Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

trayastriṃśaḥ sargaḥ |

daityādhipaḥ śrutataduktavacaḥprapañca- sāsūyamānasatayātha sitasmitaśrīḥ | prastāvamantikasado bhṛgunandanasya vaktuṃ dideśa madhuroddhṛtayā bhruvaiva || 1 || 2. ‘tayā lasita’ kha.

abhyunmiṣatkanakaśṛṅkhalacakravāla- raśmicchaṭāpaṭalavicchuritāṃ dadhānaḥ | kālīṃ kalindatanayām iva dehakānti- m ullāsikāliyaphaṇāmaṇirāgabhinnām || 2 ||

(yugalakam_)

taccoditaḥ sa daśanaprabhayā surārī- nandrīnmṛgāṅka iva candrikayā vilimpan | dūtaṃ śaśāṅkaśakalābharaṇasya vākya- m itthaṃ vimṛṣya śanakair uśanā babhāṣe || 3 || 3. ‘taccoditaṃ(to) daśanacandrikayā’ kha.

daityādhipa ityādi yugmam_ | bhṛgunandana uśanāḥ śukraḥ | ityam ityarthāntaram_ (?) || 1 || 2 || 3 ||

āsannavartidanujendraśarīrakānti- kalmāṣitā tanur adṛśyata tasya gaurī | svacchātmatāsphuṭataravratapītakukṣi- bhāgasthadhūpamaṭaleva sabhātalasthaiḥ || 4 ||

svacchātmatvena sphuṭataraṃ vratanipītaṃ dhūmapaṭalaṃ yasyāḥ | śukro hy adhomukhas tapasyan dhūmapaṭalaṃ purā papāv ity āgamaḥ || 4 ||

durvāravīryakaradīkṛtaviṣṭapasya sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ | nūnaṃ natipravaṇadurjayalokapāla- pālīkirīṭamaṇidarpaṇamaṇḍalīṣu || 5 ||

durvāretyādisaptabhiḥ kulakam_ | pālī paṅktiḥ || 5 ||

ābhāti yasya namitākhiladiglatāgra- candrātapāmalayaśaḥstabakojjvalaśrīḥ | śauryadrumo bhuvanakānanasīmnyarāti- sīmantinījanajaṭādṛḍhamūlabandhaḥ || 6 ||

jaṭāḥ saṃvalitāḥ keśāḥ, mūlāni ca || 6 ||

preṅkhatkarālakiraṇaprakarā ca yasya hastāravindaghaṭitā karavālavallī | baddhapratiṣṭhanadarājasutākarābja- lobhāt patadbhramarapaṅktir ivābabhāse || 7 || 1. ‘madhupa’ kha.

nadarājaḥ samudraḥ | tatsutā lakṣmīḥ || 7 ||

saṃbhramya yaṃ praṇamatāṃ maṇipādapīṭha- nirgharṣaṇād iva lalāṭataṭasthalībhyaḥ | daityadruhāṃ guruṇi saty api nābhimāna- bīje 'bhyudaiyata punar bhrukuṭīlatābhiḥ || 8 || 2. ‘tala’ ka.

daityadruho devāḥ | teṣāṃ bhrukuṭibhir latābhir iva nābhyudaiyata nollasitam_ || 8 ||

śyāmībhavaty anudinaṃ ripumaṇḍalasya yasyāhae viracito niśitāsipāṇeḥ | ākrāntadigvalayasainikacakravāla- nirdhūtabhūtalaparāgahateva kīrtiḥ || 9 ||

parāgo rajaḥ || 9 ||

yena vyalokiṣata saṃyati vṛtraśatru- līlānirastakuliśāgniśikhā vilagnāḥ | bāhudrumeṣu rucirāṅgadapadmarāga- ratnaprabhābhramavisaṃbhramam āhaveṣu || 10 ||

ratnaprabhābhrāntyā visaṃbhramaṃ kṛtvā yena vajrānalajvālā vilokitāḥ || 10 ||

helāvinirjitaharer na puro 'bhidhātu- m asyāsti te 'tra gaṇakheṭa khaṭuṅka śaṅkā | itthaṃ nisargataralapramathaplavaṅga- saṃsargadurlalitatāsuvacaṃ vacaḥ kim || 11 ||

kheṭo 'dhamaḥ | khaṭuṅko mūrkhaḥ | duṣṭa ity anye | durlalito durvidagdhaḥ | tadbhāvena hetunā suvacaṃ vacaḥ kiṃ naiva vyāhartum etaj jāyate ityarthaḥ || 11 ||

