Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcatriṃśaḥ sargaḥ |

ity āhitatribhuvanakṣayasaṃbhramārti dikcakravālagaganakṣitigocareṣu | utpātaviplavaśateṣu samudbhavatsu tasmin kṣaṇe pralayaśaṃsiṣu dānavānām || 1 ||

itītyādi daśabhiḥ kulakam_ | āhite kalpāntaviṣaye bhayavyathe yatra tathā kṛtvā | utpātāḥ ketvādayas teṣāṃ viplavā viruddhāḥ samudāyāḥ || 1 ||

saṃrambhagarbhaguruniḥśvasitānilottha- dhūmacchaṭābhir asurādhipamaṇḍaleṣu | meghāvalībhir abhitaḥ sthagayatsu loka- saṃvartadurdinamukheṣv iva digvibhāgan || 2 || 1. ‘vibhāgaṃ’ kha.

saṃvarto vināśaḥ || 2 ||

daṣṭauṣṭhapaṭṭavikaṭabhrukuṭīvibhaṅga- m āveganirdhutaśiraḥ smaravairidūtam | paśyatsu jihmam analolbaṇadṛṣṭipāta- pluṣṭaprakīrṇakaśikhaṃ ditijādhipeṣu || 3 || 2. ‘pattra’ kha.

nirdhutaṃ śiro yatra darśane | ‘dhuñ_ kampane’ iti kecit prāyeṇa paṭhanti tasya nirdhutaṃ dhunoty ādayaḥ prayogāḥ || 3 ||

antaḥprakopadahanoddhatahetidāha- bhītyeva kaṇṭhavikacotpalamālikāsu | vakṣaḥsthalīnikaṣaṇotthakṛśānudhūma- vyājāt palāyanaparāyaṇatāṃ gateṣu || 4 ||

4 ||

adyaiva te 'stu nidhanaṃ sadasīty aśakla- kliṣṭākṣaraṃ nigadataḥ kramayogaśūnyam | saṃtarjayatsu taralīkṛtatarjanīka- m itthaṃ gaṇādhipatim āhavadurmadeṣu || 5 || 3. ‘aśalka’ kha.

aśaklāni paruṣāṇi || 5 ||

saṃrambhagāḍhavalitāṅgulipallavāgra- m udgūrya muṣṭim apareṣu ruṣabhihantum | utthāya daṣṭavikaṭauṣṭham avadhyadūta- buddhdyā śanair upaviśatsu nijāsaneṣu || 6 ||

udgūryodyamya || 6 ||

anyeṣu dhīralalitasthiti kṛtyavastu- cintāpraveśavivaśīkṛtaśemuṣīkam | saṃrambhaśūnyam amarāriṣu nistaraṅga- bhaṅgormimālisadṛśīṃ śriyam āśriteṣu || 7 || 1. ‘sthita’ kha.

dhīralalitā sthitir yatra kāryacintāyām_ | śemuṣī buddhiḥ | ūrmimālī samudraḥ || 7 ||

premānubandhiparimārjanalagnarāja- lakṣmīdukūlapaṭapallavavibhramābhiḥ | vibhrājitena nakhadīdhitimañjarībhi- r ākramya pādaphalakaṃ caraṇena haimam || 8 ||

premānubandhinī snehaparavaśā || 8 ||

cetoharasmitavikāsikapolabhitti- bhrūkṣepalolalalitāṅgulihastaceṣṭam | candrāṃśugaurarucikalpalatādukūla- paryaṅkabandhavikaṭonnatapīnavakṣāḥ || 9 ||

bhrūkṣepasyāpi tadā lolatvāt tadval lolā aṅgulayo yatra tādṛkkaravyāpāro [ya]tra kathane | paryaṅkaḥ paryastikā || 9 ||

daityādhipo mukharitākhiladiṅmukhena vākyena dānavacamūpatikarṇakukṣīn | āpūrayan pralayamegha ivādrirandhra- bhāgān viśeṣaparuṣākṣaram ity avādīt || 10 || 2. ‘paruṣākṣaraḥ’ kha.

