Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaṭtriṃśaḥ sargaḥ |

bibhratkalindatanayām iva candramauli- līlādhṛtatridaśanirjhariṇīrṣyayārāt | śyāmīkṛtārkakaracakrakirīṭakūṭa- koṭisphuranmarakatāṃśuśikhena mūrdhnā || 1 ||

vyaṃsākhyam asuraṃ skandhe skandhenaiva śṛṇu sāvadhāna ity abhiprāyān nihatya sa kāñcanākṣo 'ndhakam avādīt_ || 1 ||

dolāyamānamaṇikuṇḍalakoṭilagna- ratnāṃśupuñjaparipiñjaritāvataṃsaḥ | asaṃsthalena vikaṭāṃsataṭe 'bhihatya vyaṃsāsuraṃ sa nikaṭasthitam ity avādīt || 2 ||

2 ||

(yugalakam_)

he daityanātha kim avastuvijṛmbhamāṇa- saṃrambham ity abhidadhāsi vibhinnadhairyaḥ | tiṣṭhatsu dānavabhaṭeṣv api saṃyugājñā- lābhonmukheṣu dalitārikulācaleṣu || 3 ||

3 ||

satsv eva saṃnihitadiggajagaṇḍabhitti- viṣpandamānamadapaṅkakṛtāṅkureṣu | daityendrabāhuṣu ripukṣayakālarātri- m ālambate tava karaḥ karavālavallīm || 4 ||

karaḥ karavālavallīm ālambate iti kākuprayogaḥ || 4 ||

rśve vilokayasi kiṃ bhrukuṭiṃ vidhāya kopāt savepathukaraḥ kuliśaṃ jighṛkṣuḥ | tatkāryam eṣa kurute tava bāhur eva helāvirugṇasakalāhitaśailacakraḥ || 5 || 1. ‘pārśvaṃ’ ka.

5 ||

āyodhayaty adhikam ekatamāpi kāci- d alpāpi te bhaṭavarūthavatī vipakṣam | paryāptim eti śikhinaḥ samiduddhatasya dagdhuṃ sphuliṅgakaṇikāpi samāsajantī || 6 ||

6 ||

medhāsitas tava bhujo nanu mekalādriḥ keyūram eṣa śikharaṃ vikaṭaṃ bibharti | nistriṃśayaṣṭir iyam atra viṭaṅkasīmni hālāhalolbaṇalatā vidadhāti moham || 7 ||

atra bhuje eva viṭaṅkasīmni samunnate pathi | hālāhalaṃ viṣam_ || 7 ||

satyaṃ tvam eva sakalaṃ surarājacakra- m ekaḥ kṣaṇād dalayituṃ samare samarthaḥ | bhasmīkarotu vaḍavānalamantareṇa kallolakāṇḍakalilaṃ ka ivāmbu sindhoḥ || 8 ||

kāṇḍaśabdaḥ praśaṃsāyām_ | kalilaṃ vyāptam_ || 8 ||

tejas tvayā niśitamārgaṇaṭaṅkaghātai- s tvaṣṭreva śātitam anargalam iddhadhāmnaḥ | āropitasya samarabhramamātatāyi- lokasya dīptataram āracitaṃ ca cakram || 9 || 1. ‘dīpratarasā’ ka. 2. ‘ācaritaṃ’ kha.

iddhadhāmā ravir api | bhramaḥ prāṇasaṃdeho yantraṃ ca | cakraṃ vyūhaviśeṣaḥ sudarśanaś ca || 9 ||

ākarṇitena vacasā bhavato bibharmi yatsatyam utpulakapūrabharāṃ svamūrtim | ko 'py eṣa śabdamahimā jaladasya yena ratnāṅkuraprasavam eti vidūrabhūmiḥ || 10 ||

vidūro vālavāyaḥ || 10 ||

vākyaṃ bravītu suvacāḥ sadasadviveka- yogyo bhavān iva bhaved yadi tatra kaścit | grāvṇaḥ prasūtim adhigacchati hema yasmā- n nāsau kvacid bhavati tasya nikāṣapaṭṭaḥ || 11 ||

tatra vākye sadasadvicāracaturo yadi bhaved bhavān iva kaścid eva na tu sarvaḥ | vaktaiva vivecakair vivecanīyaḥ || 11 ||

prajñā mamālpavibhavāpi vivekayoga- m eṣā kiyantam api naiva nirasyatīha | jyotsnātapaṃ bahulapakṣaparikṣatāpi nātmānurūpam amṛtāṃśukalā jahāti || 12 ||

