[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

||tārāpathātsa hṛdayasthagariṣṭhakāryaḥ pṛṣṭhe purandaragire racitapratiṣṭhaḥ| māṇikyagopuram atītya samāsasāda mārgāvasādarahitastridivopakaṇṭham_||1|| ścyotatsudhāśiśiraśīkaraśāritābhra- magnāmaradviradaśūtkṛtabhinnavīcim_| tatpīvarāyatakarāhatarugṇahāri- haimārabindamakarandavimiśritoyām_||2|| līlānimagnakamalāsanavāhahaṃsa- sandehitācchajalaśīkaraphenapiṇḍām_ uttāralagnaharidaśvarathāśvabandha- bhogīndragāḍhaparipītataraṅgavātām_||3|| vistāriṇaḥ parisarān sphuṭabhāṭakeśa- mantrābhiyogakṛtasiddhinarendrakalpān_| ābibhratī sakalaśailabilābhirāma- sīmantinījanamanoramagāḍhaśobhān_||4|| saṃvādibhāratakathaṃ dadhatīm alupta- matsyāvanātanurasasthavirāṭam ambhaḥ| preṅkholanena haratāṇḍavato dhikaṃ ca dhautāmbarāṃ kṣaya ivormigaṇena gaṅgām_||5|| snānāvatīrṇadhavalagrahacakravāla- sandehitendurucibudbudabinduvṛndām_| uccaiś śravaḥkhurapuṭāhataratnapaṭṭa- sopānapaṅktim avalokya mudā vavande||6||

