Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||

krodhādhitā timiraviplavamaṃdadṛṣṭir ābaddhavepathur atikramayogavṛddhaḥ| āraddhamūrdhavidhutiḥ śvasitānubaṃdha- pāriplavādharadalaḥ śatakair avikṣat|| abhyāpatannuśatasāgurucakravāla- huṃkāradhūmanikaro dadṛśe purastāt| āliṃgitākhilavapur vratakāryapāna- paryāptasaṃstavavaśād iva dhūmitārkkaḥ|| ꣹ vakṣasthalīmalinasastriyamānadhūma- lekhāvalīsabalitāṃ kupito 'gnidaṃṣṭraḥ| ālagnapīnadayitākucakuṃbhapīṭha- kālāgurupatralatām ivohe|| saṃgrāmadohadarasasphuṭitai rarāja pīnaṃ hiraṇyakapiśostanayasya vakṣaḥ| sthūlāsthiśṛṃkhalanipātavirugṇakhaḍga- dhārārajaḥkaluṣitaḥ kṣatajair vraṇoghaiḥ|| krodhānmayenaracitā bhrukuṭaiḥ kirīṭa- ¦ṇikyaraśmikapiśaḥ śramavāribiṃdu| biṃbaḥ kareṇa śataduṃdubhir āhatoccaiḥ svedāṃbusīkarakaṇaprakarāvakīrṇṇaḥ|| vakṣasthalavraṇadarīkuharo nikuṃbhaḥ dadhre vibhinnakarikuṃbhamṛgārihastaḥ| visrastamauktikaguhāgṛhaśailalīlāṃ sotsekamatsaraviyo 'nalatārakasya|| niṣpeturāhavarasaḥsphuritavraṇebhyaḥ vakṣasthalīvikaṭavapratalābhighāta|¦ bhagnāmaradviradarājaraviṣāṇaṣaṃḍaḥ saṃraṃbhabhāsurarucau harikaṃdharasya|| vajreṇa saṃbhṛtataruḥ sphuṭahāsabhāsā udgīrṇṇadaśvasakalārṇṇavabhasmadhūliḥ|| saṃtānavāḍavamukhānukṛtir vvidadhre| ātāmradṛṣṭikiraṇācchuritācchadharmmaḥ|| vāricchaṭākaṇaphaṇāmaṇir ullasaṃtī| cchāyākaliṃdatanayājalajālamadhya- magnā kalibhrukuṭikāliyamūrttir āsīt| trāhor alakṣyata mukhaṃ dṛḍhadaṃtayaṃtra- niṣpeṣadhūmanalinīkṛtatālumūlaṃ| daityādhipaiḥ kavaliteṃdukalaṃkapaṃka- saṃsargadhūsaram iva pravijṛṃbhamāṇaṃ| siṃhīsuto daśanapaṭṭavighaṭṭatottha- dhūmacchaṭā bhujaganāyakabhogadīrghāḥ| grāsīkṛtasya śaśalakṣmabhṛtaḥ kalaṃka- le|khā ivodagiriraṃtaritāṃtarikṣāḥ| vinyastacaṃdanaraseva rarāja vairi- lakṣmīsamāgamasamutsukamānamasya| jṛṃbhāvikāsigurumatsaradurnirīkṣya- mātāpramāṇanamarājata vajrabāhoḥ| autpāṭikaṃ vivikaṭaraṃdhraniruddhamadhya- mudrasmimaṃḍalam iva sphuṭam uṣṇadhāmnaḥ| kālāṃtarasya śakalānikulakṣayāya dhūmacchaṭā malayato 'tha lalāṭapaṭṭaṃ|| puṣpāvataṃsavigalan_ makaraṃdabiṃdu- pānārthinī madhupapaṃktir iva nyapaptat| roṣāruṇekṣaṇamarīcivilaṃghyamāna- jihmotkaṭābhrukuṭivajraśikhasya vaktraṃ| aṃtarvviśānalaśi¦khāśatapiṃgyamāna- kālodugādriśikharaśriyam āsasāda| atyunmiṣacchiṣaśikhāpaṭaleṣu bāhur anyonyagāḍhamalanena karadvayasthaṃ| tvaṣṭā viṭaṃkataraṭaṃkavikuṭṭa¦nottham ādhatta cakraghaṭanārtham ivātmatejaḥ| saṃraṃbhiṇaḥ kṣitisutasya kaṭhorakopa- rāgāruṇacchavi vilokya vapus tadānīṃ| daityādhipāḥ kṣaṇam aśaṃkiśatānapoha- horugarbhaśayanakṛtajacchaṭārdraṃ| ṭaṃkārayanvikaṭakuṭṭimapaṭṭapṛṣṭham aṃguṣṭhakoṭidṛḍhaṭaṃkakaṭhoraghātaiḥ| naṣṭāṣṭadik_ taṭatamacchaṭṭapaṭṭahāsam aṭṭāla¦kuṭṭabhiduraṃta vyavitāgnidaṃṣṭrāḥ| cakre 'tigāḍhakarapṛṣṭakarālahāra- tārāvalīvilulitā꣹tanucurṇṇapūrṇṇaṃ| vajravraṇogham avacūrṇṇanakāmya eva saṃraṃbhagarbharabhasasphuṭitaṃ vidarbhaḥ| kṣmāmaṃḍalaṃ bibhidivān_ gurupārṣṇighāta- pātena kopakaluṣo 'tha hiraṇyanemiḥ| ca¦kre rasātalam adṛṣṭacarārkkabiṃba- saṃdarśanākulakutūhalakādraveyaṃ| vispaṣṭajihmataraceṣṭitacittavṛttir utsṛṣṭasādhuracitapratipattiduṣṭaḥ krodhakṣaaādavinayaikaraśo 'bhyasūyā kurvvan_ dṛgāṃkamukuṭe narakaṃ jagāhe|| vakṣasthalīlulitahāramṛṇāladaṃḍa- śaṃkaḥ prakopamahiṣeṇa vigāhyamānaḥ|꣹ cchāyājaloghakalilaḥ kaluṣākulaśrīr uddāmavepathuratholvalo 'bhūt| saṃvarttakasya karavajraśikhānipāta- piṣṭāṃgadāṃśasikharotthitadhūmaketuḥ| cāmīkarottham aparaṃ bibharāṃ cakāra keyūrabaṃdham iva saṃsadi bāhudaṃḍaḥ| pṛṣṭhoṣṭhapṛṣṭhavikaṭabhṛkuṭīkarāla- tāmrananasya karasaṃpuṭapeṣajanmā| aṃtasthaśeṣaphaṇaratna¦subhūmipīṭhe ¯¯ papāta śarabasya kṛśānuvarttiḥ| saṃhāramārutadhutapralayāgniheti- tālūracakraparimaṃḍalacakṣuṣoccaiḥ| riṣṭāsureṇa bhayakātaradaityadṛṣṭāṃ caṃḍī¦ ruṣaṃ dhṛtivatā paruṣaṃ jagarjje| pādābhighātadalita kṣitipīṭharaṃdhra- marge 'nusaṃdhirabhasād iva kālavaktraḥ| ¯¯vatikārasaṃpuṭapiṣṭahāra- tārāvalīlulitadhūli¦saṭāvakīrṇṇaṃ| abhyuttanāma tamatāmarasāvamṛṣṭa- tipyallalāṭakaṭako 'stamiyāya śatroḥ| ātāmradṛṣṭirativistaratastamāla- līlācchaviḥ kṛtatamī¦timiro 'timāyaḥ| svedodabiṃduśabaloṣpavinīlamauli- viṣpaṃdihemarasamiśritayā lalāṭe| bhrūbhedarājirajitasma rarāja kopa- līlāpuraṃdhricaṭulātilakā¦yamānā| preṃkhanakhāṃśubharakalpitakaṃṭhadāma- durddarśanaḥ paramamarśi kareṇa kopāt| vajrābhighātavikaṭavraṇabaddhasaṃstha- vicchinnahārakaraṇārbudakāṃti vakṣaḥ| di¦kcakravālaghanaghasmaraghasmareṃdu- maulīkṣaṇasmaraṇasaṃbhṛmasaṃbhramārttaṃ| krodhāgnidīptataratārakatārakākṣa- kakṣekṣitaṃ tu katham apy aśaner athākṣīt|| jṛṃbhāvikāśimukhakaṃdaradṛśyamāṇaṃ jihvātalaḥ sapadi vihvalayat_ surārīt| āvarttagahvaraparisphuritapravāla- vallīkarālajaladhiśriyam āpa dhvanduḥ|| vajraprabheda vikaṭād uraso vilūya muktāphalastabakadāma vikīrṇṇam ūrdhvaṃ| āsannadeśaracitasthitaśītaraśmi- tārāpuraṃdhriparivāravilāsam āpat| krodhoddhutabhrukuṭi¦baṃdhanabaddhavaktra- cchāyācchakāraviśaraprakaropaghātaṃ| cakruḥ karāladaśanāṃśuśikhāsahasra- śobhābhṛtaḥ sahasi ketumahāṭṭahāsaḥ| vajrānalo bhāsuraghoradṛṣṭi- pātair dahann iva jagadgurumatsaraśrīḥ| smeraḥ savibhramasabibhramadurgatāṃśu- cakraṃ hitārkaparivid karapadmaśākhaṃ| tena krudhā duduvuṣoddhatam uttamāṃgam u¦llāsibhiḥ kanakamaulimarīcicakraiḥ| kṛṣṭavyudastaraviraśmir iva vyadhāyi saṃbhrāṃtikhecaragaṇā divasasya lakṣmīḥ| saṃbhremukhā suragaṇena vilokito 'tha jīmūtaketur abhinaṃditasaṃprahāraḥ| hārān_ salīlamanunaṃtaruṇārkkabiṃba- durddarśalocananipītatadātapaśrīḥ|| mūko 'pi bhrukuṭitaraṃgitaṃ lalāṭaṃ bibhraāṇaḥ karatalatāḍitāṃsakūṭaḥ| saṃraṃbhasphuradaruṇekṣaṇaṃ jagarjjaṃ krodhānvividhiritasaptalokamuccaiḥ| vivarttitādharavikasatkapola|kūrvviciṃtitāhitaraṇalābhaharṣu ni¦ṣkoṣitobhayapuṭaphullakatārakāmamarṣaṇo dṛśamaṇimeṣiṇī dadhau| viśrabdhamaicchadavasāditavāsaveśa- visraṃsamānaḥ savasāvameke| vyāsāsuracciramavisrasavi¦srutāsra- visrāvanāvasikaraḥ samare viśaṃtuṃ| prahrādo vikaṭavidaṃkadaṃṣṭramāsyaṃ bibhrāṇaḥ karatalatāḍitāṃśakūṭaḥ| digbhittipratiphalitāṭṭahāsabhāsa saṃ¦hāre hara hacalaṃtasaṃbhramo 'bhūt| dik_suṃdarīsphuṭanavāṃśukam iṃdugauram ānaṃdanirbharam ivāriyaśaḥ pipāsuḥ|| vyāpāramaṃdaraka kalpanamāpya- mātāmratālu śataduṃdubhirāṃtajṛṃbhāṃ| pādāghātair dānavacakrasya tadānīm āpātāla dṛṣṭagabhīratā^raṃdhrāḥ| sāsūyasya krodhavaśād iduṃkirīṭā sphuṭa kṣmai rauravavatortham ivārāt| siṃhāsanādasahanaḥ sahasojjihāṃśur utsāhasāhasarasena sahasramāyaḥ| haṃsāṃsagaurahasitaḥ sahasārihiṃsā- sajjāhavir yudhi jahāsa jaharṣa coccaiḥ| saṃraṃbhaghorata¦rahuṃkṛtadhūmaketu- hetisphuliṃganikarairasaniprabhasya| pratyūṣite sadasi hāralatā muhūrtta- mātāmraratnapaṭalair iva dānavānāṃ|| kṛtabhuvanavināśāśaṃkahuṃkāragarbhaḥ sadasi paruṣaroṣāviṣkṛtaḥ saṃciromṇaḥ| madhukarakulanīlacchāyatastārakāgrāḥ jalabhṛta iva vidyuniṣpapātojalārciḥ|| gīrvvāṇarājapṛtanāḥ saviciṃtavīrya¦- sārāstadāhavanirargalacittavṛttiḥ| nāciṃtayan_ kurucamūr iva pāṃḍusūnur uccāvacāstracaturo yudhi vipracittiḥ|| kulagirigirimasthonalpakalpo 'timā¦yaḥ karakulenīsphālayan_ bhūtadhātrīṃ| gurutarabharatāmyadiggajaskaṃdhapīṭhī- lulitavidhurasaṃsthārugṇabaṃdhāṃ cakāra|| cakṣmāyire kṣitibhṛtaḥ karapiṣṭahāra- muktāśilāsakalakarkkaśasaṃkarābhiḥ| abhyāhatāḥ kṣaya ivāsuracakravāla- niḥśvāsadurddharasamīraparaṃparābiḥ| saṃkṣobhavibhramavisīrṇṇavikīrṇṇahāra- muktāphalācchakarakāruṇacakravālaṃ| abhyutpatadditisutastanayitnucakram ākrāṃtakṛtsnabhuvanatritayaṃ tadāsīt|| karatalamalanotthaṃ maṃtharībhūtabhānu- prabhamanalamanalpajvā¦lāmālākarālaṃ| sakalam