12 ||

naisargikīṃ virasatāṃ dadhato 'py abhīkṣṇa- m āseduṣo 'pi jaḍimānam agaṇyavṛtteḥ | vākyasya sāraguruṇo gurubhiḥ parīkṣya- m antaḥ prasūtir upalād iva kāñcanasya || 13 ||

virasatā śāṭhyam anārdratā ca | jaḍimā raukṣyam asphuṭadrūpatā ca | sāreṇopādeyavastunā guru ślāghyaṃ sāraṃ ca sthiraṃ guru ca gauravayuktam_ || 13 ||

arhanti meghamalināḥ sadasi grahītu- m ete 'rthatattvam adhunā vacasi sthitaṃ naḥ | daityādhipā madhukarā iva puṣpadhūli- garbhe kṛtavyatikaraṃ makarandaleśam || 14 ||

14 ||

nirbhidyamānahṛdayocchalitaṃ vyudasta- hastasya pañcabhir upoḍhanṛsiṃhamūrteḥ | roṣād iva pratimitair nakhadarpaṇeṣu daityendraśoṇitam apīyata yasya vaktraiḥ || 15 ||

nirbhidyamāneti pañcabhiḥ kulakam_ || 15 ||

daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī- pātālapātapunaruktibhayena ruddham | antarvighūrṇanavisaṃsthulasaptaloka- m āsīd varāhavapuṣaḥ śvasitaṃ ca yasya || 16 ||

punaruktiḥ punarbhavanam_ | lakṣaṇayāntarbhagavata evodare || 16 ||

maccakrakoṭiparivartanasaṃdhibandha- cchedārtim eṣa kathayiṣyati dānavānām | jīvan vidhuṃtuda itīva purā vicintya yena vyadhāyi mukhamaṇḍalamātraśeṣaḥ || 17 ||

vidhuṃtudo rāhuḥ | itīveti bhinnakramo jīvann ity ato 'nantaraṃ draṣṭavyaḥ || 17 ||

saṅgrāmamūrdhani vipūrayituṃ na yena yatnād api sphuṭam apāryata pāñcajanyaḥ | niḥśvāsanunnahṛdayāspadasaptaloka- saṃsthānaruddhavikaṭānanarandhramārgaḥ || 18 ||

nunnāḥ preritāḥ || 18 ||

lakṣmīkarākalitavibhramapuṇḍarīka- līlāvamṛṣṭacaraṇo yudhi śārṅgapāṇiḥ | cintāpathaṃ na kathameti sa daityamārga- saṃhāratigmakarabimbasudarśano vaḥ || 19 || 1. ‘pathe’ ka.

daityānāṃ mārgasya saṃhāre ravibimbam iva sudarśano yasya || 19 ||

(pañcabhiḥ kulakam_)

niṣṭhyūtaniṣṭhuraśikhānalavisphuliṅga- piṅgīkṛtāmbaratalā samarāṅgaṇe vaḥ | kaumodakī smṛtipathāt skhalitā kathaṃ nu tadbāhudaṇḍaghaṭitāriyugakṣayolkā || 20 || 2. ‘taccāpa’ kha.

kumudako viṣṇus tasyeyaṃ kaumodakī gadā || 20 ||

sahyeta kena raṇavartmani nandako 'pi kaṇṭhacchidārasabharād iva yo 'surāṇām | kalmāṣitoṣṇakiraṇāṃśukarālaraśmi- rekhāchalena kurute 'nyakṛpāṇasargam || 21 || 3. ‘lekhā’ ka. 4. ‘kṛpāṇapaṭṭān_’ kha.

nandakākhyaḥ khaḍgaḥ || 21 ||

yasyāhaveṣu parivartajuṣo murāri- hastāṅgulīkisalayāgragatasya dūram | sīmantyamānatimirāḥ kiraṇair niśāta- dhārāvakhaṇḍanabhiyeva diśo 'pasasruḥ || 22 || 5. ‘divaḥ’ kha. 6. ‘prasasruḥ’ ka.

