|| śubham_ ||
|| nīlamaṇayo marakatāni
aṭṭālā
s tricaturapurāṇi harmyāṇi
sthānakam ālīḍhādi vapuṣas sanniveśaviśeṣaḥ citre
pi pṛṣṭhāgatādi aṅgānāṃ vartanā tadveṣṭitādyā valanā || āsūtraṇāni ca ākṣiptaṃ
hṛtam_
aśeṣā bhogās samagrāṇi sukhāni śeṣasya cānantasya bhogaś śarīram_
samudraṃ pratīhāraniyantritaṃ gṛham eva gṛhakam_ anye samudragṛhakam iti dī
rghikālaṃkṛtasya veśmanas saṃjñety āhuḥ | samudra eva gṛhaṃ tasya kaṃ salilam_
mū
rchanās sāraṇāḫ paurāś ca vīrāś ceti dvandvaḥ tais sakalair gītayuddhādikuśalai
s samagrair vopanatair itastataḫ prāptair udārais tyāgibhiś citya
pauravī ca mūrchanābhedau tābhyāṃ cācitāṃ
aśasā bāhulyena talpānāṃ mahāveśma
nāṃ lepo vināśas tadabhāvo talpalopam_ arthābhāvo vyayībhāvas tenāttā śrīr yayā palā ca vaṃśasya pārśvabhāgas tenopāttā gṛhītā vaṃśo nāḍiḥ | ca vistṛtā dīrghi
kāḫ puṣkariṇyo yasyām_ vistṛtā cāsau dīrghā cāsāv iti ca samāsaḥ | dīrghai
va dīrghikā
upakaṇṭhaṃ samīpaṃ kaṇṭhaṃ ca samīpam_
vibhītakās tai racitā caccapuṭāditālagataiś cākṣaraiḥ | citā vyāptā
sakṣmati
lakam amṛtodgāraṃ ca gāruḍaṃ śāstram api |
mahāpātrair analpadhanair hetubhir antaryu
ktaṃ yogo yeṣām_ prabhāta iva ¯¯ samādhānasamayaḥ patadgrahās sauvarṇāni ni
ṣṭhīvanapātrāṇi patantaś ca grahāś candrādayaḥ niśāntā gṛhāṇi rātryavasānāni
ca arkas sphaṭikas sūryaś ca
nigrahasthānaṃ yatra caurādayo hante asādhanāṅgavaca
nam adoṣodbhāvanaṃ ca vādiprativādinoḥ parājayahetuś ca sadbhir ācāryaiḥ sadā
ca cārībhiḥ āhitaḥ kṛta ekapādapracāro yas sa cārīty abhidhīyate pādābhyāṃ krama
ṇaṃ yat tu karaṇaṃ nāma tad bhavet_
drutaṃ pratanu madhyam udaraṃ tatra vilambitaṃ valīnāṃ bha
ṅgaṃ layam iva tridhā bhinnaṃ dhārayantībhiḥ layo py anusvārarūpaṃ drutādibhedena tridhaiva
yad uktaṃ tālaẖ kālāntarasthāyī drutamadhyavilambitaḥ tridhā laya iti prokto badarā
malabilvavat_
mānasaṃ sarobhedo pi madanas tarubhedo pi |
nakṣattramālā gajābhara
ṇam api alindādvāradeśasthalīn ākulaṃ saṃkaṭaṃ kṛtvā aliṃ ca bhramaraṃ dānā
kulaṃ madavyagraṃ dhārayadbhiḥ |
nikaṣā samīpe upalasanto lekhās svarā yasyāṃ nika
ṣopale ca parīkṣāpāṣāṇe satī lekhā rājir yasyāṃ adabhrāṃ prabhūt_
śubhasya sukṛ
tasya prastāvanā prārambhaḥ śubhā ca sulakṣaṇā prastāvanā nāṭakasya mukham_ nāyaka
s svāmī kathāpuruṣaś ca nānārthā bahuvidhadhanāḥ prakṛtayo mātyaprabhṛtayaḥ nānārthapra
bhṛtayaḫ paṃca bindvākhyāḥ prayojanānāṃ vicchair yadavicchedakāraṇam_ yāvat samāptiba
ndhasya sa bindur iti kīrtitaḥ | ityādyālakṣitāẖ kecana dharmāḥ
kṛtayugasambandhinī sthirā
sthitir yatra kṛtā ca yugasya rathāvayavasya ca dṛḍhā sthitir yatra bhoginas sarpā a
pi | rathyā viśikhā aśvāś ca rathaṃ vahantīti tadvahati rathayugaprāsaṅgam iti ya
t_
gotrāḫ parvatā gotraṃ ca nāma avipakṣā nissapatnīkāḥ śubhāḫ prabhṛtīnāmamātyā
dīnāṃ vistāro yasyām_ śubhasvabhāvaś ca vistāro nāma dhātur yasyām_
ardhacandro
vibhūṣaṇaviśeṣaḥ patākā vaijayantī ardhacandrapatākākhyau cāsaṃyuktau ha
stau
madhyamam udaraṃ darśane locane madhyamadarśanaṃ ca śūnyavādaḥ mādhyamikā bau
ddhabhedāḥ
kāṃcanena kāṃcanavac cojjvalā dīptāḥ maṇibandhanaṃ hastasya sambandhi
r api
analaso nāthas svāmī yatra nalena ca rājñā sanāthas sabhartṛkā tadbhāvaṃ prāptā
paṭanaṃ cchadis tenopahatā ḍhaukitā cchāyā ātapābhāvo yasyāḫ paṭasya ca vāsaso
lopena dvidhākaraṇena hṛtacchāyā naṣṭakāntiḥ nalo hi na pṛṣṭhād ambaram apy ahā
rya nagno damayantyā vasanārdhamasinā nikṛtya paridadhat tasyā viṣādahetur āsī
t_
sudhāvatpāṇḍucchāyās santaś ca mānasālayā haṃsā yasyāṃ sā tathā svadhyā ca |
pāṇḍucchāyās sanmānāś śobhanaparimāṇās sālāḫ prākārā yasyāṃ tayā
mahān buddhiḥ
sāhaṃkārākhyaṃ tattve na prasūta iti virodhaḥ | uktaṃ hi prakṛter mahāṃs tato haṅkāra ityā
di avirodhas tu mahān prabhāvayukto na cāhaṅkāraṃ garvaṃ karotīti tārakāẖ kanī
nikās so kṣigato locanasthito na bhavatīti virodhaḥ tārakas tu vipadāṃ hantā a
nakṣigataś cādveṣya iti na virodhaḥ
sadā satataṃ kṛtināṃ gaṇais samūhair upetāṃ santa
ś cākṛtigaṇāḥ pacādivadasamāptā dhātvādipāṭhaḥ satī vṛttir vartanaṃ yasyāḥ
atha ca satī vṛttis sūttrāṇāṃ vivaraṇaṃ yathā tv adyatve kāśikā
svasya rūpasya śo
bhayā svaroś ca vajrasyopaśobhayā krāntaḥ
sāmānyais sarvasādhāraṇair guṇaiś śauryā
dibhir dravyeṇa ca dhanena yas saṃyogas tena susthitās sukhenāsitā sāmānyaṃ jātiḥ gu
ṇāḥ | sukhādayo dravyadharmāḥ tadādhārā dravyam_ saṃyogo tra samavāyaḥ taiś ca susthi
tā sudṛḍhā kaṇavratasya kaṇādasya darśanaṃ siddhānto vaiśeṣikaśāstram_
ni
ṣadyā āpaṇaḥ
siṃhadvāraṃ dvārasya purataḥ suvistīrṇo deśaḥ pratyādeśaḫ pratyākhyānaṃ
abhibhāvukam ityarthaḥ
daiteyā daityāḥ
pattraṃ vāhanam_
candrāṃśuvadgaurapakṣā haṃsāḥ
gauravālās tu cāmarāḥ
dolām iva bibhrāṇaṃ toraṇam aikṣatāpaśyat_
āmuktā ba
ddhāḥ |
arpaṇīyam upayānaṃ dātavyaṃ ca karaḥ pāṇī rājagrāhyo bhāgaś ca
kaṇṭhakaṃ
grīvābharaṇaṃ
pratihartā pratīhārā
¯¯tv iti tasya daitendrasya vācāruṇas tatsabhā
gam aviśat_
siṃhopalakṣitam āsanaṃ siṃha e
va cāsanaṃ tam adhiruhya sthitatvāt_ kauśikī caṇḍikā
pattrāṅkurāḫ pattracchedyabhedāḥ
pallavaprarohāś ca
vibhramaś śobhā dantabhaṃgo daśanakhaṇḍam_
lokasaṃvartaẖ kalpāntaḥ
