[floral] ||
krodhādhitā timiraviplavamaṃdadṛṣṭir
ābaddhavepathur atikramayogavṛddhaḥ|
āraddhamūrdhavidhutiḥ śvasitānubaṃdha-
pāriplavādharadalaḥ śatakair avikṣat||
abhyāpatannuśatasāgurucakravāla-
huṃkāradhūmanikaro dadṛśe purastāt|
āliṃgitākhilavapur vratakāryapāna-
paryāptasaṃstavavaśād iva dhūmitārkkaḥ|| ꣹
vakṣasthalīmalinasastriyamānadhūma-
lekhāvalīsabalitāṃ kupito 'gnidaṃṣṭraḥ|
ālagnapīnadayitākucakuṃbhapīṭha-
kālāgurupatralatām ivohe||
saṃgrāmadohadarasasphuṭitai rarāja
pīnaṃ hiraṇyakapiśostanayasya vakṣaḥ|
sthūlāsthiśṛṃkhalanipātavirugṇakhaḍga-
dhārārajaḥkaluṣitaḥ kṣatajair vraṇoghaiḥ||
krodhānmayenaracitā bhrukuṭaiḥ kirīṭa-
mā¦ṇikyaraśmikapiśaḥ śramavāribiṃdu|
biṃbaḥ kareṇa śataduṃdubhir āhatoccaiḥ
svedāṃbusīkarakaṇaprakarāvakīrṇṇaḥ||
vakṣasthalavraṇadarīkuharo nikuṃbhaḥ
dadhre vibhinnakarikuṃbhamṛ
gārihastaḥ|
visrastamauktikaguhāgṛhaśailalīlāṃ
sotsekamatsaraviyo 'nalatārakasya||
niṣpeturāhavarasaḥsphuritavraṇebhyaḥ
vakṣasthalīvikaṭavapratalābhighāta|¦
bhagnāmaradviradarājaraviṣāṇaṣaṃḍaḥ
saṃraṃbhabhāsurarucau harikaṃdharasya||
vajreṇa saṃbhṛtataruḥ sphuṭahāsabhāsā
udgīrṇṇadaśvasakalārṇṇavabhasmadhūliḥ||
saṃtānavāḍavamukhānukṛtir vvidadhre|
ātāmradṛṣṭikiraṇācchuritācchadharmmaḥ||
vāricchaṭākaṇaphaṇāmaṇir ullasaṃtī|
cchāyākaliṃdatanayājalajālamadhya-
magnā kalibhrukuṭikā
liyamūrttir āsīt|
trāhor alakṣyata mukhaṃ dṛḍhadaṃtayaṃtra-
niṣpeṣadhūmanalinīkṛtatālumūlaṃ|
daityādhipaiḥ kavaliteṃdukalaṃkapaṃka-
saṃsargadhūsaram iva pravijṛṃbhamāṇaṃ|
siṃhīsuto daśanapaṭṭavighaṭṭatottha-
dhūmacchaṭā bhujaganāyakabhogadīrghāḥ|
grāsīkṛtasya śaśalakṣmabhṛtaḥ kalaṃka-
le|khā ivodagiriraṃtaritāṃtarikṣāḥ|
vinyastacaṃdanaraseva rarāja vairi-
lakṣmīsamāgamasamutsukamānamasya|
jṛṃbhāvikāsigurumatsaradurnirīkṣya-
mātāpramāṇanamarājata vajrabāhoḥ|
autpāṭikaṃ vi
vikaṭaraṃdhraniruddhamadhya-
mudrasmimaṃḍalam iva sphuṭam uṣṇadhāmnaḥ|
kālāṃtarasya śakalānikulakṣayāya
dhūmacchaṭā malayato 'tha lalāṭapaṭṭaṃ||
puṣpāvataṃsavigalan_ makaraṃdabiṃdu-
pānārthinī madhupapaṃktir iva nyapaptat|
roṣāruṇekṣaṇamarīcivilaṃghyamāna-
jihmotkaṭābhrukuṭivajraśikhasya vaktraṃ|
aṃtarvviśānalaśi¦khāśatapiṃgyamāna-
kālodugādriśikharaśriyam āsasāda|
atyunmiṣacchiṣaśikhāpaṭaleṣu bāhur
anyonyagāḍhamalanena karadvayasthaṃ|
tvaṣṭā viṭaṃkataraṭaṃkavikuṭṭa¦
nottham
ādhatta cakraghaṭanārtham ivātmatejaḥ|
saṃraṃbhiṇaḥ kṣitisutasya kaṭhorakopa-
rāgāruṇacchavi vilokya vapus tadānīṃ|
daityādhipāḥ kṣaṇam aśaṃkiśatānapoha-
