|| śubham astu ||
|| timirasya cakṣurdoṣa
sya viplavo vikāras teneva tenaiva ca mandā dṛṣṭir yasmin_ atikramo maryādātyaja
nam_ tadvegena vṛddhaḥ prakarṣeṇa vṛddhaḥ atha ca sāmarthyābhāvād atikrāntaẖ krayogo
gamanasambandho yasya tādṛśo vṛddhas sthaviraḥ tasyāpy etat sarvaṃ samānam_
vratavaśāt pā
nena prāptaḥ saṃstuvaḫ paricayas tadvaśād ivāliṃgitavapurdhūmanikaraḥ śukreṇa pa
ridṛṣṭaḥ
malanaṃ mardanam_ agnidaṃṣṭrādayo daityāḥ ūhe babhāra
aṃsaśikharaṃ kareṇā
hata kaṃḍūlatvād atāḍayat_ svāṅgakartṛkāc ceti taṅ_ rākā paurṇamāsī
utsekamatsa
rau darpadveṣau
udgīrṇo dagdhasalilasyābdher bhasmanicayo yena tathāvidhasya va
ḍavāgnimukhasyānukṛtis sphuṭahāsatvād ānanena dhṛtā
chāyayaiva yamunājalam_
nāyakaḥ svāmī
amāntyā avartamānayā
utpātasya nimittam autpātikam_ tasya ni
mittaṃ saṃyogotpātav iti ṭhak_
cakkraṃ sudarśanaṃ tadghaṭanārtham iva viśvakarmā ravite
jas subāhu¯¯lāpaṭalam adhāt_
kṣitisuto narakāsuraḥ gataśayanam ulvam_
aṭṭālā mahānti bhuvanāni tatsamūhānāṃ bhiduraṃ vegavattvād dvidhābhavanahetum_
karmakartarīva kartary api vidibhidīti kurajbhavati svabhāvād uktaṃ ca
dayaẖ karmakartari kartari ceti
tārāmauktikāni avacūrṇanaṃ prabhāvavatā cūrṇe
nāvarohaṇam_
adṛṣṭacaram_ pūrvam adṛṣṭam_ bhūtapūrve caraṭ_ kādraveyāḥ nā
gāḥ
sacācārāś śrayaṇasyotsarjanāt sadoṣavradho narakaṃ dānavam agāhata asū¯¯
nn iti hetau lakṣaṇahetoẖ kriyāyām iti śatā yuś ceśvaram asūyati sa narakaṃ raura
kaṃ gauravādikam āśrayati
ilvalākhyo sura eva palvalo naḍvalam_
dhūmaketu
r agniḥ
kṛṣāṇur eva vahnir dhūmaśikhā yatra ca vidhānasambhavas tatra tatsūcikā
dhūmavartiḫ patatīty uktam_
hetīnāṃ tālūracakkram āvartamaṇḍalam_
anusandhis saṃyo
janam_
abhyuttatāma tatvare khinno vābhūt_ tamī rātriḥ
suvarṇaśṛṅkhalābaddho
nānāratnavibhūṣitaḥ | lalāṭalambyalaṃkāraś ca nālas tilakas smṛta ity asa
kṛd uktam_
karburā dhūsarā
tārakākṣasyāsurasya kākṣekṣitaṃ kulenākṣṇā vi
lokanam_
kabandho rāhuḥ
paridhiḫ pariveśaḥ karapadmasya śākhām aṃgulīṃ savi
bhramati bhramadbhramayāmāsa
dṛṣṭanaṣṭā ravikarā yatra tādṛg iba dinaśrīs te
na maulikiraṇaiẖ kṛtā dudhuvuṣā kampitavatā
mūko nāma
daityaḥ mūkaś ca vāgvikalo jagarjeti cittram_
harṣulas saharṣaḥ vikośi
tau vikāsitau
vasā asthirasas tadavasekena saha vartamāne avisrasā
ja
visram āmagandhaḥ tasyāvanau ca samare visrabdham anākulaṃ kṛtvā visartuṃ vyaṃsanā
māpuro bhyalaṣat_ avasāditavāsavaḥ kadarthitendyaḥ
viṭaṅkāḥ kuṭilāḥ
rauravaṃ narakabhedas tatra pātārtham iva hare sāsūyaṃ doṣāviṣkaraṇaparam_
ujji
hāsur ujjigamiṣuḥ sahasā hasantaḥ
pratyūpire syūtāḥ
arciḥ jvālā
saha vidikṣe
na jaḍenāraṇyatvād asurāṇāṃ vā cetasenā vipracittir nāmāsuro nājīgaṇa
d dhanaṃjaya iva kurupṛtanāḥ tā api vicittavīryasya dhṛtarāṣṭrajanakasya sa
mbandhinā sāreṇāvaṣṭambhena saha vartamānāḥ
garima
stho garimānam atyajann analpaẖ kāyo yasya tiṣṭhatir evam ādau ahānau vartate yathā
samaye tiṣṭha sugrīva mā vālipatham anvaśāḥ iti saṃsthā sthitiḥ
cakṣmāyire vi
dhūnitāḥ kṣmāyī vidhūnane śarkarāẖ kanikāḥ
viśīrṇaṃ viśarāru kṛtvā vistī
rṇāni vikṣiptāni karakā aśanivarṣām_ stanayitnur meghaḥ
jvalatīti jvālo
jvālājvaliti kasantebhyo ṇaḥ nuśabda ivārthe
udārataraṃ mānasaṃ yasya tādṛgdṛśyo
mūkāsura eva śailo yatra tādṛśaṃ kṣamāyāḥ kṣānter laṃghanaparityāgaḥ udārataraṃ
ca mānaṃ parimāśasya satadaśyamūkākhyasya śailasya kṣamā bhūmi
s tasyālaṃghanam ākrāntiḥ mattā viśṛṅkhalā valīmukhavarūthinī markaṭasenā
vṛṣarājaketau hare saṃrambhaḥ krodhaḥ surāhitā daityāḥ
dhārāyama¯¯nipātapradhā
naṃ salilaṃ cchāyāviśeṣaḥ dhārānipātasalilaṃ cāsārāt pataj jalaṃ tayor abheda
m adhyavasāyaviṣyandamānety utprekṣā
¯¯marībabhūvuḥ | prakṛṣṭā jātāḥ arurmana
ścakṣuścetorahorajasāṃ salopaś ceti dvisalopau āhasata nijaghnuḥ |
anyakarmā
ṇy anādara ity atra bhāṣye prakṛṣya kutsitagrahaṇasya kartavyatvena sthāpitatvān na tvā tṛ
ṇāya manya iti vavañprayoga itivac caturthīpravartanāt tṛṇāya tridaśān manyamānā
iti tatpravṛttiś cintyā
rāhoḥ kopena janitā āhukena ca vṛṣṭikulotpannena kena
cid upajanitā āsthānī sabhā yatra janadarśanaṃ vidhīyate
adhūmaṃ kṛtvā dānavaṃ sado jvalitam_ kāmaś śatror icchā madanaś ca ghaṭitas sanni
hito nalatārakākhyo daityo yatra ghaṭitānale ca saṃyuktāgnikaṃ tārakaṃ kanīni
kā yasya
paiśunaṃ sūcakatvam_ asaktam avirataṃ
ny aśakunāni
apavargo mokṣaḥ taddvārasya randhrād iva ravibimbād ulkāḫ patitāḥ
a¯¯ nirmalāḥ
grāvasāras sudṛḍhaḥ pāṣāṇaḥ tadvad vikaṭāni kaṭhināyatāni ā
suram asurasamūho ravibimbala ||
kabandhaṃ rāhum apaśyat_
kośaẖ karṇikā
patyur andhakasya nāśā
śaṃkayā diśo digdāhavyājenāgnim ivāviśan_ ketavo nimittasūcakāni jyo
tīṃṣi dhvajāś ca
ākhaṃḍalasya śrīharaṇe hevāko yatra tathāvidhāyāk
kaṃḍvā pracaṃḍabhujā daityās tāni amittāni nājīgaṇan gajayāmāsuḥ | ī ca gaṇa ity ū
tvam abhyāsasya