|| śubham astu ||
|| ścyotad ityādipaṃcabhiẖ kulakam_
śīkarair vamathunā śāritam abhraṃ nabho yatra tathā kṛtvā nimagno bruḍitaḥ
uttāralagnā ra
ves tāraṇāya pravṛttāḥ
aiḍaviḍo vaiśravaṇas tasya yās sakalaśo ṅganājanas tasya gā
ḍhaṃ gāhanaṃ tena śobhā yeṣāṃ | ata eva hāṭa
aluptaṃ matsyānām avanaṃ timīnāṃ gatiḥ prītir vā yatra tat_ atanurasa
m analpāsvādam_ sthavirā vṛddhā āṭā ātayaḥ pakṣiṇo yasmin_ tato viśeṣanasamāsaḥ
matsyāś ca janapadaviśeṣāḥ teṣām aluptānāṃ parair aluṇṭhitānām avane rakṣaṇe yo ta
nuḫ prabhūto rasaḥ prasaktis tatrasthas tam atyajanvirāṭākhyāḥ kṣitipatir yasyāṃ preṅkholanaṃ
calanaṃ tena kāraṇenāṇḍavataḥ pakṣiṇo haratā taraṅgagaṇena kalpāntavatkṣāritā
mbarām_ tadāhi sārasya tāṇḍavād adhikaṃ preṅkholanena vidhu¯¯ tathāvidhaiva adhikaṃ
prabhūtaṃ śirasi ca
ratnabisahaṃsayoś cūḍāmaṇīndukapālābhyāṃ sādṛśyādīśvaraśi
rassmaraṇam_ uktaṃ hi ḥ smṛtibījasya bodhakāḥ | śiro pi ka
rakakāntimat piṅgam_
avataṃsaś śirobhūṣaṇam_
anavamam utkṛṣṭam_ dānaṃ muṃca
tīti kvip_ tatas saptamī navamadenāsamantāt_ a iti vā viṣṇus tena namucinā ca
prakṛṣṭā śobhā yasmin_
bhagnā truṭitā
ālīkam āsvāditam_ ālīḍhā vā payodhimadhye
śliṣṭā
sodaryatā bhrātṛbhāvaḥ
āhito nyasta dānena śavalodaratvāt_ kundavatpāṇḍura
tvāc ca sakalaṃkaśikhaṃ na dvayena sadṛśau śravaṇau dhārayantam_
manthaghoṣo mathana
śabdaḥ
nīḍhā helā prakāṇḍaṃ nālaṃ
tripadī pādam ekam utkṣipya pādatrayeṇāvasthā
nam_
ripuṇā vṛttreṇa prakīrṇakaṃ cāmaram_ pakṣmāṇi lomāni lakṣaṃ vyāja
aśa
ṅkitaś śātaṃ kṛtvā kumbhayoḫ pāto yasya maruttarājye py ākaniṣṭakaḥ śātakumbhapāto
hemavarṣaṃ saptadivasān abhūt_ āsanaṃ śirodeśaḥ rāṣṭraṃ ca śucinā śuddhena radena da
ntena śuciś ca nāradākhyo devarṣir yasmin_
avagraho lalāṭadeśaḥ navāś ca grahāś śa
śāṅkādayaḥ vālaṃ pucchaṃ sandhinā saṃśleṣeṇāhitā kṛtā ā samantāt_ tanoḥ śarīrasya
rucir yasya bālayā ca pratyagrayā sandhayā kṛtā atanuḥ analpā kāntir yasya puṣkaraṃ
karāgraṃ nabhaḫ paṅkajaṃ ca
śṛṅgāriṇī gairikādimaṇḍanasahitā yasya tanur mūrtirakṣata
yā śriyā śritā śobhate | kaṭau gaṇḍau kakṣya madhyabandhanam_ atha ca tanu lalanā sāpi p
thavaẖ kaṭākṣā yasya tadbhāvena śobhayā yuktā śṛṅgārākṣasasahitā bhrājate kakṣyā me
khalāpi saha dānasya kavalair vartamānā sthitir yeṣāṃ tais santaś cānakāḫ paṭahabhedā
yasyāṃ tādṛśī balānāṃ sainyānāṃ sthitir yatra
sajjaṃ prastutaṃ navaṃ śīkaraṇaṃ śīkaraka
raṇaṃ yasya saccaritaṃ tu sajjanānāṃ vaśīkaraṇam āharaṇahetuḥ acchinnena dānena
varatām uttaṃsatvaṃ bibharty asurīm iva | sāpy acchinnaṃ dānavasambandhi rataṃ yasyās tādṛśī bha