gāhorugarbhaśayanakṛtajacchaṭārdraṃ|
ṭaṃkārayanvikaṭakuṭṭimapaṭṭapṛṣṭham
aṃguṣṭhakoṭidṛḍhaṭaṃkakaṭhoraghātaiḥ|
naṣṭāṣṭadik_ taṭatamacchaṭṭapaṭṭahāsam
aṭṭāla¦kuṭṭabhiduraṃta vyavitāgnidaṃṣṭrāḥ|
cakre 'tigāḍhakarapṛṣṭakarālahāra-
tārāvalīvilulitā꣹tanucurṇṇapūrṇṇaṃ|
vajravraṇogham avacūrṇṇanakāmya eva
saṃraṃbhagarbharabhasasphuṭitaṃ vidarbhaḥ|
kṣmāmaṃḍalaṃ bibhidivān_ gurupārṣṇighāta-
pātena kopakaluṣo 'tha hiraṇyanemiḥ|
ca¦kre rasātalam adṛṣṭacarārkkabiṃba-
saṃdarśanākulakutūhalakādraveyaṃ|
vispaṣṭajihmataraceṣṭitacittavṛttir
utsṛṣṭasādhuracitapratipattiduṣṭaḥ
krodhakṣaṇaādavinayaikaraśo 'bhyasūyā
kurvvan_ dṛgāṃkamukuṭe narakaṃ jagāhe||
vakṣasthalīlulitahāramṛṇāladaṃḍa-
śaṃkaḥ prakopamahiṣeṇa vigāhyamānaḥ|꣹
cchāyājaloghakalilaḥ kaluṣākulaśrīr
uddāmavepathuratholvalo 'bhūt|
saṃvarttakasya karavajraśikhānipāta-
piṣṭāṃgadāṃśasikharotthitadhūmaketuḥ|
cāmīkarottham aparaṃ bibharāṃ cakāra
keyūrabaṃdham iva saṃsadi bāhudaṃḍaḥ|
pṛṣṭhoṣṭhapṛṣṭhavikaṭabhṛkuṭīkarāla-
tāmrananasya karasaṃpuṭapeṣajanmā|
aṃtasthaśeṣaphaṇaratna¦subhūmipīṭhe
¯¯ papāta śarabasya kṛśānuvarttiḥ|
saṃhāramārutadhutapralayāgniheti-
tālūracakraparimaṃḍalacakṣuṣoccaiḥ|
riṣṭāsureṇa bhayakātaradaityadṛṣṭāṃ
caṃḍī¦
ruṣaṃ dhṛtivatā paruṣaṃ jagarjje|
pādābhighātadalita kṣitipīṭharaṃdhra-
marge 'nusaṃdhirabhasād iva kālavaktraḥ|
¯¯vatikārasaṃpuṭapiṣṭahāra-
tārāvalīlulitadhūli¦saṭāvakīrṇṇaṃ|
abhyuttanāma tamatāmarasāvamṛṣṭa-
tipyallalāṭakaṭako 'stamiyāya śatroḥ|
ātāmradṛṣṭirativistaratastamāla-
līlācchaviḥ kṛtatamī¦timiro 'timāyaḥ|
svedodabiṃduśabaloṣpavinīlamauli-
viṣpaṃdihemarasamiśritayā lalāṭe|
bhrūbhedarājirajitasma rarāja kopa-
līlāpuraṃdhricaṭulātilakā¦
yamānā|
preṃkhanakhāṃśubharakalpitakaṃṭhadāma-
durddarśanaḥ paramamarśi kareṇa kopāt|
vajrābhighātavikaṭavraṇabaddhasaṃstha-
vicchinnahārakaraṇārbudakāṃti vakṣaḥ|
di¦kcakravālaghanaghasmaraghasmareṃdu-
maulīkṣaṇasmaraṇasaṃbhṛmasaṃbhramārttaṃ|
krodhāgnidīptataratārakatārakākṣa-
kakṣekṣitaṃ tu katham apy aśaner athākṣīt||
jṛṃbhāvikāśimukhakaṃdaradṛśyamāṇaṃ
jihvātalaḥ sapadi vihvalayat_ surārīt|
āvarttagahvaraparisphuritapravāla-
vallīkarālajaladhiśriyam āpa dhvanduḥ||
vajraprabhe
da vikaṭād uraso vilūya
muktāphalastabakadāma vikīrṇṇam ūrdhvaṃ|
āsannadeśaracitasthitaśītaraśmi-
tārāpuraṃdhriparivāravilāsam āpat|
krodhoddhutabhrukuṭi¦baṃdhanabaddhavaktra-
cchāyācchakāraviśaraprakaropaghātaṃ|
cakruḥ karāladaśanāṃśuśikhāsahasra-
śobhābhṛtaḥ sahasi ketumahāṭṭahāsaḥ|
