ṣaṭtriṃśaḥ sargaḥ |
bibhratkalindatanayām iva candramauli-
līlādhṛtatridaśanirjhariṇīrṣyayārāt |
śyāmīkṛtārkakaracakrakirīṭakūṭa-
koṭisphuranmarakatāṃśuśikhena mūrdhnā || 1 ||
vyaṃsākhyam asuraṃ skandhe skandhenaiva śṛṇu sāvadhāna ity abhiprāyān nihatya sa kāñcanā
kṣo 'ndhakam avādīt_ || 1 ||
dolāyamānamaṇikuṇḍalakoṭilagna-
ratnāṃśupuñjaparipiñjaritāvataṃsaḥ |
asaṃsthalena vikaṭāṃsataṭe 'bhihatya
vyaṃsāsuraṃ sa nikaṭasthitam ity avādīt || 2 ||
2 ||
(yugalakam_)
he daityanātha kim avastuvijṛmbhamāṇa-
saṃrambham ity abhidadhāsi vibhinnadhairyaḥ |
tiṣṭhatsu dānavabhaṭeṣv api saṃyugājñā-
lābhonmukheṣu dalitārikulācaleṣu || 3 ||
3 ||
satsv eva saṃnihitadiggajagaṇḍabhitti-
viṣpandamānamadapaṅkakṛtāṅkureṣu |
daityendrabāhuṣu ripukṣayakālarātri-
m ālambate tava karaḥ karavālavallīm || 4 ||
karaḥ karavālavallīm ālambate iti kākuprayogaḥ
|| 4 ||
pārśve vilokayasi kiṃ bhrukuṭiṃ vidhāya
kopāt savepathukaraḥ kuliśaṃ jighṛkṣuḥ |
tatkāryam eṣa kurute tava bāhur eva
helāvirugṇasakalāhitaśailacakraḥ || 5 ||
1. ‘pārśvaṃ’ ka.
5 ||
āyodhayaty adhikam ekatamāpi kāci-
d alpāpi te bhaṭavarūthavatī vipakṣam |
paryāptim eti śikhinaḥ samiduddhatasya
dagdhuṃ sphuliṅgakaṇikāpi samāsajantī || 6 ||
6 ||
medhāsitas tava bhujo nanu mekalādriḥ
keyūram eṣa śikharaṃ vikaṭaṃ bibharti |
nistriṃśayaṣṭir iyam atra viṭaṅkasīmni
hālāhalolbaṇalatā vidadhāti moham || 7 ||
atra bhuje eva viṭaṅkasīmni samunnate pathi | hālāhalaṃ viṣam_ || 7 ||
satyaṃ tvam eva sakalaṃ surarājacakra-
m ekaḥ kṣaṇād dalayituṃ samare samarthaḥ |
bhasmīkarotu vaḍavānalamantareṇa
kallolakāṇḍakalilaṃ ka ivāmbu sindhoḥ || 8 ||
kāṇḍaśabdaḥ praśaṃsāyām_ | kalilaṃ vyāptam_ || 8 ||
tejas tvayā niśitamārgaṇaṭaṅkaghātai-
s tvaṣṭreva śātitam anargalam iddhadhāmnaḥ |
āropitasya samarabhramamātatāyi-
lokasya dīptataram āracitaṃ ca cakram || 9 ||
1. ‘dīpratarasā’ ka.
- 2. ‘ācaritaṃ’ kha.