(saptabhiḥ kulakam_)

prāgdarśitāsuravināśavibhīṣikeṇa mādhuryasaṃbhṛtiviśeṣajuṣā ca paścāt | saṃdeśadānavacasā śabalena te 'tra cetaḥ kṛtaṃ kimapi naḥ pratipattimūḍham || 12 || 1. ‘saṃbhrama’ ka. 2. ‘api’ ka.

pratipattir vicāraḥ || 12 ||

durlaṅghyasāragahanāsu raṇāṭavīṣu sthāṇāvivāśu vivaśaṃ vinipatya yasmin | cakre 'bhyupeyuṣi vivartanabhāji bhaṅgaṃ śārṅgāyudho vighaṭamānamanoratho 'bhūt || 13 || 3. ‘ghaṭanāsu’ ka.

anyaḥ sa eṣa bhujavajradṛḍhābhighāta- niṣpiṣṭaśātravakulācalacakravālaḥ | yenojjhitā yudhi dayāmṛdunātinamrā yāthārthyam āpuramarāḥ prathitasya nāmnaḥ || 14 || 4. ‘pratitathyanāmnaḥ’ kha. 5. asmād anantaraṃ ka-pustake ‘yugalakam_’ ity adhikam asti.

sāraṃ balam_ | sthāṇur aśākhas taruḥ | cakraṃ sudarśanaḥ | cakre rathāṅge sthāṇau nipatya bhaṅgam upagate vegavatvān manaḥsadṛśo ratho vighaṭate || 13 || 14 ||

asyārivaṃśadahanānuguṇapratāpa- cchāyaikadeśalavaleśam apūrayiṣyat | dhāmādhipo jagati yady abhaviṣyad eṣa na tvaṣṭṛṭaṅkavinikuṭṭanaghaṭṭitaujāḥ || 15 ||

tvaṣṭā viśvakarmā | tena purā duḥsahatejaḥprasaradurnirīkṣyo ravir bhrame 'dhiropya śastrakeṇa ca nikuṭya galitatejāḥ kṛtaḥ | yadi ca tādṛg asau nābhaviṣyat tadaitadīyapratāpaśobhāyā leśamātram īṣad apy ātmani kadācid apūrayiṣyad ity andhakapratāpasyātiduḥsahataratvam uktam_ || 15 ||

vaktraṃ yathā smitavikāsikapolabhitti dhatte na vakti ca yathā sphuṭam eṣa kiṃcit | manye bhaviṣyati tathā suracakravāla- dāvānalaḥ sphuritahetiśikhāsahasraḥ || 16 ||

hetir āyudham arciś ca | śikhā jvālā koṭiś ca || 16 ||

dūre 'stu tāvad athavaiṣa surendralakṣmī- m asyānugeṣv api mahatsu harir na labdhā | pattrair api kṣitiruhaḥ pratibaddhavṛtti- r āsādayaty avanimuṣṇakarātapaḥ kim || 17 || 1. ‘sahatsu’ ka, ‘sasatsu’ kha.

labdhā prāpsyati | kṣitiruhas taroḥ pattraiḥ pratibaddhavṛttir nibaddhaḥ || 17 ||

adhyāsitāṃ puram imām asuronnatena saṃbibhrataḥ prathitamānaparigrahatvam | na hrepayanti danusūnubhaṭān pragalbha- m ete kim arkakiraṇā api laṅghayantaḥ || 18 ||

imāṃ purīṃ laṅghayanto 'rkakarā dānavabhaṭān kiṃ na hrepayanti lajjayanty eva parābhavakaraṇāt_ || 18 ||

chāyāvibhaṅgakaluṣaḥ kriyate yad indu- r uṣṇatviṣānudivasaṃ pratikāraśūnyaḥ | nirdahyate jalanidhir vaḍavāgninā ca taj jāḍyajṛmbhitam avaimi tayor vigarhyam || 19 ||

jāḍyaṃ śaityam api || 19 ||

kāmaṃ bhavanti śataśo jagatīha kulyā- s tulyānubhāvabalatā kuta eva teṣām | āliṅgyate tadatiriktaguṇodayaśrī- r yatsaṃpadā tadapi vācyapadaṃ jaḍānām || 20 ||