vajrānalo bhāsuraghoradṛṣṭi-
pātair dahann iva jagadgurumatsaraśrīḥ|
smeraḥ savibhramasabibhramadurgatāṃśu-
cakraṃ hitārkaparivid karapadmaśākhaṃ|
tena krudhā duduvuṣoddhatam uttamāṃgam
u¦
llāsibhiḥ kanakamaulimarīcicakraiḥ|
kṛṣṭavyudastaraviraśmir iva vyadhāyi
saṃbhrāṃtikhecaragaṇā divasasya lakṣmīḥ|
saṃbhremukhā suragaṇena vilokito 'tha
jīmūtaketur abhinaṃditasaṃprahāraḥ|
hārān_ salīlamanunaṃtaruṇārkkabiṃba-
durddarśalocananipītatadātapaśrīḥ||
mūko 'pi bhrukuṭitaraṃgitaṃ lalāṭaṃ bibhraāṇaḥ karatalatāḍitāṃsakūṭaḥ|
saṃraṃbhasphuradaruṇekṣaṇaṃ jagarjjaṃ krodhānvividhiritasaptalokamuccaiḥ|
vivarttitādharavikasatkapola|kūrvviciṃtitāhitaraṇalābhaharṣu
ni¦ṣkoṣitobhayapuṭaphullakatārakāmamarṣaṇo dṛśamaṇimeṣiṇī dadhau|
viśrabdhamaicchadavasāditavāsaveśa-
visraṃsamānaḥ savasāvameke|
vyāsāsuracciramavisrasavi¦srutāsra-
visrāvanāvasikaraḥ samare viśaṃtuṃ|
prahrādo vikaṭavidaṃkadaṃṣṭramāsyaṃ bibhrāṇaḥ karatalatāḍitāṃśakūṭaḥ|
digbhittipratiphalitāṭṭahāsabhāsa saṃ¦hāre hara hacalaṃtasaṃbhramo 'bhūt|
dik_suṃdarīsphuṭanavāṃśukam iṃdugauram
ānaṃdanirbharam ivāriyaśaḥ pipāsuḥ||
vyāpāramaṃdaraka kalpanamāpya-
mātāmratālu śataduṃdubhi
rāṃtajṛṃbhāṃ|
pādāghātair dānavacakrasya tadānīm āpātāla dṛṣṭagabhīratā^raṃdhrāḥ|
sāsūyasya krodhavaśād iduṃkirīṭā sphuṭa kṣmai rauravavatortham ivārāt|
siṃhāsanādasahanaḥ sahasojjihāṃśur
utsāhasāhasarasena sahasramāyaḥ|
haṃsāṃsagaurahasitaḥ sahasārihiṃsā-
sajjāhavir yudhi jahāsa jaharṣa coccaiḥ|
saṃraṃbhaghorata¦rahuṃkṛtadhūmaketu-
hetisphuliṃganikarairasaniprabhasya|
pratyūṣite sadasi hāralatā muhūrtta-
mātāmraratnapaṭalair iva dānavānāṃ||
kṛtabhuvanavināśāśaṃkahuṃkāragarbhaḥ
sadasi paruṣaroṣāviṣkṛtaḥ saṃciromṇaḥ|
madhukarakulanīlacchāyatastārakāgrāḥ
jalabhṛta iva vidyuniṣpapātojalārciḥ||
gīrvvāṇarājapṛtanāḥ saviciṃtavīrya¦-
sārāstadāhavanirargalacittavṛttiḥ|
nāciṃtayan_ kurucamūr iva pāṃḍusūnur
uccāvacāstracaturo yudhi vipracittiḥ||
kulagirigirimasthonalpakalpo 'timā¦yaḥ
karakulenīsphālayan_ bhūtadhātrīṃ|
gurutarabharatāmyadiggajaskaṃdhapīṭhī-
lulitavidhurasaṃsthārugṇabaṃdhāṃ cakāra||
cakṣmāyire kṣitibhṛtaḥ karapiṣṭahāra-
muktāśi
lāsakalakarkkaśasaṃkarābhiḥ|
abhyāhatāḥ kṣaya ivāsuracakravāla-
niḥśvāsadurddharasamīraparaṃparābiḥ|
saṃkṣobhavibhramavisīrṇṇavikīrṇṇahāra-
muktāphalācchakarakāruṇacakravālaṃ|
abhyutpatadditisutastanayitnucakram
ākrāṃtakṛtsnabhuvanatritayaṃ tadāsīt||
karatalamalanotthaṃ maṃtharībhūtabhānu-
prabhamanalamanalpajvā¦lāmālākarālaṃ|
