Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

daityādhipaḥ śrutataduktavacaḥ prapaṃca- sāsūyamā¦nasatayātha śitasmitaśrīḥ| prastāvamaṃtikamado bhṛgunaṃdanasya| vaktur dideśa madhuroddhṛtayā bhruvaiva|| abhyunmiṣatkanakaśṛṃkhalacakravāla- raśmicchaṭāpaṭa¦lavicchuritān madhānaḥ| kālīṃ kaliṃdatanayām iva dehakāṃtim ullāsikāliyaphaṇāmaṇirāgabhinnāṃ||

tacchoditaḥ sa dasanaprabhayā surārī- nardrīmṛgāṃka iva caṃdrikayā viliṃpat| dūtaṃ śaśāṃkasakalābharaṇasya vākyam itthaṃ vimṛṣya śanakair usanā babhāṣe|| āsannavarttidanujeṃdraśarīrakāṃti- kalmāṣita tanur adṛśyatam asya gaurī| svacchātmatāvratapītakukṣi- nāśagasthadhūmapaṭaleva sabhātalasthaiḥ|| durvvāravīryakaradīkṛtaviṣṭapasya sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ| nūnaṃ natiprava¦ṇadurjjayalokapāla- pālīkirīṭamaṇidarppaṇamaṃḍalīṣu|| ābhāti yasya namitākhiladiglatāgra- caṃdrātapāmalayaśaḥstabakojjva¦laśrīḥ| sauryadrumo bhuvanakānanasīmnyarāti- sīmaṃtinījanajaṭādṛḍhamūlabaṃdhaḥ|| saṃpratya yaṃ praṇamatāṃ maṇipādapīṭha- nirgharṣaṇād iva lalāṭataṭāsthalībhyaḥ| daityadruhāṃ guruṇi sa¦ty api nābhimāna- bīje 'tyudeyyata punabhrukuṭīlatābhiḥ|| vyāpībhavaṃty u¯¯ dinaṃ ripumaṃḍalasya yasyāhave vicarato niśitāsipāṇeḥ| ākrāṃtadigvalayasainikacakravāla- nirddhūtanūtanaparāgarhatena kīrttiḥ|| yena vyalokiśata saṃyati vṛtraśatru- līlānirastakuliśānniśikhāvalagnāḥ| bāhudrumeṣu rucirāṃgadapadmarāga- ratnaprabhābhram iva saṃbhramamāhaveṣu|| helāvinirjjitaharenna puro 'bhidhātum asyāsti te 'tra gaṇakheṭa kaḍuṃka śaṃkā| itthaṃ nisargasaralapramathapravaṃga- saṃsargadurlalitatāsuvacaṃ vacaḥ kiṃ||