22 ||

digdevatākanakadarpaṇavisphuliṅgaḥ sarpann atarpyata janārdanadarpavarṣma | dhārākṛśānur api yasya surārikaṇṭha- nāḍīnirargalagalatkṣatajacchaṭābhiḥ || 23 ||

digdevatānāṃ kanakadarpaṇarūpā visphuliṅgāḥ kaṇā yasya | darpasya varṣma parimāṇaṃ yasya saḥ | kvacit_ ‘vartma’ iti pāṭhaḥ || 23 ||

cakraṃ kṣameta yudhi tatka ivāsya roddhu- m uddhūtadhūsaritadikpaṭalāndhakāram | unnidrakundadalakomalakīrticandra- lekhopabṛṃhaṇasahasramarīcibimbam || 24 || 1. ‘yoddhuṃ’ kha.

(tilakam_)

mā bhūt pattrapavanena kapālabandha- saṃdhir dvidhā dalita eṣa divaspṛthivyoḥ | dhyātveti yo 'ṇḍaśakalād uditaḥ kṣaṇena caṇḍetaroḍḍayanaḍambariko 'mbare 'bhūt || 25 || 2. ‘eva’ ka.

mā bhūd ityādiṣaḍbhiḥ kulakam_ | kapolau gaṇḍau (?) | ḍambarikaḥ prapañcavān_ || 25 ||

helādilaṅghitajagattritayo bhujaṃga- saṃdānitaḥ śatamakhānujadehabhāraḥ | yenohyate viyati vājigaṇena dūra- m uṣṇatviṣo ratha iva sphuradekacakraḥ || 26 ||

bhujaṃge kāliye saṃdānitaṃ khaṇḍanā yasya | bhujaṃgaiś ca saṃdānito baddhaḥ | śatamakhānujo viṣṇuḥ | cakra sudarśano rathapādaś ca || 26 ||

puñjīkṛtoragasahasrajighatsayeva pakṣānilena ghanavartmani yaś cakāra | kṣmāmaṇḍalaṃ vidalitācalacakravāla- m ekībhavatkṣubhitasaptamahāsamudram || 27 ||

27 ||

brahmāṇḍagarbham api yo 'dhivasannijāṇḍa- piṇḍād anirgamanam eva vidāṃcakāra | digbhittisaṃkaṭavikūṇitapakṣma(kṣa)pālī- mandakramoḍḍayanaduḥsthitacittavṛttiḥ || 28 || 3. ‘anyam api’ ka.

pakṣma(kṣa)pālī pakṣma(kṣa)paṅktiḥ || 28 ||

yasyāvatīrṇam adhivāridhi śaiśave 'pi līlāgṛhītagajakacchapamañjasārāt | trastālagardagṛhiṇītaralākṣidṛṣṭa- m utkampikātarajanārdanakūrmam āsīt || 29 || 1. ‘utkampitātura’ ka.

avatīrṇam avataraṇam_ | kacchapaḥ kūrmaḥ | añjasā spaṣṭam_ | alagardo jalasarpaḥ || 29 ||

tārkṣyaḥ sa cintya udakād iva dugdhasindho- r ādatta yo 'mṛtarasaṃ suraguptibandhāt | cañcvagradaṣṭapṛthuśeṣamṛṇālakāṇḍa- pātālagarbhanalinītaṭarājahaṃsaḥ || 30 ||

amṛtaṃ dugdham api | surair guptibandho rakṣāviracanam_ || 30 ||

(ṣaḍbhiḥ kulakam_)

ātāmradanturaphaṇāṅgulikoṭibhāga- vispaṣṭaratnakarajāṃśumucā kathaṃcit | uttambhitā vikaṭabhogabhujena yasya pātālatālu tarasāvanir āviśantī || 31 || 2. ‘rucā’ ka.

ātāmretyādipañcabhiḥ kulakam_ | danturā unnatā | yasyeti śeṣasya || 31 ||

kṣmāmaṇḍaloddharaṇalagnamahāvarāha- vinyastaniṣṭhurakhurāgravikhaṇḍyamānāḥ | piṅgaiḥ parāgapaṭalair navacīnapiṣṭa- piṣṭātakaśriyamadhur maṇayo 'pi yasya || 32 ||

cīnapiṣṭaṃ sindūram_ | tasya piṣṭātakaṃ piṣṭapādakam iti prasiddham_ || 32 ||

kalpāvadhāv adhipayodhi yam ekam eva baddhāspadaṃ madhuripuḥ śayanīcakāra | kukṣipraviṣṭabhuvanatrayacitraceṣṭā- vyāhāravibhramaviluptasamādhinidraḥ || 33 ||

33 ||

śeṣaḥ sa yasya bhuvanapralayāvatāra- paryāptatāṇḍavaparikramanamyamānām | dikkuñjarāṃsaśikharaskhalitāṃ kathaṃci- d urvīṃ dadhacchvasiti gāḍham upoḍhakhedaḥ || 34 || 1. ‘paryasta’ ka. 2. ‘kampamānām_’ ka.