vati
kuṃjarair ajitam unnatatvād anabhibhūtaṃ vapur yasyāḥ | kaṭau gaṇḍau kaṃ śiraḥ tada
nusāri pīvaratvāt tatsadṛśaṃ rūpam ākṛtir yasya kaṭakaś ca madhyabhāgaḥ tadanusāriṇa
s tatra caranto rūpā mṛgaviśeṣā yasya samahimā māhātmyayuktaḥ hitayā sukhajani
kayā rucā kṛtaśrīḥ | asamena ca himenāhitayā kṛtayā rucā kṛtaśobhā satī śā
riḫ paryāṇaṃ yasya veśena pṛṣṭhanāḍyā racitā sthitir yatra satyaś ca śārikākhyā oṣa
dhayo yasmin_ śaraiś ca kāṇḍaiś citā vyāptā sthitir yasya
gauravaṃ ca puṣṇāti parakṛta ātma
ni vardhayati dikṣu pīluśāstre yuddhaśāstre ca pratipāditā yuktiḥ karo hastaḥ karau
ca pāṇī aghāniṣata hatāḥ vipakṣanāgāḥ pratipakṣabhūtāḥ kuṃjarā mahāntaś ca vi
pakṣā vipakṣarāgāḥ vṛndārakanāgakuṃjaraiḫ pūjyamānam iti samāsaḥ
unnatiharaṇa
m ucchrāyātir ekāt_ agastyo pi merujigīṣayā | vardhamānasya sūryādimārgaṃ ca ni
rundhato vindhyagireś chalenonnatyam aharat_ dānasindhur madanadī dānam_ ca śuddhiḥ daip_ śo
dhane
śaḥ
anuttenāparityaktena madenojjhitā śrīr yasya
ṣas so nuttamena sarvātiśāyinā doṣṇā bhujena jitaśrīr bhavati karaṭau gaṇḍau
karaṭāś ca kākāḥ sthitir ācāro pi kokilā hi kākais samānākṛtayo dhūrtata
yā tadācāram āśritya tatkulāyeṣu tair eva poṣyamāṇās suciram avatiṣṭhante |
savikā
samardā vistīrṇakalahā nānāvidhā ye balasya daityasyānugatānuyāyino nā
gāẖ kariṇas tadvidāriṇo dantā daśanā yasya vīnāṃ ca pakṣiṇāṃ kāso gatis tatkṛ
tena mardena kṣodena sahavartamānā balā oṣadhiviśeṣās tābhir anusṛtā nāgavi
dāriṇaḥ punnāgakovidāratarumanto dantāś śikharabhāgā yasya gaṇḍāv eva śailau ga
ṇḍaśailāś ca mahānto muktapāṣāṇāḥ abhrakarīty abhikṣā abhramātaṅga iti nāma abhra
kaṃ dhātubhedaḥ rītir ārakūṭam_ tābhyāṃ ca bhi
bhartrā viśiṣṭajātayo gajāḥ
uktaṃ ca
ntarmada eva yaḥ | tātkālayituṃ samare nirasituṃ śīlaṃ yasya tathāvidho yo vilāsam e
ti śobhāṃ dhatte bhadrakālī ca bhadrāṇī tasyā api vilāsam eti tatsadṛśo bhavatītyarthaḥ
tatrairāvaṇaḥ premāspadam abhramur nāma kariṇī yasya ajā nityā sthitir yasya avyapāyā
sthirā śrī graharasike¯¯ pracalākibhir abhikhyā yasya pra
gacchantīti pracalākinaḥ puraḫ pracāriṇo yodhāḥ
adharasthitiḫ paribhūtatvād adhogatasaiṃhikeyo rāhur yasya tathoktaḥ bhadrakāly api bha
drāṇy eva madhuradhvananān murajās tatsthitā yo na vyapāyaṃs stena¯¯¯¯¯sya sa pracalākī
cihnabhūtaḥ kumārasambandhī vā mayūras tasya śobhā premāspadaṃ yasyāḥ
raṇeṣu sammukhāgamaneṣu hato dundubhir nāma daityo yayā adharasthiraś ca vāhanībhūta
s saiṃhikeyas siṃho yasyās sā tathoktā
