Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham astu ||

|| ścyotad ityādipaṃcabhiẖ kulakam_ śīkarair vamathunā śāritam abhraṃ nabho yatra tathā kṛtvā nimagno bruḍitaḥ

uttāralagnā raves tāraṇāya pravṛttāḥ

aiḍaviḍo vaiśravaṇas tasya yās sakalaśo ṅganājanas tasya gāḍhaṃ gāhanaṃ tena śobhā yeṣāṃ | ata eva hāṭakeśanāmnaḥ śivasya tannāmni vā granthe mantrāṇām abhiyogena samārādhanaparatayā kṛtaprabhāvā ye narendrā guravas tatsadṛśān_ te tu sakaleṣu śaileṣu yāni bilāni pātālavivarāṇi tatra kāntājanasya mano ramayantī gāḍhā śobhā yeṣāṃ tādṛśā bhavanti tadārādhanaṃ hi bilasādhanavaddivyarūpopagamasya hetuḥ

aluptaṃ matsyānām avanaṃ timīnāṃ gatiḥ prītir vā yatra tat_ atanurasam analpāsvādam_ sthavirā vṛddhā āṭā ātayaḥ pakṣiṇo yasmin_ tato viśeṣanasamāsaḥ matsyāś ca janapadaviśeṣāḥ teṣām aluptānāṃ parair aluṇṭhitānām avane rakṣaṇe yo tanuḫ prabhūto rasaḥ prasaktis tatrasthas tam atyajanvirāṭākhyāḥ kṣitipatir yasyāṃ preṅkholanaṃ calanaṃ tena kāraṇenāṇḍavataḥ pakṣiṇo haratā taraṅgagaṇena kalpāntavatkṣāritāmbarām_ tadāhi sārasya tāṇḍavād adhikaṃ preṅkholanena vidhu¯¯ tathāvidhaiva adhikaṃ prabhūtaṃ śirasi ca

ratnabisahaṃsayoś cūḍāmaṇīndukapālābhyāṃ sādṛśyādīśvaraśirassmaraṇam_ uktaṃ hi . sadṛśādṛṣṭacintādyā smṛtibījasya bodhakāḥ | śiro pi karakakāntimat piṅgam_

avataṃsaś śirobhūṣaṇam_

anavamam utkṛṣṭam_ dānaṃ muṃcatīti kvip_ tatas saptamī navamadenāsamantāt_ a iti vā viṣṇus tena namucinā ca prakṛṣṭā śobhā yasmin_

bhagnā truṭitā

ālīkam āsvāditam_ ālīḍhā vā payodhimadhye śliṣṭā

sodaryatā bhrātṛbhāvaḥ

āhito nyasta dānena śavalodaratvāt_ kundavatpāṇḍuratvāc ca sakalaṃkaśikhaṃ na dvayena sadṛśau śravaṇau dhārayantam_

manthaghoṣo mathanaśabdaḥ

nīḍhā helā prakāṇḍaṃ nālaṃ

tripadī pādam ekam utkṣipya pādatrayeṇāvasthānam_

ripuṇā vṛttreṇa prakīrṇakaṃ cāmaram_ pakṣmāṇi lomāni lakṣaṃ vyāja

aśaṅkitaś śātaṃ kṛtvā kumbhayoḫ pāto yasya maruttarājye py ākaniṣṭakaḥ śātakumbhapāto hemavarṣaṃ saptadivasān abhūt_ āsanaṃ śirodeśaḥ rāṣṭraṃ ca śucinā śuddhena radena dantena śuciś ca nāradākhyo devarṣir yasmin_ ||||

avagraho lalāṭadeśaḥ navāś ca grahāś śaśāṅkādayaḥ vālaṃ pucchaṃ sandhinā saṃśleṣeṇāhitā kṛtā ā samantāt_ tanoḥ śarīrasya rucir yasya bālayā ca pratyagrayā sandhayā kṛtā atanuḥ analpā kāntir yasya puṣkaraṃ karāgraṃ nabhaḫ paṅkajaṃ ca

