kali
ndatanayām iva candramauli-
līlādhṛtatridaśanirjhariṇīrṣyayārāt_|
śyāmīkṛtā
rkakaracakrakirīṭakūṭa-
koṭisphuranmarakatāṃśuśikhena mūrdhnā||1||
dolāyamāna
maṇikuṇḍalakoṭilagna-
ratnāṃśupuñjaparipiñcaritāvataṃsaḥ|
aṃsasthalena vi
kaṭāṃsataṭe bhihatya
vyaṃsāsuraṃ sa nikaṭasthitam ity avādīt_||2||
yugalakam_||
he daityanātha kim avastuvijṛmbhamāṇa-
saṃrambham ity abhidadhāsi vibhinnadhairyaḥ|
ti
ṣṭhatsu dānavabhaṭeṣv api saṃyugājñā-
lābhonmukheṣu dalitārikulācaleṣu||3||
satsv e
va sannihitadiggajagaṇḍabhitti-
viṣyandamānamadapaṅkakṛtāṅkureṣu|
daityendrebāhu
ṣu ripukṣayakālarātrim
ālambate tava karaḥ karavālavallīm_||4||
pārśvaṃ viloka
yasi kiṃ bhrukuṭiṃ vidhāya|
kopāt savepathukaraḥ kikuśaliśaṃ jighṛkṣuḥ|
tatkāryam eṣa ku
rute tava bāhur eva
helāvirugṇasakalāhitaśailacakraḥ||5||
āyodhayaty adhikam e
katamāpi kācid
alpāpi te bhaṭavarūthavatī vipakṣam_|
paryaptim eti śikhinaḥ sa
miduddhatasya
dagdhuṃ sphuliṅgakaṇikāpi samāsajantī||6||
meghāsitas tava bhujo na
nu mekalādriẖ
keyūram eṣa śikharaṃ vikaṭaṃ bibharti|
nistriṃśayaṣṭir iyam atra viṭa
ṅkasīmni
hālāhaklollbaṇalatā vidadhāti moham_||7||
satyaṃ tvam eva sakalaṃ sura
rājacakram
ekaḥ kṣaṇād dalayituṃ samare samarthaḥ|
bhasmīkarotu vaḍavānalamantareṇa
kallolakāṇḍakalilaṃ ka ivāmbu sindhoḥ||8||
tejas tvayā niśitamārgaṇaṭa
ṅkamātais
tvaṣṭreva śātitamanargalamiddhadhāmnaḥ|
āropitasya samarabhramamātatāyi-
lokasya dīprataramāracitaṃ ca cakram_||9||
ākarṇitena vacasā bhavato bibharmi
yatsatyam utpulakapūrabharā svamūrtim_|
ko py eṣa śabdamahimā jaladasya yena
ratnā
ṅkuraprasavam eti vidūrabhūmiḥ||10||
vākyaṃ bravītu suvacāḥ sadasadviveka-
yo
gyo bhavān iva bhaved yadi tatra kaścit_|
grāvṇaḥ prasūtim adhigacchati hema yasmān
nā
sau kvacid bhavati tasya nikāṣapaṭṭaḥ||11||
prajñā mamālpavibhavāpi vivekayogam
e
ṣā kiyantam api naiva nirasyatīha|
jyotsnātapaṃ bahulapakṣaparikṣatāpi
nātmānurū
pam amṛtāṃśukalā jahāti||12||
naisargikīṃ virasatāṃ dadhato py abhīkṣṇam
āseduṣo pi
jaḍimānamagaṇyavṛtteḥ|
vākyasya sāraguruṇo gurubhiḥ parīkṣya-
mantaḥ prasūtirupalā
d iva kāñcanasya||13||
arhanti meghamalinās sadasi grahītum
eter thatattvam adhunā
vacasi sthitaṃ naḥ|
detyādhipā madhukarā iva puṣpadhūli-
garbhe kṛtavyatikaraṃ maka
randaleśam_||14||
nirbhidyamānahṛdayocchalitaṃ vyudasta-
hastasya pañcabhir upoḍha
nṛsiṃhamūrteḥ|
roṣād iva pratimitair nakhadarpaṇeṣu
daityendraśoṇitam apīya
ta yasya vaktraiḥ||15||
daṃṣṭrāgṛhītagurusambhramabhūtadhātrī-