kulakam_||

abhyunmiṣatkanakapaṭṭamarīcipiṅgam utkhātaratnabhisamunmadahaṃsamālam_| mandākinītaṭam avekṣya sa nīlakaṇṭha- mūrdhno smaraddhṛtakapālaśikhāmaṇīndoḥ||7|| sa preṅkhitaśravaṇatālasamīravega- paryastakāñcanalatāspadaratnapuṣpe| sandānitaṃ mahati kalpatarāvapaśya- dairāvaṇaṃ sakalanāgakulāvataṃsam_||8|| gaṇḍasthale navamadānam uci prakṛṣṭa- śobhe mahāhavavimarda ivāsurāṇām_ baddhāspadāṃ madhulihāṃ pṛthukarṇatāla- dolānalena lalitāṃ paṭalī dadhānam_||9|| dūravyapoḍhamalaśītamarīcibimba- gauracchaviśravaṇacāmaracārubhūṣam_| ālagnabhagnavikacojjvalapārijāta- sanmañjarīkam iva vaktratalaṃ dadhānam_||10|| āghrātum anyakarimaṇḍaladānagandham ūrdhvīkṛtapravarapīvarahastadaṇḍam_ ālīḍhavidrumavanaprabhayeva bhinnam ātāmrakānti pṛthu tālutalaṃ vahantam_||11|| candraprabhāpaṭalagauraśarīrakānti- sāvarṇyanihnutam api prakaṭaṃ vahantam_ āmantharaśravaṇatālakṛtābhighaṭṭa- dolānubandhataralaṃ śuci karṇaśaṅkham_||12|| kṣīrodasindhujaṭharātsamamutthitena śaṅkhena karṇaśikhārāśrayiṇā salīlam_| gaṇḍasthalaṃ dadhatam unnatam induneva sodaryatāñghritarasena vicumbyamānam_||13|| helādhutivyatikarāhitagaṇḍadāna- paṅkacchaṭāśabalitodarakundapāṇḍū| vispaṣṭalāñchanakalaṅkaśaśāṅkabimba- khaṇḍadvayapratikṛtī śravaṇau dadhānam_||14|| saṃvartakābhrarasitānuvidhāyikaṇṭha- garjāccharalena cirasambhṛtamudgirantam_| vistīrṇakarṇakuharāntaramārgalabdha- kukṣipraveśam iva sāgaramanthaghoṣam_||15|| rīḍhāvalīḍhajalamantharameghakhaṇḍam utkṣiptam ambaratale saralaprakāṇḍam_ hastārgalaṃ dadhatam indukarāvatam uttambhitakṣititaloragabhogaśobham_||16|| gaṇḍasthalīvigalitātanudānapāna- lobhāgatair aviralaṃ bhramarair bhramadbhiḥ| pātālagarbhasahavāsarasena gāḍham āliṅgyamānam iva santamasaprabandhaiḥ||17|| ābaddhadeharabharakāñcanabhūmiṭha- śoṇāśmaraśmikapiśaṃ tripadīvilāsaiḥ| sandhyāṃśupāṭalitatigmamarīcibimba- saṃvādi pādatalamaṇḍalam udvahantam_||18|| nirvāsitasya ripuṇā saha devasaṅghair bhartus savistaranivāsadhiyeva bhūyaḥ| karṇaprakīrṇakavipāṇḍurapakṣmapaṅkti- lakṣeṇa paṅkaruhanālaguṇānvahantam_||19|| bibhrāṇamaṅkuśamaśaṅkitaśātakumbha- pātaṃ maruttanṛparājyam ivāsanastham_| ābaddhaśobham abhitaḥ śucināradena tuṅgaṃ surarṣisadam eva sumerupṛṣṭham_||20|| tanvannavagrahakṛtaṃ kṣaṇadāvatāra- tārāpatho nya iva yo timanoharatvam_| sāmyaṃ vibhātasamayasya bibharti bāla- sandhyāhitātanuruciḥ sphuṭapuṣkaraśrīḥ||21|| śṛṅgāriṇī pṛthakaṭākṣatayā ca yasya lakṣmyāśritātanuranujjhitaratnakakṣyā| āyodhanāvanitalair iva bhāty aśūnya- rūpā sadānakavalasthitibhir dvirephaiḥ||22|| paryasyatas sakalasaccaritānukāri vispaṣṭasajjanavaśīkaraṇaṃ karāmbhaḥ| yasyāsurīm iva bibharti kapolabhittir acchinnadānavaratām abhirāmarūpām_||23|| yaḥ kuñjarājitavapuḥ kaṭakānusāri- rūpo rucāsamahimāhitayā kṛtaśrīḥ| sacchārivaṃśaracitasthitinākarodhi nīhāraśaila iva cāru bibharti pṛṣṭham_||24|| kakṣyānubandharacanārucireṇa hasti- mallena gauravapuṣā śamitena śikṣām_| vyāpāritātanukareṇa raṇāṅganeṣu darpādaghāniṣata yena vipakṣanāgāḥ||25|| vindhyācalonnatihṛtā paripītadāna- sindhūrmiṇā śravaṇatāladhutena gurvīm_ kumbhotthitena navadhāturajaś ca yena lakṣmīm agastyamunineva ca yas sma dhatte||26|| gīrvāṇavairipṛtanā samareṣu yaś ca śauryātirekabhṛdanuttamadorjitaśrīḥ| dhatte napoḍhakaraṭasthitimanyapuṣṭa- nārīm ivābilarucaṃ madhupāyipaṅktim_27|| śailādhirāja iva yaḥ savikāsamarda- nānābalānugatanāgavidāridantaḥ| viṣpandidānajalanirjharagaṇḍaśaila- śobhī bibharty adhikam abhrakarīty abhikhyām_||28|| premāspadābhramurajasthitir avyapāya- lakṣmīparigraharucipracalākiśobhaḥ| yo bhyāgameṣu hatadundubhir ety abhadra- kālīvilāsam adharasthitasaiṃhikeyaḥ||29|| nāgādhipo pi dadhadaskhalitāmaśeṣa- bhogāśayāṃ sthitim udūḍhagurukṣamo yaḥ| tanvanvinidrakumudaśriyam apy abhīkṣṇam airāvato yudhi virājati supratīkaḥ||30|| dehatviṣāmbararudhā bhuvanāni yaś ca vyāpāripucchalatayā yudhi rocamānaḥ| yasya triviṣṭapasadām ativallabhasya vispaṣṭaḍiṇḍimarutāṃ sthitir eti lakṣmīmī_||31|| paryāptadānavapuṣā danuceṣṭitena sādṛśyam āśritavatāpy ana yena līlā| yasyāvipannayajuṣā śrutivartmaneva lakṣmīrabhāri caritena guror gajānām_||32 tuṅgaṃ vapuḥ sakalahāstikabhaṅgabaddha- kakṣyo tināstika iva sphuṭasādhanaśrīḥ| vistāricakram iva rāśimayaṃ bibharti yo nekadhāmakarakumbhakarālaśobham_||33

