[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

krodho tha tāṃ timiraviplavamandadṛṣṭir ābaddhavepathur atikramayogavṛddhaḥ| ābaddhamūrdhavidhutiḥ śvasitānubandha- pāriplavādharadalaḥ śanakair avikṣat_||1|| abhyāpartannuśanasāsuracakravāla- huṅkāradhūmanikaro dadṛśe purastāt_ āliṅgitākhilavapur vratakāryapāna- paryāptasaṃstavavaśād iva dhūmitārkaḥ||2|| vakṣassthalīmalanasaṃbhriyamānadhūma- lekhāvalīśabalitāṃ kupito gnidaṃṣṭraḥ| ālagnapīnadayitākucakumbhapīṭha- kālāguruprakarapattralatām ivohe||3|| saṅgrāmadohadarasasphuṭitai rarāja pīne hiraṇyakaśipostanayasya vakṣaḥ| sthūlāsthiśṛṅkhalanipātavirugṇakhaḍga- dhārārajaḥkaluṣitakṣatajair vraṇaughaiḥ||4|| krodhānmayenaracitā bhrukuṭiẖ kirīṭa- māṇikyaraśmikapiśaśramavāribinduḥ| saṃhārakālarajanīva rarāja sāndhya- rāgacchaṭāruṇitatārakamaṇḍalaśrīḥ||5|| karṇāvataṃsavikacotpalakāntibhinna- saṃrambhapāṭalakapolatalopasakūṭam_ rākāpradoṣa iva rāhupariplutendu- bimbaḥ kareṇa śatadundubhir āhatoccaiḥ||6|| svedāmbuśīkarakaṇaprakarāvakīrṇa- vakṣaḥsthalīvraṇadarīkuharo nikumbhaḥ| dadhre vibhinnakarikumbhamṛgārihasta- visrastamauktikaguhāgṛhaśailalīlām_||7|| sotsekamatsaradhiyo nalatārakasya niṣpeturāhavarasasphuritavraṇebhyaḥ| vakṣassthalīvikaṭavapratalābhighāta- bhagnāmaradviradarājaviṣāṇadaṇḍāḥ||8|| saṃrambhabhāsuraruco harikandharasya vaktreṇa sambhṛtarūṣaḥ sphuṭahāsabhāsā| udgīrṇadagdhasalilārṇavabhasmadhūli- santānavāḍavamukhānukṛtirvidadhre||9|| ātāmradṛṣṭikiraṇacchuritācchagharma- vāricchaṭākaṇakaṇāmaṇir ullasantī| chāyākalindatanayājalamadhyajāla- lagnā kaler bhrukuṭikāliyamūrtir āsīt_||10|| hor alakṣyata mukhaṃ dṛḍhadantayantra- niṣpeṣadhūmamalinīkṛtatālumūlam_ daityādhipaiḥ kavalitendukalaṅkapaṅka- saṃsargadhūsaram iva pravijṛmbhamāṇam_||11 siṃhīsuto daśanapaṭṭavighaṭṭanotthā- dhūmacchaṭā bhujaganāyakabhogadīrghāḥ| grāsīkṛtasya śaśalakṣmabhṛtaḥ kalaṅka- lekhā ivodagiradantaritāntarikṣāḥ||12|| niṣṭhyūtayā kavalitāmṛtadhārayeva vaktrāntarālabhuvi bhūribharādamāntyā| tasyātinniṣṭhuraruṣo vikaṭāṭṭahāsa- bhāsāvabhāsitasabhābhavanaṃ babhāse||13|| svedāmbukardamitacūrṇitatārahāra- dhūlicchaṭādhavalitātanur induketoḥ| vinyastacandanaraseva rarāja vairi- lakṣmīsamāgamasamutsukamānasasya||14|| jṛmbhāvikāsigurumatsaradurnirīkṣya- mātāmramānanamarājata vajrabāhoḥ| autpātikaṃ vikaṭarandhraniruddhamadhya- mudraśmimaṇḍalam iva sphuṭam uṣṇadhāmnaḥ||15|| lāntakasya sakalārikulakṣayāya dhūmacchaṭā malayato tha lalāṭapaṭṭam_ puṣpāvataṃsavigalanmakarandabindu- pānārthinī madhupapaṅktir iva nyapaptat_||16|| roṣāruṇekṣaṇamarīcivilaṅghyamāna- jihmotkaṭābhrukuṭivajraśikhasya vaktram_ antarviṣānalaśikhāśatapiṅgyamāna- kāloragādriśikharaśriyam āsasāda||17|| abhyunmiṣacchikhiśikhāpaṭalaṃ subāhur anyonyagāḍhamalanena karadvayastham_| tvaṣṭā viṭaṅkataraṭaṅkanikuṭṭanottham ādhatta cakraghaṭanārtham ivārkatejaḥ||18|| saṃrambhiṇaḥ kṣitisutakaṭhorakopa- rāgāruṇacchavi vilokya vapus tadānīm_| daityādhipāḥ kṣaṇam aśaṅkiṣatānapoḍha- gāḍhorugarbhaśayanakṣatajacchaṭārdram_||1923|| ṭāṅkārayanvikaṭakuṭṭimapaṭṭapṛṣṭham aṅguṣṭhakoṭidṛḍhaṭaṅkakaṭhoraghātaiḥ| naṣṭāṣṭadik taṭatamaś chaṭamaṭṭahāsam aṭṭārakūṭabhiduraṃ vyadhitāgnidaṃṣṭraḥ||24|| cakre tigāḍhakarapiṣṭakarālahāra- tārāvalīvilulitātanucūrṇapūrṇam_ vajravraṇaugham avacūrṇanakāmyayeva saṃrambhagarbharasasphuritaṃ vidarbhaḥ||205|| kṣmāmaṇḍalaṃ bibhidivāgurupārṣṇighāta- pātena kopakaluṣo tha hiraṇya¯¯¯| cakre rasātalam adṛṣṭacarārkabimba- sandarśanākulakutūhalikādraveyam_||21|| vispaṣṭajihmataraceṣṭitacittavṛttir utsṛṣṭasādhucaritapratipattiduṣṭaḥ| krodhaḥ kṣaṇād avinayaikaraso bhyasūyāṃ kurvan mṛgāṅkamukuṭe narakaṃ jagāhe||22|| vakṣassthalīlulitahāramṛṇāladaṇḍā- ṣaṇḍaḥ prakopamahiṣeṇa vigāhyamānaḥ| chāyājalaughakalilaḥ kaluṣākulaśrīr uddāmavepathuratholvalapalvalo bhūt_||23|| saṃvartakasya karavajraśikhānipāta- piṣṭāṅgadāṃsaśikharotthitadhūmaketuḥ| cāmīkarottham aparaṃ bibharāṃ cakāra keyūrabandham iva saṃsadi bāhudaṇḍaḥ||24|| daṣṭauṣṭhapṛṣṭhavikaṭabhrukuṭīkarāla- tāmrānanasya kaṭasampuṭapeṣajanmā| antassthaśeṣaphaṇaratnanidhānabhūmi- pīṭhe papāta śarabhasya kṛśānuvartiḥ||25|| saṃhāramārutadhutapralayāgniheti- tālūracakraparimaṇḍalacakṣuṣoccaiḥ| vindhyāsureṇa bhayakātaradaityadṛṣṭāṃ caṇḍīṃ ruṣaṃ dhṛtavatā paruṣaṃ jagarje||26|| pādābhighātadalitaṃ kṣitipīṭhabandham agre nusandhirabhasād iva kālacakraḥ| cakre tigāḍhakarasampuṭapiṣṭahāra- tārāvalīlulitadhūlikaṇāvakīrṇam_||27|| abhyuttatāma karatāmarasāvamṛṣṭa- timyallalāṭakaṭako stamayāya śatroḥ| ātāmradṛṣṭiratimatsarataḥtamāla- nīlacchaviḥ kṛtatamītimiro timāyaḥ||28|| svedodabinduśabaloṣmavilīnamauli- viṣpandihemarasamiśratayā lalāṭe| bhrūbhedarājirajitasya rarāja kopa- līlāpurandhricaṭulātilakāyamānā||29|| preṅkhannakhāṃśuparikalpitakaṇṭhadāma- durdarśanaḥ parimamarṣa kareṇa kopāt_| vajrābhighātavikaṭavraṇabaddhasaṃstha- vicchinnahārakaṇakarburakānti vakṣaḥ||30|| dikcakravālamanaghasmaraghasmarendu- maulīkṣaṇasmaraṇasambhṛtasambhramārdram_ krodhāgnidīprataratārakatārakākṣa- kākekṣitaṃ na katham apy aśanair adhākṣīt_||31|| jṛmbhāvikāsimukhakandaradṛśyamāna- jihvālataḥ sapadi vihvalayansurārīn_ āvartagahvaraparisphuritapravāla- vallīkarālajaladhiśriyam āpa dhundhuḥ||32|| vajraprabheṇa vikaṭāduraso vilūya muktāphalastabakadāma vikīrṇam ūrdhvam_ āsannadeśaracitasthitiśītaraśmi- tārāpurandhriparivāravilāsam āpat_||33|| krodhoddhatabhrukuṭibandhakabandhavaktra- cchāyāndhakāravisaraprasaropaghātam_| cakruẖ karāladaśanāṃśuśikhāsahasra- śobhābhṛtaḥ sapadi ketumato ṭṭahāsāḥ||34|| vajrānalo py analabhāsvaraghoradṛṣṭi- pātair dahann iva jagadgurumatsaraśrīḥ| smeraḥ savibhramam abibhramad udgatāṃśu- cakrāhitārkaparidhiṃ karapadmaśākhām_||35|| tena krudhā dudhuvuṣoddhatam uttamāṅgam ullāsibhiḥ kanakamaulimarīcicakraiḥ| dṛṣṭavyudastaraviraśmir iva vyadhāyi sambhrāntakhecaragaṇā divasasya lakṣmīḥ||36|| sambhremuṣā suragaṇena vilokito tha jīmutaketur abhinanditasamprahāraḥ| hārāt salīlamalunāttaruṇārkabimba- durdarśalocananipītatadātapaśrīḥ||37|| mūko pi bhrukuṭitaraṅgitaṃ lalāṭe bibhrāṇaḥ karatalatāḍitāṃsakūṭaḥ| saṃrambhasphuradaruṇekṣaṇo jagarja krodhāndho badhiritasaptalokamuccaiḥ||38|| vivartitādharavikasatkapolabhūrvicintitāhitaraṇalābhaharṣulaḥ| vikāsitobhayapuṭaphullatārakāmamarṣaṇo dṛśamanimeṣiṇīṃ dadhau||39|| visrabdhamaicchadavasāditavāsavoṃ sa- visraṃsamānavasanaḥ savasāvaseke| vyaṃsāsuraś ciramavisrasavisrutāsra- visrāvanāvasikaraḥ samare visartum_||40|| prahlādo vikaṭaviṭaṅkadaṃṣṭramāsyaṃ bibhrāṇaḥ karatalatāḍitāṃsakūṭaḥ| digbhittipratiphalitāṭṭahāsabhāsā saṃhāre hara iva dattasambhramo bhūt_||41|| diksundarīsphuṭanavāṃśukam indugaura- mānandanirbharamivāriyaśaḥ pipāsuḥ| vyādādamandamatha kandarakalpamāsya- mātāmratālu śatadundubhirāttajṛmbham_||42|| pādāghātair dānavacakrasya tadānīm āpātālaṃ dṛṣṭagabhīrātanurandhrā| sāsūyasya krodhavaśād indukirīṭe pusphoṭa kṣmā rauravapātārtham ivārāt_||43|| siṃhāsanādasahanaḥ sahasojjihāsum utsāhasāhasarasena sahasramāyaḥ| haṃsāṃsahārihasitaḥ sahasārihiṃsā- sajjāhavo yudhi jaharṣa jahāsa coccaiḥ||44|| saṃrambhaghoratarahuṅkṛtadhūmaketu- hetisphuliṅganikarairaśaniprabhasya| pratyūṣire sapadi hāralatā muhūrta- mātāmraratnapaṭalair iva dānavānām_||45|| kṛtabhuvanavināśāśaṅkahuṅkāragarbhāḥ sapadi paruṣaroṣāviṣkṛteḥ sūciromṇaḥ| madhukarakulanīlacchāyatastārakāgrā- jjalabhṛta iva vidyunniṣpapātojjvalārciḥ||46|| gīrvāṇarājapṛtanā savicittavīrya- sārastadāhavanirargalacittavṛttiḥ| nācintayat kurucamūr iva pāṇḍusūnur uccāvacāstracaturo yudhi vipracittiḥ|47|| kulagirigarimasthānalpakāyo timāyaḥ karakuliśatalenāsphālayanbhūrtadhātrīm_| gurutarabharatāmyaddiggajaskandapīṭhe| lulitavidhurasaṃsthārugṇabandhāṃ cakāra||48|| cakṣmāyire kṣitibhṛtaḥ karapiṣṭahāra- muktāśilāśakalakarkaśaśarkarābhiḥ| abhyāhatāḥ kṣaya ivāsuracakravāla- niśśvāsadurdharasamīraparamparābhiḥ||49|| saṃkṣobhavibhramaviśīrṇavikīrṇahāra- muktāphalācchakarakākaṇacakravālam_| abhyutpatadditisutastanayitnucakra- mākrāntakṛtsnabhuvanatritayaṃ tadāsīt_||50|| karatalamathanotthaṃ mantharībhūtabhānu- prabhamanalamanalpajvālamālākarālam_ sakalam amaravaṃśaṃ dagdhum utpādayantu kṣayataraṇidurīkṣaś cukṣubhe kāñcanākṣaḥ||51|| bibhraty udārataramānasadṛśyamūka- śailakṣamārabhasalaṅghanadurdharatvam_ mattā valīmukhavarūthavatīva dṛptā| daityādhirājyagurumatsaravikriyāsīt_||52|| teṣām arociṣata cūrṇitapadmarāga- ratnāṅgadaprakarapāṭaladhūlidigdhāḥ| spaṣṭāṭṭahāradalitātanusandhibandha- viṣyandisāndrarudhirā iva digvibhāgāḥ||53|| kalmāṣitāmbaratalāḥ pralayāvatāra- śaṅkākulīkṛtajagattrayadṛśyamānāḥ| ulkālatā vavṛṣire vṛṣarājaketu- saṃrambhabhāsurasurāhitadṛṣṭipātaiḥ||54|| viṣyandamānaparipītavipakṣakhaḍgā- dhārānipātasalilā iva dānavānām_| svedāmbuśīkaramuco vibabhur viśāla- vakṣassthalīṣu vikaṭavraṇakandaraughāḥ||55|| āsannasaṃyugatayā sumanībabhūvur uccais tarāṃ jahasurāhasatāṃsakūṭān_ hārāṃś ca cukṣudurudasthurathāsanebhyo mṛtyor api kṣatabhiyo na śaśaṅkire nye||56|| sabrahmadhūrjaṭiharīṃstridaśāṃstṛṇāya vispaṣṭamatsaradhiyo yudhi manyamānāḥ| daityādhipāś cakamire kamalāsanāṇḍam utplutya pāṭayitum utkaṭaroṣarūkṣāḥ||58|| tai rāhukopajanitapratipakṣapakṣa- saṃhārabhītibhirapākṛtadhairyabandhaiḥ| āsthānyasau suraripor bibharāṃ cakāra durdharṣatāṃ yadupater iva vṛṣṇisainyaiḥ||58|| itthaṃ ruṣendhanavinākṛtam apy adhūmam ūrdhvekṣaṇaṃ smararipor iva dagdhakāmam_ jajvāla dānavasadaḥ pralayārkabimba- durdarśaghoraghaṭitānalatārakaṃ tat_||59|| vidadhuravasare tra daityacakrapralayaparisphuṭapaiśunotthitāni| sakalabhuvanamaṇḍale py asaktabhayam animittaśatāni dāruṇāni||60|| pratidinam apavargadvārarandhrādamandaṃ dinakṛta iva bimbādarghalādaṇḍadīrghāḥ| pratikakubham akalkāḥ pātur ulkāḥ kṣayāgner bhuvanadahanahelāsūtrapātāyamānāḥ||761|| tvaṣṭṛṭaṅkaghaṭanānikuṭṭitagrāvasāravikaṭāsthisambhavam_| dhūmarāśim iva bhānumaṇḍale lagnamaikṣata kabandhamāsuram_||62|| nirgacchan rajanikarasya bimbamadhyād utpātaprasaravaśena dhūmadaṇḍaḥ| vaidagdhīṃ kuvalayadāmanīlabhāsaḥ khaḍgāsya vyadhita vilagnadattamuṣṭeḥ||63|| utpātadhumamalinair nijakośacakra- garbhacyutaiḥ pariṇatiṃ samupeyivadbhiḥ| akīryatāśu kamalāsanapuṇḍarīka- bījair ivāmbaratalaṃ grahacakravālaiḥ||64|| abhimukhapatināśāśaṅkayeva pradīptaṃ viviśuranalamāśā dāhayuktyā tadānīm_ sphuritavikaṭahetuvyāptadik cakravālaṃ gaganam api bhaviṣyat saṃyugacchāyam āsīt_||65|| kṣubhitaviṣamaveloddāmaratnākarāṇi kṣayataruṇiruco nājīgaṇaṃstāni daityāḥ| pratikakubhamakāṇḍoddāmarākhaṇḍalaśrī- haraṇarabhasakaṇḍūcaṇḍadordaṇḍaṣaṇḍāḥ||66||

iti śrī haravijaye mahakāvye andhakārasurasabhākṣobho nāma catustriṃśas sargaḥ||