||śrī gaṇeśāya namaḥ||
|| oṁ ity ahitatribhuvana
kṣayasambhramārti
dikcakravālagaganakṣitigocareṣu|
utpātaviplavaśateṣu samudbhavatsu
tasmin kṣaṇe pralayaśaṃsiṣu dānavānām_||1||
saṃrambhagarbhaguruniśśvasitānilottha-
dhūmacchaṭābhirasurādhipamaṇḍaleṣu|
meghāvalībhirabhitaḥ sthagayatsu loka-
saṃva
rtadurdinamukheṣv iva digvibhāgam_||2||
daṣṭauṣṭhapaṭṭavikaṭabhrukuṭīvibhaṅgam
ā
veganirdhutaśiras smaravairidūtam_
paśyatsu jihmamanalolbaṇadṛṣṭipāta-
pluṣṭaprakī
rṇakaśikhaṃ ditijādhipeṣu||3||
antaḫprakopadahanoddhatahetidāha-
bhītyeva kaṇṭha
vikacotpalamālikāsu|
vakṣassthalīnikaṣaṇotthakṛṣānudhūma-
vyājātpalāya
naparāyaṇatāṃ gatāsu||4||
adyaiva te stu nidhanaṃ sadasīty aśakla-
kliṣṭākṣaraṃ nigadataḥ
kramayogaśūnyam_|
santarjayatsu taralīkṛtatarjanīka-
mitthaṃ gaṇādhipatimāha
vadurmadeṣu||5||
saṃrambhagāḍhavalitāṅgulipallavāgra-
murdgīrya muṣṭimapareṣu
ruṣābhihantum_|
utthāya daṣṭavikaṭauṣṭhamavadhyadūta-
buddhdyā śanair upaviśatsu nijāsa
neṣu||6||
anyeṣu dhīralalitasthiti kṛtyavastu-
cintāpraveśavivaśīkṛtaśemuṣīka
m_|
saṃrambhaśūnyamamarāriṣu nistaraṅga-
bhaṅgormimālisadṛśīṃ śriyam āśriteṣu||7||
premānubandhiparimārjanalagnarāja-
lakṣmīdukūlapaṭallavavibhramābhiḥ|
vi
bhrājitena nakhadīdhitimañjarībhir
ākramya pādaphalakaṃ caraṇena haimam_||8||
ce
toharasmitavikāsikapolabhitti-
bhrūkṣepalolalalitāṅgulihastaceṣṭam_||
candrāṃśugaurarucikalpalatādukūla-
paryaṅkabandhavikaṭonnatapīnavakṣāḥ||9||
daityādhipo mukharitākhiladiṅmukhena
vākyena dānavacamūpatikarṇakukṣīn_
āpūrayan pralayamegha ivādrirandhra-
bhāgānviśeṣaparuṣākṣaram irtyavādīt_||10||
daśabhiḥ kulakam_||
kiṃ sāmprataṃ taraladūtavacaḥprapañcair
ebhiḥ kilākulitasa
ttvadhiyaḥ stha daityāḥ|
sambhāvyate śi khariṇāṃ nahi mugdhapattri-
śabdaśrutikṣubhitakesa
rikandaratvam_||11||
etena dūtavacasāpi vijṛmbhamāṇa-
saṃrambham etad avalokya
surāricakram_
śaṅke kulācalakulaṃ kalaviṅkapota-
parystapakṣapavanāhati
baddhakakṣyam_||12||
yadbālabhāvasulabhaṃ śaśalakṣmamauli-
dūto bhyadhādayamaśa
ṅkitacittavṛttiḥ|
vaktuṃ kṣamaṃ pitṛgṛhe tadaśeṣameva
śrotāsti yatra rabhasena sa mā
tṛvargaḥ||13||
trailokyasāragurudhāma sadaḥ kilaita-
nnaiva śmaśānamaśivātma śivā
śatāḍhyam_|
daityā ime ripukulācalacakravāla-
niṣpeṣakalpamaruto na gaṇaplavaṅgāḥ||14||
daityādhirājavinipātavibhīṣirkābhir
abhyetya bhāyayasi dūta dites sutā
nyat_|
tadvyāhataṃ laghughanāghanamuktatoya-
dhārābhireti na yataḥ śamamaurvavahniḥ||
15||
nirjitya saṃyugamukhe surarājacakram
apy ātmasājjagadakāri yadaiva daityaiḥ||
kvāsau tadā samabhavat kathayendumauliḥ