pātālapātapunaruktibha
yena ruddham_|
antarvighurṇanavisaṃsthulasaptalokam
āsīd varāhavapuṣaḥ śvasitaṃ
ca yasya||16||
maccakrakoṭiparivartanaṃ sandhibandha-
cchedārtimeṣa kathayiṣyati dānavā
nām_|
jīvanvidhuntuda itīva purā vicintya
yena vyadhāyi mukhamaṇḍalamātraśeṣaḥ||
17||
saṅgrāmamūrdhani vipūrayituṃ na yena
yatnād api sphuṭam apāryata pāñjajanyaḥ|
ni
śśvāsanunnahṛdayāspadasaptaloka-
saṃsthānaruddhavikaṭānanarandhramārgaḥ||18||
lakṣmī
karākalitavibhramapuṇḍarīka-
līlāvimṛṣṭacaraṇo yudhi śārṅgapāṇiḥ|
cintāpa
thaṃ na kathameti sa daityamarga-
saṃhāratigmakarabimbasudarśano vaḥ||19||
pañcabhiḥ ku
lakam_||
niṣṭhyūtaniṣṭhuraśikhānalavisphuliṅga-
piṅgīkṛtāmbaratalā samarāṅga
ne vaḥ|
kaumodakī smṛtipathātskhalitā kathaṃ nu
tadbāhudaṇḍaghaṭitāriyugakṣayo
lkā||20||
sahyeta kena raṇavartmani nandako pi
kaṇṭhacchidārasabharād iva yo surāṇā
m_|
kalmāṣitoṣṇakiraṇāṃśukarālaraśmi-
lekhāchalena kurute nyakṛpāṇasargam_21|
yasyāhaveṣu parivartajuṣo murāri-
hastāṅgulīkisalayāgragatasya dūram_|
sīmantyamānatimirāḥ kiraṇair niśāta-
dhārāvakhaṇḍanabhiyeva diśaḥ prasastruḥ||
22||
digdevatākanakadarpaṇavisphuliṅgaḥ|
sarpannatarpyata janārdanadarpavartma
dhārākṛśānur api yasya surārikaṇṭha-
nādḍīnirargalagalatkṣatajacchaṭābhiḥ||
23||
cakraṃ krameta yudhi tatka ivāsya roddhum
uddhūtadhūsaritatatpaṭalāndhakāram_
unni
drakundadalakomalakīrticandra-
lekhopabṛṃhaṇasahasramarīcibimbam_||24||
tilakam_||
mā bhūt patatrapavanena kapālabandha-
sandhir dvidhā dalita eṣa divaspṛ
thivyoḥ|
dhyātveti yo ṇḍaśakalād uditaḥ kṣaṇena
caṇḍetaroḍḍayanaḍambariko mbare
bhūt_||25||
helāvilaṅghitajagattritayo bhujaṅga-
sandānitaḥ śatamakhānujadeha
bhāraḥ|
yenohyate viyati vājigaṇena dūram
uṣṇatviṣo ratha iva sphuradekacakraḥ||26
puñjīkṛtoragasahasrajighatsayeva
pakṣānilena ghanava¯¯¯|
kṣmāmaṇḍalaṃ vi
dalitācalacakravālam
ekībhavatkṣubhitasaptamahāsamudram_||27||
brahmāṇḍam a
nyam api yo dhivasannijāṇḍa-
piṇḍādanirgamanam e¯ vidāṃ cakāra|
digbhittisaṅkaṭa
vikūṇitapakṣmapālī-
mandakramoḍḍayanadussthitacittavṛttiḥ||28||
yasyāvatīrṇam a
dhivāridhi śaiśave pi
līlāgṛhītagajakacchapamañjasārāt_|
trastālagardagṛ
hiṇītaralākṣidṛṣṭam
utkampikātarajanārdanakūrmam āsīt_||29||
tārkṣyaḥ sa ci
ntya udakād iva dugdhasindhor
ādatta yo mṛtarasaṃ suraguptibandhāt_|
cañcvagradagdhapṛthuśe
ṣamṛṇālakāṇḍa-
pātālagarbhanalinītaṭarājahaṃsaḥ||30||
ṣaḍbhiḥ kulakam_||
ātāmradanturaphaṇāṅgulikoṭibhāga-
vispaṣṭaratnakarajāṃśurucā kathañcit_
