pañcatriṃśaḥ sargaḥ |
ity āhitatribhuvanakṣayasaṃbhramārti
dikcakravālagaganakṣitigocareṣu |
utpātaviplavaśateṣu samudbhavatsu
tasmin kṣaṇe pralayaśaṃsiṣu dānavānām || 1 ||
itītyādi daśabhiḥ kulakam_ | āhite kalpāntaviṣaye bhayavyathe yatra tathā kṛtvā |
utpātāḥ ketvādayas teṣāṃ viplavā viruddhāḥ samudāyāḥ || 1 ||
saṃrambhagarbhaguruniḥśvasitānilottha-
dhūmacchaṭābhir asurādhipamaṇḍaleṣu |
meghāvalībhir abhitaḥ sthagayatsu loka-
saṃvartadurdinamukheṣv iva digvibhāgan || 2 ||
1. ‘vibhāgaṃ’ kha.
saṃvarto vināśaḥ || 2 ||
daṣṭauṣṭhapaṭṭavikaṭabhrukuṭīvibhaṅga-
m āveganirdhutaśiraḥ smaravairidūtam |
paśyatsu jihmam analolbaṇadṛṣṭipāta-
pluṣṭaprakīrṇakaśikhaṃ ditijādhipeṣu || 3 ||
- 2. ‘pattra’ kha.
nirdhutaṃ śiro yatra darśane | ‘dhuñ_ kampane’ iti kecit prāyeṇa paṭhanti tasya nirdhutaṃ dhunoty ādayaḥ prayogāḥ || 3 ||
antaḥprakopadahanoddhatahetidāha-
bhītyeva kaṇṭhavikacotpalamālikāsu |
vakṣaḥsthalīnikaṣaṇotthakṛśānudhūma-
vyājāt palāyanaparāyaṇatāṃ gateṣu || 4 ||
4 ||
adyaiva te 'stu nidhanaṃ sadasīty aśakla-
kliṣṭākṣaraṃ nigadataḥ kramayogaśūnyam |
saṃtarjayatsu taralīkṛtatarjanīka-
m itthaṃ gaṇādhipatim āhavadurmadeṣu || 5 ||
- 3. ‘aśalka’ kha.
aśaklāni paruṣāṇi || 5 ||
saṃrambhagāḍhavalitāṅgulipallavāgra-
m udgūrya muṣṭim apareṣu ruṣabhihantum |
utthāya daṣṭavikaṭauṣṭham avadhyadūta-
buddhdyā śanair upaviśatsu nijāsaneṣu || 6 ||
udgūryodyamya || 6 ||
anyeṣu dhīralalitasthiti kṛtyavastu-
cintāpraveśavivaśīkṛtaśemuṣīkam |
saṃrambhaśūnyam amarāriṣu nistaraṅga-
bhaṅgormimālisadṛśīṃ śriyam āśriteṣu || 7 ||
1. ‘sthita’ kha.
dhīrala
litā sthitir yatra kāryacintāyām_ | śemuṣī buddhiḥ | ūrmimālī samudraḥ || 7 ||
premānubandhiparimārjanalagnarāja-
lakṣmīdukūlapaṭapallavavibhramābhiḥ |
vibhrājitena nakhadīdhitimañjarībhi-
r ākramya pādaphalakaṃ caraṇena haimam || 8 ||
premā
nubandhinī snehaparavaśā || 8 ||
cetoharasmitavikāsikapolabhitti-
bhrūkṣepalolalalitāṅgulihastaceṣṭam |
candrāṃśugaurarucikalpalatādukūla-
paryaṅkabandhavikaṭonnatapīnavakṣāḥ || 9 ||
bhrūkṣepasyāpi tadā lolatvāt tadval lolā aṅgulayo yatra tādṛ
kkaravyāpāro [ya]tra kathane | paryaṅkaḥ paryastikā || 9 ||
daityādhipo mukharitākhiladiṅmukhena
vākyena dānavacamūpatikarṇakukṣīn |
āpūrayan pralayamegha ivādrirandhra-
bhāgān viśeṣaparuṣākṣaram ity avādīt || 10 ||
- 2. ‘paruṣākṣaraḥ’ kha.
