Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham astu ||

|| timirasya cakṣurdoṣasya viplavo vikāras teneva tenaiva ca mandā dṛṣṭir yasmin_ atikramo maryādātyajanam_ tadvegena vṛddhaḥ prakarṣeṇa vṛddhaḥ atha ca sāmarthyābhāvād atikrāntaẖ krayogo gamanasambandho yasya tādṛśo vṛddhas sthaviraḥ tasyāpy etat sarvaṃ samānam_

vratavaśāt pānena prāptaḥ saṃstuvaḫ paricayas tadvaśād ivāliṃgitavapurdhūmanikaraḥ śukreṇa paridṛṣṭaḥ

malanaṃ mardanam_ agnidaṃṣṭrādayo daityāḥ ūhe babhāra |

aṃsaśikharaṃ kareṇāhata kaṃḍūlatvād atāḍayat_ svāṅgakartṛkāc ceti taṅ_ rākā paurṇamāsī

utsekamatsarau darpadveṣau

udgīrṇo dagdhasalilasyābdher bhasmanicayo yena tathāvidhasya vaḍavāgnimukhasyānukṛtis sphuṭahāsatvād ānanena dhṛtā

chāyayaiva yamunājalam_

nāyakaḥ svāmī

amāntyā avartamānayā

utpātasya nimittam autpātikam_ tasya nimittaṃ saṃyogotpātav iti ṭhak_

cakkraṃ sudarśanaṃ tadghaṭanārtham iva viśvakarmā ravitejas subāhu¯¯lāpaṭalam adhāt_

kṣitisuto narakāsuraḥ gataśayanam ulvam_

aṭṭālā mahānti bhuvanāni tatsamūhānāṃ bhiduraṃ vegavattvād dvidhābhavanahetum_ karmakartarīva kartary api vidibhidīti kurajbhavati svabhāvād uktaṃ ca . bhidurādayaẖ karmakartari kartari ceti

tārāmauktikāni avacūrṇanaṃ prabhāvavatā cūrṇenāvarohaṇam_

adṛṣṭacaram_ pūrvam adṛṣṭam_ bhūtapūrve caraṭ_ kādraveyāḥ nāgāḥ

sacācārāś śrayaṇasyotsarjanāt sadoṣavradho narakaṃ dānavam agāhata asū¯¯nn iti hetau lakṣaṇahetoẖ kriyām iti śatā yuś ceśvaram asūyati sa narakaṃ raurakaṃ gauravādikam āśrayati

ilvalākhyo sura eva palvalo naḍvalam_

dhūmaketur agniḥ

kṛṣāṇur eva vahnir dhūmaśikhā yatra ca vidhānasambhavas tatra tatsūcikā | dhūmavartiḫ patatīty uktam_

hetīnāṃ tālūracakkram āvartamaṇḍalam_

anusandhis saṃyojanam_

abhyuttatāma tatvare khinno vābhūt_ tamī rātriḥ

suvarṇaśṛṅkhalābaddho nānāratnavibhūṣitaḥ | lalāṭalambyalaṃkāraś ca nālas tilakas smṛta ity asakṛd uktam_

karburā dhūsarā

tārakākṣasyāsurasya kākṣekṣitaṃ kulenākṣṇā vilokanam_

kabandho rāhuḥ

paridhiḫ pariveśaḥ karapadmasya śākhām aṃgulīṃ savibhramati bhramadbhramayāmāsa

dṛṣṭanaṣṭā ravikarā yatra tādṛg iba dinaśrīs tena maulikiraṇaiẖ kṛtā dudhuvuṣā kampitavatā

mūko nāma daityaḥ mūkaś ca vāgvikalo jagarjeti cittram_

harṣulas saharṣaḥ vikośitau vikāsitau

vasā asthirasas tadavasekena saha vartamāne avisrasājarāḥ nāsti visrasā jarā yeṣām iti kṛtvā tebhyo visrutasyāsrasya śroṇitasya visram āmagandhaḥ tasyāvanau ca samare visrabdham anākulaṃ kṛtvā visartuṃ vyaṃsanāmāpuro bhyalaṣat_ avasāditavāsavaḥ kadarthitendyaḥ