skandho thava kva ca gaṇāḥ kva ca te tha nandī||16||
āyāsayannasilatāvanatālavṛnta-
vātair nṛsiṃhanakharakṣatavigrahā ye|
lakṣmīṃ pu
narditijarājakulasya kāla-
daṇḍapracaṇḍaparipīrvarabāhudaṇḍāḥ||17||
kiṃ tair na na
ndanagatair dayitājanasya
gīrvāṇapauruṣam iva svarucā hasantī|
āpānabandhamuditair a
panidraratna-
puṣpāvataṃsaracanā kriyate surendraiḥ||18||
yugalakam_||
kiṃ vāvaloka
nakutūhalibhis trilokyām
āruhya bāhujitadevavimānavethīḥ|
nābhrāmyatāsurabhaṭaiḥ
samarāttagandha-
gandharvakiṃpuruṣagītavinodyamānaiḥ||19||
māṇikyapuṣpabharamanthara
kalpavallī-
līlāgṛhodaragatair haradūta daityaiḥ|
kiṃ vānvabhūyata vidagdhavilāsa
digdha-
mugdhārivāravanitāratakelilīlā||20||
kiṃ vā na vibhramavibhūṣitadaityanā
rī-
hastārabindapadadurlalito gṛhāntaḥ|
adhyāvaśatkaravimṛṣṭakalaṅka eti
yāthā
rthyameva gṛhacandra iti sma candraḥ||21||
kiṃ vāvarodhanavadhūdayitatvapakṣa-
pātātsuraiḥ sa
tatasannihitekṛtārkāḥ|
svādhīnavallabhatayā pratipannahāri-
hāsā vyalokiṣata no na gṛ
hāmbujinyaḥ||22||
piṅgasphuratkiraṇakesaraśāritāśā-
smerasya no kimupadhīkriya
te surendraiḥ
rutkhātaśeṣaphaṇabhṛtphaṇacakravāla-
māṇikyapuṣparacitā mapa maṅgala
srak_||23||
vispaṣṭasaṃhṛtanirargalasaptaloka-
pūrapralagbharasitā mṛdumañjugarjāḥ|
kiṃ me na yāmapaṭahatvam avāpnuvanti
saudāmnīkanakakoṇabhṛtaḥ kṣayātkāḥ||24||
prārleyaśailataṭakānanadevatābhir
abhyetya no mṛgamadāgurukuṃkumena|
sampādyate ki
m avarodhavadhūjanasya
daityādhirājapuri vibhramamaṇḍanaśrīḥ||25||
daityādhipair yudhi ji
tasya mṛṇālasūtra-
garbhe sthitir bhayavaśāt punar atra mamā bhūt_|
nonmūlitāḥ kim amarādhipate
r itīva
maddantibhir bhavanakānanapaṅkajinyaḥ||26||
kiṃ vā vaghaṭṭanavirugṇasuparṇaketu-
nabhīhradāmbujajaradbisadaṇḍakhaṇḍaiḥ|
daityair apuṣyata mama vyapahṛtya harmya-
vāpīṣu na dru
hiṇadhoraṇahaṃsapaṅktiḥ||27||
vispaṣṭabhaṅgalaghucāpalatāparītaḥ
sa śrīphalaikara
siko harirāhavāgre|
sthairyaṃ bibharti kuta eva viśaṅkaṭeṣu
daityādhirājakaravālalatā
vaneṣu||28||
cintābharānatamukhapratibimbalagna-
lokaikakuṇḍalasitetararatnakha
ṇḍam_
tasyācireṇa dayitā vahati stanaṃ srīr
viśrāntaṣaṭcaraṇacakram ivārabindam||29
lakṣmyā bhaviṣyati raṇe bhayabaddhakampa-
lolāṅguliślathagṛhītakarālanālam_
visraṃsi sāndradalamaṇḍalapakṣmaṣaṇḍam
utkarṇikaṃ tad api vibhramapuṇḍarīkam_|
30||
pratyagramecakarucir vikarālalola-
kallolapīvarakarāhatapuṣkaraśrīḥ|
svacchandam eva cakṛṣe sahasāśu yena
sīrāṅkuśena kariṇīva kalindakanyā||31||
saṅkhye jitasya halino pi mayaiti tasya
nūnaṃ bhramābharavihastatayottamāṅgam_|
antarni
gūḍhamaṇiśāraśirassahasra-
bhārātigauravavaśād iva bandhuratvam_||32||
yugala
kam_||
krīḍāpatattrirabhasotthajighṛkṣayārāt
kṣipto mayāpi vinatātanayasya tasya|
pā
śaḥ prasādanavilagnabhujaṅgabhoga-
līlā puraiti caraṇāṅgulikoṭilagnaḥ||33||
ko
daṇḍamaṇḍalakaṭukvaṇitaṃ madīyam
āyodhane śrutavato hṛdayāt smarāreḥ|
dhairyaṃ gamiṣya
ti niruddhaśarīrabhīru-
cittasthabhītipariṇāmavaśād ivoccaiḥ||34||
kodaṇḍamanda
ragiriśravaṇāntakṛṣṭa-
maurvīkṛtāhighaṭitonnatapṛṣṭhabhāgaḥ|
yasyācyuto py abhidaduṣṇa
marīcibimba-
durdarśabhāsuramukhastripuraṃ pṛṣatkaḥ||35||
muñcanti śātravavadhūnayanāra
binda-
mālāḥ karāhatapayodharamaṇḍalāgram_|
adyāpi dīpitapuratrayatāyamāna-
dhūmābhighātaghaṭanād iva yasya vāṣpam_||36||
ālambitāṃ karajakūṭaśikhāvi
daṣṭa-
tārāgaṇāṃ vapuṣi vīkṣya mṛgendrakṛttim_
yasyojjhitaḥ śucimarīcicayaścakāsti
bhītyeva lakṣmahariṇena kirīṭacandraḥ||37||
ūrdhvekṣaṇānalamanindhantam apy avaimi
dha
tte mayā yudhi haraḥ sa vijīyamānaḥ|
roṣānubandhamalinālikapaṭṭapṛṣṭha-
niṣṭhyūtadhū
maśabalīkṛtavisphuliṅgam_||38||
cakkalakam_||
ākūṇitekṣaṇamukhasya kṛpā
ṇayaṣṭi-
reṣā raṇeṣu patitorasi candramauleḥ|
hārīkṛtoragaphaṇāmaṇiśāṇakoṇa-
kāṣakrameṇa masṛṇībhavati kṣaṇān naḥ||39||
paśyasyavaśyamacireṇa vikhaṇḍyamā
na-
dordaṇḍadarparabhasasya mayā raṇeṣu|
śyāmāyamānamadhikekṣaṇavahnidhūma-
cchāyāvi
laṅghitam ivānanam induauleḥ||40||
āpātajarjaritajahnusutājalaugha-
nirmṛṣṭa
lāñchanakalaṅka ivācchalekhaḥ|
hastaṃ yaśoṅkura ivaiti purā harasya
helā jaye
na mama so pi kirīṭacandraḥ||41||
āyodhane pi vijitasya mayā smarāre-
ro
rdhvekṣaṇānalaśikhābhihato lalāṭe|
pāṇiḥ puraiti ghaṭanā nakhakoṭiraśmi-
sa
ndehitāmalakirīṭaśaśāṅkakhaṇḍaḥ||42||
pīnāntarālaparivartitamatkṛpāṇa-
cchā
yānubandhabahalacchavikālavkūṭam_
kaṇṭhaṃ bibharti na cirād iva sambhramārta-
śailādhi
rājatanayekṣitam indumauliḥ||43||
cakrīkṛtātanudhanurguṇaguñjitene
saṅgrāmamūrdhni mayi rundhati śailaguñjān_
jihretu tasya hṛdayaṃ tanulagnabhīru-
cittārdhabhāgavi
ditacyutadhairyabandham_||44||
nirdhautakajjalalavām api baddhaghora-
mūrchāndhakāra
gahanā ruditena gaurī|
nyastāñjanām iva vidhāsyati pakṣmaṃ paṅktim
advṛttatārakama
yūkhaśikhāvalībhiḥ||45||
cintāgṛhītadayitāśithilopagūḍha-
kaṇṭhasya
manyubharadussthitacittavṛtteḥ|
śayyāntare saridiveṣyati bhaṅgamāśu
sā vartanī rasi
kabhānugatā smarāreḥ||46||
tāraṃ śarāsanaguṇakvaṇitaṃ bhayena
saṃstambhitaśravaṇa
tālamudañcitākṣāḥ|
ākarṇayantu samare mama janmasāma-
ghoṣodayātirabhasā
d iva diggajendrāḥ||47||
grāsīkṛtākhilajagattritayaḥ dhunaiva
sāndrāndhakāramali