daityādhipo 'ndhakaḥ || 10 ||
(daśabhiḥ kulakam_)
kiṃ sāṃprataṃ taraladūtavacaḥprapañcai-
r ebhiḥ kilākulitasattvadhiyaḥ stha daityāḥ |
saṃbhāvyate śikhariṇāṃ nahi mugdhapattri-
śabdaśrutikṣubhitakesarikaṃdaratvam || 11 ||
ākulitaṃ sattvam avaṣṭambho dhīś ca yeṣāṃ tādṛśāḥ kimiti stha bhavatha || 11 ||
etena dūtavacasāpi vijṛmbhamāṇa-
saṃrambham etad avalokya surāricakram |
śaṅke kulācalakulaṃ kalaviṅkapota-
parysapakṣapavanāhatibaddhakampam || 12 ||
kalaviṅka
ś caṭakaḥ || 12 ||
yadbālabhāvasulabhaṃ śaśalakṣmamauli-
dūto 'bhyadhād ayam aśaṅkitacittavṛttiḥ |
vaktuṃ kṣamaṃ pitṛgṛhe tadaśeṣam eva
śrotāsti yatra rabhasena sa mātṛvargaḥ || 13 ||
1. ‘yasya’ kha.
bālo mūrkhaḥ śiśuś ca | piṭagṛhaṃ śmaśānaṃ janakasadanaṃ ca | mātaro
vāmādyā devatā jananyaś ca || 13 ||
trailokyasāragurudhāma sadaḥ kilaita-
n naiva śmaśānam aśivātma śivāśavāḍhyam |
daityā ime ripukulācalacakravāla-
niṣpeṣakalpamaruto na gaṇaplavaṃgāḥ || 14 ||
śivāḥ sṛgālyaḥ | śavāḥ kuṇapāḥ || 14 ||
daityādhirājavinipātavibhīṣikābhi-
r abhyetya bhāyayasi dūta diteḥ sutānyat |
tadvyāhataṃ laghughanāghanamuktatoya-
dhārābhir eti na yataḥ śamam aurvavahniḥ || 15 ||
hantīti
ghanāghano meghaḥ | ‘hanter ghatvaṃ ca’ ity aci parato ghatvaṃ dvir vacanam abhyāsasya cāgāgamaḥ || 15 ||
nirjitya saṃyugamukhe surarājacakra-
m apy ātmasāj jagadakāri yadaiva daityaiḥ |
kvāsau tadā samabhavat kathayendumauliḥ
skando 'thava kva nu gaṇāḥ kva nu te kva nandī || 16 ||
- 2. ‘daityāḥ’ ka.
- 3. ‘gataḥ’ kha.
samabhavad avartata || 16 ||
āśvāsayann asilatāvanatālavṛnta-
vātair nṛsiṃhanakharakṣatavigrahāṃ ye |
lakṣmīṃ punar ditijarājakulasya kāla-
daṇḍapracaṇḍaparipīvarabāhudaṇḍāḥ || 17 ||
- 4. ‘āyāsayan_’ kha.
nṛsiṃhanakharaiḥ kṣataśarīratvaṃ lakṣmyā hiraṇyakaśipuvakṣasi viśrā
ntatvāt_ || 17 ||
kiṃ tair na nandanagatair dayitājanasya
gīrvāṇapauruṣam iva svarucā hasantī |
āpānabandhamuditair apanidraratna-
puṣpāvataṃsaracanā kriyate 'surendraiḥ || 18 ||
1. ‘tena’ kha.
- 2. ‘vahantī’ kha.
18 ||
(yugalakam_)
kiṃ vāvalokanakutūhalibhis trilokyā-
m āruhya bāhujitadevavimānavīthīḥ |
nābhrāmyatāsurabhaṭaiḥ samarāttagandha-
gandharvakiṃpuruṣagītavinodyamānaiḥ || 19 ||
āttagandhāḥ parābhūtāḥ || 19 ||
māṇikyapuṣpabharamantharakalpavallī-
līlāgṛhodaragatair haradūta daityaiḥ |
kiṃ nānvabhūyata vidagdhavilāsadigdha-
mugdhārivāravanitāratakelilīlā || 20 ||
līlā śobhā || 20 ||
kiṃ vā na vibhramavibhūṣitadaityanārī-
hastāravindapadadurlalito gṛhāntaḥ |
adhyāvasan karavimṛṣṭakalaṅka eti
yāthārthyam eva gṛhacandra iti sma candraḥ || 21 ||
- 3. ‘durlalite gṛhān naḥ’ kha.
