Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham_ ||

|| nīlamaṇayo marakatāni |

aṭṭālās tricaturapurāṇi harmyāṇi |

sthānakam ālīḍhādi vapuṣas sanniveśaviśeṣaḥ citre pi pṛṣṭhāgatādi aṅgānāṃ vartanā tadveṣṭitādyā valanā || āsūtraṇāni ca ākṣiptaṃ hṛtam_ |

aśeṣā bhogās samagrāṇi sukhāni śeṣasya cānantasya bhogaś śarīram_ samudraṃ pratīhāraniyantritaṃ gṛham eva gṛhakam_ anye samudragṛhakam iti dīrghikālaṃkṛtasya veśmanas saṃjñety āhuḥ | samudra eva gṛhaṃ tasya kaṃ salilam_ |

rchanās sāraṇāḫ paurāś ca vīrāś ceti dvandvaḥ tais sakalair gītayuddhādikuśalais samagrair vopanatair itastataḫ prāptair udārais tyāgibhiś cityaṃ vyāptām_ kapolanatā pauravī ca mūrchanābhedau tābhyāṃ cācitāṃ |

aśasā bāhulyena talpānāṃ mahāveśmanāṃ lepo vināśas tadabhāvo talpalopam_ arthābhāvo vyayībhāvas tenāttā śrīr yayā talpalā ca vaṃśasya pārśvabhāgas tenopāttā gṛhītā vaṃśo nāḍiḥ | ca vistṛtā dīrghikāḫ puṣkariṇyo yasyām_ vistṛtā cāsau dīrghā cāsāv iti ca samāsaḥ | dīrghaiva dīrghikā |

upakaṇṭhaṃ samīpaṃ kaṇṭhaṃ ca samīpam_ | tālās taruviśeṣāḥ | akṣā vibhītakās tai racitā caccapuṭāditālagataiś cākṣaraiḥ | citā vyāptā ||

sakṣmatilakam amṛtodgāraṃ ca gāruḍaṃ śāstram api |||

mahāpātrair analpadhanair hetubhir antaryuktaṃ yogo yeṣām_ prabhāta iva ¯¯ samādhānasamayaḥ patadgrahās sauvarṇāni niṣṭhīvanapātrāṇi patantaś ca grahāś candrādayaḥ niśāntā gṛhāṇi rātryavasānāni ca arkas sphaṭikas sūryaś ca

nigrahasthānaṃ yatra caurādayo hante asādhanāṅgavacanam adoṣodbhāvanaṃ ca vādiprativādinoḥ parājayahetuś ca sadbhir ācāryaiḥ sadā ca cārībhiḥ āhitaḥ kṛta ekapādapracāro yas sa cārīty abhidhīyate pādābhyāṃ kramaṇaṃ yat tu karaṇaṃ nāma tad bhavet_

drutaṃ pratanu madhyam udaraṃ tatra vilambitaṃ valīnāṃ bhaṅgaṃ layam iva tridhā bhinnaṃ dhārayantībhiḥ layo py anusvārarūpaṃ drutādibhedena tridhaiva yad uktaṃ tālaẖ kālāntarasthāyī drutamadhyavilambitaḥ tridhā laya iti prokto badarāmalabilvavat_

mānasaṃ sarobhedo pi madanas tarubhedo pi |

nakṣattramālā gajābharaṇam api alindādvāradeśasthalīn ākulaṃ saṃkaṭaṃ kṛtvā aliṃ ca bhramaraṃ dānākulaṃ madavyagraṃ dhārayadbhiḥ |

nikaṣā samīpe upalasanto lekhās svarā yasyāṃ nikaṣopale ca parīkṣāpāṣāṇe satī lekhā rājir yasyāṃ adabhrāṃ prabhūt_

śubhasya sukṛtasya prastāvanā prārambhaḥ śubhā ca sulakṣaṇā prastāvanā nāṭakasya mukham_ nāyakas svāmī kathāpuruṣaś ca nānārthā bahuvidhadhanāḥ prakṛtayo mātyaprabhṛtayaḥ nānārthaprabhṛtayaḫ paṃca bindvākhyāḥ prayojanānāṃ vicchair yadavicchedakāraṇam_ yāvat samāptibandhasya sa bindur iti kīrtitaḥ | ityādyālakṣitāẖ kecana dharmāḥ |

kṛtayugasambandhinī sthirā sthitir yatra kṛtā ca yugasya rathāvayavasya ca dṛḍhā sthitir yatra bhoginas sarpā api | rathyā viśikhā aśvāś ca rathaṃ vahantīti tadvahati rathayugaprāsaṅgam iti yat_