sakalam amaravaṃśaṃ dagdhum utpādayaṃtu
kṣayataraṇidurīkṣāś cukṣubhe kāṃcanākṣaḥ||
bibhraty udārataramānasadṛśyamūka-
śailakṣamārabhasalaṃghanadurddha
ratvaṃ|
mattā valīmukhavarūthavatīva dṛpta
daityāvirājagurumatsaravikriyāsīt||
teṣām arociṣata cūrṇṇitapadmarāga-
ratnāṃgadaprakarapāṭaladhūlidigdhāḥ|
spaṣṭāṭṭahāsadalitātanusaṃdhibaṃdha-
viṣyaṃdisāṃdrarudhirā iva digvibhāgāḥ||
kalmāṣitāṃbaratalāḥ pralayāvatāra-
śaṃkākulīkṛtajagattrayadṛśyamāṇaḥ|
u¦lkālatā cavṛṣire surarājaketu-
saṃraṃbhabhāsurasurāhitadṛṣṭipātaiḥ|
viṣyaṃdamānaparipītavipakṣakhaḍga-
dhārānipātaśalilā iva dānavānāṃ||
svedāṃbusīkaramuco
vibabhur vviśāla-
vakṣasthalīṣu vikaṭavraṇa|kaṃdaraughaāḥ||
āsannasaṃyugatayā sumanībabhūvur
uccais tarāṃ jahasunāhasatāṃsakūṭān|
hārāṃś ca cucukṣudurudasphurathāsanebhyo
mṛtyor api kṣatabhiyo nu śasaṃkaire 'nye||
sabrāhmadhūrjjaṭiharīṃstridaśāṃstriṇāya
vispaṣṭamatsaradhiyo yudhi manyamānāḥ|
daityādhipāś cakamire kamalāsanāṃḍam
utpatya pāṭayitum utkaṭaroṣarūkṣāḥ|
tai rāhukopajanitapratipakṣapakṣa-
saṃhārabhītinirapākṛtadhairyabaṃdhaiḥ|| ꣹
꣹ āsthānyaso suraripobibharāṃ cakāra
durddarśatāṃ yadupater iva vṛṣṇisainyaiḥ|
itthaṃ ruṣeṃdhanavinākṛtam apy adhūmam
ūrvvekṣaṇaṃ smararipor iva dagdhakāmaṃ||
jajvāla dānavasada pralayārkka¦biṃba-
durddarśaghoraghaṭitānalatārakāṃtaṃ||
vidadhuravasare 'nya daityacakrapralayasphuṭapaiśunotthitāni|
sakalabhuvamaṃḍale 'py aśaktaṃ bhayam animitta
śatāni dāruṇāni||
pratidiśam apavargadvāraraṃdhrādamaṃdaṃ
dinakṛta iva biṃbādarggalādaṃऽऽऽऽḍadīrghāḥ|
pratikakubham akalpāḥ petur ulkāḥ kṣayāgner
bhuvanadahanahelā¦sūtrapātāyamānāḥ|
tvaṣṭṛṭaṃkaghaṭanāvikuṭṭitagrāvasāravikaṭāsthisaṃbhavaṃ|
dhūmarāśim iva bhānumaṃḍala lagnamaikṣata kabaṃdhamāsuraṃ||
nirggacchan_ rajanikara¦sya bimbamadhyād utpātaprasaravasena dhūmadaṃḍāḥ||
vaidagdhī kuvalayadāmanīlabhāsa khaḍgasya vyadhita vilagnadaṃtamuṣṭeḥ|
utpātadhūmamalinair ni
jakośacakra-
garbhacyutāḥ pariṇatiṃ samupeyivadbhiḥ|
akīryatāśu kamalāsanapuṃḍarīkai-
bījair ivāṃbaratalaṃ grahacakravālaiḥ||
abhimukhamukhapatināśa¦śāṃkayeva pradīptaṃ|
vivisuranalamāśāḥ dāhayuktyā tadānīṃ|
sphuritavikaṭaketur vyāptadik_cakravālaṃ||
gaganam api bhaviṣyan_ saṃyugacchayāam āsīt_
kṣubhi¦taviṣamaveloddāmaratnākarāṇi||
kṣayamataraṇiruco nājīgaṇaṃstāni daityāḥ
pratikakubhamakāṃḍānnāmarākhaṃḍalaśrīḥ|
haraṇarabhasakaṃḍū
caṃḍadordaṃḍaṣaṃḍāḥ||
cha ||
iti haravijaye mahākāvye ऽndhakasabhāḥ saṃkṣobho nāma catustriṃśaḥ sarggaḥ||