||śrī gaṇe
śāya namaḥ||
krodho tha tāṃ timiraviplavamandadṛṣṭir
ābaddhavepathur atikramayo
gavṛddhaḥ|
ābaddhamūrdhavidhutiḥ śvasitānubandha-
pāriplavādharadalaḥ śanakair avi
kṣat_||1||
abhyāpartannuśanasāsuracakravāla-
huṅkāradhūmanikaro dadṛśe purastāt_
āliṅgitākhilavapur vratakāryapāna-
paryāptasaṃstavavaśād iva dhūmitārkaḥ||2||
vakṣassthalīmalanasaṃbhriyamānadhūma-
lekhāvalīśabalitāṃ kupito gnidaṃṣṭraḥ|
ālagnapīnadayitākucakumbhapīṭha-
kālāguruprakarapattralatām ivohe||3||
saṅgrāmadohadarasasphuṭitai rarāja
pīne hiraṇyakaśipostanayasya vakṣaḥ|
sthūlā
sthiśṛṅkhalanipātavirugṇakhaḍga-
dhārārajaḥkaluṣitakṣatajair vraṇaughaiḥ||4||
krodhānmayenaracitā bhrukuṭiẖ kirīṭa-
māṇikyaraśmikapiśaśramavāribinduḥ|
saṃhārakālarajanīva rarāja sāndhya-
rāgacchaṭāruṇitatārakamaṇḍalaśrīḥ||5||
karṇāvataṃsavikacotpalakāntibhinna-
saṃrambhapāṭalakapolatalopasakūṭam_
rākāpradoṣa iva rāhupariplutendu-
bimbaḥ kareṇa śatadundubhir āhatoccaiḥ||6||
sve
dāmbuśīkarakaṇaprakarāvakīrṇa-
vakṣaḥsthalīvraṇadarīkuharo nikumbhaḥ|
dadhre
vibhinnakarikumbhamṛgārihasta-
visrastamauktikaguhāgṛhaśailalīlām_||7||
sotsekamatsaradhiyo nalatārakasya
niṣpeturāhavarasasphurṭitavraṇebhyaḥ|
vakṣasstha
līvikaṭavapratalābhighāta-
bhagnāmaradviradarājaviṣāṇadaṇḍāḥ||8||
saṃrambha
bhāsuraruco harikandharasya
vaktreṇa sambhṛtarūṣaḥ sphuṭahāsabhāsā|
udgīrṇadagdha
salilārṇavabhasmadhūli-
santānavāḍavamukhānukṛtirvidadhre||9||
ātāmradṛ
ṣṭikiraṇacchuritācchagharma-
vāricchaṭākaṇakaṇāmaṇir ullasantī|
chāyāka
lindatanayājalamadhyajāla-
lagnā kaler bhrukuṭikāliyamūrtir āsīt_||10||
rā
hor alakṣyata mukhaṃ dṛḍhadantayantra-
niṣpeṣadhūmamalinīkṛtatālumūlam_
daityā
dhipaiḥ kavalitendukalaṅkapaṅka-
saṃsargadhūsaram iva pravijṛmbhamāṇam_||11
siṃhīsuto daśanapaṭṭavighaṭṭanotthā-
dhūmacchaṭā bhujaganāyakabhogadīrghāḥ|
grāsīkṛtasya śaśalakṣmabhṛtaḥ kalaṅka-
lekhā ivodagiradantaritāntarikṣāḥ||12||
niṣṭhyūtayā kavalitāmṛtadhārayeva
vaktrāntarālabhuvi bhūribharādamāntyā|
tasyā
tinniṣṭhuraruṣo vikaṭāṭṭahāsa-
bhāsāvabhāsitasabhābhavanaṃ babhāse||13||
svedāmbukardamitacūrṇitatārahāra-
dhūlicchaṭādhavalitātanur induketoḥ|
vinya
stacandanaraseva rarāja vairi-
lakṣmīsamāgamasamutsukamānasasya||14||
jṛmbhā
vikāsigurumatsaradurnirīkṣya-
mātāmramānanamarājata vajrabāhoḥ|
autpātikaṃ vikaṭarandhraniruddhamadhya-
mudraśmimaṇḍalam iva sphuṭam uṣṇadhāmnaḥ||15||
kā
lāntakasya sakalārikulakṣayāya
dhūmacchaṭā malayato tha lalāṭapaṭṭam_
puṣpāvataṃsavigalanmakarandabindu-
pānārthinī madhupapaṅktir iva nyapaptat_||
16||
roṣāruṇekṣaṇamarīcivilaṅghyamāna-
jihmotkaṭābhrukuṭivajraśikhasya
vaktram_
antarviṣānalaśikhāśatapiṅgyamāna-