iddhadhāmā ravir api | bhramaḥ prāṇasaṃ
deho yantraṃ ca | cakraṃ vyūhaviśeṣaḥ sudarśanaś ca || 9 ||
ākarṇitena vacasā bhavato bibharmi
yatsatyam utpulakapūrabharāṃ svamūrtim |
ko 'py eṣa śabdamahimā jaladasya yena
ratnāṅkuraprasavam eti vidūrabhūmiḥ || 10 ||
vidūro vālavāyaḥ || 10 ||
vākyaṃ bravītu suvacāḥ sadasadviveka-
yogyo bhavān iva bhaved yadi tatra kaścit |
grāvṇaḥ prasūtim adhigacchati hema yasmā-
n nāsau kvacid bhavati tasya nikāṣapaṭṭaḥ || 11 ||
tatra
vākye sadasadvicāracaturo yadi bhaved bhavān iva kaścid eva na tu sarvaḥ | vaktaiva vivecakair vive
canīyaḥ || 11 ||
prajñā mamālpavibhavāpi vivekayoga-
m eṣā kiyantam api naiva nirasyatīha |
jyotsnātapaṃ bahulapakṣaparikṣatāpi
nātmānurūpam amṛtāṃśukalā jahāti || 12 ||
12 ||
naisargikīṃ virasatāṃ dadhato 'py abhīkṣṇa-
m āseduṣo 'pi jaḍimānam agaṇyavṛtteḥ |
vākyasya sāraguruṇo gurubhiḥ parīkṣya-
m antaḥ prasūtir upalād iva kāñcanasya || 13 ||
virasatā śāṭhyam anārdratā ca | jaḍimā raukṣyam asphuṭadrūpatā ca |
sāreṇopādeyavastunā guru ślāghyaṃ sāraṃ ca sthiraṃ guru ca gauravayuktam_ || 13 ||
arhanti meghamalināḥ sadasi grahītu-
m ete 'rthatattvam adhunā vacasi sthitaṃ naḥ |
daityādhipā madhukarā iva puṣpadhūli-
garbhe kṛtavyatikaraṃ makarandaleśam || 14 ||
14 ||
nirbhidyamānahṛdayocchalitaṃ vyudasta-
hastasya pañcabhir upoḍhanṛsiṃhamūrteḥ |
roṣād iva pratimitair nakhadarpaṇeṣu
daityendraśoṇitam apīyata yasya vaktraiḥ || 15 ||
nirbhidyamāneti pañcabhiḥ kulakam_ || 15 ||
daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī-
pātālapātapunaruktibhayena ruddham |
antarvighūrṇanavisaṃsthulasaptaloka-
m āsīd varāhavapuṣaḥ śvasitaṃ ca yasya || 16 ||
punaruktiḥ punarbhavanam_ | lakṣaṇayāntarbhagavata
evodare || 16 ||
maccakrakoṭiparivartanasaṃdhibandha-
cchedārtim eṣa kathayiṣyati dānavānām |
jīvan vidhuṃtuda itīva purā vicintya
yena vyadhāyi mukhamaṇḍalamātraśeṣaḥ || 17 ||
vidhuṃtudo rāhuḥ | itīveti bhinnakramo jīvann ity ato 'nantaraṃ draṣṭavyaḥ || 17 ||
saṅgrāmamūrdhani vipūrayituṃ na yena
yatnād api sphuṭam apāryata pāñcajanyaḥ |
niḥśvāsanunnahṛdayāspadasaptaloka-
saṃsthānaruddhavikaṭānanarandhramārgaḥ || 18 ||
nunnāḥ preritāḥ || 18 ||
lakṣmīkarākalitavibhramapuṇḍarīka-
līlāvamṛṣṭacaraṇo yudhi śārṅgapāṇiḥ |
cintāpathaṃ na kathameti sa daityamārga-
saṃhāratigmakarabimbasudarśano vaḥ || 19 ||
1. ‘pathe’ ka.
daityānāṃ mārgasya saṃhāre ravibimbam iva sudarśano yasya || 19 ||
(pañcabhiḥ kulakam_)
niṣṭhyūtaniṣṭhuraśikhānalavisphuliṅga-
piṅgīkṛtāmbaratalā samarāṅgaṇe vaḥ |
kaumodakī smṛtipathāt skhalitā kathaṃ nu
tadbāhudaṇḍaghaṭitāriyugakṣayolkā || 20 ||
- 2. ‘taccāpa’ kha.
kumudako viṣṇus tasyeyaṃ kaumodakī gadā || 20 ||
sahyeta kena raṇavartmani nandako 'pi
kaṇṭhacchidārasabharād iva yo 'surāṇām |
kalmāṣitoṣṇakiraṇāṃśukarālaraśmi-
rekhāchalena kurute 'nyakṛpāṇasargam || 21 ||
- 3. ‘lekhā’ ka.
- 4. ‘kṛpāṇapaṭṭān_’ kha.
nandakākhyaḥ khaḍgaḥ || 21 ||
yasyāhaveṣu parivartajuṣo murāri-
hastāṅgulīkisalayāgragatasya dūram |
sīmantyamānatimirāḥ kiraṇair niśāta-
dhārāvakhaṇḍanabhiyeva diśo 'pasasruḥ || 22 ||
- 5. ‘divaḥ’
kha.
- 6. ‘prasasruḥ’ ka.
