[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

|| oṁ ity ahitatribhuvanakṣayasambhramārti dikcakravālagaganakṣitigocareṣu| utpātaviplavaśateṣu samudbhavatsu tasmin kṣaṇe pralayaśaṃsiṣu dānavānām_||1|| saṃrambhagarbhaguruniśśvasitānilottha- dhūmacchaṭābhirasurādhipamaṇḍaleṣu| meghāvalībhirabhitaḥ sthagayatsu loka- saṃvartadurdinamukheṣv iva digvibhāgam_||2|| daṣṭauṣṭhapaṭṭavikaṭabhrukuṭīvibhaṅgam āveganirdhutaśiras smaravairidūtam_ paśyatsu jihmamanalolbaṇadṛṣṭipāta- pluṣṭaprakīrṇakaśikhaṃ ditijādhipeṣu||3|| antaḫprakopadahanoddhatahetidāha- bhītyeva kaṇṭhavikacotpalamālikāsu| vakṣassthalīnikaṣaṇotthakṛṣānudhūma- vyājātpalāyanaparāyaṇatāṃ gatāsu||4|| adyaiva te stu nidhanaṃ sadasīty aśakla- kliṣṭākṣaraṃ nigadataḥ kramayogaśūnyam_| santarjayatsu taralīkṛtatarjanīka- mitthaṃ gaṇādhipatimāhavadurmadeṣu||5|| saṃrambhagāḍhavalitāṅgulipallavāgra- murdgīrya muṣṭimapareṣu ruṣābhihantum_| utthāya daṣṭavikaṭauṣṭhamavadhyadūta- buddhdyā śanair upaviśatsu nijāsaneṣu||6|| anyeṣu dhīralalitasthiti kṛtyavastu- cintāpraveśavivaśīkṛtaśemuṣīkam_| saṃrambhaśūnyamamarāriṣu nistaraṅga- bhaṅgormimālisadṛśīṃ śriyam āśriteṣu||7|| premānubandhiparimārjanalagnarāja- lakṣmīdukūlapaṭallavavibhramābhiḥ| vibhrājitena nakhadīdhitimañjarībhir ākramya pādaphalakaṃ caraṇena haimam_||8|| cetoharasmitavikāsikapolabhitti- bhrūkṣepalolalalitāṅgulihastaceṣṭam_|| candrāṃśugaurarucikalpalatādukūla- paryaṅkabandhavikaṭonnatapīnavakṣāḥ||9|| daityādhipo mukharitākhiladiṅmukhena vākyena dānavacamūpatikarṇakukṣīn_ āpūrayan pralayamegha ivādrirandhra- bhāgānviśeṣaparuṣākṣaram irtyavādīt_||10||

daśabhiḥ kulakam_||

kiṃ sāmprataṃ taraladūtavacaḥprapañcair ebhiḥ kilākulitasattvadhiyaḥ stha daityāḥ| sambhāvyate śi khariṇāṃ nahi mugdhapattri- śabdaśrutikṣubhitakesarikandaratvam_||11|| etena dūtavacasāpi vijṛmbhamāṇa- saṃrambham etad avalokya surāricakram_ śaṅke kulācalakulaṃ kalaviṅkapota- parystapakṣapavanāhatibaddhakakṣyam_||12|| yadbālabhāvasulabhaṃ śaśalakṣmamauli- dūto bhyadhādayamaśaṅkitacittavṛttiḥ| vaktuṃ kṣamaṃ pitṛgṛhe tadaśeṣameva śrotāsti yatra rabhasena sa mātṛvargaḥ||13|| trailokyasāragurudhāma sadaḥ kilaita- nnaiva śmaśānamaśivātma śivāśatāḍhyam_| daityā ime ripukulācalacakravāla- niṣpeṣakalpamaruto na gaṇaplavaṅgāḥ||14|| daityādhirājavinipātavibhīṣirkābhir abhyetya bhāyayasi dūta dites sutānyat_| tadvyāhataṃ laghughanāghanamuktatoya- dhārābhireti na yataḥ śamamaurvavahniḥ||15|| nirjitya saṃyugamukhe surarājacakram apy ātmasājjagadakāri yadaiva daityaiḥ|| kvāsau tadā samabhavat kathayendumauliḥ skandho thava kva ca gaṇāḥ kva ca te tha nandī||16|| āyāsayannasilatāvanatālavṛnta- vātair nṛsiṃhanakharakṣatavigrahā ye| lakṣmīṃ punarditijarājakulasya kāla- daṇḍapracaṇḍaparipīrvarabāhudaṇḍāḥ||17|| kiṃ tair na nandanagatair dayitājanasya gīrvāṇapauruṣam iva svarucā hasantī| āpānabandhamuditair apanidraratna- puṣpāvataṃsaracanā kriyate surendraiḥ||18||