kāloragādriśikharaśriyam ā
sasāda||17||
abhyunmiṣacchikhiśikhāpaṭalaṃ subāhur
anyonyagāḍhamalanena ka
radvayastham_|
tvaṣṭā viṭaṅkataraṭaṅkanikuṭṭanottham
ādhatta cakraghaṭanārtham ivā
rkatejaḥ||18||
saṃrambhiṇaḥ kṣitisutakaṭhorakopa-
rāgāruṇacchavi vilokya vapu
s tadānīm_|
daityādhipāḥ kṣaṇam aśaṅkiṣatānapoḍha-
gāḍhorugarbhaśayanakṣata
jacchaṭārdram_||1923||
ṭāṅkārayanvikaṭakuṭṭimapaṭṭapṛṣṭham
aṅguṣṭhakoṭidṛḍha
ṭaṅkakaṭhoraghātaiḥ|
naṣṭāṣṭadik taṭatamaś chaṭamaṭṭahāsam
aṭṭārakūṭabhiduraṃ vya
dhitāgnidaṃṣṭraḥ||24||
cakre tigāḍhakarapiṣṭakarālahāra-
tārāvalīvilu
litātanucūrṇapūrṇam_
vajravraṇaugham avacūrṇanakāmyayeva
saṃrambhagarbharasasphu
ritaṃ vidarbhaḥ||205||
kṣmāmaṇḍalaṃ bibhidivāgurupārṣṇighāta-
pātena kopakalu
ṣo tha hiraṇya¯¯¯|
cakre rasātalam adṛṣṭacarārkabimba-
sandarśanākulakutūha
likādraveyam_||21||
vispaṣṭajihmataraceṣṭitacittavṛttir
utsṛṣṭasādhucari
tapratipattiduṣṭaḥ|
krodhaḥ kṣaṇād avinayaikaraso bhyasūyāṃ
kurvan mṛgāṅkamukuṭe nara
kaṃ jagāhe||22||
vakṣassthalīlulitahāramṛṇāladaṇḍā-
ṣaṇḍaḥ prakopamahi
ṣeṇa vigāhyamānaḥ|
chāyājalaughakalilaḥ kaluṣākulaśrīr
uddāmavepathu
ratholvalapalvalo bhūt_||23||
saṃvartakasya karavajraśikhānipāta-
piṣṭāṅgadāṃsa
śikharotthitadhūmaketuḥ|
cāmīkarottham aparaṃ bibharāṃ cakāra
keyūrabandham iva saṃsa
di bāhudaṇḍaḥ||24||
daṣṭauṣṭhapṛṣṭhavikaṭabhrukuṭīkarāla-
tāmrānanasya kaṭasa
mpuṭapeṣajanmā|
antassthaśeṣaphaṇaratnanidhānabhūmi-
pīṭhe papāta śarabhasya kṛśānu
vartiḥ||25||
saṃhāramārutadhutapralayāgniheti-
tālūracakraparimaṇḍalacakṣuṣo
ccaiḥ|
vindhyāsureṇa bhayakātaradaityadṛṣṭāṃ
caṇḍīṃ ruṣaṃ dhṛtavatā paruṣaṃ jagarje||26||
pādābhighātadalitaṃ kṣitipīṭhabandham
agre nusandhirabhasād iva kālacakraḥ|
cakre tigāḍhakarasampuṭapiṣṭahāra-
tārāvalīlulitadhūlikaṇāvakīrṇam_||27||
abhyuttatāma karatāmarasāvamṛṣṭa-
timyallalāṭakaṭako stamayāya śatroḥ|
ātā
mradṛṣṭiratimatsarataḥtamāla-
nīlacchaviḥ kṛtatamītimiro timāyaḥ||28||
sve
dodabinduśabaloṣmavilīnamauli-
viṣpandihemarasamiśratayā lalāṭe|
bhrūbhe
darājirajitasya rarāja kopa-
līlāpurandhricaṭulātilakāyamānā||29||
pre
ṅkhannakhāṃśuparikalpitakaṇṭhadāma-
durdarśanaḥ parimamarṣa kareṇa kopāt_|
vajrābhighātavikaṭavraṇabaddhasaṃstha-
vicchinnahārakaṇakarburakānti vakṣaḥ||30||
dikcakravālamanaghasmaraghasmarendu-
maulīkṣaṇasmaraṇasambhṛtasambhramārdram_
krodhāgnidīprataratārakatārakākṣa-
kākekṣitaṃ na katham apy aśanair adhākṣīt_||31||
jṛmbhāvikāsimukhakandaradṛśyamāna-
jihvālataḥ sapadi vihvalayansurārīn_
āvartagahvaraparisphuritapravāla-
vallīkarālajaladhiśriyam āpa dhundhuḥ||32||
vajraprabheṇa vikaṭāduraso vilūya
muktāphalastabakadāma vikīrṇam ūrdhvam_
āsa
nnadeśaracitasthitiśītaraśmi-