22 ||
digdevatākanakadarpaṇavisphuliṅgaḥ
sarpann atarpyata janārdanadarpavarṣma |
dhārākṛśānur api yasya surārikaṇṭha-
nāḍīnirargalagalatkṣatajacchaṭābhiḥ || 23 ||
digde
vatānāṃ kanakadarpaṇarūpā visphuliṅgāḥ kaṇā yasya | darpasya varṣma parimāṇaṃ yasya saḥ |
kvacit_ ‘vartma’ iti pāṭhaḥ || 23 ||
cakraṃ kṣameta yudhi tatka ivāsya roddhu-
m uddhūtadhūsaritadikpaṭalāndhakāram |
unnidrakundadalakomalakīrticandra-
lekhopabṛṃhaṇasahasramarīcibimbam || 24 ||
1. ‘yoddhuṃ’ kha.
(tilakam_)
mā bhūt pattrapavanena kapālabandha-
saṃdhir dvidhā dalita eṣa divaspṛthivyoḥ |
dhyātveti yo 'ṇḍaśakalād uditaḥ kṣaṇena
caṇḍetaroḍḍayanaḍambariko 'mbare 'bhūt || 25 ||
- 2. ‘eva’ ka.
mā bhūd ityādiṣaḍbhiḥ kulakam_ | kapolau gaṇḍau (?) |
ḍambarikaḥ prapañcavān_ || 25 ||
helādilaṅghitajagattritayo bhujaṃga-
saṃdānitaḥ śatamakhānujadehabhāraḥ |
yenohyate viyati vājigaṇena dūra-
m uṣṇatviṣo ratha iva sphuradekacakraḥ || 26 ||
bhujaṃge kāliye saṃdānitaṃ khaṇḍanā yasya | bhujaṃgaiś ca
saṃdānito baddhaḥ | śatamakhānujo viṣṇuḥ | cakra sudarśano rathapādaś ca || 26 ||
puñjīkṛtoragasahasrajighatsayeva
pakṣānilena ghanavartmani yaś cakāra |
kṣmāmaṇḍalaṃ vidalitācalacakravāla-
m ekībhavatkṣubhitasaptamahāsamudram || 27 ||
27 ||
brahmāṇḍagarbham api yo 'dhivasannijāṇḍa-
piṇḍād anirgamanam eva vidāṃcakāra |
digbhittisaṃkaṭavikūṇitapakṣma(kṣa)pālī-
mandakramoḍḍayanaduḥsthitacittavṛttiḥ || 28 ||
- 3. ‘anyam api’ ka.
pakṣma(kṣa)pālī pakṣma(kṣa)paṅktiḥ || 28 ||
yasyāvatīrṇam adhivāridhi śaiśave 'pi
līlāgṛhītagajakacchapamañjasārāt |
trastālagardagṛhiṇītaralākṣidṛṣṭa-
m utkampikātarajanārdanakūrmam āsīt || 29 ||
1. ‘utkampitātura’ ka.
avatīrṇam avataraṇam_ | kacchapaḥ kūrmaḥ |
añjasā spaṣṭam_ | alagardo jalasarpaḥ || 29 ||
tārkṣyaḥ sa cintya udakād iva dugdhasindho-
r ādatta yo 'mṛtarasaṃ suraguptibandhāt |
cañcvagradaṣṭapṛthuśeṣamṛṇālakāṇḍa-
pātālagarbhanalinītaṭarājahaṃsaḥ || 30 ||
amṛtaṃ dugdham api | surair guptibandho rakṣā
viracanam_ || 30 ||
(ṣaḍbhiḥ kulakam_)
ātāmradanturaphaṇāṅgulikoṭibhāga-
vispaṣṭaratnakarajāṃśumucā kathaṃcit |
uttambhitā vikaṭabhogabhujena yasya
pātālatālu tarasāvanir āviśantī || 31 ||
- 2. ‘rucā’ ka.
ātāmretyādipañcabhiḥ kulakam_ | danturā unnatā | yasyeti śeṣasya
|| 31 ||
kṣmāmaṇḍaloddharaṇalagnamahāvarāha-
vinyastaniṣṭhurakhurāgravikhaṇḍyamānāḥ |
piṅgaiḥ parāgapaṭalair navacīnapiṣṭa-
piṣṭātakaśriyamadhur maṇayo 'pi yasya || 32 ||
cīnapiṣṭaṃ sindūram_ | tasya piṣṭātakaṃ piṣṭapādakam iti prasiddham_ || 32
||
kalpāvadhāv adhipayodhi yam ekam eva
baddhāspadaṃ madhuripuḥ śayanīcakāra |
kukṣipraviṣṭabhuvanatrayacitraceṣṭā-
vyāhāravibhramaviluptasamādhinidraḥ || 33 ||
33 ||
śeṣaḥ sa yasya bhuvanapralayāvatāra-
paryāptatāṇḍavaparikramanamyamānām |
dikkuñjarāṃsaśikharaskhalitāṃ kathaṃci-
d urvīṃ dadhacchvasiti gāḍham upoḍhakhedaḥ || 34 ||
1. ‘paryasta’ ka.
