[floral] || cha ||
daityādhipaḥ śrutataduktavacaḥ prapaṃca-
sāsūyamā¦
nasatayātha śitasmitaśrīḥ|
prastāvamaṃtikamado bhṛgunaṃdanasya|
vaktur dideśa madhuroddhṛtayā bhruvaiva||
abhyunmiṣatkanakaśṛṃkhalacakravāla-
raśmicchaṭāpaṭa¦lavicchuritān madhānaḥ|
kālīṃ kaliṃdatanayām iva dehakāṃtim
ullāsikāliyaphaṇāmaṇirāgabhinnāṃ||
tacchoditaḥ sa dasanaprabhayā surārī-
nardrīmṛgāṃka iva caṃdrikayā viliṃpat|
dūtaṃ śaśāṃkasakalābharaṇasya vākyam
itthaṃ vimṛṣya śanakair usanā babhāṣe||
āsannavarttidanujeṃdraśarīrakāṃti-
kalmāṣita tanur adṛśyatam asya gaurī|
svacchātmatāvratapītakukṣi-
nāśagasthadhūmapaṭaleva sabhātalasthaiḥ||
durvvāravīryakaradīkṛtaviṣṭapasya
sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ|
nūnaṃ natiprava¦ṇadurjjayalokapāla-
pālīkirīṭamaṇidarppaṇamaṃḍalīṣu||
ābhāti yasya namitākhiladiglatāgra-
caṃdrātapāmalayaśaḥstabakojjva¦laśrīḥ|
sauryadrumo bhuvanakānanasīmnyarāti-
sīmaṃtinījanajaṭādṛḍhamūlabaṃdhaḥ||
saṃpratya yaṃ praṇamatāṃ maṇipādapīṭha-
nirgharṣaṇād iva lalāṭataṭāsthalībhyaḥ|
daityadruhāṃ guruṇi sa¦
ty api nābhimāna-
bīje 'tyudeyyata punabhrukuṭīlatābhiḥ||
vyāpībhavaṃty u¯¯ dinaṃ ripumaṃḍalasya
yasyāhave vicarato niśitāsipāṇeḥ|
ākrāṃtadigvalayasainikacakravāla-
nirddhūtanūtanaparāgarhatena kīrttiḥ||
yena vyalokiśata saṃyati vṛtraśatru-
līlānirastakuliśānniśikhāvalagnāḥ|
bāhudrumeṣu rucirāṃgadapadmarāga-
ratnaprabhābhram iva saṃbhramamāhaveṣu||
helāvinirjjitaharenna puro 'bhidhātum
asyāsti te 'tra gaṇakheṭa kaḍuṃka śaṃkā|
itthaṃ nisargasaralapramathapravaṃga-
saṃsargadurlalitatā
suvacaṃ vacaḥ kiṃ||
prāgmarśitāsuravināśavibhīṣakeṇa
sādhuryasaṃbhṛtaviśeṣajuṣā ca paścāt|
saṃdeśadānavacasā sabalena netra
cetaḥ kṛtaṃ kim api na pratipattimūḍhaṃ||
durllaṃghyasāragahanāsu raṇāṭavīṣu
sthānocitāsu vivasāṃ vinipatya yasmin|
cakre 'bhyupeyuvi nivarttanabhāji bhaṃgaṃ
yuddho vighaṭṭanamano 'pi manoratho 'bhūt||
anyaḥ sa eṣa bhujavajradṛḍhābhighāta-
niḥpiṣṭaśātravakucācalacakṣmavālaḥ|
yenojjhitā yudhi dayāmṛdunātinamrā
yāprārthanāpuramanāḥ prathitasya nāmnaḥ||
asyārivaṃśada
hanāguṇasupratāpa-
cchāyaikadeśalavaṇesamapūraśiyyāt|
dhāmādhipo bhavati yadyabhaviṣyadeṣa
na tvaṣṭṛṭaṃkavinikuṭṭanaghaṭṭitaujāḥ||
vaktraṃ yathā śmitavikāśikapolabhitti
dhatte na vakti ca yathā sphuṭameṣa kiṃcit|
manye bhaviṣyati tathā suracakravāla-
dāvānala sphuṭitahetiśikhāsahasraḥ||
dūre 'stu tāvad athavaiṣa sureṃdralakṣmīm
asyānugeṣv api sasatsu harir na labdhā|