vigrahaś cāvirodhaḥ sandhānaṃ ca maitrī gauryā saha tatkaraṇena prāptanirvṛttir a
sau śattruviṣaye tvakiṃcitkara eveti dhvanyate
marutvān indraḥ
bhūrbhuvassvas tapo
janamahasatyāni sapta lokāḥ
udāsitum audāsīnyena sthātuṃ mano smān na dadā
ti kautūhalād audāsīnyaṃ na muṃcatītyarthaḥ
vilikhitum iti saṃjñāpūrvako vi
dhir anitya iti guṇābhāvaḥ
ādarārūḍho gauraveṇa kṛtaḥ bahoś ca mānasya
pūjāyā āspadaṃ ślāghya ityarthaḥ
ārambho hi vijigīṣutā
ghātaḥ | apadaṃ nijapadād bhraṣṭuṃ śuṣkagītam apy apadaṃ padaśūnyaṃ
rūpasya
tantrīṇāṃ kaṇṭhasya vottaijanam_
antaḫpakṣās su
nā hetau cāyudhe yatnam abhyāsaṃ kurvatā tvayā parapakṣaḥ śatruvargo nirākṛtaḥ tā
rkikeṇeva so pi satpakṣaṃ pratyakṣādia
paravādimataṃ pratikṣipati yadi hetau pakṣadharme parijñānāya yatnaṃ kuryāt_
anyathā hetor asiddhaviruddhānaikāntikatvād bhāvanād anyena parājīyeta
ni
ssīrito nirvāsitaḥ
muktā mauktikāni
tvaṃ jayaśriyam apy ūhitha dhṛtavān_ |||
asaṅgo pi tvaṃ jayaśriyam ūhitha pariṇītavān iti ca virodho dhvanyate janyas saṃ
grāmo pahārājasahāyaś ca bhartā dhārayitā alam atyarthaṃ kṛtavigrahaś ca vibhū
ṣitadehaḥ | amuktaḥ karo rthagrahaṇaṃ yasyāṃ amuktaś ca gṛhītaẖ karaḥ pāṇir yasyāḥ
asaṃgo viratirahito viraktaś ca
daśā avasthā vartiś ca anuguṇā yogyā anu
guṇas tantuś ca
vyajeṣṭhaḥ vijitavān a
si viparābhyāṃ jer iti luṅy ātmanepadam_
kṣayaḥ kalpāntaḥ
pratāpaḥ śauryoktaḫ pra
bhāvaḥ
vibhur maheśvaraḥ mānyaṃ tvām andhakam_ sthitiḫ p
camūs samūhaḥ tadvaṃśaprabandhasya sthitiḥ sthitikāraṇam_ kāraṇe kāryopacārāt_
mānasaṃ manaḥ tad evotpattis sadma yasya tadbhāvam āsadat prāpa ṇām anvaya
sthitiṃ kārayituṃ brahmā kaśyapaṃ manasā nirmama iti piṇḍārthaḥ
upāyata pari
ṇītavān_ upādyamas svakaraṇa iti taṅ_
āsāṃ madhye danvādiṣu yathākramaṃ dā
navādayo jātāḥ
pratikūlaṃ vartate prātikūliko virodhī tatpratyanupūrvamīpa
lomakūlam iti ṭhak_
dhāma sthānam ācchinad apajahāra
miṣatāṃ paśyatāṃ anā
dare ṣaṣṭhī kroḍo varāhaḥ
kaṃḍūtiḥ kaṃḍūḥ yatra jaṅantād apratyayād ity akāreṇa
bhāvyam iti ktinprayogaḥ cintyaḥ jiṣṇur indraḥ
adadarad vidāritavān_ na kharā
ntaiḥ mṛduprāntaiḥ
viprakartāro bādhakāḥ
na cāsurāṇāṃ samare vipattir aśreyasī
ty āha jyotsneti gatā prasṛtā
āmayasyābhāvo nāmayaṃ svāsthyam_
apahastitaṃ nirā
kṛtam_
yasyetyādi kalāpakam_
nīrasaṃ rāgarahitaṃ śuṣkaṃ ca
ākrīḍa udyānaṃ
nāsty āyasaṃ lohamayaṃ mukhaṃ yeṣāṃ te śilīmukhāḥ bhramarāḥ na tu śarāḥ
narako dai
tyabhedo rauravādiś ca asipattraṃ khaḍgapaṭṭo narakaviśeṣaś ca
kanyakā duhita
raḥ āplutis snānam_
parīpsā paryāptum icchā ||
|| iti haravijaye dvātriṃśas sargaḥ ||