daityādhipo 'ndhakaḥ || 10 ||

(daśabhiḥ kulakam_)

kiṃ sāṃprataṃ taraladūtavacaḥprapañcai- r ebhiḥ kilākulitasattvadhiyaḥ stha daityāḥ | saṃbhāvyate śikhariṇāṃ nahi mugdhapattri- śabdaśrutikṣubhitakesarikaṃdaratvam || 11 ||

ākulitaṃ sattvam avaṣṭambho dhīś ca yeṣāṃ tādṛśāḥ kimiti stha bhavatha || 11 ||

etena dūtavacasāpi vijṛmbhamāṇa- saṃrambham etad avalokya surāricakram | śaṅke kulācalakulaṃ kalaviṅkapota- parysapakṣapavanāhatibaddhakampam || 12 ||

kalaviṅkaś caṭakaḥ || 12 ||

yadbālabhāvasulabhaṃ śaśalakṣmamauli- dūto 'bhyadhād ayam aśaṅkitacittavṛttiḥ | vaktuṃ kṣamaṃ pitṛgṛhe tadaśeṣam eva śrotāsti yatra rabhasena sa mātṛvargaḥ || 13 || 1. ‘yasya’ kha.

bālo mūrkhaḥ śiśuś ca | piṭagṛhaṃ śmaśānaṃ janakasadanaṃ ca | mātaro vāmādyā devatā jananyaś ca || 13 ||

trailokyasāragurudhāma sadaḥ kilaita- n naiva śmaśānam aśivātma śivāśavāḍhyam | daityā ime ripukulācalacakravāla- niṣpeṣakalpamaruto na gaṇaplavaṃgāḥ || 14 ||

śivāḥ sṛgālyaḥ | śavāḥ kuṇapāḥ || 14 ||

daityādhirājavinipātavibhīṣikābhi- r abhyetya bhāyayasi dūta diteḥ sutānyat | tadvyāhataṃ laghughanāghanamuktatoya- dhārābhir eti na yataḥ śamam aurvavahniḥ || 15 ||

hantīti ghanāghano meghaḥ | ‘hanter ghatvaṃ ca’ ity aci parato ghatvaṃ dvir vacanam abhyāsasya cāgāgamaḥ || 15 ||

nirjitya saṃyugamukhe surarājacakra- m apy ātmasāj jagadakāri yadaiva daityaiḥ | kvāsau tadā samabhavat kathayendumauliḥ skando 'thava kva nu gaṇāḥ kva nu te kva nandī || 16 || 2. ‘daityāḥ’ ka. 3. ‘gataḥ’ kha.

samabhavad avartata || 16 ||

āśvāsayann asilatāvanatālavṛnta- vātair nṛsiṃhanakharakṣatavigrahāṃ ye | lakṣmīṃ punar ditijarājakulasya kāla- daṇḍapracaṇḍaparipīvarabāhudaṇḍāḥ || 17 || 4. ‘āyāsayan_’ kha.

nṛsiṃhanakharaiḥ kṣataśarīratvaṃ lakṣmyā hiraṇyakaśipuvakṣasi viśrāntatvāt_ || 17 ||

kiṃ tair na nandanagatair dayitājanasya gīrvāṇapauruṣam iva svarucā hasantī | āpānabandhamuditair apanidraratna- puṣpāvataṃsaracanā kriyate 'surendraiḥ || 18 || 1. ‘tena’ kha. 2. ‘vahantī’ kha.

18 ||

(yugalakam_)

kiṃ vāvalokanakutūhalibhis trilokyā- m āruhya bāhujitadevavimānavīthīḥ | nābhrāmyatāsurabhaṭaiḥ samarāttagandha- gandharvakiṃpuruṣagītavinodyamānaiḥ || 19 ||

āttagandhāḥ parābhūtāḥ || 19 ||

māṇikyapuṣpabharamantharakalpavallī- līlāgṛhodaragatair haradūta daityaiḥ | kiṃ nānvabhūyata vidagdhavilāsadigdha- mugdhārivāravanitāratakelilīlā || 20 ||

līlā śobhā || 20 ||

kiṃ vā na vibhramavibhūṣitadaityanārī- hastāravindapadadurlalito gṛhāntaḥ | adhyāvasan karavimṛṣṭakalaṅka eti yāthārthyam eva gṛhacandra iti sma candraḥ || 21 || 3. ‘durlalite gṛhān naḥ’ kha.