34 ||

bhrūbhaṅgabhīṣaṇamarīṇaruṣo raṇeṣu tasya kṣameta ka ivekṣitum indumauleḥ | śākhābhirāhitabhayaṃ tisṛbhis triśūlaṃ dṛgbhiś ca vaktram analolbaṇarūpabhāgbhiḥ || 35 ||

rīṇā riktā | 'riṅ_ sravaṇe' | 'svādaya oditaḥ' ity oditatvāt_ 'oditaś ca' iti niṣṭhānatvam_ || 35 ||

(pañcabhiḥ kulakam_)

yasyāḥ palāyanaparāyaṇatām upeta- m ālokya dānavakulaṃ samare hasantyāḥ | bhāti sma dantamaṇiṣūnmiṣitā himādri- sānusthalāt pariṇateva vipāṇḍuraśrīḥ || 36 ||

36 ||

ākampitatribhuvanāṃ bhujadaṇḍakhaṇḍa- saṃchāditāmbaratalāṃ samarājireṣu | kastāṃ jagatkṣayanirargalanṛttarāga- līlām iva smararipor viṣaheta caṇḍīm || 37 ||

37 ||

(yugalakam_)

yasyādhigaṇḍataṭam utkaṭakarṇatāla- dolānilābhigatinirdayarugṇamūlāḥ | kṣoṇībhṛto 'pi patitāḥ srutadānalobha- līnadvirephapaṭalaśriyam udvahanti || 38 || 3. ‘nicaya’ ka.

yasyetyādipañcabhiḥ kulakam_ || 38 ||

abhyunnatāṃsaśikharāgravighaṭṭanābhi- r nonmūlitaḥ kathamapi tridaśācalo 'pi | gaṇḍasthalīṃ nikaṣataḥ srutadānasindhu- mālānapādapa iva śriyam eti tasya || 39 || 4. ‘vighahanābhiḥ’ ity ārabhya ślokāntaṃ yāvat ka-pustake truṭitam_.

39 ||

yasyaikṣatendukalikādhavalādviṣāṇa- daṇḍāduraḥsthalavivartitahāraphenā | jyotsnācchaṭāśabalitāmbaravartmabhitti- r mandākinī himagirer iva niṣpatantī || 40 ||

yasya daśanakhaṇḍaprakāśasaṃhatir jāhnavīva himagirer niṣpatantī aikṣata dṛṣṭā | vivartito janitaḥ jalatvam api ........................... | gāmbhīryaṃ yasya || 40 ||

yasyāmalāmbarasarasy ahimāṃśubimba- raktāmbujaṃ saraladīdhitipakṣma lakṣmīm | dhatte viṣāṇabisakāṇḍakarālamūla- līlāvyudastakaradaṇḍamuhūrtalagnam || 41 ||

ūrdhvīkṛte karadaṇḍe muhūrtalagnaṃ ravibimbam eva raktāmbujaṃ dīdhitibhir eva kesaraiḥ śobhāṃ dhārayati || 41 ||

gāṅgāyaneḥ samiti tasya viṣāṇavajra- pātena dānavakulācalacakravālam | saṃśīryamāṇavikaṭāsthiśilāvakīrṇa- m asyāḥ kṣaṇena laghayiṣyati bhāram urvyāḥ || 42 || 1. ‘śikhā’ kha.

gaṅgāyā apatyaṃ gāṅgāyanir gaṇapatiḥ | ‘tikādibhyaḥ phiñ_’ || 42 ||

(pañcabhiḥ kulakam_)

utkṣiptapīvaranirāyatakaṃdhareṇa meghāvalīm iva cucumbiṣatānurāgāt | yaḥ smohyate sarabhasaṃ savilāsapiccha- saṃchāditāmbaratalena śikhaṇḍinoccaiḥ || 43 || 2. ‘savikāsipicchamācchāditā’ ka.