- 2. ‘kampamānām_’ ka.
34 ||
bhrūbhaṅgabhīṣaṇamarīṇaruṣo raṇeṣu
tasya kṣameta ka ivekṣitum indumauleḥ |
śākhābhirāhitabhayaṃ tisṛbhis triśūlaṃ
dṛgbhiś ca vaktram analolbaṇarūpabhāgbhiḥ || 35 ||
rīṇā riktā | 'riṅ_ sravaṇe' | 'svādaya oditaḥ' ity oditatvāt_ 'o
ditaś ca' iti niṣṭhānatvam_ || 35 ||
(pañcabhiḥ kulakam_)
yasyāḥ palāyanaparāyaṇatām upeta-
m ālokya dānavakulaṃ samare hasantyāḥ |
bhāti sma dantamaṇiṣūnmiṣitā himādri-
sānusthalāt pariṇateva vipāṇḍuraśrīḥ || 36 ||
36 ||
ākampitatribhuvanāṃ bhujadaṇḍakhaṇḍa-
saṃchāditāmbaratalāṃ samarājireṣu |
kastāṃ jagatkṣayanirargalanṛttarāga-
līlām iva smararipor viṣaheta caṇḍīm || 37 ||
37 ||
(yugalakam_)
yasyādhigaṇḍataṭam utkaṭakarṇatāla-
dolānilābhigatinirdayarugṇamūlāḥ |
kṣoṇībhṛto 'pi patitāḥ srutadānalobha-
līnadvirephapaṭalaśriyam udvahanti || 38 ||
- 3. ‘nicaya’ ka.
yasyetyādipañcabhiḥ kulakam_ || 38
||
abhyunnatāṃsaśikharāgravighaṭṭanābhi-
r nonmūlitaḥ kathamapi tridaśācalo 'pi |
gaṇḍasthalīṃ nikaṣataḥ srutadānasindhu-
mālānapādapa iva śriyam eti tasya || 39 ||
- 4. ‘vighahanābhiḥ’
ity ārabhya ślokāntaṃ yāvat ka-pustake truṭitam_.
39 ||
yasyaikṣatendukalikādhavalādviṣāṇa-
daṇḍāduraḥsthalavivartitahāraphenā |
jyotsnācchaṭāśabalitāmbaravartmabhitti-
r mandākinī himagirer iva niṣpatantī || 40 ||
yasya daśanakhaṇḍaprakāśasaṃhatir jāhnavīva himagirer niṣpatantī aikṣata dṛṣṭā | viva
rtito janitaḥ jalatvam api ........................... | gāmbhīryaṃ yasya || 40 ||
yasyāmalāmbarasarasy ahimāṃśubimba-
raktāmbujaṃ saraladīdhitipakṣma lakṣmīm |
dhatte viṣāṇabisakāṇḍakarālamūla-
līlāvyudastakaradaṇḍamuhūrtalagnam || 41 ||
ūrdhvīkṛte karadaṇḍe muhūrtalagnaṃ ravibimbam eva raktāmbujaṃ dīdhitibhir eva kesaraiḥ śobhāṃ dhā
rayati || 41 ||
gāṅgāyaneḥ samiti tasya viṣāṇavajra-
pātena dānavakulācalacakravālam |
saṃśīryamāṇavikaṭāsthiśilāvakīrṇa-
m asyāḥ kṣaṇena laghayiṣyati bhāram urvyāḥ || 42 ||
1. ‘śikhā’ kha.
gaṅgāyā apatyaṃ gāṅgāyanir gaṇapatiḥ | ‘tikādibhyaḥ phiñ_’ || 42 ||
(pañcabhiḥ kulakam_)
utkṣiptapīvaranirāyatakaṃdhareṇa
meghāvalīm iva cucumbiṣatānurāgāt |
yaḥ smohyate sarabhasaṃ savilāsapiccha-
saṃchāditāmbaratalena śikhaṇḍinoccaiḥ || 43 ||
- 2. ‘savikāsipicchamācchāditā’ ka.