hastāravindasya padaṃ hasta eva | tatra durlalitaḥ sagarvaṃ vilasitaḥ | gṛhacandro darpaṇaḥ |
gṛhe ca candraḥ śaśī || 21 ||
kiṃ vāvarodhanavadhūdayitatvapakṣa-
pātāt suraiḥ satatasaṃnihitīkṛtārkāḥ |
svādhīnavallabhatayā pratipannahāri-
hāsā vyalokiṣata no na gṛhāmbujinyaḥ || 22 ||
avarodhanavadhvo 'ntaḥpuranāryaḥ | tāsām ambujinyo dayitā
iti tadbhāvena pakṣapātāt saṃnidhāpitasūryās tāḥ surair dṛṣṭā eva | hāso vikāsaḥ smitaṃ ca
|| 22 ||
piṅgasphuratkiraṇakesaraśāritāśā-
smerasya no kim upadīkriyate surendraiḥ |
utkhātaśeṣaphaṇabhṛtphaṇacakravāla-
māṇikyapuṣparacitā mama maṅgalasrak || 23 ||
mama smerasya maṅgalamālā no kimupadīkriyate prābhṛtīkriyata eva || 23 ||
vispaṣṭasaṃhṛtanirargalasaptaloka-
pūrapragalbharasitā mṛdumañjugarjāḥ |
kiṃ me na yāmapaṭahatvam avāpnuvanti
saudāmnīkanakakoṇabhṛtaḥ kṣayābdāḥ || 24 ||
1. ‘pralambha’ ka.
koṇo vādanāya kāṣṭhikādi | abdā meghāḥ || 24 ||
prāleyaśailataṭakānanadevatābhi-
r abhyetya no mṛgamadāgurukuṅkumena |
saṃpādyate kim avarodhavadhūjanasya
daityādhirājapuri vibhramamaṇḍanaśrīḥ || 25 ||
25 ||
daityādhipair yudhi jitasya mṛṇālasūtra-
garbhe sthitir bhayavaśāt punar atra mā bhūt |
nonmūlitāḥ kim amarādhipater itīva
maddantibhir bhavanakānanapaṅkajinyaḥ || 26 ||
26 ||
kiṃ vā vighaṭṭanavirugṇasuparṇaketu-
nābhīhradāmbujajaradbisadaṇḍakhaṇḍaiḥ |
daityair apuṣyata mama vyapahṛtya harmya-
vāpīṣu na druhiṇadhoraṇahaṃsapaṅktiḥ || 27 ||
- 2. ‘vāvaghaṭṭana’ kha.
suvarṇaketur viṣṇuḥ |
dhoraṇaṃ vāhanam_ || 27 ||
vispaṣṭabhaṅgalaghucāpalatāparītaḥ
sa śrīphalaikarasiko harir āhavāgre |
sthairyaṃ bibharti kuta eva viśaṅkaṭeṣu
daityādhirājakaravālalatāgṛheṣu || 28 ||
- 3. ‘āhavāgneḥ’ kha.
1. ‘vareṣu’ kha.