yugalakam_||

kiṃ vāvalokanakutūhalibhis trilokyām āruhya bāhujitadevavimānavethīḥ| nābhrāmyatāsurabhaṭaiḥ samarāttagandha- gandharvakiṃpuruṣagītavinodyamānaiḥ||19|| māṇikyapuṣpabharamantharakalpavallī- līlāgṛhodaragatair haradūta daityai| kiṃ vānvabhūyata vidagdhavilāsadigdha- mugdhārivāravanitāratakelilīlā||20|| kiṃ vā na vibhramavibhūṣitadaityanārī- hastārabindapadadurlalito gṛhāntaḥ| adhyāvaśatkaravimṛṣṭakalaṅka eti yāthārthyameva gṛhacandra iti sma candraḥ||21|| kiṃ vāvarodhanavadhūdayitatvapakṣa- pātātsuraiḥ satatasannihitekṛtārkāḥ| svādhīnavallabhatayā pratipannahāri- hāsā vyalokiṣata no na gṛhāmbujinyaḥ||22|| piṅgasphuratkiraṇakesaraśāritāśā- smerasya no kimupadhīkriyate surendraiḥ rutkhātaśeṣaphaṇabhṛtphaṇacakravāla- māṇikyapuṣparacitā mapa maṅgalasrak_||23|| vispaṣṭasaṃhṛtanirargalasaptaloka- pūrapralagbharasitā mṛdumañjugarjāḥ| kiṃ me na yāmapaṭahatvam avāpnuvanti saudāmnīkanakakoṇabhṛtaḥ kṣayātkāḥ||24|| prārleyaśailataṭakānanadevatābhir abhyetya no mṛgamadāgurukuṃkumena| sampādyate kim avarodhavadhūjanasya daityādhirājapuri vibhramamaṇḍanaśrīḥ||25|| daityādhipair yudhi jitasya mṛṇālasūtra- garbhe sthitir bhayavaśāt punar atra mamā bhūt_| nonmūlitāḥ kim amarādhipater itīva maddantibhir bhavanakānanapaṅkajinyaḥ||26|| kiṃ vā vaghaṭṭanavirugṇasuparṇaketu- nabhīhradāmbujajaradbisadaṇḍakhaṇḍaiḥ| daityair apuṣyata mama vyapahṛtya harmya- vāpīṣu na druhiṇadhoraṇahaṃsapaṅktiḥ||27|| vispaṣṭabhaṅgalaghucāpalatāparītaḥ sa śrīphalaikarasiko harirāhavāgre| sthairyaṃ bibharti kuta eva viśaṅkaṭeṣu daityādhirājakaravālalatāvaneṣu||28|| cintābharānatamukhapratibimbalagna- lokaikakuṇḍalasitetararatnakhaṇḍam_ tasyācireṇa dayitā vahati stanaṃ srīr viśrāntaṣaṭcaraṇacakram ivārabindam||29 lakṣmyā bhaviṣyati raṇe bhayabaddhakampa- lolāṅguliślathagṛhītakarālanālam_ visraṃsi sāndradalamaṇḍalapakṣmaṣaṇḍam utkarṇikaṃ tad api vibhramapuṇḍarīkam_|30|| pratyagramecakarucir vikarālalola- kallolapīvarakarāhatapuṣkaraśrīḥ| svacchandam eva cakṛṣe sahasāśu yena sīrāṅkuśena kariṇīva kalindakanyā||31|| saṅkhye jitasya halino pi mayaiti tasya nūnaṃ bhramābharavihastatayottamāṅgam_| antarnigūḍhamaṇiśāraśirassahasra- bhārātigauravavaśād iva bandhuratvam_||32||