patrair api kṣitiruhaḥ pratibaddhavṛttim
āsādayatyavanimuṣṇikarātapaḥ kiṃ||
adhyāsitāṃ suram imām amunonnantena
saṃbibhra¦
꣹taḥ prathitamānaparigrahatvāṃ|
na krepa¦yaṃti danusūnubhaṭātpragalbhas
ete kimarkkakiraṇā api laṃghayaṃtaḥ||
chāyāvabhaṃgakaluṣaḥ kriyate yadiṃdur
uṣṇatviṣānudivasaṃ pratikāraśūnyaḥ|
nirda¦hyate jalanidhir vvaḍavāgninā ꣹ nu
tajjāḍyajṛṃbhitam avaimi tayā vigarhyaṃ||
kāmaṃ bhavaṃti śataso jagatīha kulyās
tulyānubhāvavalitā kuta eva teṣāṃ|
āliṃgyate tadatiriktaguṇodayaśrīr
ya satsadā tad a¦pi vācyapathaṃ jaḍānāṃ||
kālakramād adhigatodayamekato 'pi|
bījāṃkurāt sapadi yātamadhomukhatvaṃ|
vallīkulāya kimasūyati mūlajālam
ūrdhvāvakāśara¦citasthitaye tarūṇāṃ||꣹
pātālamarditatale kim ivātra kṛtyam
anyai vyatītagaṇamaiḥ phaṇināṃ śirobhiḥ|
ślāghyaṃ tadekam api śeṣaphaṇāsahasram-
ūrvvī bibhartti yadaśeṣagirīṃdragurvvīṃ||
viṣpaṃdiśītaśucinirjjharavāridhauta-
dikkā sahasragaṇanā nanu saṃti śailāḥ|
kṣmāpīṭhadhāraṇamahāḥ katicit tu nūnam
avyāhatosthitikulavyapadeśayogyāḥ||
daityādhipaḥ śmitamukho visasarjja sorjjam
āvarjjito 'bhyudayayā yudhi jīvato yān|
rūḍhātrapā vada rasātalatāluvāsem
arhaṃti te kim amarāḥ kim avāsureṃdrāḥ||
iṣṭavuṣi tridaśavairisurāvama-
garbhaṃ vidhūnitaśirāstripurāridūtaḥ|
tuṃgābhimānagirinirjharajhaṃkṛtena
vākyena pūritasabhāgṛham ity avocat||
kiṃ kathyate balavatī bhavitavyatātra
śocyaṃ sabhātalam idaṃ¦ ditijāpipaśya|
yasyāsi vatsarasahasranipītagāḍha-
dhūmāṃdhakāritamatirgurutām avāpa||
mā bhūt parasparavirodhisurāsuraugha-
saṃmardaduḥsthitam idaṃ jagad apy aśeṣaṃ|
uktaṃ mayeti yatanujjhitakṛtyavastu
tadbāliśena bhavatāparatā gṛhītaṃ||
sarvvatra vastu vitathapratibhāsam eva
niḥsaṃśayaṃ bhavati viplavamaṃdadṛṣṭeḥ|
maṃdākinīsalilam iṃdumarīci¦
gauram
utprekṣate kṣatajam ity anaiśā piśācaiḥ|
atyudvahanbalavatāmita śītaraśmi-
śobhādharāmahitapakvagataḥ suvāraiḥ||
anyaṃtavaktrahṛdayo raṇarāgam evaṃ
saṃsaṃdhirājasi na śaṃkha iva tvam itthaṃ|
niṃdyān api stuvata eva guṇānubhāva-
vaṃdyān adhikṣipata eva vimūḍhavṛtteḥ||
duḥsvāminas tanubhṛtām iti daityabhājaṃ
bhāvānuvṛttirasikām anujī¦vitādhik|
saṃpratyamī budhajanasya na cittavṛttim
āhlādayaṃti bhavatīha hataprakāśāḥ||
adyāpi kukṣikuharāṃ padapītadhūma-
vyāmīkṛtā iva bhṛgūdvaha vāvi varṇṇāḥ|
aṃtardadhatkalu
꣹ṣatā^✗ma5pi jihmavṛttir
āviṣkaroti guṇam eva bahiḥ prakāmaṃ|
kukṣipratiṣṭhaviṣasaṃhatir uttamāṃga-
ratnaprakāśam iva gūḍhapado 'timū¦ḍhaḥ|