vispaṣṭo bhaṅgas truṭanaṃ yasyās tādṛśī laghucāpalatā dhanurvallī tayā
parītaḥ | vispaṣṭabhaṅgaṃ sphuṭabhayaṃ laghu cāpalaṃ yasya tadbhāvena ca yuktaḥ | śrīr eva phalam upāde
yatvāt_ | śrīphalaṃ ca bilvam_ | harir viṣṇur atha vānaraḥ || 28 ||
cintābharānatamukhapratibimbalagna-
lolaikakuṇḍalasitetararatnakhaṇḍam |
tasyācireṇa dayitā vahati stanaṃ śrī-
r viśrāntaṣaṭcaraṇacakram ivāravindam || 29 ||
29 ||
lakṣmyā bhaviṣyati raṇe bhayabaddhakampa-
lolāṅguliślathagṛhītakarālanālam |
visraṃsi sāndradalamaṇḍalapakṣmakhaṇḍa-
m utkarṇikaṃ tad api vibhramapuṇḍarīkam || 30 ||
30 ||
pratyagramecakarucir vikarālalola-
kallolapīvarakarāhatapuṣkaraśrīḥ |
svacchandam eva cakṛṣe sahasāśu yena
sīrāṅkuśena kariṇīva kalindakanyā || 31 ||
puṣkaraṃ karika
rāgram api || 31 ||
saṃkhye jitasya halino 'pi mayaiti tasya
nūnaṃ trapābharavihastatayottamāṅgam |
antarnigūḍhamaṇiśāraśiraḥsahasra-
bhārātigauravavaśād iva bandhuratvam || 32 ||
vihastatā niḥsahatvam_ | śiraḥsahasrasyāntarnigūḍhatvaṃ haladharasya śe
ṣāvatāratvāt_ | bandhuratvaṃ namratā || 32 ||
(yugalakam_)
- 2. kha-pustake nāsti.
krīḍāpatattrirabhasotthajighṛkṣayārā-
t kṣipto mayāpi vinatātanayasya tasya |
pāśaḥ prasādanavilagnabhujaṃgabhoga-
līlāṃ puraiti caraṇāṅgulikoṭilagnaḥ || 33 ||
rabhaso 'bhilāṣaḥ | puraiti āgamiṣyati || 33 ||
kodaṇḍamaṇḍalakaṭukvaṇitaṃ madīya-
m āyodhane śrutavato hṛdayāt smarāreḥ |
dhairyaṃ gamiṣyati niruddhaśarīrabhīru-
cittasthabhītipariṇāmavaśād ivoccaiḥ || 34 ||
1. ‘viruddha’ kha.
bhīrur atra gaurī || 34 ||
kodaṇḍamandaragiriśravaṇāntakṛṣṭa-
maurvīkṛtāhighaṭitonnatapṛṣṭhabhāgaḥ |
yasyācyuto 'py abhidaduṣṇamarīcibimba-
durdarśabhāsuramukhas tripuraṃ pṛṣatkaḥ || 35 ||
kodaṇḍetyādikalāpakam_ | girir atra mandaraḥ | ahir vāsukiḥ |
kila tripuradāhe harasya mandaraś cāpaṃ vāsukir jyā hariś ca śaro babhūva | acyuto viṣṇuḥ |
acyutaś cāpatitaḥ śaro lakṣyabhedaṃ karotīti citram_ || 35 ||
muñcanti śātravavadhūnayanāravinda-
mālāḥ karāhatapayodharamaṇḍalāgram |
adyāpi dīpitapuratrayatāyamāna-
dhūmābhighātaghaṭanād iva yasya bāṣpam || 36 ||
tāyamānaḥ sphītībhavan_
|| 36 ||
ālambitāṃ karajakūṭaśikhāvidaṣṭa-
tārāgaṇāṃ vapuṣi vīkṣya mṛgendrakṛttim |
yasyojjhitaḥ śucimarīcicayaś cakāsti
bhītyeva lakṣmahariṇena kirīṭacandraḥ || 37 ||
kūṭaḥ samūhaḥ || 37 ||
ūrdhvekṣaṇānalamanindhanam apy avaimi
dhatte mayā yudhi haraḥ sa vijīyamānaḥ |
roṣānubandhamalinālikapaṭṭapṛṣṭha-
niṣṭhyūtdhūmaśabalīkṛtavisphuliṅgam || 38 ||
- 2. ‘mṛṣṭa’ ka.
alikaṃ lalāṭam_ || 38 ||
(cakkalakam_)
- 3. kha-pustake nāsti.
ākūṇitekṣaṇamukhasya kṛpāṇayaṣṭi-
reṣā raṇeṣu patitorasi candramauleḥ |
hārīkṛtoragaphaṇāmaṇiśāṇakoṇa-
kāṣakrameṇa masṛṇībhavati kṣaṇān naḥ || 39 ||
- 4. ‘raṇe nipatitā’ kha.