hastāravindasya padaṃ hasta eva | tatra durlalitaḥ sagarvaṃ vilasitaḥ | gṛhacandro darpaṇaḥ | gṛhe ca candraḥ śaśī || 21 ||

kiṃ vāvarodhanavadhūdayitatvapakṣa- pātāt suraiḥ satatasaṃnihitīkṛtārkāḥ | svādhīnavallabhatayā pratipannahāri- hāsā vyalokiṣata no na gṛhāmbujinyaḥ || 22 ||

avarodhanavadhvo 'ntaḥpuranāryaḥ | tāsām ambujinyo dayitā iti tadbhāvena pakṣapātāt saṃnidhāpitasūryās tāḥ surair dṛṣṭā eva | hāso vikāsaḥ smitaṃ ca || 22 ||

piṅgasphuratkiraṇakesaraśāritāśā- smerasya no kim upadīkriyate surendraiḥ | utkhātaśeṣaphaṇabhṛtphaṇacakravāla- māṇikyapuṣparacitā mama maṅgalasrak || 23 ||

mama smerasya maṅgalamālā no kimupadīkriyate prābhṛtīkriyata eva || 23 ||

vispaṣṭasaṃhṛtanirargalasaptaloka- pūrapragalbharasitā mṛdumañjugarjāḥ | kiṃ me na yāmapaṭahatvam avāpnuvanti saudāmnīkanakakoṇabhṛtaḥ kṣayābdāḥ || 24 || 1. ‘pralambha’ ka.

koṇo vādanāya kāṣṭhikādi | abdā meghāḥ || 24 ||

prāleyaśailataṭakānanadevatābhi- r abhyetya no mṛgamadāgurukuṅkumena | saṃpādyate kim avarodhavadhūjanasya daityādhirājapuri vibhramamaṇḍanaśrīḥ || 25 ||

25 ||

daityādhipair yudhi jitasya mṛṇālasūtra- garbhe sthitir bhayavaśāt punar atra mā bhūt | nonmūlitāḥ kim amarādhipater itīva maddantibhir bhavanakānanapaṅkajinyaḥ || 26 ||

26 ||

kiṃ vā vighaṭṭanavirugṇasuparṇaketu- nābhīhradāmbujajaradbisadaṇḍakhaṇḍaiḥ | daityair apuṣyata mama vyapahṛtya harmya- vāpīṣu na druhiṇadhoraṇahaṃsapaṅktiḥ || 27 || 2. ‘vāvaghaṭṭana’ kha.

suvarṇaketur viṣṇuḥ | dhoraṇaṃ vāhanam_ || 27 ||

vispaṣṭabhaṅgalaghucāpalatāparītaḥ sa śrīphalaikarasiko harir āhavāgre | sthairyaṃ bibharti kuta eva viśaṅkaṭeṣu daityādhirājakaravālalatāgṛheṣu || 28 || 3. ‘āhavāgneḥ’ kha. 1. ‘vareṣu’ kha.

vispaṣṭo bhaṅgas truṭanaṃ yasyās tādṛśī laghucāpalatā dhanurvallī tayā parītaḥ | vispaṣṭabhaṅgaṃ sphuṭabhayaṃ laghu cāpalaṃ yasya tadbhāvena ca yuktaḥ | śrīr eva phalam upādeyatvāt_ | śrīphalaṃ ca bilvam_ | harir viṣṇur atha vānaraḥ || 28 ||

cintābharānatamukhapratibimbalagna- lolaikakuṇḍalasitetararatnakhaṇḍam | tasyācireṇa dayitā vahati stanaṃ śrī- r viśrāntaṣaṭcaraṇacakram ivāravindam || 29 ||

29 ||

lakṣmyā bhaviṣyati raṇe bhayabaddhakampa- lolāṅguliślathagṛhītakarālanālam | visraṃsi sāndradalamaṇḍalapakṣmakhaṇḍa- m utkarṇikaṃ tad api vibhramapuṇḍarīkam || 30 ||