utta
mbhitā vikaṭabhogabhujena yasya
pātālatālu tarasāvanirāviśantī||31||
kṣmāma
ṇḍaloddharaṇalagnamahāvarāha-
vinyastaniṣṭhurakhurāgravikhaṇḍyamānāḥ|
piṅgaiḫ pa
rāgapaṭalair navacīnapiṣṭa-
piṣṭātakaśriyam adhurmaṇayo pi yasya||32||
kalpā
vadhāv adhipayodhi yam ekam eva
baddhāspadaṃ madhuripuḥ śayanīcakāra|
kukṣipraviṣṭa
bhuvanatrayacittraceṣṭā-
vyāhāravibhramaviluptasamādhinidraḥ||33||
śeṣas sa yasya bhu
vanapralayāvatāra-
paryāptatāṇḍavaparikramanamyamānām_
dikkuṃjarāṃsaśikhara
skhalitāṃ kathaṃcid
urvī dadhacchvasiti gāḍham upoḍhakhedaḥ||34||
bhrūbhaṅgabhīṣaṇamarīṇaruṣo raṇeṣu
tasya kṣameta kam ivekṣitum indumauleḥ|
śākhābhirāhitabhayaṃ
tisṛbhis triśūlaṃ
dṛgbhiś ca vaktramanalolbaṇarūpabhāgbhiḥ||35||
pañcabhiḥ ku
lakam_||
yasyāḥ palāyanaparāyaṇatām upetam
ālokya dānavakulaṃ samare hasa
ntyāḥ|
bhāti sma dantamaṇiṣūnmiṣitā himādri-
sānusthalāt pariṇateva vipāṇḍura
śrīḥ||36||
ākampitatribhuvanāṃ bhujadaṇḍaṣaṇḍa-
sañchāditāmbaratalāṃ samarāji
reṣu|
kastāṃ jagatkṣayanirargalanṛttarāga-
līlām iva smarariporviṣaheta caṇḍī
m_||37||
yugalakam_||
yasyādhigaṇḍatalamutkaṭakarṇatāla-
dolānilābhiha
tinirdayarugṇamūlāḥ|
kṣoṇībhṛto pi patitāḥ srutadānalobha-
līnadvirephanica
yaśriyam udvahanti||38||
abhyunnatāṃsaśikharāgravi¯¯
¯¯¯
¯¯¯
¯¯¯
yasyaikṣa
tendukalikādhavalādviṣāṇa-
daṇḍādurassthalavivartitahāraphenā|
jyotsnācchaṭ❝
¯¯¯bhittir
mandākinī himagirer iva niṣpatantī||39||
yasyāmalāmbarasarasya
himāṃśubimba-
raktāmbujaṃ saraladīdhitipakṣma lakṣmīm_|
dhatte viṣāṇabisakāṇḍa
karālamūla-
līlāvyudastakaradaṇḍamuhūrtalagnam_||40||
gāṅgāyaneḥ samiti
tasya viṣāṇavajra-
pātena dānavakulācalacakravālam_|
saṃśīryamāṇavikaṭā
sthiśilāvakīrṇam
asyāḥ kṣaṇena laghayiṣyati bhāramurvyāḥ||41||
pañcabhiḥ kula
kam_||
utkṣiptapīvaranirāyatakandhareṇa
meghāvalīm iva cucumbiṣatānurāgāt_|
yaḥ smohyate sarabhasaṃ savikārapiccha-
sañchāditāmbaratalena śikhaṇḍinoccaiḥ||43
tigmāṃśubimbamaṇikandukam avyavastham
āsphoṭya pāṇikamalena salīlamurvyā
m_|
cikrīḍa yaḥ śiśutayā pralayāgameṣu
saprema paśyati vimugdhamṛgāṅkamaulau||
44||
skandhasya tasya ditijādhipadugdhasindhu-
lakṣmīsamuddharaṇamandaraśailamūrti
m_|
krauñcādrinirdayavimarditāśrikoṭiṃ
śaktiṃ sa soḍhum asureṣv iha ko pi śa
ktaḥ||45||
tilakam_||
preṅkhacchikhaṇḍabharaśobhivapuẖ kalinda-
kanyāhradaśriya
m agādhatayā dadhāne|
śakto raṇe dalayituṃ pracalākiketu-
rahnāya kāliyam i
vāhitam acyutaśrīḥ||46||
āsthānadānasamaye śaśikhaṇḍamauler
ātasthuṣaḥ pratidi