ākūṇite saṃkocite |
śāṇaḥ parīkṣopalaḥ | koṇaḥ prāntaḥ || 39 ||
paśyasy avaśyam acireṇa vikhaṇḍyamāna-
dordaṇḍadarparabhasasya mayā raṇeṣu |
śyāmāyamānam alikekṣaṇavahnidhūma-
cchāyāvilaṅghitam ivānanam indumauleḥ || 40 ||
1. ‘adhikekṣaṇa’ ka.
rabhaso vegaḥ || 40 ||
āpātajarjaritajahnusutājalaugha-
nirmṛṣṭalāñchanakalaṅka ivācchalekhaḥ |
haste yaśoṅkura ivaiti purā harasya
helā jayena mama so 'pi kirīṭacandraḥ || 41 ||
- 2. ‘ko 'pi’ kha.
41 ||
āyodhane 'pi vijitasya mayā smarāre-
r ūrdhvekṣaṇānalaśikhābhihato lalāṭe |
pāṇiḥ puraiti ghaṭanāṃ nakhakoṭiraśmi-
saṃdehitāmalakirīṭaśaśāṅkakhaṇḍaḥ || 42 ||
- 3. ‘hate’ ka.
- 4. ‘ca kaṭhoraraśmi’ kha.
5. ‘jaḍāṃśukhaṇḍaḥ’ kha.
pāṇer lalāṭe
ghaṭanā cintāvaśāt_ || 42 ||
pīnāntarālaparivartitamatkṛpāṇa-
cchāyānubandhabahalacchavikālakūṭam |
kaṇṭhaṃ bibharti na cirād iva saṃbhramārta-
śailādhirājatanayekṣitam indumauliḥ || 43 ||
bibhartītyādau bhaviṣyati 'vartamānasāmīpye' iti vartamā
navatpratyayaḥ | cirād ivetīvaśabdaḥ saṃbhāvanāyām_ || 43 ||
cakrīkṛtātanudhanurguṇaguñjitena
saṅgrāmamūrdhni mayi rundhati śailakuñjān |
jihretu tasya hṛdayaṃ tanulagnabhīru-
cittārdhabhāgaviditacyutadhairyabandham || 44 ||
bhīrur aṅganā | tasyāś ceta
so 'rdhabhāgena viditacyutaḥ sandhairyabandho yasya tādṛśaṃ hṛdayaṃ jihnehretu lajjatām_ | anyasya tu
dhairyaṃ cyutam api pareṇāviditatvān na lajjāhetuḥ || 44 ||
nirdhautakajjalalavām api baddhaghora-
mūrchāndhakāragahanāṃ ruditena gaurī |
nyastāñjanām iva vidhāsyati pakṣmapaṅkti-
r udvṛttatārakamayūkhaśikhāvalībhiḥ || 45 ||
gahanā malīmasā || 45 ||
cintāgṛhītadayitāśithilopagūḍha-
kaṇṭhasya manyubharaduḥsthitacittavṛtteḥ |
śayyāntare sarid ivaiṣyati bhaṅgam āśu
sā vartanī rasikatānugatā smarāreḥ || 46 ||
smarāreḥ sā rasikatayānugatā vartanī vṛttir bhaṅgam eṣyati | nadīva | sāpi sāvartena nīreṇa
sikatābhiś cānugatā || 46 ||
tāraṃ śarāsanaguṇakvaṇitaṃ bhayena
saṃstambhitaśravaṇatālam udañcitākṣāḥ |
ākarṇayantu samare mama janmasāma-
ghoṣodayātirabhasād iva diggajendrāḥ || 47 ||
1. ‘ca yena’ kha.
janmanimittāni sāmāni janmasāmāni | brahmaṇi sā
māni gāyati tebhyo gajā jātā iti | atirabhaso 'tyādaraḥ | tasmād ivodañcitākṣā ū
rdhvīkṛtanayanāḥ || 47 ||
grāsīkṛtākhilajagattritayo 'dhunaiva
sāndrāndhakāramalinām asurādhināthāḥ |
kiṃ dhūmavartim iva tām api kālarātri-
m ekaḥ pibāmi bhavatām adhunā purastāt || 48 ||
- 2. ‘puraiva’ ka.