tārāpurandhriparivāravilāsam āpat_||33||
krodho
ddhatabhrukuṭibandhakabandhavaktra-
cchāyāndhakāravisaraprasaropaghātam_|
cakruẖ karāla
daśanāṃśuśikhāsahasra-
śobhābhṛtaḥ sapadi ketumato ṭṭahāsāḥ||34||
vajrānalo py a
nalabhāsvaraghoradṛṣṭi-
pātair dahann iva jagadgurumatsaraśrīḥ|
smeraḥ savibhramam abi
bhramad udgatāṃśu-
cakrāhitārkaparidhiṃ karapadmaśākhām_||35||
tena krudhā dudhuvuṣo
ddhatam uttamāṅgam
ullāsibhiḥ kanakamaulimarīcicakraiḥ|
dṛṣṭavyudastaraviraśmir i
va vyadhāyi
sambhrāntakhecaragaṇā divasasya lakṣmīḥ||36||
sambhremuṣā suragaṇena vilo
kito tha
jīmutaketur abhinanditasamprahāraḥ|
hārāt salīlamalunāttaruṇārkabimba-
durdarśalocananipītatadātapaśrīḥ||37||
mūko pi bhrukuṭitaraṅgitaṃ lalāṭe bi
bhrāṇaḥ karatalatāḍitāṃsakūṭaḥ|
saṃrambhasphuradaruṇekṣaṇo jagarja krodhāndho badhi
ritasaptalokamuccaiḥ||38||
vivartitādharavikasatkapolabhūrvicintitāhitaraṇa
lābhaharṣulaḥ|
vikāsitobhayapuṭaphullatārakāmamarṣaṇo dṛśamanimeṣiṇīṃ da
dhau||39||
visrabdhamaicchadavasāditavāsavoṃ sa-
visraṃsamānavasanaḥ savasāvaseke|
vyaṃsāsuraś ciramavisrasavisrutāsra-
visrāvanāvasikaraḥ samare visartum_||40||
prahlādo vikaṭaviṭaṅkadaṃṣṭramāsyaṃ bibhrāṇaḥ karatalatāḍitāṃsakūṭaḥ|
digbhittipratipha
litāṭṭahāsabhāsā saṃhāre hara iva dattasambhramo bhūt_||41||
diksundarīsphuṭanavāṃ
śukam indugaura-
mānandanirbharamivāriyaśaḥ pipāsuḥ|
vyādādamandamatha kandara
kalpamāsya-
mātāmratālu śatadundubhirāttajṛmbham_||42||
pādāghātair dānavacakrasya
tadānīm āpātālaṃ dṛṣṭagabhīrātanurandhrā|
sāsūyasya krodhavaśād indukirīṭe puspho
ṭa kṣmā rauravapātārtham ivārāt_||43||
siṃhāsanādasahanaḥ sahasojjihāsum
utsā
hasāhasarasena sahasramāyaḥ|
haṃsāṃsahārihasitaḥ sahasārihiṃsā-
sajjāhavo yu
dhi jaharṣa jahāsa coccaiḥ||44||
saṃrambhaghoratarahuṅkṛtadhūmaketu-
hetisphuliṅga
nikarairaśaniprabhasya|
pratyūṣire sapadi hāralatā muhūrta-
mātāmraratnapaṭalair iva
dānavānām_||45||
kṛtabhuvanavināśāśaṅkahuṅkāragarbhāḥ
sapadi paruṣaroṣāviṣkṛteḥ
sūciromṇaḥ|
madhukarakulanīlacchāyatastārakāgrā-
jjalabhṛta iva vidyunniṣpapā
tojjvalārciḥ||46||
gīrvāṇarājapṛtanā savicittavīrya-
sārastadāhavanirargala
cittavṛttiḥ|
nācintayat kurucamūr iva pāṇḍusūnur
uccāvacāstracaturo yudhi vipracittiḥ|
47||
kulagirigarimasthānalpakāyo timāyaḥ
karakuliśatalenāsphālayanbhū
rtadhātrīm_|
gurutarabharatāmyaddiggajaskandapīṭhe|
lulitavidhurasaṃsthārugṇabandhāṃ ca
kāra||48||
cakṣmāyire kṣitibhṛtaḥ karapiṣṭahāra-
muktāśilāśakalakarkaśaśarka
rābhiḥ|
abhyāhatāḥ kṣaya ivāsuracakravāla-
niśśvāsadurdharasamīraparamparābhiḥ||49||
saṃkṣobhavibhramaviśīrṇavikīrṇahāra-
muktāphalācchakarakākaṇacakravālam_|
abhyutpatadditisutastanayitnucakra-