yugalakam_||

krīḍāpatattrirabhasotthajighṛkṣayārāt kṣipto mayāpi vinatātanayasya tasya| śaḥ prasādanavilagnabhujaṅgabhoga- līlā puraiti caraṇāṅgulikoṭilagnaḥ||33|| kodaṇḍamaṇḍalakaṭukvaṇitaṃ madīyam āyodhane śrutavato hṛdayāt smarāreḥ| dhairyaṃ gamiṣyati niruddhaśarīrabhīru- cittasthabhītipariṇāmavaśād ivoccaiḥ||34|| kodaṇḍamandaragiriśravaṇāntakṛṣṭa- maurvīkṛtāhighaṭitonnatapṛṣṭhabhāgaḥ| yasyācyuto py abhidaduṣṇamarīcibimba- durdarśabhāsuramukhastripuraṃ pṛṣatkaḥ||35|| muñcanti śātravavadhūnayanārabinda- mālāḥ karāhatapayodharamaṇḍalāgram_| adyāpi dīpitapuratrayatāyamāna- dhūmābhighātaghaṭanād iva yasya vāṣpam_||36|| ālambitāṃ karajakūṭaśikhāvidaṣṭa- tārāgaṇāṃ vapuṣi vīkṣya mṛgendrakṛttim_ yasyojjhitaḥ śucimarīcicayaścakāsti bhītyeva lakṣmahariṇena kirīṭacandraḥ||37|| ūrdhvekṣaṇānalamanindhantam apy avaimi dhatte mayā yudhi haraḥ sa vijīyamānaḥ| roṣānubandhamalinālikapaṭṭapṛṣṭha- niṣṭhyūtadhūmaśabalīkṛtavisphuliṅgam_||38||

