Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

trayastriṃśaḥ sargaḥ|

daityādhipaḥ śrutataduktavacaḥ prapañca- sāsūyamānasatayātha sitasmitaśrīḥ| prastāvamantikasado bhṛgunandanasya vaktuṃ dideśa madhuroddhṛtayā bhruvaiva||1|| abhyunmiṣatkanakaśṛṅkhalacakravāla- raśmicchaṭāpaṭalavicchuritāṃ dadhānaḥ| kālīṃ kalindatanayāmiva dehakānti- mullāsitakāliyaphaṇāmaṇirāgabhinnām||2||

(yugalakam)

taccoditaḥ sa daśanaprabhayā surārī- nandrīnmṛgāṅka iva candrikayā vilimpan| dūtaṃ śaśāṅkaśakalābharaṇasya vākya- mitthaṃ vimṛṣya śanakairuśanā babhāṣe||3|| āsannavartidanujendraśarīrakānti- kalmāṣitā tanuradṛśyata tasya gaurī| svacchātmatāsphuṭataravratapītakukṣi- bhāgasthadhūpamaṭaleva sabhātalasthaiḥ||4|| durvāravīryakaradīkṛtaviṣṭapasya sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ| nūnaṃ natipravaṇadurjayalokapāla- pālīkirīṭamaṇidarpaṇamaṇḍalīṣu||5|| ābhāti yasya namitākhiladiglatāgra- candrātapāmalayaśaḥstabakojjvalaśrīḥ| śauryadrumo bhuvanakānanasīmnyarāti- sīmantinījanajaṭādṛḍhamūlabandhaḥ||6|| preṅkhatkarālakiraṇaprakarā ca yasya hastāravindaghaṭitā karavālavallī| baddhapratiṣṭhanadarājasutākarābja- lobhātpatadbhramarapaṅktirivābabhāse||7|| saṃbhramya yaṃ praṇamatāṃ maṇipādapīṭha- nirgharṣaṇādiva lalāṭataṭasthalībhyaḥ| daityadruhāṃ guruṇi satyapi nābhimāna- bīje 'bhyudaiyata punarbhrukuṭīlatābhiḥ||8|| śyāmībhavatyanudinaṃ ripumaṇḍalasya yasyāhae viracito niśitāsipāṇeḥ| ākrāntadigvalayasainikacakravāla- nirdhūtabhūtalaparāgahateva kīrtiḥ||9|| yena vyalokiṣata saṃyati vṛtraśatru- līlānirastakuliśāgniśikhā vilagnāḥ| bāhudrumeṣu rucirāṅgadapadmarāga- ratnaprabhābhramavisaṃbhramamāhaveṣu||10|| helāvinirjitaharerna puro 'bhidhātu- masyāsti te 'tra gaṇakheṭa khaṭuṅka śaṅkā| itthaṃ isargataralapramathaplavaṅga- saṃsargadurlalitatāsuvacaṃ vacaḥ kim||11||

(saptabhiḥ kulakam)