amaravaṃśaṃ dagdhum utpādayaṃtu kṣayataraṇidurīkṣāś cukṣubhe kāṃcanākṣaḥ|| bibhraty udārataramānasadṛśyamūka- śailakṣamārabhasalaṃghanadurddharatvaṃ| mattā valīmukhavarūthavatīva dṛpta daityāvirājagurumatsaravikriyāsīt|| teṣām arociṣata cūrṇṇitapadmarāga- ratnāṃgadaprakarapāṭaladhūlidigdhāḥ| spaṣṭāṭṭahāsadalitātanusaṃdhibaṃdha- viṣyaṃdisāṃdrarudhirā iva digvibhāgāḥ|| kalmāṣitāṃbaratalāḥ pralayāvatāra- śaṃkākulīkṛtajagattrayadṛśyamāṇaḥ| u¦lkālatā cavṛṣire surarājaketu- saṃraṃbhabhāsurasurāhitadṛṣṭipātaiḥ| viṣyaṃdamānaparipītavipakṣakhaḍga- dhārānipātaśalilā iva dānavānāṃ|| svedāṃbusīkaramuco vibabhur vviśāla- vakṣasthalīṣu vikaṭavraṇa|kaṃdaraughaāḥ|| āsannasaṃyugatayā sumanībabhūvur uccais tarāṃ jahasunāhasatāṃsakūṭān| hārāṃś ca cucukṣudurudasphurathāsanebhyo mṛtyor api kṣatabhiyo nu śasaṃkaire 'nye|| sabrāhmadhūrjjaṭiharīṃstridaśāṃstriṇāya vispaṣṭamatsaradhiyo yudhi manyamānāḥ| daityādhipāś cakamire kamalāsanāṃḍam utpatya pāṭayitum utkaṭaroṣarūkṣāḥ| tai rāhukopajanitapratipakṣapakṣa- saṃhārabhītinirapākṛtadhairyabaṃdhaiḥ|| ꣹ ꣹ āsthānyaso suraripobibharāṃ cakāra durddarśatāṃ yadupater iva vṛṣṇisainyaiḥ| itthaṃ ruṣeṃdhanavinākṛtam apy adhūmam ūrvvekṣaṇaṃ smararipor iva dagdhakāmaṃ|| jajvāla dānavasada pralayārkka¦biṃba- durddarśaghoraghaṭitānalatārakāṃtaṃ|| vidadhuravasare 'nya daityacakrapralayasphuṭapaiśunotthitāni| sakalabhuvamaṃḍale 'py aśaktaṃ bhayam animittaśatāni dāruṇāni|| pratidiśam apavargadvāraraṃdhrādamaṃdaṃ dinakṛta iva biṃbādarggalādaṃऽऽऽऽḍadīrghāḥ| pratikakubham akalpāḥ petur ulkāḥ kṣayāgner bhuvanadahanahelā¦sūtrapātāyamānāḥ| tvaṣṭṛṭaṃkaghaṭanāvikuṭṭitagrāvasāravikaṭāsthisaṃbhavaṃ| dhūmarāśim iva bhānumaṃḍala lagnamaikṣata kabaṃdhamāsuraṃ|| nirggacchan_ rajanikara¦sya bimbamadhyād utpātaprasaravasena dhūmadaṃḍāḥ|| vaidagdhī kuvalayadāmanīlabhāsa khaḍgasya vyadhita vilagnadaṃtamuṣṭeḥ| utpātadhūmamalinair nijakośacakra- garbhacyutāḥ pariṇatiṃ samupeyivadbhiḥ| akīryatāśu kamalāsanapuṃḍarīkai- bījair ivāṃbaratalaṃ grahacakravālaiḥ|| abhimukhamukhapatināśa¦śāṃkayeva pradīptaṃ| vivisuranalamāśāḥ dāhayuktyā tadānīṃ| sphuritavikaṭaketur vyāptadik_cakravālaṃ|| gaganam api bhaviṣyan_ saṃyugacchayāam āsīt_ kṣubhi¦taviṣamaveloddāmaratnākarāṇi|| kṣayamataraṇiruco nājīgaṇaṃstāni daityāḥ pratikakubhamakāṃḍānnāmarākhaṃḍalaśrīḥ| haraṇarabhasakaṃḍūcaṃḍadordaṃḍaṣaṃḍāḥ||

cha ||

iti haravijaye mahākāvye ऽndhakasabhāḥ saṃkṣobho nāma catustriṃśaḥ sarggaḥ||