nām asurādhināthāḥ|
kiṃ dhūmavartim iva tām api kālarātrim
ekaḥ pibāmi bhavatā
m adhunā purastāt_||48||
nighnannakheṭakhaṭakāmukhahastakṛṣṭa-
maurvīvinirgalavi
nirgatamārgaṇaughaiḥ|
tāṃ revatīm api khaṭākhum avaimi saṅkhya-
mārge tiśuṣkamalinaccha
videhayaṣṭim_||49||
āropya kiṃ punar api bhramam uṣṇaraśmi-
bimbaṃ krameṇa hari
hetijigīṣayaikaḥ|
ṭaṅkābhighātavinikuṭitatanniśāta-
tejaśchaṭābhir aparaṃ
ghaṭayāmi cakram_||50||
māṇikyakandukam ivoṣṇamarīcibimbam
āsphoṭya pāṇi
kamalena salīlam etat_|
kurve tadīyaśikhigarbhamayūkhatāmram
ārūḍhapāka
m iva kiṃ kṣitipīṭhapṛṣṭham_||51||
abhyāhatā nipatatā karavālamegha-
dhārāja
lena gurusaṅgaradurdineṣu|
muñcantu tāvad adhunā cirasambhṛtaṃ tam
ūṣmāṇam unnati
juṣaḥ pratipakṣaśailāḥ||52||
muktāśilāśakalakomalabhāsi bāla-
bhāre stu
duẖkhavidurā camarīva tāvat_|
ucchrāyi daityapatikīcakacakravāla-
bhagne dhunā
yaśasi nirjaravaṃśalakṣmīḥ||53||
gāmbhīryarecitam| anūrjitakaiṭabhāri-
tāpā
nubandhavisaratvam abhīkṣṇam āptam_
tat stokam eva surasainyam avaimi tāvad
āyodhane tra marumā
rgajalāyamānam_|||54||
manye nisargamahatāṃ hṛdayeṣu pūrvam
icchaiva niṣpratighatām a
naghāṃ vahantī|
paścād| upāyaghaṭanā sakaleṣu kṛtya-
vastuṣv ananyasadṛśīm upayāti
siddhim_||55||
vispaṣṭamuṣṭighaṭanāguṇayogabhājaḥ
tīkṣṇāḥkṛtā bhaṭajanena kṛpā
ṇapaṭṭāḥ|
kāryaprabandhaghaṭanāvahitais sunī|ti-
mārgāś ca bhīruhṛdayair nanu saprapañcāḥ||56
yasmin nisargamahatāṃ caramaḥ prakṛṣṭam
ārambha|mādyamatiśeta iha prayatnaḥ|
taṃ tāratamya
bharasambhṛtijṛmbhamāṇa-
saṃrambhaśūnyaphalamādriyate vidagdhaḥ||57||
aurjityam ujjhitavatāṃ bata vītaśaṅkaṃ
kāryaṃ kariṣyati ca nītiviṣūcikā vaḥ|
vandhyāsutaḥ śaśavi
ṣāṇadhanur vidhāya
mokṣyaty avaśyam acireṇa sa nākabāṇān_||58||
vispaṣṭaluttha
nakathāṃ vijahīta nīti-
kanthāmamantharaparākramamārgapanthāḥ|
tandrālubhir na sula
bhā nanu dhairyaśaurya-
śauṭīryahāryahṛdayā kvacid eva lakṣmīḥ||59||
nūnaṃ malīmasa
payodharamaṇḍalāsu
jātāsu dikṣv iva vipakṣanitambinīṣu|
samprāpyate madhujiteva
viṭaṅkaratna-
paryaṅkaśeṣaghaṭitena mayāpi nidrā||60||
kṛpaṇavirutilagnā rātri
śobhādhare smin
nabhipatati tamisrā dhūsare matkṛpāṇe|
virahavidhuracetāḥ pārśvam u
tsrakṣyati drā-
ktuhinaśikharikanyā cakravākīva bhartuḥ||61||
ity āvirbhūtadarpaprasaram a
bhidadhaty andhake baddhamanyā-
vālakṣyāntarvivakṣāsphuradadharapuṭaś cukṣubhe kāñcanā
kṣaḥ|
ratnaprālambamālāmalakiraṇaśikhānirjharāmbhaś chaṭābhir
bibhrannirvāpya
māṇātanukuliśaśikhiploṣam uccair ivoraḥ||62||
iti haravijaye mahākāvye
andhakāsuravyāhāro nāma pañcatriṃśas sargaḥ||