30 ||

pratyagramecakarucir vikarālalola- kallolapīvarakarāhatapuṣkaraśrīḥ | svacchandam eva cakṛṣe sahasāśu yena sīrāṅkuśena kariṇīva kalindakanyā || 31 ||

puṣkaraṃ karikarāgram api || 31 ||

saṃkhye jitasya halino 'pi mayaiti tasya nūnaṃ trapābharavihastatayottamāṅgam | antarnigūḍhamaṇiśāraśiraḥsahasra- bhārātigauravavaśād iva bandhuratvam || 32 ||

vihastatā niḥsahatvam_ | śiraḥsahasrasyāntarnigūḍhatvaṃ haladharasya śeṣāvatāratvāt_ | bandhuratvaṃ namratā || 32 ||

(yugalakam_)

2. kha-pustake nāsti. krīḍāpatattrirabhasotthajighṛkṣayārā- t kṣipto mayāpi vinatātanayasya tasya | pāśaḥ prasādanavilagnabhujaṃgabhoga- līlāṃ puraiti caraṇāṅgulikoṭilagnaḥ || 33 ||

rabhaso 'bhilāṣaḥ | puraiti āgamiṣyati || 33 ||

kodaṇḍamaṇḍalakaṭukvaṇitaṃ madīya- m āyodhane śrutavato hṛdayāt smarāreḥ | dhairyaṃ gamiṣyati niruddhaśarīrabhīru- cittasthabhītipariṇāmavaśād ivoccaiḥ || 34 || 1. ‘viruddha’ kha.

bhīrur atra gaurī || 34 ||

kodaṇḍamandaragiriśravaṇāntakṛṣṭa- maurvīkṛtāhighaṭitonnatapṛṣṭhabhāgaḥ | yasyācyuto 'py abhidaduṣṇamarīcibimba- durdarśabhāsuramukhas tripuraṃ pṛṣatkaḥ || 35 ||

kodaṇḍetyādikalāpakam_ | girir atra mandaraḥ | ahir vāsukiḥ | kila tripuradāhe harasya mandaraś cāpaṃ vāsukir jyā hariś ca śaro babhūva | acyuto viṣṇuḥ | acyutaś cāpatitaḥ śaro lakṣyabhedaṃ karotīti citram_ || 35 ||

muñcanti śātravavadhūnayanāravinda- mālāḥ karāhatapayodharamaṇḍalāgram | adyāpi dīpitapuratrayatāyamāna- dhūmābhighātaghaṭanād iva yasya bāṣpam || 36 ||

tāyamānaḥ sphītībhavan_ || 36 ||

ālambitāṃ karajakūṭaśikhāvidaṣṭa- tārāgaṇāṃ vapuṣi vīkṣya mṛgendrakṛttim | yasyojjhitaḥ śucimarīcicayaś cakāsti bhītyeva lakṣmahariṇena kirīṭacandraḥ || 37 ||

kūṭaḥ samūhaḥ || 37 ||

ūrdhvekṣaṇānalamanindhanam apy avaimi dhatte mayā yudhi haraḥ sa vijīyamānaḥ | roṣānubandhamalinālikapaṭṭapṛṣṭha- niṣṭhyūtdhūmaśabalīkṛtavisphuliṅgam || 38 || 2. ‘mṛṣṭa’ ka.

alikaṃ lalāṭam_ || 38 ||

(cakkalakam_) 3. kha-pustake nāsti.

ākūṇitekṣaṇamukhasya kṛpāṇayaṣṭi- reṣā raṇeṣu patitorasi candramauleḥ | hārīkṛtoragaphaṇāmaṇiśāṇakoṇa- kāṣakrameṇa masṛṇībhavati kṣaṇān naḥ || 39 || 4. ‘raṇe nipatitā’ kha.