śṛṅgāriṇī gairikādimaṇḍanasahitā yasya tanur mūrtirakṣatayā śriyā śritā śobhate | kaṭau gaṇḍau kakṣya madhyabandhanam_ atha ca tanu lalanā sāpi pthavaẖ kaṭākṣā yasya tadbhāvena śobhayā yuktā śṛṅgārākṣasasahitā bhrājate kakṣyā mekhalāpi saha dānasya kavalair vartamānā sthitir yeṣāṃ tais santaś cānakāḫ paṭahabhedā yasyāṃ tādṛśī balānāṃ sainyānāṃ sthitir yatra

sajjaṃ prastutaṃ navaṃ śīkaraṇaṃ śīkarakaraṇaṃ yasya saccaritaṃ tu sajjanānāṃ vaśīkaraṇam āharaṇahetuḥ acchinnena dānena varatām uttaṃsatvaṃ bibharty asurīm iva | sāpy acchinnaṃ dānavasambandhi rataṃ yasyās tādṛśī bhavati

kuṃjarair ajitam unnatatvād anabhibhūtaṃ vapur yasyāḥ | kaṭau gaṇḍau kaṃ śiraḥ tadanusāri pīvaratvāt tatsadṛśaṃ rūpam ākṛtir yasya kaṭakaś ca madhyabhāgaḥ tadanusāriṇas tatra caranto rūpā mṛgaviśeṣā yasya samahimā māhātmyayuktaḥ hitayā sukhajanikayā rucā kṛtaśrīḥ | asamena ca himenāhitayā kṛtayā rucā kṛtaśobhā satī śāriḫ paryāṇaṃ yasya veśena pṛṣṭhanāḍyā racitā sthitir yatra satyaś ca śārikākhyā oṣadhayo yasmin_ śaraiś ca kāṇḍaiś citā vyāptā sthitir yasya

gauravaṃ ca puṣṇāti parakṛta ātmani vardhayati dikṣu pīluśāstre yuddhaśāstre ca pratipāditā yuktiḥ karo hastaḥ karau ca pāṇī aghāniṣata hatāḥ vipakṣanāgāḥ pratipakṣabhūtāḥ kuṃjarā mahāntaś ca vipakṣā vipakṣarāgāḥ vṛndārakanāgakuṃjaraiḫ pūjyamānam iti samāsaḥ

unnatiharaṇam ucchrāyātir ekāt_ agastyo pi merujigīṣayā | vardhamānasya sūryādimārgaṃ ca nirundhato vindhyagireś chalenonnatyam aharat_ dānasindhur madanadī dānam_ ca śuddhiḥ daip_ śodhane | tadarthaṃ paripītās sindhos samudrasyormayo yena kumbhau kavāṭau kumbhaś ca kalaśaḥ |

anuttenāparityaktena madenojjhitā śrīr yasya | yaś ca śauryātirekabhṛt_ puruṣas so nuttamena sarvātiśāyinā doṣṇā bhujena jitaśrīr bhavati karaṭau gaṇḍau karaṭāś ca kākāḥ sthitir ācāro pi kokilā hi kākais samānākṛtayo dhūrtatayā tadācāram āśritya tatkulāyeṣu tair eva poṣyamāṇās suciram avatiṣṭhante |

savikāsamardā vistīrṇakalahā nānāvidhā ye balasya daityasyānugatānuyāyino nāgāẖ kariṇas tadvidāriṇo dantā daśanā yasya vīnāṃ ca pakṣiṇāṃ kāso gatis tatkṛtena mardena kṣodena sahavartamānā balā oṣadhiviśeṣās tābhir anusṛtā nāgavidāriṇaḥ punnāgakovidāratarumanto dantāś śikharabhāgā yasya gaṇḍāv eva śailau gaṇḍaśailāś ca mahānto muktapāṣāṇāḥ abhrakarīty abhikṣā abhramātaṅga iti nāma abhrakaṃ dhātubhedaḥ rītir ārakūṭam_ tābhyāṃ ca bhikhyā śobhā

bhartrā viśiṣṭajātayo gajāḥ uktaṃ ca . bhadro mando mṛgaś cātha saṃkīrṇaś ceti jātayaḥ | catasraẖ kariṇāṃ tāsāṃ bhadro ntarmada eva yaḥ | tātkālayituṃ samare nirasituṃ śīlaṃ yasya tathāvidho yo vilāsam eti śobhāṃ dhatte bhadrakālī ca bhadrāṇī tasyā api vilāsam eti tatsadṛśo bhavatītyarthaḥ tatrairāvaṇaḥ premāspadam abhramur nāma kariṇī yasya ajā nityā sthitir yasya avyapāyā sthirā śrī graharasike¯¯ pracalākibhir abhikhyā yasya pracalam akanti kuṭilaṃ gacchantīti pracalākinaḥ puraḫ pracāriṇo yodhāḥ | hato vādito dundubhiḫ paṭaho yasya adharasthitiḫ paribhūtatvād adhogatasaiṃhikeyo rāhur yasya tathoktaḥ bhadrakāly api bhadrāṇy eva madhuradhvananān murajās tatsthitā yo na vyapāyaṃs stena¯¯¯¯¯sya sa pracalākī cihnabhūtaḥ kumārasambandhī vā mayūras tasya śobhā premāspadaṃ yasyāḥ | atyāgameṣu raṇeṣu sammukhāgamaneṣu hato dundubhir nāma daityo yayā adharasthiraś ca vāhanībhūtas saiṃhikeyas siṃho yasyās sā tathoktā ||