naṃ pratihārabhūmim_|
yasyāvalokanavaśād bahu manvate ca
padmāsanaprabhṛtayo pi
dṛśaḥ patantīḥ||47||
ko vā viḍambitajagatpralayārkabimba-
vahnisphuliṅganikurumba
nipītasindhum_|
śūlaṃ śilādatanayasya yudhi kṣameta
soḍhuṃ sasaṃyugarasabhrama
ṇānubandham_||48||
yugalakam_||
ākṣepamāhavamukhe vidhutottamāṅga-
saṅgha
ṭṭanirdalitamaulikapālaṣaṇḍam_|
caṇḍīśvarasya nibiḍabhrukuṭipracaṇḍa-
ṭāṅkā
raḍambaram api kṣamate na mṛtyuḥ||49||
krodheśvaro pi karavālavilūnakaṇṭha-
pīṭhai
raṇeṣv asuhṛdāṃ luṭhitaiś śirobhiḥ|
tṛptiṃ kṛtāntakariṇo vidadhadvitdhāna-
piṇḍair i
vājibhuvi vīkṣitum apy aśakyaḥ||50||
indro pi sāndrarucicandrakacakravāla-
rūpā
bhirāmapariṇāmavilocanaśrīḥ|
bhītyā śikhī hatamakhasya babhūva yasya
cintyaḥ ka
thaṃ na bhavatāṃ na sa vīrabhadraḥ||5||
anye pi lokaparivanadurvilāsa-
helollasat pra
layavāsaravibhramā ye|
tebhyo mamāsti na bhayaṃ na ca teṣu nīti-
garbhaṃ vaco tidadhato na
nu pakṣapātaḥ||52||
prajñāvikalpagiriloḍitakāryasindhu-
sārāmṛtāsavaparigra
ha eva tasmāt_
utsṛṣṭavigrahakathāḥ kuruta prayatnam
anyeṣatāsurabhaṭā nanu tena mṛtyum_||
53||
svalpāpacāravidhuro vasareṣu kaścid
āpnoty anarthapariṇāmam avaśyam eva|
vi
sphoṭavān kila kuśāṅkurakaṇṭakādi-
viddho bhavaty avirataṃ kulikodayeṣu||54||
tejo vikāsi dadhataḥ sthirasamprahāra-
kaṇḍūnirargalamarātibalaṃ jigīṣoḥ||
nītiprapañcarahitasthiti pauruṣaṃ hi
nābhāti paṅkajam ivoddhṛtabījakośam||
55||
āyodhaneṣvatanudurdharaśauryaśāli-
gīrvāṇacakramavamaṃsatha mā sma daityāḥ|
yenāhuragrahaṇamāryadhiyaḥ pareṣu
jāḍyaṃ na dhairyam iha śauryanirargaleṣu||56||
pra
jñāprakarṣaviniyogaviśeṣasādhyam
icchanti kāryagahanaṃ nahi mohaheyam_
ādī
ptadīpakaśikhānikurumbabhedya-
rūpaṃ tamo ndhatamasena kadā vibhinnam_||57||
ke
citparākramaguṇena nayena kecit
kecit tathā tad ubhayena viśeṣaṇiṣṭhāḥ|
anye pu
nas sakalatannirapekṣavṛtti-
daivānubhāvavaśataḥ śriyam āpnuvanti||58||
anyārtha
m anyaphalam erva bhavaty avaśyam
ārambhajātam akhilaṃ matidurvidhānām_
kaṇḍūyanā
ya kariṇaṃ śarabho hi pṛṣṭham
āropayaty aniśam eti sa tena nāśam_||59||
he daityanātha
vinayasva pareṣu manyu-
manyāyavṛttirabhasārabhaṭīyam āstām_
saṃmānyatāṃ sadasi śū
tamukhena tāvad
etanmṛgāṅkaśakalābharaṇasya vākyam_||60||
iti ditisutasindhu
rvākyaratnaṃ visṛjya
vyaramadatanumuktākarṇapūratviṣoccaiḥ|
sphuṭanayaguṇartoṣāccumbyamānaṃ kapola-
sthalamamaladhiyevāgādhadhairyo dadhānaḥ||61||
iti śrīharavija
ye mahākāvye kanakākṣanayopakṣepo nāma ṣaṭtriṃśas sargaḥ ||