kulyās tadanvayajāḥ | jaḍānāṃ vācyapadaṃ garhāsthānaṃ na tu dhīmatām_ || 20 ||

kālakramād adhigatodayam ekato 'pi bījāṅkurāt sapadi yātam adhīmukhatvam | vallīkulāya kimasūyati mūlajāla- mūrdhāvakāśaracitasthitaye tarūṇām || 21 ||

tarūṇāṃ mūlajālam adhomukhatvād ūrdhvadeśavartine śākhānicayāya kimasūyati naiva | svabhāvata eva keṣāṃcid unnatatvāt_ || 21 ||

pātālamandiratale kim ivātra kṛtya- m anyair vyatītagaṇanaiḥ phaṇināṃ śirobhiḥ | ślāghyaṃ tad ekam api śeṣaphaṇāsahasra- m ūrvīṃ bibharti yad aśeṣagirīndragurvīm || 22 ||

22 ||

viṣpandaśītarucinirjharavāridhauta- dikkāḥ sahasragaṇanā nanu santi śailāḥ | kṣmāpīṭhadhāraṇasahāḥ katicit tu nūna- m avyāhatasthitikulavyapadeśayogyāḥ || 23 ||

kula ityādivyapadeśe nāmaikadeśe yogyā girayaḥ kulaśailāḥ || 23 ||

daityādhipaḥ smitamukho visasarja sorja- m āvarjito 'ti dayayā yudhi jīvato yān | rūḍhatrayā vada rasātalatāluvāsa- m arhanti te kim amarāḥ kim athāsurendrāḥ || 24 ||

sorjam āvarjito balavatpraṇataḥ || 24 ||

ity ūcuṣi tridaśavairigurāvamarṣa- garbhaṃ vidhūnitaśirās tripurāridūtaḥ | tuṅgābhimānagirinirjharajhāṃkṛtena vākyena pūritasabhāgṛham ity avocat || 25 ||

ūcuṣi kathitavati | kvasoś chandasi ‘chandasy ubhayathā’ iti sārvadhātukatvād ātideśikena ṭittvenāpy abhimatasiddheḥ | kiṃ tvaṭi dvayor vibhāṣābhāvāt kānacaḥ kitkaraṇam anarthakam iti tatsāmarthyādasya bhāṣāviṣayam apratijānānās tatsahacaritasya kvasor api tadviṣayatāṃ pratipedire | kānackvasū kikinau yaṅlug iti kvacidbhāṣāyāṃ prayogadarśanād iti || 25 ||

kiṃ kathyate balavatī bhavitavyatātra śocyaṃ sabhātalam idaṃ danujādhipasya | yasyāsi vatsarasahasranipītagāḍha- dhūmāndhakāritamatir gurutām upāsthāḥ || 26 ||

gurutāṃ tvam upāsthāḥ sevitavān_ || 26 ||

mā bhūt parasparavirodhisurāsuraugha- saṃmardaduḥsthitam idaṃ jagad apy aśeṣam | uktaṃ mayeti yad anujjhitakṛtyavastu tad bāliśena bhavatāparathā gṛhītam || 27 ||

bāliśo mūrkhaḥ || 27 ||

sarvatra vastu vitathapratibhāsam eva niḥsaṃśayaṃ bhavati viplavamandadṛṣṭeḥ | mandākinīsalilam indumarīcigaura- m utprekṣyate kṣatajam ity aniśaṃ piśācaiḥ || 28 || 1. ‘sotplava’ kha.

viplavo bhrāntis timirādiś ca dṛṣṭir vijñānaṃ nayanaṃ ca || 28 ||

abhyudvahan dhavalatām api śītaraśmi- śobhādharām ahitapakṣagataḥ surāreḥ | atyantavakrahṛdayo raṇarāgam eva śaṃsan virājasi na śaṅkha iva tvam ittham || 29 ||

ahitapakṣo 'niṣṭamatam_ | ahitasya ca śatroḥ pakṣaṃ gatas tadabhipretakṛt_ | ubhayavetanatvāt_ | śaṅkho 'py ahitapakṣaṃ viruddhapārśvam upagataḥ | parājayasūcanāt_ | ahitena vā ripuṇā hriyamāṇas tatpakṣaṃ na rājate || 29 ||

nindyān api stuvata eva guṇānubhāva- vandhyān adhikṣipata eva vimūḍhavṛtteḥ | duḥsvāminas tanubhṛtām atidainyabhājaṃ bhāvānuvṛttirasikām anujīvitāṃ dhik || 30 || 1. ‘api’ ka. 2. ‘bhājāṃ’ ka.