- 3. ‘kaluṣāṃ’ kha.
dhūmavartim iva | īśvaro hi grāsottarakālamasadāmodavinodāya
prodgatadhūmāṃ dhūmamayīṃ tūlikāṃ pibati | kālarātrir antakavadhūḥ || 48 ||
nighnann akheṭakhaṭakāmukhahastakṛṣṭa-
maurvīvinirgalavinirgatamārgaṇaughaiḥ |
tāṃ revatīm api khaṭākhum avaimi saṃkhya-
mārge 'tiśuṣkamalinacchavidehayaṣṭim || 49 ||
- 4. ‘akheda’ kha.
khaṭakāmukho
nāmāsaṃyuto hastaḥ | ‘utkṣiptavakrā tu yadānāmikā sakanīyasī | tasyaiva tu kapitthasya
tadāsau khaṭakāmukhaḥ ||’ revatī kṛśā(tyā)khyā devatā | khaṭākhur bālamūṣikā || 49 ||
āropya kiṃ punar api bhramamuṣṇaraśmi-
bimbaṃ krameṇa harihetijigīṣayaikaḥ |
ṭaṅkābhighātavinikuṭṭitatanniśāta-
tejaśchaṭābhir aparaṃ ghaṭayāmi cakram || 50 ||
harihetiḥ kṛṣṇāyudhaṃ cakram_ || 50 ||
māṇikyakandukam ivoṣṇamarīcibimba-
m āsphoṭya pāṇikamalena salīlam etat |
kurve tadīyaśikhigarbhamayūkhatāmra-
m ārūḍhapākam iva kiṃ kṣitipīṭhapṛṣṭham || 51 ||
tadīyair ādityasaṃbandhibhir agnigarbhair mayūkhais tāmratvād u
tpākam iva bhūtalaṃ kiṃ karomi || 51 ||
abhyāhatā nipatatā karavālamegha-
dhārājalena gurusaṃgaradurdineṣu |
muñcantu tāvad adhunā cirasaṃbhṛtaṃ ta-
m ūṣmāṇam unnatijuṣaḥ pratipakṣaśailāḥ || 52 ||
dhārājalama...prabhā saṃtatasalilaṃ ca | uṣmā
darpaḥ saṃtāpaś ca | unnatir ucchrāyo 'bhimānaś ca || 52 ||
muktāśilāśakalakomalabhāsi bāla-
bhāre 'stu duḥkhavidhurā camarīva tāvat |
ucchrāyi daityapatikīcakacakravāla-
bhagne 'dhunā yaśasi nirjaravaṃśalakṣmīḥ || 53 ||
1. ‘utthāya’ kha.
muktāśilāḥ śvetapāṣāṇāḥ | ko
malā sadṛśī | nirjarā devāḥ || 53 ||
gāmbhīryarecitamanūrjitakaiṭabhāri-
tāpānubandhavisaratvam abhīkṣṇam āptam |
tatstokam eva surasainyam avaimi tāva-
d āyodhane 'tra marumārgajalāyamānam || 54 ||
- 2. ‘bandhi’ ka.
54 ||
manye nisargamahatāṃ hṛdayeṣu pūrva-
m icchaiva niṣpratighatām anaghāṃ vahantī |
paścād upāyaghaṭanā sakaleṣu kṛtya-
vastuṣv ananyasadṛśīm upayāti siddhim || 55 ||
niṣpratighatāṃ nirargalatām akhaṇḍitāṃ vahantī
mahatām icchaiva prathamaṃ kāryeṣu siddhim eti tāni saṃpādayati | paścāt tu sāmādiprayoga ity a
nena tadāśrayaṇasya tatra keṣāṃcid abhimatasya vaiphalyamuktam_ || 55 ||
vispaṣṭamuṣṭighaṭanāguṇayogabhāja-
s tīkṣṇīkṛtā bhaṭajanena kṛpāṇapaṭṭāḥ |
kāryaprāndhaghaṭanāvahitaiḥ sunīti-
mārgāś ca bhīruhṛdayair nanu saprapañcāḥ || 56 ||
muṣṭighaṭanā padayojanāni
niścitatvena hastamadhye karaṇaṃ ca | guṇaiḥ sapramāṇatvād ibhir yogaḥ saṃbandhaḥ | guṇāś ca saṃdhyā
dayas teṣu yogo yuktiḥ | tīkṣṇā niśātā nipuṇam abhigamyāś ca | tadarjane khaḍgapaṭṭabhīrubhi