nāgā bhujagā gajāś ca śeṣo bhujagarājo vaśiṣṭaś ca kṣamā bhūmiḥ kṣāntiś ca kumudo diggajāḥ kumudaṃ ca kairavam_ supratīko dikkuṃjaraḥ kaścit_ śobhanāvayavaś ca airāvataḫ puṇḍarīkaḥ kumudāñjanavāmanāḥ supratīkas sārvabhaumaḥ pratīkaś ca diggajāḥ

yudhi nāsti ripuṣu phalaṃ yasya tadbhāvena śobhamāno yaḥ śarīrarucā bhuvanāni vyāpa sthagitavān_ vyāpāri la¯¯ tatpuccham eva latā tayā ca rocamāna iti kecit_ asmiṃs tu pakṣe kriyāpadam aucityācetad eva kalpanīyam_ trivivyāpārīty anena vā dehadviṣonye tad eva viśeṣaṇīyam_ triviṣṭapasado devāḥ vispaṣṭaṃ diṇḍim asya paṭahasya rutaṃ yasyām_ diṇḍiś ca kvacit prasiddho mahādevaḥ yad uktaṃ devadāruvane diṇḍir iti tato vispaṣṭo diṇḍir marutaś ca daityau yatra prakaṭau tādṛśīṃ śriyaṃ yo bhyeti sa kathaṃ devānāṃ priya iti ca virodhe dhvanyate |||

paryāptaṃ samantād adhigataṃ dānaṃ yena tādṛgvapur yasya | paryāptaṃ ca prabhūtaṃ kṛtvā dānavāt puṣṇāti danurdānavānāṃ jananī āpyata prāptā avipadavinaśvaro nayaḥ pīluśāstraprasiddhā nītis taṃ juṣate śrayati avipannaṃ ca nityatvād anaṣṭaṃ thajur nāma vede yasmin_ caritaṃ saṃcāraḥ |||

anekaṃ dhāma tejo yasya kareṇa kumbhābhyāṃ ca kalā śobhā yasya tādṛgvapur yo bibharti rāśicakkram iva tad apy anekadhā bahuprakāraṃ makareṇa kumbhena ca rāśinā dīptaśobham_ hastināṃ samūho hāstikam_ acittahastidhenoṣṭhakam_ tasya sakalasya bhaṅge baddhakakṣye tīva nāstiko lokāyatikādir iva | so pi sakalahānām āstikānāṃ naiyāyikādīnāṃ bhaṅge baddhakakṣyaḥ kakṣyā madhyabandhanaṃ samudyogaś ca asti paralokādir iti matir yasya sa āstikaḥ nāsti sa iti matir yasya sa nāstikaḥ | asti nādiṣṭaṃ matir iti ṭhak_ sādhanaṃ sainyam_ pakṣahetudṛṣṭāntādivacanaṃ ca |||

salileśvaro varuṇaḥ |||

bahulāsutaḥ kārtikeyaḥ kāsaro mahiṣaḥ samavartī yamaḥ |||

saikataṃ nirjalaṃ taṭam_ sajalaṃ tu tad eva rodhaḥ ||

taṭataror daśanavrajasya sicayena paṭṭikābandham iva kurvatīṃ kalpavallīm adarśayat_ ||

tārāmṛgo mṛgaśīrṣaḥ |

chāyā śobhāpi |

vismero vismayanaśīlaḥ |

mandīro manthānasya cakkrakam_ |

ararir dvārapaṭṭakaḥ |

nīlakaṇṭhā mayūraḥ nīlaḥ ca kaṇṭho grīvā bhogina īśvarās sarpāś ca dehalīnāṃ dvārārambhabhavām_ dehe ca līnāṃ lagnāṃ |

praṇālaṃ jalanisstimārgaḥ |

rāmābhiraṅganābhiḥ rāmaś cābhirāmo manojñaḥ praśasto mṛgo mṛgarūpaḥ praśaṃsāyāṃ rūpaṃ sa cihnaṃ yasya sa śaśāṅka ucyate tasya tejasvināṃ ca jyotiṣāṃ marīcisambandhi balaṃ sāmarthyaṃ hataṃ yena rāmo mṛgākṛticihnasya tejasvinaś ca mārīcakhyasya rakṣaso balaṃ jaghāna |

ketanāni gṛhāṇi

bhoginas sarpāḥ teṣāṃ kekāśravaṇacakitānāṃ palāyanaramatvena rathabandhaślathīkaraṇam_ ||

|| iti haravijaye caikatriṃśas sargaḥ ||