viṭaṅkāḥ kuṭilāḥ

rauravaṃ narakabhedas tatra pātārtham iva hare sāsūyaṃ doṣāviṣkaraṇaparam_

ujjihāsur ujjigamiṣuḥ sahasā hasantaḥ

pratyūpire syūtāḥ

arciḥ jvālā

saha vidikṣena jaḍenāraṇyatvād asurāṇāṃ vā cetasenā vipracittir nāmāsuro nājīgaṇad dhanaṃjaya iva kurupṛtanāḥ tā api vicittavīryasya dhṛtarāṣṭrajanakasya sambandhinā sāreṇāvaṣṭambhena saha vartamānāḥ | uccāvacāni vividhāni

garimastho garimānam atyajann analpaẖ kāyo yasya tiṣṭhatir evam ādau ahānau vartate yathā samaye tiṣṭha sugrīva mā vālipatham anvaśāḥ iti saṃsthā sthitiḥ

cakṣmāyire vidhūnitāḥ kṣmāyī vidhūnane śarkarāẖ kanikāḥ

viśīrṇaṃ viśarāru kṛtvā vistīrṇāni vikṣiptāni karakā aśanivarṣām_ stanayitnur meghaḥ

jvalatīti jvālo jvālājvaliti kasantebhyo ṇaḥ nuśabda ivārthe

udārataraṃ mānasaṃ yasya tādṛgdṛśyo mūkāsura eva śailo yatra tādṛśaṃ kṣamāyāḥ kṣānter laṃghanaparityāgaḥ udārataraṃ ca mānaṃ parimāṇaṃ yasya tādṛśasya satadaśyamūkākhyasya śailasya kṣamā bhūmis tasyālaṃghanam ākrāntiḥ mattā viśṛṅkhalā valīmukhavarūthinī markaṭasenā

vṛṣarājaketau hare saṃrambhaḥ krodhaḥ surāhitā daityāḥ

dhārāyama¯¯nipātapradhānaṃ salilaṃ cchāyāviśeṣaḥ dhārānipātasalilaṃ cāsārāt pataj jalaṃ tayor abhedam adhyavasāyaviṣyandamānety utprekṣā

¯¯marībabhūvuḥ | prakṛṣṭā jātāḥ arurmanaścakṣuścetorahorajasāṃ salopaś ceti dvisalopau āhasata nijaghnuḥ |

anyakarmāṇy anādara ity atra bhāṣye prakṛṣya kutsitagrahaṇasya kartavyatvena sthāpitatvān na tvā tṛṇāya manya iti vavañprayoga itivac caturthīpravartanāt tṛṇāya tridaśān manyamānā iti tatpravṛttiś cintyā

rāhoḥ kopena janitā āhukena ca vṛṣṭikulotpannena kenacid upajanitā āsthānī sabhā yatra janadarśanaṃ vidhīyate | yadupatiḥ kṛṣṇaḥ

adhūmaṃ kṛtvā dānavaṃ sado jvalitam_ kāmaś śatror icchā madanaś ca ghaṭitas sannihito nalatārakākhyo daityo yatra ghaṭitānale ca saṃyuktāgnikaṃ tārakaṃ kanīnikā yasya

paiśunaṃ sūcakatvam_ asaktam avirataṃ asaktam aviratam_ animittāny aśakunāni

apavargo mokṣaḥ taddvārasya randhrād iva ravibimbād ulkāḫ patitāḥ a¯¯ nirmalāḥ

grāvasāras sudṛḍhaḥ pāṣāṇaḥ tadvad vikaṭāni kaṭhināyatāni āsuram asurasamūho ravibimbala ||kabandhaṃ rāhum apaśyat_

kośaẖ karṇikā | pariṇatiḫ paripākaḥ

patyur andhakasya nāśāśaṃkayā diśo digdāhavyājenāgnim ivāviśan_ ketavo nimittasūcakāni jyotīṃṣi dhvajāś ca

ākhaṃḍalasya śrīharaṇe hevāko yatra tathāvidhāyākenodbhaṭayā kaṃḍvā pracaṃḍabhujā daityās tāni amittāni nājīgaṇan gajayāmāsuḥ | ī ca gaṇa ity ūtvam abhyāsasya