gotrāḫ parvatā gotraṃ ca nāma avipakṣā nissapatnīkāḥ śubhāḫ prabhṛtīnāmamātyādīnāṃ vistāro yasyām_ śubhasvabhāvaś ca vistāro nāma dhātur yasyām_

ardhacandro vibhūṣaṇaviśeṣaḥ patākā vaijayantī ardhacandrapatākākhyau cāsaṃyuktau hastau

madhyamam udaraṃ darśane locane madhyamadarśanaṃ ca śūnyavādaḥ mādhyamikā bauddhabhedāḥ

kāṃcanena kāṃcanavac cojjvalā dīptāḥ maṇibandhanaṃ hastasya sambandhir api

analaso nāthas svāmī yatra nalena ca rājñā sanāthas sabhartṛkā tadbhāvaṃ prāptā paṭanaṃ cchadis tenopahatā ḍhaukitā cchāyā ātapābhāvo yasyāḫ paṭasya ca vāsaso lopena dvidhākaraṇena hṛtacchāyā naṣṭakāntiḥ nalo hi na pṛṣṭhād ambaram apy ahārya nagno damayantyā vasanārdhamasinā nikṛtya paridadhat tasyā viṣādahetur āsīt_

sudhāvatpāṇḍucchāyās santaś ca mānasālayā haṃsā yasyāṃ sā tathā svadhyā ca | pāṇḍucchāyās sanmānāś śobhanaparimāṇās sālāḫ prākārā yasyāṃ tayā

mahān buddhiḥ sāhaṃkārākhyaṃ tattve na prasūta iti virodhaḥ | uktaṃ hi prakṛter mahāṃs tato haṅkāra ityādi avirodhas tu mahān prabhāvayukto na cāhaṅkāraṃ garvaṃ karotīti tārakāẖ kanīnikās so kṣigato locanasthito na bhavatīti virodhaḥ tārakas tu vipadāṃ hantā anakṣigataś cādveṣya iti na virodhaḥ

sadā satataṃ kṛtināṃ gaṇais samūhair upetāṃ santaś cākṛtigaṇāḥ pacādivadasamāptā dhātvādipāṭhaḥ satī vṛttir vartanaṃ yasyāḥ atha ca satī vṛttis sūttrāṇāṃ vivaraṇaṃ yathā tv adyatve kāśikā

svasya rūpasya śobhayā svaroś ca vajrasyopaśobhayā krāntaḥ

sāmānyais sarvasādhāraṇair guṇaiś śauryādibhir dravyeṇa ca dhanena yas saṃyogas tena susthitās sukhenāsitā sāmānyaṃ jātiḥ guṇāḥ | sukhādayo dravyadharmāḥ tadādhārā dravyam_ saṃyogo tra samavāyaḥ taiś ca susthitā sudṛḍhā kaṇavratasya kaṇādasya darśanaṃ siddhānto vaiśeṣikaśāstram_

niṣadyā āpaṇaḥ

siṃhadvāraṃ dvārasya purataḥ suvistīrṇo deśaḥ pratyādeśaḫ pratyākhyānaṃ abhibhāvukam ityarthaḥ ||

daiteyā daityāḥ ||

pattraṃ vāhanam_ ||

candrāṃśuvadgaurapakṣā haṃsāḥ gauravālās tu cāmarāḥ |||

dolām iva bibhrāṇaṃ toraṇam aikṣatāpaśyat_ |||

āmuktā baddhāḥ ||||

arpaṇīyam upayānaṃ dātavyaṃ ca karaḥ pāṇī rājagrāhyo bhāgaś ca |||

kaṇṭhakaṃ grīvābharaṇaṃ

pratihartā pratīhārā

¯¯tv iti tasya daitendrasya vācāruṇas tatsabhāgam aviśat_

siṃhopalakṣitam āsanaṃ siṃha eva cāsanaṃ tam adhiruhya sthitatvāt_ kauśikī caṇḍikā

pattrāṅkurāḫ pattracchedyabhedāḥ pallavaprarohāś ca

vibhramaś śobhā dantabhaṃgo daśanakhaṇḍam_

lokasaṃvartaẖ kalpāntaḥ

vigrahaś cāvirodhaḥ sandhānaṃ ca maitrī gauryā saha tatkaraṇena prāptanirvṛttir asau śattruviṣaye tvakiṃcitkara eveti dhvanyate

marutvān indraḥ

bhūrbhuvassvas tapojanamahasatyāni sapta lokāḥ |||

udāsitum audāsīnyena sthātuṃ mano smān na dadāti kautūhalād audāsīnyaṃ na muṃcatītyarthaḥ |||

vilikhitum iti saṃjñāpūrvako vidhir anitya iti guṇābhāvaḥ

ādarārūḍho gauraveṇa kṛtaḥ bahoś ca mānasya pūjāyā āspadaṃ ślāghya ityarthaḥ ||||