43 ||

tigmāṃśubimbamaṇikandukam avyavastha- m āsphoṭya pāṇikamalena salīlam urvyām | cikrīḍa yaḥ śiśutayā pralayāgameṣu saprema paśyati vimugdhamṛgāṅkamaulau || 44 ||

44 ||

skandasya tasya ditijādhipadugdhasindhu- lakṣmīsamuddharaṇamandaraśailamūrtim | krauñcādrinirdayavimardaśitāśrikoṭiṃ śaktiṃ na soḍhum asureṣv iha ko 'pi śaktaḥ || 45 ||

skandaḥ kumāraḥ | śaktir yasyāyudham_ || 45 ||

(tilakam_)

1. ‘yugalakam_’ kha. preṅkhacchikhaṇḍabharaśobhivapuḥ kalinda- kanyāhradaśriyam agādhatayā dadhāne | śakto raṇe dalayituṃ pracalākiketu- r ahnāya kāliyam ivāhitam acyutaśrīḥ || 46 ||

śikhaṇḍo vāhanabhūtasya mayūrasya kalāpaḥ | pracalākiketur mayūradhvajaḥ kumāraḥ | acyutā aparibhraṣṭā | acyutaś ca hariḥ | hariṇā ca bālye yamunāyāṃ nāgabhavane kāliyo hata iti tatpakṣe śikhaṇḍāḥ kākapakṣāḥ || 46 ||

āsthānadānasamaye śaśikhaṇḍamaule- r ātasthuṣaḥ pratidinaṃ pratihārabhūmim | yasyāvalokanavaśād bahu manvate ca padmāsanaprabhṛtayo 'pi dṛśaḥ patantīḥ || 47 || 2. ‘pratidiśaṃ’ kha. 3. ‘diśaḥ’ kha.

pratihāro dvāram_ | tadbhūmim āśritasya yasya patantīdṛśo brahmādyā apy ādriyante || 47 ||

ko vā viḍambitajagatpralayārkabimba- vahnisphuliṅganikurumbanipītasindhum | śūlaṃ śilādatanayasya yudhi kṣameta soḍhuṃ sasaṃyugarasabhramaṇānubandham || 48 ||

śilādatanayo nandī || 48 ||

(yugalakam_)

ākṣepam āhavamukhe vidhutottamāṅga- saṃghaṭṭanirdalitamaulikapālakhaṇḍam | caṇḍeśvarasya nibiḍabhrukuṭipracaṇḍa- ṭāṃkāraḍambaram api kṣamate na mṛtyuḥ || 49 || 1. ‘caṇḍīśvarasya’ ka.

caṇḍeśvarasya gaṇanāyakasyākṣepam āgūraṇaṃ raṇe mṛtyur api na sahate || 49 ||

krodheśvaro 'pi karavālavilūnakaṇṭha- ṭhai raṇeṣv asuhṛdāṃ luṭhitaiḥ śirobhiḥ | tṛptiṃ kṛtāntakariṇo vidadhadvidhāna- piṇḍair ivājibhuvi vīkṣitum apy aśakyaḥ || 50 || 2. ‘pīṭho’ kha.

vidhānaṃ hastyaśanam_ || 50 ||

indro 'pi sāndrarucicandrakacakravāla- rūpābhirāmapariṇāmavilocanaśrīḥ | bhītyā śikhī hatamakhasya babhūva yasya cintyaḥ kathaṃ nu bhavatāṃ na sa vīrabhadraḥ || 51 ||

candrakāṇāṃ rūpeṇa rucirapariṇāmā nayanaśobhā yasya sa śakro yadbhayād dakṣakratumathane mayūro babhūva | yasya bhītyeti saṃbandhamātravivakṣāyāṃ ‘bhītrārthānāṃ bhayahetuḥ’ iti nāpādānatvam_ || 51 ||

anye 'pi lokaparivartanadurvilāsa- helollasatpralayavāsaravibhramā ye | tebhyo mamāsti na bhayaṃ na ca teṣu nīti- garbhaṃ vaco 'bhidadhato nanu pakṣapātaḥ || 52 || 3. ‘na ca’ kha.

lokaparivartanam eva durvilasitaṃ tadavahelayā samullasatkalpāntavāsaraiḥ sādṛśyaṃ yeṣām_ || 52 ||

prajñāvikalpagiriloḍitakāryasindhu- sārāmṛtāsavaparigraha eva tasmāt | utsṛṣṭavigrahakathāḥ kuruta prayatna- m abhyeṣathāsurabhaṭā nanu tena mṛtyum || 53 || 4. ‘guru’ kha. 5. ‘kurute’ ka. 6. ‘anye 'py athāsura’ kha.