prāgdarśitāsuravināśavibhīṣikeṇa mādhuryasaṃbhṛtiviśe.ajuṣā ca paścāt| saṃdeśadānavacasā śabalena te 'tra cetaḥ kṛtaṃ kimapi naḥ pratipattimūḍham||12|| durlaṅghyasāragahanāsu raṇāṭavīṣu sthāṇāvivāśu vivaśaṃ vinipatya yasmin| cakre 'bhyupeyuṣi vivartanabhāji bhaṅgaṃ śārṅgāyudho vighaṭamānamanoratho 'bhūt||13|| anyaḥ sa eṣa bhujavajradṛḍhābhighāta- niṣpiṣṭaśātravakulācalacakravālaḥ| yenojjhitā yudhi dayāmṛdunātinamrā yāthārthyamāpuramarāḥ prathitasya nāmnaḥ||14|| asyārivaṃśadāhanānuguṇapratāpa- cchāyaikadeśalavaleśamapūrayiṣyat| dhāmādhipo jagati yadyabhaviṣyadeṣa na tvaṣṭṭaṭaṅkavinikuṭṭanaghaṭṭitaujāḥ||15|| vaktraṃ yathā smitavikāsikapolabhitti dhatte na vakti ca yathā sphuṭameṣa kiṃcit| manye bhaviṣyati tathā suracakravāla- dāvānalaḥ sphuritahetiśikhāsahasraḥ||16|| dūre 'stu tāvadathavaiṣa surendralakṣmī- masyānugeṣvapi mahatsu harirna labdhā| pattrairapi kṣitiruhaḥ pratibaddhavṛtti- rāsādayatyavanimuṣṇakarātapaḥ kim||17|| adhyāsitāṃ puramimāmasuronnatena saṃbibhrataḥ prathitamānaparigrahatvam| na hrepayanti danusūnubhaṭānpragalbha- mete kimarkakiraṇā api laṅghayantaḥ||18|| chāyāvibhaṅgakaluṣaḥ kriyate yadindu- ruṣṇatviṣānudivasaṃ pratikāraśūnyaḥ| nirdahyate jalanidhirvaḍavāgninā ca tajjāḍyajṛmbhitamavaimi tayorvigarhyam||19|| kāmaṃ bhavanti śataśo jagatīha kulyā- stulyānubhāvabalatā kuta eva teṣām| āliṅgyate tadatiriktaguṇodayaśrī- ryatsaṃpadā tadapi vācyapadaṃ jaḍānām||20|| kālakramādadhigatodayamekato 'pi bījāṅkurātsapadi yātamadhīmukhatvam| vallīkulāya kimasūyati mūlajāla- mūrdhavakāśaracitasthitaye tarūṇām||21|| pātālamandiratale kimivātra kṛtya- manyairvyatītagaṇanaiḥ phaṇināṃ śirobhiḥ| ślāghyaṃ tadekamapi śeṣaphaṇāsahasra- mūrvīṃ bibharti yadaśeṣagirīndragurvīm||22|| viṣpandaśītarucinirjharavāridhauta- dikkāḥ sahasragaṇanā nanu santi śailāḥ| kṣmāpīṭhadhāraṇasahāḥ katicittu nūna- mavyāhatasthitikulavyapadeśayogyāḥ||23|| daityādhipaḥ smitamukho visasarja sorja- māvarjito 'ti dayayā yudhi jīvato yān| rūḍhatrayā vada rasātalatāluvāsa- marhanti te kimamarāḥ kimathāsurendrāḥ||24|| ityūjcuṣi tridaśavairigurāvamarṣa- garbhaṃ vidhūnitaśirāstripurāridūtaḥ| tuṅgābhimānagirinirjharajhāṃkṛtena vākyena pūritasabhāgṛhamityavocat||25|| kiṃ kathyate balavatī bhavitavyatātra śocyaṃ sabhātalamidaṃ danujādhipasya| yasyāsi vatsarasahasranipītagāḍha- dhūmāndhakāritamatirgurutāmupāsthāḥ||26|| mā bhūtparasparavirodhisurāsuraugha- saṃmardaduḥsthitamidaṃ jagadapyaśeṣam| uktaṃ mayeti yadanujjhitakṛtyavastu tadbāliśena bhavatāparathā gṛhītam||27|| sarvatra vastu vitathapratibhāsameva niḥsaṃśayaṃ bhavati viplavamandadṛṣṭeḥ| mandākinīsalilamindumarīcigaura- mutprekṣyate kṣatajamityaniśaṃ piśācaiḥ||28|| abhyudvahandhavalatāmapi śītaraśmi- śobhādharāmahitapakṣagataḥ surāreḥ| atyantavakrahṛdayo raṇarāgameva śaṃsanvirājasi na śaṅkha iva tvamittham||29|| nindyānapi stuvata eva guṇānubhāva- vandhyānadhikṣipata eva vimūḍhavṛtteḥ| duḥsvāminastanubhṛtāmatidainyabhājaṃ bhāvānuvṛttirasikāmanujīvitāṃ dhika||30|| saṃpratyamī budhajanasya na cittavṛtti- māhlādayanti bhavato 'bhihataprakāśāḥ| adyāpi kukṣikuharāspadapītadhūma- śyāmīkṛtā iva bhṛgūdvaha vāci varṇāḥ||31|| antardadhatkaluṣatāmapi jihmavṛtti- rāviṣkaroti guṇameva bahiḥ prakāmam| kukṣipraviṣṭaviṣasaṃhatiruttamāṅga- ratnaprakāśamiva gūḍhapado vimūḍhaḥ||32|| vyaktaṃ samāśrayavaśādiha tatsvarūpa- śūnyo 'pi tatprakṛtitāṃ bhajate jano 'yam| śvāsānilaḥ saralatāmupayāti veṇau śaṅkhodare kuṭilatā punarasya siddhā||33|| yasyātatāyihṛdayāni nadanbibheda niḥśvāsavātamukharīkṛtarandhramārgaḥ| saṃkrāntakukṣikuharāspadasaptasindhu- saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ||34|| preṅkhatkarāṅguliśikhāgravivṛttivega- vātāhatā jalabhṛtaḥ kakubhāṃ mukheṣu| cakrasya yasya kiraṇaiśchuritāḥ karāla- dhārānikṛttadinakhaṇḍaruco nipetuḥ||35|| līlā harerabhṛta yasya kaṭhorakopa- huṃkārapāvakaśikhā vadanātskhalantī| niḥśvāsadhūtahṛdayāspadagūḍhanābhi- padmocchvasatkapiśakesaradhūlilīlām||36|| yasya sthitaṃ karahatastanapṛṣṭhasīma- sīmantinīruditaśabdakṛtānubandhaiḥ| adyāpi pallavitapūritapāñcajanya- śaṅkhasvanairiva mahāsuragehagarbhaiḥ||37|| tasyādhipāṇi surayauvatavaktrapadma- vispaṣṭahāsaghaṭanācaturārkabimbam| draṣṭāsi kaiṭabhariporasurendrakaṇṭha- pīṭheṣu cakramacirātparivartamānam||38||