ārambho hi vijigīṣutā | parighaṭṭanam upaghātaḥ | apadaṃ nijapadād bhraṣṭuṃ śuṣkagītam apy apadaṃ padaśūnyaṃ śuṃ ṭum ityādirūpasya | tasyābhidheyābhāvāt_ tatpakṣe py ārambhas tasyaiva prastāvaḥ parighaṭṭanā tantrīṇāṃ kaṇṭhasya vottaijanam_ |||

antaḫpakṣās susahāyās tadāśrayaṇaśālinā hetau cāyudhe yatnam abhyāsaṃ kurvatā tvayā parapakṣaḥ śatruvargo nirākṛtaḥ tārkikeṇeva so pi satpakṣaṃ pratyakṣādivairodharahitāṃ pratijñām āśritya parapakṣaṃ paravādimataṃ pratikṣipati yadi hetau pakṣadharme parijñānāya yatnaṃ kuryāt_ ||| anyathā hetor asiddhaviruddhānaikāntikatvād bhāvanād anyena parājīyeta |

nissīrito nirvāsitaḥ |||

muktā mauktikāni |||

tvaṃ jayaśriyam apy ūhitha dhṛtavān_ ||| asaṅgo pi tvaṃ jayaśriyam ūhitha pariṇītavān iti ca virodho dhvanyate janyas saṃgrāmo pahārājasahāyaś ca bhartā dhārayitā alam atyarthaṃ kṛtavigrahaś ca vibhūṣitadehaḥ | amuktaḥ karo rthagrahaṇaṃ yasyāṃ amuktaś ca gṛhītaẖ karaḥ pāṇir yasyāḥ asaṃgo viratirahito viraktaś ca

daśā avasthā vartiś ca anuguṇā yogyā anuguṇas tantuś ca | snehas tailam api dīpaḫ prakāśaḥ pradīpaś ca

vyajeṣṭhaḥ vijitavān asi viparābhyāṃ jer iti luṅy ātmanepadam_

kṣayaḥ kalpāntaḥ

pratāpaḥ śauryoktaḫ prabhāvaḥ | ātapaś ca mahībhṛtaḫ parvatā rājānaś ca kulyāḥ kule bhavāḥ svalpāś ca nadyaḥ

vibhur maheśvaraḥ mānyaṃ tvām andhakam_ sthitiḫ pālanam_ druhiṇo brahmā upendro viṣṇuḥ

camūs samūhaḥ tadvaṃśaprabandhasya sthitiḥ sthitikāraṇam_ kāraṇe kāryopacārāt_ mānasaṃ manaḥ tad evotpattis sadma yasya tadbhāvam āsadat prāpa ||| surāsurāṇām anvayasthitiṃ kārayituṃ brahmā kaśyapaṃ manasā nirmama iti piṇḍārthaḥ ||||

uyata pariṇītavān_ upādyamas svakaraṇa iti taṅ_ |||

āsāṃ madhye danvādiṣu yathākramaṃ dānavādayo jātāḥ |||

pratikūlaṃ vartate prātikūliko virodhī tatpratyanupūrvamīpalomakūlam iti ṭhak_ |||

dhāma sthānam ācchinad apajahāra |||

miṣatāṃ paśyatāṃ anādare ṣaṣṭhī kroḍo varāhaḥ |||

kaṃḍūtiḥ kaṃḍūḥ yatra jaṅantād apratyayād ity akāreṇa bhāvyam iti ktinprayogaḥ cintyaḥ ||| jiṣṇur indraḥ |||

adadarad vidāritavān_ na kharāntaiḥ mṛduprāntaiḥ |||

viprakartāro bādhakāḥ |||

na cāsurāṇāṃ samare vipattir aśreyasīty āha jyotsneti gatā prasṛtā |||

āmayasyābhāvo nāmayaṃ svāsthyam_ ||

apahastitaṃ nirākṛtam_ |||

yasyetyādi kalāpakam_

nīrasaṃ rāgarahitaṃ śuṣkaṃ ca

ākrīḍa udyānaṃ

nāsty āyasaṃ lohamayaṃ mukhaṃ yeṣāṃ te śilīmukhāḥ bhramarāḥ na tu śarāḥ

narako daityabhedo rauravādiś ca asipattraṃ khaḍgapaṭṭo narakaviśeṣaś ca

kanyakā duhitaraḥ āplutis snānam_

parīp paryāptum icchā ||

|| iti haravijaye dvātriṃśas sargaḥ ||