ākūṇite saṃkocite | śāṇaḥ parīkṣopalaḥ | koṇaḥ prāntaḥ || 39 ||

paśyasy avaśyam acireṇa vikhaṇḍyamāna- dordaṇḍadarparabhasasya mayā raṇeṣu | śyāmāyamānam alikekṣaṇavahnidhūma- cchāyāvilaṅghitam ivānanam indumauleḥ || 40 || 1. ‘adhikekṣaṇa’ ka.

rabhaso vegaḥ || 40 ||

āpātajarjaritajahnusutājalaugha- nirmṛṣṭalāñchanakalaṅka ivācchalekhaḥ | haste yaśoṅkura ivaiti purā harasya helā jayena mama so 'pi kirīṭacandraḥ || 41 || 2. ‘ko 'pi’ kha.

41 ||

āyodhane 'pi vijitasya mayā smarāre- r ūrdhvekṣaṇānalaśikhābhihato lalāṭe | pāṇiḥ puraiti ghaṭanāṃ nakhakoṭiraśmi- saṃdehitāmalakirīṭaśaśāṅkakhaṇḍaḥ || 42 || 3. ‘hate’ ka. 4. ‘ca kaṭhoraraśmi’ kha. 5. ‘jaḍāṃśukhaṇḍaḥ’ kha.

pāṇer lalāṭe ghaṭanā cintāvaśāt_ || 42 ||

pīnāntarālaparivartitamatkṛpāṇa- cchāyānubandhabahalacchavikālakūṭam | kaṇṭhaṃ bibharti na cirād iva saṃbhramārta- śailādhirājatanayekṣitam indumauliḥ || 43 ||

bibhartītyādau bhaviṣyati 'vartamānasāmīpye' iti vartamānavatpratyayaḥ | cirād ivetīvaśabdaḥ saṃbhāvanāyām_ || 43 ||

cakrīkṛtātanudhanurguṇaguñjitena saṅgrāmamūrdhni mayi rundhati śailakuñjān | jihretu tasya hṛdayaṃ tanulagnabhīru- cittārdhabhāgaviditacyutadhairyabandham || 44 ||

bhīrur aṅganā | tasyāś cetaso 'rdhabhāgena viditacyutaḥ sandhairyabandho yasya tādṛśaṃ hṛdayaṃ jihnehretu lajjatām_ | anyasya tu dhairyaṃ cyutam api pareṇāviditatvān na lajjāhetuḥ || 44 ||

nirdhautakajjalalavām api baddhaghora- mūrchāndhakāragahanāṃ ruditena gaurī | nyastāñjanām iva vidhāsyati pakṣmapaṅkti- r udvṛttatārakamayūkhaśikhāvalībhiḥ || 45 ||

gahanā malīmasā || 45 ||

cintāgṛhītadayitāśithilopagūḍha- kaṇṭhasya manyubharaduḥsthitacittavṛtteḥ | śayyāntare sarid ivaiṣyati bhaṅgam āśu sā vartanī rasikatānugatā smarāreḥ || 46 ||

smarāreḥ sā rasikatayānugatā vartanī vṛttir bhaṅgam eṣyati | nadīva | sāpi sāvartena nīreṇa sikatābhiś cānugatā || 46 ||

tāraṃ śarāsanaguṇakvaṇitaṃ bhayena saṃstambhitaśravaṇatālam udañcitākṣāḥ | ākarṇayantu samare mama janmasāma- ghoṣodayātirabhasād iva diggajendrāḥ || 47 || 1. ‘ca yena’ kha.

janmanimittāni sāmāni janmasāmāni | brahmaṇi sāmāni gāyati tebhyo gajā jātā iti | atirabhaso 'tyādaraḥ | tasmād ivodañcitākṣā ūrdhvīkṛtanayanāḥ || 47 ||

grāsīkṛtākhilajagattritayo 'dhunaiva sāndrāndhakāramalinām asurādhināthāḥ | kiṃ dhūmavartim iva tām api kālarātri- m ekaḥ pibāmi bhavatām adhunā purastāt || 48 || 2. ‘puraiva’ ka. 3. ‘kaluṣāṃ’ kha.