r nītimārgaḥ savistāraḥ kṛtaḥ || 56 ||
yasmin nisargamahatāṃ caramaḥ prakṛṣṭa-
m ārambham ādyam atiśeta iha prayatnaḥ |
taṃ tāratamyabharasaṃbhṛtijṛmbhamāṇa-
saṃrambhaśūnyaphalam ādriyate 'vidagdhaḥ || 57 ||
mahatām api yasmin vyāpāre prakṛṣṭam api prathamārambhaṃ
paścimaḥ prayatno 'tiśete tadanantaram eva kāryasaṃpatteḥ taṃ vyāpāram atyullasatsaṃrambhaśūnyam akiṃ
citkaraṃ phalaṃ yasya tādṛśam avidagdha ādriyate na tu prājñaḥ | āṭopamātrātiriktasya
phalasya tatkālam apratilambhāt_ | etad uktaṃ bhavati—sāmādīnāṃ pūrvaprasiddhyāvaśyam uttarottara
syāśrayaṇamuktam_, tatra sudūraṃ gatvā caturtho 'py upāyo 'nuvidhīyate, tat sa evāvyavahitaphalaḥ
prathamam āśrīyatāṃ kim upāyāntarakalpanayeti nītiḥ || 57 ||
aurjityam ujjhitavatāṃ bata vītaśaṅkaṃ
kāryaṃ kariṣyati ca nītiviṣūcikā vaḥ(cet) |
vandhyāsutaḥ śaśaviṣāṇadhanur vidhāya
mokṣyaty avaśyam acireṇa sa nākabāṇān || 58 ||
viṣūcikā śūlaprāyo vyādhiḥ |
atra sā kāryaṃ kariṣyati vandhyāsutaś cākāśamayān bāṇān mokṣyatīty anayor dvayor apy arthayor asaṃ
bhavāt tulyakakṣyateti pratipādanāya yadāśabdadvayaprayogaḥ (?) || 58 ||
vispaṣṭaluttha(ṇṭha)nakathāṃ vijahīta nīti-
kanthām amantharaparākramamārgapanthāḥ |
tandrālubhir na sulabhā nanu dhairyaśaurya-
śauṭīryahāryahṛdayā kvacid eva lakṣmīḥ || 59 ||
1. ‘sulabhātanudhairya’ kha.
vispaṣṭaṃ vañcanaṃ
kleśo yābhyas tādṛśyaḥ kathā yasyām_ | ‘kliśahiṃsāsaṃkleśanayoḥ’ (?) | parākramamārgo yuddhaṃ
panthāḥ prasaraṇahetur yasyāḥ | ‘ṛkpūr abdhūḥpathāmān akṣe’ iti samāsāntavidher anityatvāt_ |
tandrālavo 'lasāḥ | śauṭīyam abhimānaḥ || 59 ||
nūnaṃ malīmasapayodharamaṇḍalāsu
jātāsu dikṣv iva vipakṣanitambinīṣu |
saṃprāpyate madhujiteva viṭaṅkaratna-
paryaṅkaśeṣaghaṭitena mayāpi nidrā || 60 ||
payodharāḥ stanā meghāś ca || 60 ||
kṛpaṇavirutilagnā rātriśobhādhare 'smi-
nn abhipatati tamisrā dhūsare matkṛpāṇe |
virahavidhuracetāḥ pārśvam utsrakṣyati drā-
k tuhinaśikharikanyā cakravākīva bhartuḥ || 61 ||
vi
rutiṣu pralāpeṣu | lagnā pravṛttā | tamisrā tamaḥ | drāk_ kṣipram_ || 61 ||
ity āvirbhūtadarpaprasaram abhidadhaty andhake baddhamanyā-
vālakṣyāntarvivakṣāsphuradadharapuṭaś cukṣubhe kāñcanākṣaḥ |
ratnaprālambamālāmalakiraṇaśikhānirjharāmbhaśchaṭābhi-
r bibhrannirvāpyamāṇātanukuliśaśikhiploṣam uccair ivoraḥ || 62 ||
kāñcanākṣo
daityaḥ || 62 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
andhakāsuravyāhāro nāma pañcatriṃśaḥ sargaḥ ||
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote
pañcatriṃśaḥ sargaḥ ||