anujīvitāṃ dhig iti ‘dhig upary ādiṣu triṣu’ iti dvitīyā || 30 ||

saṃpratyamī budhajanasya na cittavṛtti- m āhlādayanti bhavato 'bhihataprakāśāḥ | adyāpi kukṣikuharāspadapītadhūma- śyāmīkṛtā iva bhṛgūdvaha vāci varṇāḥ || 31 ||

31 ||

antardadhatkaluṣatām api jihmavṛtti- r āviṣkaroti guṇam eva bahiḥ prakāmam | kukṣipraviṣṭaviṣasaṃhatir uttamāṅga- ratnaprakāśam iva gūḍhapado vimūḍhaḥ || 32 || 3. ‘prakāśam_’ ka.

jihmā kuṭilā vṛttir yasya | gūḍhapadaḥ sarpaḥ | sa iva ratnaprakāśaṃ vimūḍho bahir eva guṇaṃ prakāśayati || 32 ||

vyaktaṃ samāśrayavaśād iha tatsvarūpa- śūnyo 'pi tatprakṛtitāṃ bhajate jano 'yam | śvāsānilaḥ saralatām upayāti veṇau śaṅkhodare kuṭilatā punar asya siddhā || 33 ||

samāśrayo viṣayaḥ | andhakasya bhavān viṣaya iti taddoṣāt tasya doṣānuṣaṅga ity uktaṃ bhavati || 33 ||

yasyātatāyihṛdayāni nadan bibheda niḥśvāsavātamukharīkṛtarandhramārgaḥ | saṃkrāntakukṣikuharāspadasaptasindhu- saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ || 34 ||

yasyetyādi pañcabhiḥ kulakam_ | ātatāyino ripavaḥ | kṣārekṣudadhimadhukṣīraghṛtasvādūdakātmakāḥ saptābdhayaḥ | parikṣiptaṃ tais tu sarvaṃ mahītalam_ || 34 ||

preṅkhatkarāṅguliśikhāgravivṛttivega- vātāhatā jalabhṛtaḥ kakubhāṃ mukheṣu | cakrasya yasya kiraṇaiś churitāḥ karāla- dhārānikṛttadinakhaṇḍaruco nipetuḥ || 35 ||

aṅgulīnām agre cakrasya vivṛttir līlayā parivartanam_ || 35 ||

līlā harer abhṛta yasya kaṭhorakopa- huṃkārapāvakaśikhā vadanāt skhalantī | niḥśvāsadhūtahṛdayāspadagūḍhanābhi- padmocchvasatkapiśakesaradhūlilīlām || 36 ||

36 ||

yasya sthitaṃ karahatastanapṛṣṭhasīma- sīmantinīr uditaśabdakṛtānubandhaiḥ | adyāpi pallavitapūritapāñcajanya- śaṅkhasvanair iva mahāsuragehagarbhaiḥ || 37 ||

sīmā prāntaḥ | ruditasvarānubandhād adyāpi yasya saṃbandhina ādhmātasya pāñcajanyasvara ....... yeṣāṃ tair ivāsuragṛhāntaraiḥ sthitam_ || 37 ||

tasyādhipāṇi surayauvatavaktrapadma- vispaṣṭahāsaghaṭanācaturārkabimbam | draṣṭāsi kaiṭabharipor asurendrakaṇṭha- pīṭheṣu cakram acirāt parivartamānam || 38 ||

yuvatīnāṃ samūho yauvatam_ | ‘bhikṣādibhyo 'ṇ_’ | bhikṣādiṣu strītvaviśiṣṭasya yuvatiśabdasya pāṭhāt_ ‘bhasyāḍhe taddhite’ iti puṃvadbhāvābhāvaḥ || 38 ||