dhūmavartim iva | īśvaro hi grāsottarakālamasadāmodavinodāya prodgatadhūmāṃ dhūmamayīṃ tūlikāṃ pibati | kālarātrir antakavadhūḥ || 48 ||

nighnann akheṭakhaṭakāmukhahastakṛṣṭa- maurvīvinirgalavinirgatamārgaṇaughaiḥ | tāṃ revatīm api khaṭākhum avaimi saṃkhya- mārge 'tiśuṣkamalinacchavidehayaṣṭim || 49 || 4. ‘akheda’ kha.

khaṭakāmukho nāmāsaṃyuto hastaḥ | ‘utkṣiptavakrā tu yadānāmikā sakanīyasī | tasyaiva tu kapitthasya tadāsau khaṭakāmukhaḥ ||’ revatī kṛśā(tyā)khyā devatā | khaṭākhur bālamūṣikā || 49 ||

āropya kiṃ punar api bhramamuṣṇaraśmi- bimbaṃ krameṇa harihetijigīṣayaikaḥ | ṭaṅkābhighātavinikuṭṭitatanniśāta- tejaśchaṭābhir aparaṃ ghaṭayāmi cakram || 50 ||

harihetiḥ kṛṣṇāyudhaṃ cakram_ || 50 ||

māṇikyakandukam ivoṣṇamarīcibimba- m āsphoṭya pāṇikamalena salīlam etat | kurve tadīyaśikhigarbhamayūkhatāmra- m ārūḍhapākam iva kiṃ kṣitipīṭhapṛṣṭham || 51 ||

tadīyair ādityasaṃbandhibhir agnigarbhair mayūkhais tāmratvād utpākam iva bhūtalaṃ kiṃ karomi || 51 ||

abhyāhatā nipatatā karavālamegha- dhārājalena gurusaṃgaradurdineṣu | muñcantu tāvad adhunā cirasaṃbhṛtaṃ ta- m ūṣmāṇam unnatijuṣaḥ pratipakṣaśailāḥ || 52 ||

dhārājalama...prabhā saṃtatasalilaṃ ca | uṣmā darpaḥ saṃtāpaś ca | unnatir ucchrāyo 'bhimānaś ca || 52 ||

muktāśilāśakalakomalabhāsi bāla- bhāre 'stu duḥkhavidhurā camarīva tāvat | ucchrāyi daityapatikīcakacakravāla- bhagne 'dhunā yaśasi nirjaravaṃśalakṣmīḥ || 53 || 1. ‘utthāya’ kha.

muktāśilāḥ śvetapāṣāṇāḥ | komalā sadṛśī | nirjarā devāḥ || 53 ||

gāmbhīryarecitamanūrjitakaiṭabhāri- tāpānubandhavisaratvam abhīkṣṇam āptam | tatstokam eva surasainyam avaimi tāva- d āyodhane 'tra marumārgajalāyamānam || 54 || 2. ‘bandhi’ ka.

54 ||

manye nisargamahatāṃ hṛdayeṣu pūrva- m icchaiva niṣpratighatām anaghāṃ vahantī | paścād upāyaghaṭanā sakaleṣu kṛtya- vastuṣv ananyasadṛśīm upayāti siddhim || 55 ||

niṣpratighatāṃ nirargalatām akhaṇḍitāṃ vahantī mahatām icchaiva prathamaṃ kāryeṣu siddhim eti tāni saṃpādayati | paścāt tu sāmādiprayoga ity anena tadāśrayaṇasya tatra keṣāṃcid abhimatasya vaiphalyamuktam_ || 55 ||

vispaṣṭamuṣṭighaṭanāguṇayogabhāja- s tīkṣṇīkṛtā bhaṭajanena kṛpāṇapaṭṭāḥ | kāryaprāndhaghaṭanāvahitaiḥ sunīti- mārgāś ca bhīruhṛdayair nanu saprapañcāḥ || 56 ||

muṣṭighaṭanā padayojanāni niścitatvena hastamadhye karaṇaṃ ca | guṇaiḥ sapramāṇatvād ibhir yogaḥ saṃbandhaḥ | guṇāś ca saṃdhyādayas teṣu yogo yuktiḥ | tīkṣṇā niśātā nipuṇam abhigamyāś ca | tadarjane khaḍgapaṭṭabhīrubhir nītimārgaḥ savistāraḥ kṛtaḥ || 56 ||