(pañcabhiḥ kulakam)

nāpnoti yasya yudhi dānavahetighāta- mūrcchāndhakārapaṭalaṃ hṛdaye 'vakāśam| grāsīkṛtoragasahasraphaṇapratiṣṭha- māṇikyaraśmibhiriva pravilupyamānam||39|| ucchvāsikāñcanapatattrasamīravega- visraṃsitaṃ nabhasi śītamarīcibimbam| yenāṇḍakhaṇḍa iti nirdudhuve 'ṅgalagna- mākampitatribhuvanaṃ bhramatāhaveṣu||40|| adyāpi pakṣapavano bhramatīha yasya pātālavartmani javena viceruṣaḥ prāk| vaidhavyaviklavabhujaṅgavadhūsahasra- sāsrānubandhaguruniḥśvasitāpadeśāt||41|| pratyagrasaurabhabharākulitadvirepha- mālāhaṭhāhṛtasudhārasaśīkarārdrāḥ| bibhratsudhautakaladhautapatattrapaṅktī- rjvālāvalīriva sadhūmaśikhāḥ kṛśānuḥ||42|| tārkṣyo yudhi svakaralūnapatattramukti- saṃmānitasphuradamoghanipātavajraḥ| nīlābhrakacchavimuṣaḥ kusṛtipragalbhā- nekaḥkṣaṇātsa dalayiṣyati bhogino vaḥ||43||

(pañcabhiḥ kulakam)

niḥśeṣalokaparivartavinodadakṣa- dakṣārirūkṣatarasā gaṇasenayaite| yāsyanti kāmapi daśāmasurā virugṇāḥ saṃhāramārutaparamparayeva śailāḥ||44|| diksyandinīṣu suravāraṇadānapaṅka- śyāmīkṛtātapajalāsu vipannapakṣāḥ| mattā mahāsurajhaṣāḥ paridṛṣṭakaṇṭha- cchedā bhavanti na cireṇa samucchvasantaḥ||45|| tiṣṭhantu tāvadatha vākhilasaptaloka- saṃcāracāturajuṣaḥ pramathādhināthāḥ| dordaṇḍayantraparivartitaratnasānuḥ pātālavāsmahameva karomi kiṃ vaḥ||46|| iti kathayati rūkṣālāpagarbhaṃ gaṇendre dititanayapatīnāṃ krodhasaṃrambhahetoḥ| karatalahataratnastambhapaṅktiḥ sabhā sā- vamaragiritaṭīvoddhūtakalpadrumāsīt||47||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhārgavanirbhartsanaṃ nāma trayastriṃśaḥ sargaḥ||