prāgmarśitāsuravināśavibhīṣakeṇa sādhuryasaṃbhṛtaviśeṣajuṣā ca paścāt| saṃdeśadānavacasā sabalena netra cetaḥ kṛtaṃ kim api na pratipattimūḍhaṃ|| durllaṃghyasāragahanāsu raṇāṭavīṣu sthānocitāsu vivasāṃ vinipatya yasmin| cakre 'bhyupeyuvi nivarttanabhāji bhaṃgaṃ yuddho vighaṭṭanamano 'pi manoratho 'bhūt|| anyaḥ sa eṣa bhujavajradṛḍhābhighāta- niḥpiṣṭaśātravakucācalacakṣmavālaḥ| yenojjhitā yudhi dayāmṛdunātinamrā yāprārthanāpuramanāḥ prathitasya nāmnaḥ|| asyārivaṃśadahanāguṇasupratāpa- cchāyaikadeśalavaṇesamapūraśiyyāt| dhāmādhipo bhavati yadyabhaviṣyadeṣa na tvaṣṭṛṭaṃkavinikuṭṭanaghaṭṭitaujāḥ|| vaktraṃ yathā śmitavikāśikapolabhitti dhatte na vakti ca yathā sphuṭameṣa kiṃcit| manye bhaviṣyati tathā suracakravāla- dāvānala sphuṭitahetiśikhāsahasraḥ|| dūre 'stu tāvad athavaiṣa sureṃdralakṣmīm asyānugeṣv api sasatsu harir na labdhā| patrair api kṣitiruhaḥ pratibaddhavṛttim āsādayatyavanimuṣṇikarātapaḥ kiṃ|| adhyāsitāṃ suram imām amunonnantena saṃbibhra¦꣹taḥ prathitamānaparigrahatvāṃ| na krepa¦yaṃti danusūnubhaṭātpragalbhas ete kimarkkakiraṇā api laṃghayaṃtaḥ|| chāyāvabhaṃgakaluṣaḥ kriyate yadiṃdur uṣṇatviṣānudivasaṃ pratikāraśūnyaḥ| nirda¦hyate jalanidhir vvaḍavāgninā ꣹ nu tajjāḍyajṛṃbhitam avaimi tayā vigarhyaṃ|| kāmaṃ bhavaṃti śataso jagatīha kulyās tulyānubhāvavalitā kuta eva teṣāṃ| āliṃgyate tadatiriktaguṇodayaśrīr ya satsadā tad a¦pi vācyapathaṃ jaḍānāṃ|| kālakramād adhigatodayamekato 'pi| bījāṃkurāt sapadi yātamadhomukhatvaṃ| vallīkulāya kimasūyati mūlajālam ūrdhvāvakāśara¦citasthitaye tarūṇāṃ||꣹ pātālamarditatale kim ivātra kṛtyam anyai vyatītagaṇamaiḥ phaṇināṃ śirobhiḥ| ślāghyaṃ tadekam api śeṣaphaṇāsahasram- ūrvvī bibhartti yadaśeṣagirīṃdragurvvīṃ|| viṣpaṃdiśītaśucinirjjharavāridhauta- dikkā sahasragaṇanā nanu saṃti śailāḥ| kṣmāpīṭhadhāraṇamahāḥ katicit tu nūnam avyāhatosthitikulavyapadeśayogyāḥ|| daityādhipaḥ śmitamukho visasarjja sorjjam āvarjjito 'bhyudayayā yudhi jīvato yān| rūḍhātrapā vada rasātalatāluvāsem arhaṃti te kim amarāḥ kim avāsureṃdrāḥ|| iṣṭavuṣi tridaśavairisurāvama- garbhaṃ vidhūnitaśirāstripurāridūtaḥ| tuṃgābhimānagirinirjharajhaṃkṛtena vākyena pūritasabhāgṛham ity avocat|| kiṃ kathyate balavatī bhavitavyatātra śocyaṃ sabhātalam idaṃ¦ ditijāpipaśya| yasyāsi vatsarasahasranipītagāḍha- dhūmāṃdhakāritamatirgurutām avāpa|| mā bhūt parasparavirodhisurāsuraugha- saṃmardaduḥsthitam idaṃ jagad apy aśeṣaṃ| uktaṃ mayeti yatanujjhitakṛtyavastu tadbāliśena bhavatāparatā gṛhītaṃ|| sarvvatra vastu vitathapratibhāsam eva niḥsaṃśayaṃ bhavati viplavamaṃdadṛṣṭeḥ| maṃdākinīsalilam iṃdumarīci¦gauram utprekṣate kṣatajam ity anaiśā piśācaiḥ| atyudvahanbalavatāmita śītaraśmi- śobhādharāmahitapakvagataḥ suvāraiḥ|| anyaṃtavaktrahṛdayo raṇarāgam evaṃ saṃsaṃdhirājasi na śaṃkha iva tvam itthaṃ| niṃdyān api stuvata eva guṇānubhāva- vaṃdyān adhikṣipata eva vimūḍhavṛtteḥ|| duḥsvāminas tanubhṛtām iti daityabhājaṃ bhāvānuvṛttirasikām anujī¦vitādhik| saṃpratyamī budhajanasya na cittavṛttim āhlādayaṃti bhavatīha hataprakāśāḥ|| adyāpi kukṣikuharāṃ padapītadhūma- vyāmīkṛtā iva bhṛgūdvaha vāvi varṇṇāḥ| aṃtardadhatkalu꣹ṣatā^ma5pi jihmavṛttir āviṣkaroti guṇam eva bahiḥ prakāmaṃ| kukṣipratiṣṭhaviṣasaṃhatir uttamāṃga- ratnaprakāśam iva gūḍhapado 'timū¦ḍhaḥ| vyaktaṃ samāśrayavaśād iha tatsvarūpa- śūnyāpi tatpratitāṃ bhajate jano 'yaṃ|| śvāsānilaḥ saralatām upayāti veṇau śaṃkhodare kuṭilatā punar asya siddhā| yasyātatāyihṛdayāni nadannibheda niḥśvāsavātamukharīkṛtaraṃdhramārgaḥ| saṃkrāṃtakukṣikuharāspadasaptasiṃdhu- saṃghaṭṭaghorataraghoṣa ivāśu śaṃkhaḥ| preṃkhatkarāṃguliśikhāgravivṛttivega- ¦tāhatā jalabhṛtaḥ kakubhāṃ mukheṣu| cakrasya yasya kiraṇaicchuritā karāla- dhārānikṛttadinakhaṃḍaruco nidhenu| līlā harer abhṛta yasya kaṭhorakopa- huṃkārapāva¦kaśikhā vadanāt khalaṃtī| niḥśvāsadhūtahṛdayāspadagūḍhanābhi- padmocchvasatkapiśakesaradhūlilīlāṃ| yasya sthitaṃ karahatāstanapṛṣṭhasīma- sīmaṃtinīr uditaśabdakṛtānubaṃ¦baṃdhaiḥ| adyāpi pallavitapūritapāṃcajanya- śaṃkhasvanair iva mahāsuragarbhagehaiḥ|| tasyādhipāni surayodhatavaktrapadma- vispaṣṭahāraghaṭanācaturārkkabiṃbaṃ| dṛṣṭo 'si kaiṭabhariporasureṃdrakaṃṭha- pīṭheṣu cakram acirāt parivarttamānaṃ||