yasmin nisargamahatāṃ caramaḥ prakṛṣṭa- m ārambham ādyam atiśeta iha prayatnaḥ | taṃ tāratamyabharasaṃbhṛtijṛmbhamāṇa- saṃrambhaśūnyaphalam ādriyate 'vidagdhaḥ || 57 ||

mahatām api yasmin vyāpāre prakṛṣṭam api prathamārambhaṃ paścimaḥ prayatno 'tiśete tadanantaram eva kāryasaṃpatteḥ taṃ vyāpāram atyullasatsaṃrambhaśūnyam akiṃcitkaraṃ phalaṃ yasya tādṛśam avidagdha ādriyate na tu prājñaḥ | āṭopamātrātiriktasya phalasya tatkālam apratilambhāt_ | etad uktaṃ bhavati—sāmādīnāṃ pūrvaprasiddhyāvaśyam uttarottarasyāśrayaṇamuktam_, tatra sudūraṃ gatvā caturtho 'py upāyo 'nuvidhīyate, tat sa evāvyavahitaphalaḥ prathamam āśrīyatāṃ kim upāyāntarakalpanayeti nītiḥ || 57 ||

aurjityam ujjhitavatāṃ bata vītaśaṅkaṃ kāryaṃ kariṣyati ca nītiviṣūcikā vaḥ(cet) | vandhyāsutaḥ śaśaviṣāṇadhanur vidhāya mokṣyaty avaśyam acireṇa sa nākabāṇān || 58 ||

viṣūcikā śūlaprāyo vyādhiḥ | atra sā kāryaṃ kariṣyati vandhyāsutaś cākāśamayān bāṇān mokṣyatīty anayor dvayor apy arthayor asaṃbhavāt tulyakakṣyateti pratipādanāya yadāśabdadvayaprayogaḥ (?) || 58 ||

vispaṣṭaluttha(ṇṭha)nakathāṃ vijahīta nīti- kanthām amantharaparākramamārgapanthāḥ | tandrālubhir na sulabhā nanu dhairyaśaurya- śauṭīryahāryahṛdayā kvacid eva lakṣmīḥ || 59 || 1. ‘sulabhātanudhairya’ kha.

vispaṣṭaṃ vañcanaṃ kleśo yābhyas tādṛśyaḥ kathā yasyām_ | ‘kliśahiṃsāsaṃkleśanayoḥ’ (?) | parākramamārgo yuddhaṃ panthāḥ prasaraṇahetur yasyāḥ | ‘ṛkpūr abdhūḥpathāmān akṣe’ iti samāsāntavidher anityatvāt_ | tandrālavo 'lasāḥ | śauṭīyam abhimānaḥ || 59 ||

nūnaṃ malīmasapayodharamaṇḍalāsu jātāsu dikṣv iva vipakṣanitambinīṣu | saṃprāpyate madhujiteva viṭaṅkaratna- paryaṅkaśeṣaghaṭitena mayāpi nidrā || 60 ||

payodharāḥ stanā meghāś ca || 60 ||

kṛpaṇavirutilagnā rātriśobhādhare 'smi- nn abhipatati tamisrā dhūsare matkṛpāṇe | virahavidhuracetāḥ pārśvam utsrakṣyati drā- k tuhinaśikharikanyā cakravākīva bhartuḥ || 61 ||

virutiṣu pralāpeṣu | lagnā pravṛttā | tamisrā tamaḥ | drāk_ kṣipram_ || 61 ||

ity āvirbhūtadarpaprasaram abhidadhaty andhake baddhamanyā- vālakṣyāntarvivakṣāsphuradadharapuṭaś cukṣubhe kāñcanākṣaḥ | ratnaprālambamālāmalakiraṇaśikhānirjharāmbhaśchaṭābhi- r bibhrannirvāpyamāṇātanukuliśaśikhiploṣam uccair ivoraḥ || 62 ||

kāñcanākṣo daityaḥ || 62 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye andhakāsuravyāhāro nāma pañcatriṃśaḥ sargaḥ ||

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote pañcatriṃśaḥ sargaḥ ||