prajñā sutīkṣṇā matis tayā vikalpo vimarṣaṇam_ | āsavaḥ pānam_ | tena prayatnakaraṇena mṛtyum abhyeṣathātikramiṣyatha || 53 ||

svalpāpacāravidhuro 'vasareṣu kaści- t prāpnoty anarthapariṇāmam avaśyam eva | visphoṭavān kila kuśāṅkurakaṇṭakādi- viddho bhavaty avirataṃ kulikodayeṣu || 54 || 7. ‘āpnoti’ ka. 1. ‘gulikodayeṣu kha.

apacāro viruddhācaraṇam_ | kuliko nāma nāgas tasyodayakāleṣu kuśādibhir api hato visphoṭavān bhavati | taddaṣṭa iva śarīravaikṛtaṃ labhata ityarthaḥ || 54 ||

tejo vikāsi dadhataḥ sthirasaṃprahāra- kaṇḍūnirargalam arātibalaṃ jigīṣoḥ | nītiprapañcarahitasthiti pauruṣaṃ hi nābhāti paṅkajam ivoddhṛtabījakoṣam || 55 ||

55 ||

āyodhaneṣv atanudurdharaśauryaśāli- gīrvāṇacakram avamaṃsatha mā sma daityāḥ | yenāhur agrahaṇam āryadhiyaḥ pareṣo jāḍyaṃ na dhairyam iha śauryanirargaleṣu || 56 || 2. ‘pareṣāṃ’ ka.

pareṣv agrahaṇam anādaraḥ || 56 ||

prajñāprakarṣaviniyogaviśeṣasādhya- m icchanti kāryagahanaṃ nahi mohaheyam | ādīptadīpakaśikhānikurumbabhedya- rūpaṃ tamo 'ndhatamasena kadā vibhinnam || 57 ||

prajñātiśayasādhyaṃ yat kāryagahanaṃ duṣkaraṃ karma tan mohena heyaṃ gamyaṃ vardhanīyaṃ vā necchanti | ‘hi gatau vṛddhau ca’ || 57 ||

kecit parākramaguṇena nayena keci- t kecit tathā tadubhayena viśeṣaṇiṣṭhāḥ | anye punaḥ sakalatannirapekṣavṛtti- daivānubhāvavaśataḥ śriyam āpnuvanti || 58 ||

viśeṣaniṣṭhā iti kevalena parākrameṇa nayena vā labhyate lakṣmīḥ | viśeṣas tu tasyā dvayam antareṇa na prāpya ity ubhayatrāpy abhiyoktavyam ityarthaḥ | anya iti bhīravo mugdhāś ca || 58 ||

anyārtham anyaphalam eva bhavaty avaśya- m ārambhajātam akhilaṃ matidurvidhānām | kaṇḍūyanāya kariṇaṃ śarabho hi pṛṣṭha- m āropayaty aniśam eti sa tena nāśam || 59 ||

durvidhā daridrāḥ | śarabhaḥ prāṇibhedaḥ || 59 ||

he daityanātha vinayasva pareṣu manyu- manyāyavṛttirabhasārabhaṭīyam āstām | saṃmānyatāṃ sadasi dūtamukhena tāva- d etanmṛgāṅkaśakalābharaṇasya vākyam || 60 ||

vinayasva nivāraya | ‘kartṛsthe cāśarīre karmaṇi’ iti taṅ_ | ārabhaṭī raudraprāyā vṛttiḥ || 60 ||

iti ditisutasindhur vākyaratnaṃ visṛjya vyaramadatanumuktākarṇapūratviṣoccaiḥ | sphuṭanayaguṇatoṣāc cumbyamānaṃ kapola- sthalam amaladhiyevāgādhadhairyo dadhānaḥ || 61 ||

guṇaparitoṣād amalayā dhiyaiva mauktikakarṇapūraprabhayā cumbyamānaṃ kapolasthalaṃ bibhraddaityajaladhir vākyaratnaṃ visṛjya vyaraṃsīd iti || 61 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye kanakākṣanayopakṣepo nāma ṣaṭtriṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtī haravijayaviṣamapadoddyote ṣaṭtriṃśaḥ sargaḥ ||