nāpnoti yasya yudhi dānavahetighāta- mūrcchāṃdhakārapaṭalaṃ hṛdaye 'vakāśaṃ| grāsīkṛtoragasahasraphaṇipratiṣṭha- māṇikyaraśmitir iva pravilupyamānaṃ|| ucchvāsikāṃcanapatatrasamīramisraṃ visraṃsitaṃ nabhasi śītamarīcibiṃbaṃ| yenāṃḍakhaṃḍa iti nirvvibudhe 'ṃgalagnam ākaṃpitatribhuvanaṃ bhramitāhaveṣu|| adyāpi pakṣapavano bhramatīva yasya pātālavartmani javena viceruṣaḥ prāk| vaidhavyaviklavabhujaṃgavadhūsahasra- sāsrānubaṃdhaguruniḥsvasitāpadeśāt| pratyakṣasaurabhabharākulitadvirepha- mālāhaṭhāhṛtasudhārasasīkarādrāḥ| bibhratsadhautakaladhautapatatrapaṃktīr jvālāvalīr iva sadhūmaśikhāḥ kṛśānuḥ| tārkṣyaṃ¦ yudhi svakaralūnapatatramukti- saṃmānitasphuradamoghanipātavajraḥ| nīlābhrakacchakusṛtipragalbhān ekarṣaṇātsa dalayiṣyati bhogino vaḥ||

niḥśeṣalokaparivarttavinodada¦kṣa- dakṣārirūkṣatarasā gaṇasainayete| yāsyaṃti kām api daśām asurā virugṇāḥ| saṃhāramārutaparaṃparayeva śelāḥ|| dikyaṅminīṣu suravāraṇadānapaṃka- vāsīkṛtātapajalāsv avipannapakṣāḥ| mattā mahāsurajhaṣāḥ paridṛṣṭakaṃṭha- cchevā bhavaṃti na cireṇa samucchvasaṃtaḥ|| tiṣṭhaṃtu tāvad avadhākhilasaptaloka- saṃcāracāturajuṣaḥ prama¦thādhināthāḥ| dordaṃḍayaṃtraparivarttitaratnasānuḥ pātālavāsasaham eva karoti kiṃ vaḥ|| iti kathayati rūkṣālāpagarbhaḥ gaṇeṃdre dititanayapatīnāṃ krodhasaṃraṃbhahetoḥ| karatalahataratnastaṃbhapaṃktiḥ sabhā sā| vamaragiritaṭīṃ voddhūtakalpadrumāsīt||

cha ||

iti haravijaye mahākāvye śukravyāhāranirāso nāma trayastriṃśaḥ sargaḥ||