43
||
tigmāṃśubimbamaṇikandukam avyavastha-
m āsphoṭya pāṇikamalena salīlam urvyām |
cikrīḍa yaḥ śiśutayā pralayāgameṣu
saprema paśyati vimugdhamṛgāṅkamaulau || 44 ||
44 ||
skandasya tasya ditijādhipadugdhasindhu-
lakṣmīsamuddharaṇamandaraśailamūrtim |
krauñcādrinirdayavimardaśitāśrikoṭiṃ
śaktiṃ na soḍhum asureṣv iha ko 'pi śaktaḥ || 45 ||
skandaḥ kumāraḥ | śaktir yasyāyudham_ || 45 ||
(tilakam_)
1. ‘yugalakam_’ kha.
preṅkhacchikhaṇḍabharaśobhivapuḥ kalinda-
kanyāhradaśriyam agādhatayā dadhāne |
śakto raṇe dalayituṃ pracalākiketu-
r ahnāya kāliyam ivāhitam acyutaśrīḥ || 46 ||
śikhaṇḍo vāhanabhūtasya mayūrasya
kalāpaḥ | pracalākiketur mayūradhvajaḥ kumāraḥ | acyutā aparibhraṣṭā | acyutaś ca hariḥ |
hariṇā ca bālye yamunāyāṃ nāgabhavane kāliyo hata iti tatpakṣe śikhaṇḍāḥ kākapakṣāḥ
|| 46 ||
āsthānadānasamaye śaśikhaṇḍamaule-
r ātasthuṣaḥ pratidinaṃ pratihārabhūmim |
yasyāvalokanavaśād bahu manvate ca
padmāsanaprabhṛtayo 'pi dṛśaḥ patantīḥ || 47 ||
- 2. ‘pratidiśaṃ’ kha.
- 3. ‘diśaḥ’ kha.
pratihāro dvāram_ | tadbhūmim āśritasya yasya patantīdṛśo brahmādyā apy ā
driyante || 47 ||
ko vā viḍambitajagatpralayārkabimba-
vahnisphuliṅganikurumbanipītasindhum |
śūlaṃ śilādatanayasya yudhi kṣameta
soḍhuṃ sasaṃyugarasabhramaṇānubandham || 48 ||
śilādatanayo nandī || 48 ||
(yugalakam_)
ākṣepam āhavamukhe vidhutottamāṅga-
saṃghaṭṭanirdalitamaulikapālakhaṇḍam |
caṇḍeśvarasya nibiḍabhrukuṭipracaṇḍa-
ṭāṃkāraḍambaram api kṣamate na mṛtyuḥ || 49 ||
1. ‘caṇḍīśvarasya’ ka.
caṇḍeśvarasya gaṇanāyakasyākṣepam āgūraṇaṃ
raṇe mṛtyur api na sahate || 49 ||
krodheśvaro 'pi karavālavilūnakaṇṭha-
pīṭhai raṇeṣv asuhṛdāṃ luṭhitaiḥ śirobhiḥ |
tṛptiṃ kṛtāntakariṇo vidadhadvidhāna-
piṇḍair ivājibhuvi vīkṣitum apy aśakyaḥ || 50 ||
- 2. ‘pīṭho’ kha.
vidhānaṃ hastyaśanam_ || 50 ||
indro 'pi sāndrarucicandrakacakravāla-
rūpābhirāmapariṇāmavilocanaśrīḥ |
bhītyā śikhī hatamakhasya babhūva yasya
cintyaḥ kathaṃ nu bhavatāṃ na sa vīrabhadraḥ || 51 ||
candrakāṇāṃ rūpeṇa ruci
rapariṇāmā nayanaśobhā yasya sa śakro yadbhayād dakṣakratumathane mayūro babhūva | yasya bhītyeti
saṃbandhamātravivakṣāyāṃ ‘bhītrārthānāṃ bhayahetuḥ’ iti nāpādānatvam_ || 51 ||
anye 'pi lokaparivartanadurvilāsa-
helollasatpralayavāsaravibhramā ye |
tebhyo mamāsti na bhayaṃ na ca teṣu nīti-
garbhaṃ vaco 'bhidadhato nanu pakṣapātaḥ || 52 ||
- 3. ‘na ca’ kha.
lokapari
vartanam eva durvilasitaṃ tadavahelayā samullasatkalpāntavāsaraiḥ sādṛśyaṃ yeṣām_ || 52 ||
prajñāvikalpagiriloḍitakāryasindhu-
sārāmṛtāsavaparigraha eva tasmāt |
utsṛṣṭavigrahakathāḥ kuruta prayatna-
m abhyeṣathāsurabhaṭā nanu tena mṛtyum || 53 ||
- 4. ‘guru’ kha.