cakkalakam_||

ākūṇitekṣaṇamukhasya kṛpāṇayaṣṭi- reṣā raṇeṣu patitorasi candramauleḥ| hārīkṛtoragaphaṇāmaṇiśāṇakoṇa- kāṣakrameṇa masṛṇībhavati kṣaṇān naḥ||39|| paśyasyavaśyamacireṇa vikhaṇḍyamāna- dordaṇḍadarparabhasasya mayā raṇeṣu| śyāmāyamānamadhikekṣaṇavahnidhūma- cchāyāvilaṅghitam ivānanam induauleḥ||40|| āpātajarjaritajahnusutājalaugha- nirmṛṣṭalāñchanakalaṅka ivācchalekhaḥ| hastaṃ yaśoṅkura ivaiti purā harasya helā jayena mama so pi kirīṭacandraḥ||41|| āyodhane pi vijitasya mayā smarāre- rordhvekṣaṇānalaśikhābhihato lalāṭe| pāṇiḥ puraiti ghaṭanā nakhakoṭiraśmi- sandehitāmalakirīṭaśaśāṅkakhaṇḍaḥ||42|| pīnāntarālaparivartitamatkṛpāṇa- cchāyānubandhabahalacchavikālavkūṭam_ kaṇṭhaṃ bibharti na cirād iva sambhramārta- śailādhirājatanayekṣitam indumauliḥ||43|| cakrīkṛtātanudhanurguṇaguñjitene saṅgrāmamūrdhni mayi rundhati śailaguñjān_ jihretu tasya hṛdayaṃ tanulagnabhīru- cittārdhabhāgaviditacyutadhairyabandham_||44|| nirdhautakajjalalavām api baddhaghora- mūrchāndhakāragahanā ruditena gaurī| nyastāñjanām iva vidhāsyati pakṣmaṃ paṅktim advṛttatārakamayūkhaśikhāvalībhiḥ||45|| cintāgṛhītadayitāśithilopagūḍha- kaṇṭhasya manyubharadussthitacittavṛtteḥ| śayyāntare saridiveṣyati bhaṅgamāśu sā vartanī rasikabhānugatā smarāreḥ||46|| tāraṃ śarāsanaguṇakvaṇitaṃ bhayena saṃstambhitaśravaṇatālamudañcitākṣāḥ| ākarṇayantu samare mama janmasāma- ghoṣodayātirabhasād iva diggajendrāḥ||47|| grāsīkṛtākhilajagattritayaḥ dhunaiva sāndrāndhakāramalinām asurādhināthāḥ| kiṃ dhūmavartim iva tām api kālarātrim ekaḥ pibāmi bhavatām adhunā purastāt_||48|| nighnannakheṭakhaṭakāmukhahastakṛṣṭa- maurvīvinirgalavinirgatamārgaṇaughaiḥ| tāṃ revatīm api khaṭākhum avaimi saṅkhya- mārge tiśuṣkamalinacchavidehayaṣṭim_||49|| āropya kiṃ punar api bhramam uṣṇaraśmi- bimbaṃ krameṇa harihetijigīṣayaikaḥ| ṭaṅkābhighātavinikuṭitatanniśāta- tejaśchaṭābhir aparaṃ ghaṭayāmi cakram_||50|| māṇikyakandukam ivoṣṇamarīcibimbam āsphoṭya pāṇikamalena salīlam etat_| kurve tadīyaśikhigarbhamayūkhatāmram ārūḍhapākam iva kiṃ kṣitipīṭhapṛṣṭham_||51|| abhyāhatā nipatatā karavālamegha- dhārājalena gurusaṅgaradurdineṣu| muñcantu tāvad adhunā cirasambhṛtaṃ tam ūṣmāṇam unnatijuṣaḥ pratipakṣaśailāḥ||52|| muktāśilāśakalakomalabhāsi bāla- bhāre stu duẖkhavidurā camarīva tāvat_| ucchrāyi daityapatikīcakacakravāla- bhagne dhunā yaśasi nirjaravaṃśalakṣmīḥ||53|| gāmbhīryarecitam| anūrjitakaiṭabhāri- tāpānubandhavisaratvam abhīkṣṇam āptam_ tat stokam eva surasainyam avaimi tāvad āyodhane tra marumārgajalāyamānam_|||54|| manye nisargamahatāṃ hṛdayeṣu pūrvam icchaiva niṣpratighatām anaghāṃ vahantī| paścād| upāyaghaṭanā sakaleṣu kṛtya- vastuṣv ananyasadṛśīm upayāti siddhim_||55|| vispaṣṭamuṣṭighaṭanāguṇayogabhājaḥ tīkṣṇāḥkṛtā bhaṭajanena kṛpāṇapaṭṭāḥ| kāryaprabandhaghaṭanāvahitais sunī|ti- mārgāś ca bhīruhṛdayair nanu saprapañcāḥ||56 yasmin nisargamahatāṃ caramaḥ prakṛṣṭam ārambha|mādyamatiśeta iha prayatnaḥ| taṃ tāratamyabharasambhṛtijṛmbhamāṇa- saṃrambhaśūnyaphalamādriyate vidagdhaḥ||57|| aurjityam ujjhitavatāṃ bata vītaśaṅkaṃ kāryaṃ kariṣyati ca nītiviṣūcikā vaḥ| vandhyāsutaḥ śaśaviṣāṇadhanur vidhāya mokṣyaty avaśyam acireṇa sa nākabāṇān_||58|| vispaṣṭalutthanakathāṃ vijahīta nīti- kanthāmamantharaparākramamārgapanthāḥ| tandrālubhir na sulabhā nanu dhairyaśaurya- śauṭīryahāryahṛdayā kvacid eva lakṣmīḥ||59|| nūnaṃ malīmasapayodharamaṇḍalāsu jātāsu dikṣv iva vipakṣanitambinīṣu| samprāpyate madhujiteva viṭaṅkaratna- paryaṅkaśeṣaghaṭitena mayāpi nidrā||60|| kṛpaṇavirutilagnā rātriśobhādhare smin nabhipatati tamisrā dhūsare matkṛpāṇe| virahavidhuracetāḥ pārśvam utsrakṣyati drā- ktuhinaśikharikanyā cakravākīva bhartuḥ||61|| ity āvirbhūtadarpaprasaram abhidadhaty andhake baddhamanyā- vālakṣyāntarvivakṣāsphuradadharapuṭaś cukṣubhe kāñcanākṣaḥ| ratnaprālambamālāmalakiraṇaśikhānirjharāmbhaś chaṭābhir bibhrannirvāpyamāṇātanukuliśaśikhiploṣam uccair ivoraḥ||62||

iti haravijaye mahākāvye andhakāsuravyāhāro nāma pañcatriṃśas sargaḥ||