vyaktaṃ samāśrayavaśād iha tatsvarūpa-
śūnyāpi tatpratitāṃ bhajate jano 'yaṃ||
śvāsānilaḥ saralatām upayāti veṇau
śaṃkhodare kuṭilatā punar asya siddhā|
yasyātatāyihṛdayāni nadannibheda
niḥśvāsavātamukharīkṛtaraṃdhramārgaḥ|
saṃkrāṃtakukṣikuharāspadasaptasiṃdhu-
saṃghaṭṭaghorataraghoṣa ivāśu śaṃkhaḥ|
preṃkhatkarāṃguliśikhāgravivṛttivega-
vā¦tāhatā jalabhṛtaḥ kakubhāṃ mukheṣu|
cakrasya yasya kiraṇaicchuritā karāla-
dhārānikṛttadinakhaṃḍaruco nidhenu|
līlā harer abhṛta yasya kaṭhorakopa-
huṃkārapāva¦kaśikhā vadanāt khalaṃtī|
niḥśvāsadhūtahṛdayāspadagūḍhanābhi-
padmocchvasatkapiśakesaradhūlilīlāṃ|
yasya sthitaṃ karahatāstanapṛṣṭhasīma-
sīmaṃtinīr uditaśabdakṛtānubaṃ¦
baṃdhaiḥ|
adyāpi pallavitapūritapāṃcajanya-
śaṃkhasvanair iva mahāsuragarbhagehaiḥ||
tasyādhipāni surayodhatavaktrapadma-
vispaṣṭahāraghaṭanācaturārkkabiṃbaṃ|
dṛṣṭo 'si kaiṭabhariporasureṃdrakaṃṭha-
pīṭheṣu cakram acirāt parivarttamānaṃ||
nāpnoti yasya yudhi dānavahetighāta-
mūrcchāṃdhakārapaṭalaṃ hṛdaye 'vakāśaṃ|
grāsīkṛtoragasahasraphaṇipratiṣṭha-
māṇikyaraśmitir iva pravilupyamānaṃ||
ucchvāsikāṃcanapatatrasamīramisraṃ
visraṃsitaṃ nabhasi śītamarīcibiṃbaṃ|
yenāṃḍakhaṃḍa iti nirvvibudhe 'ṃgalagnam
ākaṃpitatribhuva
naṃ bhramitāhaveṣu||
adyāpi pakṣapavano bhramatīva yasya
pātālavartmani javena viceruṣaḥ prāk|
vaidhavyaviklavabhujaṃgavadhūsahasra-
sāsrānubaṃdhaguruniḥsvasitāpadeśāt|
pratyakṣasaurabhabharākulitadvirepha-
mālāhaṭhāhṛtasudhārasasīkarādrāḥ|
bibhratsadhautakaladhautapatatrapaṃktīr
jvālāvalīr iva sadhūmaśikhāḥ kṛśānuḥ|
tārkṣyaṃ¦ yudhi svakaralūnapatatramukti-
saṃmānitasphuradamoghanipātavajraḥ|
nīlābhrakacchakusṛtipragalbhān
ekarṣaṇātsa dalayiṣyati bhogino vaḥ||
niḥśeṣalokaparivarttavinodada¦
kṣa-
dakṣārirūkṣatarasā gaṇasainayete|
yāsyaṃti kām api daśām asurā virugṇāḥ|
saṃhāramārutaparaṃparayeva śelāḥ||
dikyaṅminīṣu suravāraṇadānapaṃka-
vāsīkṛtātapajalāsv avipannapakṣāḥ|
mattā mahāsurajhaṣāḥ paridṛṣṭakaṃṭha-
cchevā bhavaṃti na cireṇa samucchvasaṃtaḥ||
tiṣṭhaṃtu tāvad avadhākhilasaptaloka-
saṃcāracāturajuṣaḥ prama¦thādhināthāḥ|
dordaṃḍayaṃtraparivarttitaratnasānuḥ
pātālavāsasaham eva karoti kiṃ vaḥ||
iti kathayati rūkṣālāpagarbhaḥ gaṇeṃdre
dititanayapatīnāṃ krodhasaṃraṃbhahetoḥ|
karatalahataratnastaṃbhapaṃktiḥ sabhā sā|
vamaragiritaṭīṃ voddhūtakalpadrumāsīt||
cha ||
iti haravijaye mahākāvye śukravyāhāranirāso nāma trayastriṃśaḥ sargaḥ||