nāgā bhujagā gajāś ca śeṣo bhujagarājo va
śiṣṭaś ca kṣamā bhūmiḥ kṣāntiś ca kumudo diggajāḥ kumudaṃ ca kairavam_ supratīko dikkuṃjaraḥ kaścit_ śobhanāvayavaś ca airāvataḫ puṇḍarīkaḥ kumudāñjanavāmanāḥ
supratīkas sārvabhaumaḥ pratīkaś ca diggajāḥ
yudhi nāsti ripuṣu phalaṃ yasya tadbhāve
na śobhamāno yaḥ śarīrarucā bhuvanāni vyāpa sthagitavān_ vyāpāri la¯¯ tatpuccha
m eva latā tayā ca rocamāna iti kecit_ asmiṃs tu pakṣe kriyāpadam aucityāce
tad eva kalpanīyam_ trivivyāpārīty anena vā dehadviṣonye tad eva viśeṣaṇīyam_
triviṣṭapasado devāḥ vispaṣṭaṃ diṇḍim asya paṭahasya rutaṃ yasyām_ diṇḍiś ca kvaci
t prasiddho mahādevaḥ yad uktaṃ devadāruvane diṇḍir iti tato vispaṣṭo diṇḍir ma
rutaś ca daityau yatra prakaṭau tādṛśīṃ śriyaṃ yo bhyeti sa kathaṃ devānāṃ priya iti ca viro
dhe dhvanyate
paryāptaṃ samantād adhigataṃ dānaṃ yena tādṛgvapur yasya | paryāptaṃ ca prabhūtaṃ kṛ
tvā dānavāt puṣṇāti danurdānavānāṃ jananī āpyata prāptā avipadavinaśvaro nayaḥ
pīluśāstraprasiddhā nītis taṃ juṣate śrayati avipannaṃ ca nityatvād anaṣṭaṃ thajur nā
ma vede yasmin_ caritaṃ saṃcāraḥ
anekaṃ dhāma tejo yasya kareṇa kumbhābhyāṃ ca kalā
śobhā yasya tādṛgvapur yo bibharti rāśicakkram iva tad apy anekadhā bahuprakāraṃ maka
reṇa kumbhena ca rāśinā dīptaśobham_ hastināṃ samūho hāstikam_ acittahasti
dhenoṣṭhakam_ tasya sakalasya bhaṅge baddhakakṣye tīva nāstiko lokāyatikādir i
va
dhyabandhanaṃ samudyogaś ca asti paralokādir iti matir yasya sa āstikaḥ nāsti sa iti
matir yasya sa nāstikaḥ | asti nādiṣṭaṃ matir iti ṭhak_ sādhanaṃ sainyam_ pakṣahetu
dṛṣṭāntādivacanaṃ ca
salileśvaro varuṇaḥ
bahulāsutaḥ kārtikeyaḥ kāsaro ma
hiṣaḥ samavartī yamaḥ |
saikataṃ nirjalaṃ taṭam_ sajalaṃ tu tad eva rodhaḥ
taṭataror daśana
vrajasya sicayena paṭṭikābandham iva kurvatīṃ kalpavallīm adarśayat_
tārāmṛgo
mṛgaśīrṣaḥ
chāyā śobhāpi
vismero vismayanaśīlaḥ
mandīro manthānasya cakkraka
m_
ararir dvārapaṭṭakaḥ
nīlakaṇṭhā mayūraḥ nīlaḥ ca kaṇṭho grīvā bhogina īśva
rās sarpāś ca dehalīnāṃ dvārārambhabhavām_ dehe ca līnāṃ lagnāṃ
praṇālaṃ jalaniss
rāmābhiraṅganābhiḥ rāmaś cābhirāmo manojñaḥ praśasto mṛgo mṛgarūpaḥ
praśaṃsāyāṃ rūpaṃ sa cihnaṃ yasya sa śaśāṅka ucyate tasya tejasvināṃ ca jyotiṣāṃ ma
rīcisambandhi balaṃ sāmarthyaṃ hataṃ yena rāmo mṛgākṛticihnasya tejasvinaś ca mā
rīcakhyasya rakṣaso balaṃ jaghāna
ketanāni gṛhāṇi
bhoginas sarpāḥ teṣāṃ kekā
śravaṇacakitānāṃ palāyanaramatvena rathabandhaślathīkaraṇam_ ||
|| iti haravijaye caikatriṃśas sargaḥ ||