- 5. ‘kurute’
ka.
- 6. ‘anye 'py athāsura’ kha.
prajñā sutīkṣṇā matis tayā vikalpo vimarṣaṇam_ | āsavaḥ pānam_ | tena prayatnakaraṇena
mṛtyum abhyeṣathātikramiṣyatha || 53 ||
svalpāpacāravidhuro 'vasareṣu kaści-
t prāpnoty anarthapariṇāmam avaśyam eva |
visphoṭavān kila kuśāṅkurakaṇṭakādi-
viddho bhavaty avirataṃ kulikodayeṣu || 54 ||
- 7. ‘āpnoti’ ka.
1. ‘gulikodayeṣu kha.
apacāro viruddhācaraṇam_ | kuliko nāma nāgas ta
syodayakāleṣu kuśādibhir api hato visphoṭavān bhavati | taddaṣṭa iva śarīravaikṛtaṃ labhata
ityarthaḥ || 54 ||
tejo vikāsi dadhataḥ sthirasaṃprahāra-
kaṇḍūnirargalam arātibalaṃ jigīṣoḥ |
nītiprapañcarahitasthiti pauruṣaṃ hi
nābhāti paṅkajam ivoddhṛtabījakoṣam || 55 ||
55 ||
āyodhaneṣv atanudurdharaśauryaśāli-
gīrvāṇacakram avamaṃsatha mā sma daityāḥ |
yenāhur agrahaṇam āryadhiyaḥ pareṣo
jāḍyaṃ na dhairyam iha śauryanirargaleṣu || 56 ||
- 2. ‘pareṣāṃ’ ka.
pareṣv agrahaṇam anādaraḥ || 56 ||
prajñāprakarṣaviniyogaviśeṣasādhya-
m icchanti kāryagahanaṃ nahi mohaheyam |
ādīptadīpakaśikhānikurumbabhedya-
rūpaṃ tamo 'ndhatamasena kadā vibhinnam || 57 ||
prajñātiśayasādhyaṃ yat kāryagahanaṃ
duṣkaraṃ karma tan mohena heyaṃ gamyaṃ vardhanīyaṃ vā necchanti | ‘hi gatau vṛddhau ca’ || 57 ||
kecit parākramaguṇena nayena keci-
t kecit tathā tadubhayena viśeṣaṇiṣṭhāḥ |
anye punaḥ sakalatannirapekṣavṛtti-
daivānubhāvavaśataḥ śriyam āpnuvanti || 58 ||
viśeṣaniṣṭhā iti kevalena parākrameṇa nayena vā labhyate lakṣmīḥ | viśeṣas tu tasyā dvayam a
ntareṇa na prāpya ity ubhayatrāpy abhiyoktavyam ityarthaḥ | anya iti bhīravo mugdhāś ca || 58 ||
anyārtham anyaphalam eva bhavaty avaśya-
m ārambhajātam akhilaṃ matidurvidhānām |
kaṇḍūyanāya kariṇaṃ śarabho hi pṛṣṭha-
m āropayaty aniśam eti sa tena nāśam || 59 ||
durvidhā daridrāḥ | śarabhaḥ prāṇibhedaḥ || 59 ||
he daityanātha vinayasva pareṣu manyu-
manyāyavṛttirabhasārabhaṭīyam āstām |
saṃmānyatāṃ sadasi dūtamukhena tāva-
d etanmṛgāṅkaśakalābharaṇasya vākyam || 60 ||
vinayasva nivāraya | ‘kartṛsthe cāśarīre
karmaṇi’ iti taṅ_ | ārabhaṭī raudraprāyā vṛttiḥ || 60 ||
iti ditisutasindhur vākyaratnaṃ visṛjya
vyaramadatanumuktākarṇapūratviṣoccaiḥ |
sphuṭanayaguṇatoṣāc cumbyamānaṃ kapola-
sthalam amaladhiyevāgādhadhairyo dadhānaḥ || 61 ||
guṇaparitoṣād amalayā dhiyaiva
mauktikakarṇapūraprabhayā cumbyamānaṃ kapolasthalaṃ bibhraddaityajaladhir vākyaratnaṃ visṛjya vyaraṃ
sīd iti || 61 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
kanakākṣanayopakṣepo nāma ṣaṭtriṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtī haravijayaviṣamapadoddyote
ṣaṭtriṃśaḥ sargaḥ ||