mākrāntakṛtsnabhuvanatritayaṃ tadāsīt_||50||
kara
talamathanotthaṃ mantharībhūtabhānu-
prabhamanalamanalpajvālamālākarālam_
sakala
m amaravaṃśaṃ dagdhum utpādayantu
kṣayataraṇidurīkṣaś cukṣubhe kāñcanākṣaḥ||51||
bibhraty udārataramānasadṛśyamūka-
śailakṣamārabhasalaṅghanadurdharatvam_
mattā va
līmukhavarūthavatīva dṛptā|
daityādhirājyagurumatsaravikriyāsīt_||52||
teṣā
m arociṣata cūrṇitapadmarāga-
ratnāṅgadaprakarapāṭaladhūlidigdhāḥ|
spaṣṭāṭṭahā
radalitātanusandhibandha-
viṣyandisāndrarudhirā iva digvibhāgāḥ||53||
kalmāṣitā
mbaratalāḥ pralayāvatāra-
śaṅkākulīkṛtajagattrayadṛśyamānāḥ|
ulkālatā vavṛṣire vṛṣarājaketu-
saṃrambhabhāsurasurāhitadṛṣṭipātaiḥ||54||
viṣyandamānaparipītavipa
kṣakhaḍgā-
dhārānipātasalilā iva dānavānām_|
svedāmbuśīkaramuco vibabhur vi
śāla-
vakṣassthalīṣu vikaṭavraṇakandaraughāḥ||55||
āsannasaṃyugatayā sumanī
babhūvur
uccais tarāṃ jahasurāhasatāṃsakūṭān_
hārāṃś ca cukṣudurudasthurathāsanebhyo
mṛtyor api kṣatabhiyo na śaśaṅkire nye||56||
sabrahmadhūrjaṭiharīṃstridaśāṃstṛṇāya
vispaṣṭamatsaradhiyo yudhi manyamānāḥ|
daityādhipāś cakamire kamalāsanāṇḍam
utplu
tya pāṭayitum utkaṭaroṣarūkṣāḥ||58||
tai rāhukopajanitapratipakṣapakṣa-
saṃhārabhīti
bhirapākṛtadhairyabandhaiḥ|
āsthānyasau suraripor bibharāṃ cakāra
durdharṣatāṃ yadupater iva
vṛṣṇisainyaiḥ||58||
itthaṃ ruṣendhanavinākṛtam apy adhūmam
ūrdhvekṣaṇaṃ smararipor iva da
gdhakāmam_
jajvāla dānavasadaḥ pralayārkabimba-
durdarśaghoraghaṭitānalatārakaṃ
tat_||59||
vidadhuravasare tra daityacakrapralayaparisphuṭapaiśunotthitāni|
sakala
bhuvanamaṇḍale py asaktabhayam animittaśatāni dāruṇāni||60||
pratidinam apavarga
dvārarandhrādamandaṃ
dinakṛta iva bimbādarghalādaṇḍadīrghāḥ|
pratikakubham akalkāḥ
pātur ulkāḥ kṣayāgner
bhuvanadahanahelāsūtrapātāyamānāḥ||761||
tvaṣṭṛṭaṅka
ghaṭanānikuṭṭitagrāvasāravikaṭāsthisambhavam_|
dhūmarāśim iva bhānumaṇḍale
lagnamaikṣata kabandhamāsuram_||62||
nirgacchan rajanikarasya bimbamadhyād utpātapra
saravaśena dhūmadaṇḍaḥ|
vaidagdhīṃ kuvalayadāmanīlabhāsaḥ khaḍgāsya vyadhita vi
lagnadattamuṣṭeḥ||63||
utpātadhumamalinair nijakośacakra-
garbhacyutaiḥ pariṇatiṃ
samupeyivadbhiḥ|
akīryatāśu kamalāsanapuṇḍarīka-
bījair ivāmbaratalaṃ graha
cakravālaiḥ||64||
abhimukhapatināśāśaṅkayeva pradīptaṃ
viviśuranalamāśā
dāhayuktyā tadānīm_
sphuritavikaṭahetuvyāptadik cakravālaṃ
gaganam api bhavi
ṣyat saṃyugacchāyam āsīt_||65||
kṣubhitaviṣamaveloddāmaratnākarāṇi
kṣayataruṇi
ruco nājīgaṇaṃstāni daityāḥ|
pratikakubhamakāṇḍoddāmarākhaṇḍalaśrī-
haraṇarabha
sakaṇḍūcaṇḍadordaṇḍaṣaṇḍāḥ||66||
iti śrī haravijaye mahakāvye andhakārasura
sabhākṣobho nāma catustriṃśas sargaḥ||