(pañcabhiḥ kulakam_)

nāpnoti yasya yudhi dānavahetighāta- mūrcchāndhakārapaṭalaṃ hṛdaye 'vakāśam | grāsīkṛtoragasahasraphaṇapratiṣṭha- māṇikyaraśmibhir iva pravilupyamānam || 39 ||

nāpnotītyādipañcabhiḥ kulakam_ || 39 ||

ucchvāsikāñcanapatattrasamīravega- visraṃsitaṃ nabhasi śītamarīcibimbam | yenāṇḍakhaṇḍa iti nirdudhuve 'ṅgalagna- m ākampitatribhuvanaṃ bhramatāhaveṣu || 40 ||

aṅgeṣu lagnaṃ śaśāṅkabimbaṃ yena śubhratvād ātmano 'ṇḍasya khaṇḍa iti matvā vidhūnitam_ || 40 ||

adyāpi pakṣapavano bhramatīha yasya pātālavartmani javena viceruṣaḥ prāk | vaidhavyaviklavabhujaṅgavadhūsahasra- sāsrānubandhaguruniḥśvasitāpadeśāt || 41 ||

41 ||

pratyagrasaurabhabharākulitadvirepha- mālāhaṭhāhṛtasudhārasaśīkarārdrāḥ | bibhratsudhautakaladhautapatattrapaṅktī- r jvālāvalīr iva sadhūmaśikhāḥ kṛśānuḥ || 42 ||

42 ||

tārkṣyo yudhi svakaralūnapatattramukti- saṃmānitasphuradamoghanipātavajraḥ | nīlābhrakacchavimuṣaḥ kusṛtipragalbhā- n ekaḥ kṣaṇāt sa dalayiṣyati bhogino vaḥ 43

tārkṣyaḥ pakṣirājaḥ | sa purāsthiśeṣān bhujaṅgāñ jīvayitum amṛtāharaṇodyatas taiḥ suraiḥ saha saṅgrāmam akarot_ | tatra ca kruddhena vibudhapatinā parityaktaṃ kuliśaṃ tasminn amogham api moghībhavituṃ prastutam_ | tena svam ekataraṃ pakṣam ucchidya tatparityāgena mā bhūd asya vitathatvam asminn etan nipatatv iti saṃmānitam abhūd ity āgamaḥ | abhrakaṃ dhātubhedaḥ | tasya śuklasyāpi saṃbhavān nīlena viśeṣaṇam_ | kusṛtir vyājo bhūmau saraṇaṃ ca | bhogina īśvarāḥ sarpāś ca || 43 ||

(pañcabhiḥ kulakam_)

niḥśeṣalokaparivartavinodadakṣa- dakṣārirūkṣatarasā gaṇasenayaite | yāsyanti kām api daśām asurā virugṇāḥ saṃhāramārutaparamparayeva śailāḥ || 44 ||

lokaparivarta eva vinodaḥ krīḍā | dakṣāriḥ śivaḥ | tadvad rūkṣatarasā paruṣavegayā || 44 ||

diksyandinīṣu suravāraṇadānapaṅka- śyāmīkṛtātapajalāsu vipannapakṣāḥ | mattā mahāsurajhaṣāḥ paridṛṣṭakaṇṭha- cchedā bhavanti na cireṇa samucchvasantaḥ || 45 ||

pakṣāḥ sahāyāḥ patattrāṇi ca | kaṇṭhacchedo dvidhā karaṇam_ | raktatvād vibhāgaś ca (?) || 45 ||

tiṣṭhantu tāvad atha vākhilasaptaloka- saṃcāracāturajuṣaḥ pramathādhināthāḥ | dordaṇḍayantraparivartitaratnasānuḥ pātālavāsam aham eva karomi kiṃ vaḥ || 46 ||

caturasya bhāvaś cāturam_ | ‘hāyanāntayuvādibhyo 'ṇ_’ | ratnasānur meruḥ || 46 ||

iti kathayati rūkṣālāpagarbhaṃ gaṇendre dititanayapatīnāṃ krodhasaṃrambhahetoḥ | karatalahataratnastambhapaṅktiḥ sabhā sā- vamaragiritaṭīvoddhūtakalpadrumāsīt || 47 ||

saṃrambha āṭopaḥ || 47 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhārgavanirbhartsanaṃ nāma trayastriṃśaḥ sargaḥ ||

1. ‘śukravyāhāranirāso nāma’ kha.

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayastriṃśaḥ sargaḥ ||