ṣaḍviṃśatyā kulakam_||

ālīnaratnakamale kaladhautapaṅka- piṅgīkṛtāmbhasi sa nākasaritpravāhe| āmajjato maṇimṛṇālalatāsanātha- cañcun dadarśa salileśvaravāhahaṃsān_||33|| saṅgrāmabhagnabahulāsutaśaktilagna- ghaṇṭāsanāthapṛthupīvarakaṇṭhabhāgam_| aikṣiṣṭa kāsaram asau samavartino tha mandākinīsarasakāñcanakardamāṅkam_||34|| tasyānukūlakalahaṃsakalāpakeli- kolāhalākulitakūlajalāntarāsu| līlārasāla.savisādhvasasārasāsu| rsārāsu ratnasarasīṣu sasāra dṛṣṭiḥ||35|| viśrāmyati sma nalinītaṭavartma vīci- paryastaśīkarakaṇāhatahaṃsayūtham_| āsādya nirdalitamauktikacūrṇareṇu- saṃsaktasāndrasikatāśiśirīkṛtaṃ saḥ||36|| mandākinītaṭataroḥ sa dadarśa manda- vātābhighātacalitena navāṃśukena| airāvatīyadaśanavraṇapaṭṭabandham ābandhuraṃ vidadhatīm iva kalpavallīm_||37|| dolāyamānamaṇikuṇḍalacāruratna- kāñcīkalāpacaraṇābharaṇābhirāmāḥ| viśliṣṭabhedam avalokayati sma kalpa- vallīs sa nākalalanāś ca suvarṇagaurīḥ||38|| vistīrṇakāñcanalatāgṛhajṛmbhamāṇa- saṃbhogadevamithunaṃ mumude vilokya| siddhāṅganākaraviluptanavapravāla- mandāravṛkṣamatha nandanakānanaṃ saḥ||39|| sañcārihaṃsamithunāñcitacārupāda- mudrāṅkaratnasikatācitatīralekhāḥ| paśyann asau tadupakaṇṭhaniviṣṭahema- vāpīrvinidrakamalāś ciram abhyanandat_||40|| aikṣiṣṭa sa tridaśakānanasaṅgiraṅga- dagre kuraṅgakulamākulitāntarikṣam_| ratnaprabhākhacitasūkṣmaśarīrapakṣma tārāmṛgasya vidadhatparivāralīlām_||41|| māṇikyapallavamayūkhaśikhāvalupta- cchāyāvitānam api tatra sa pārijātam_| sacchāyameva ca dadarśa nabhaḥpurandhri- hastāmbujāvacitakomalaratnapuṣpam_||42|| vistāraśālivilasanmaṇipallavāgra- nirgacchadacchakiraṇaprakaracchalena| ratnālavālavalayāntaravarti pītam abhyudvamantam atibhūribharād ivāmbhaḥ||43 nākāṅganāruṇatalāṅgulicakravāla- sandehitābhinavapallavapāṇilūnaiḥ| abhyunmiṣadbhir api tatsamakālam eva lakṣmīṃ vahantam aparāpararatnapuṣpaiḥ||44||

tilakam_||

ity uttarottaraviśeṣavilokanecchā- vismeratām upagataḥ śaśimaulidūtaḥ| ratnaprabhākhacitakāñcanatoraṇāgra- vartī muhurtam abhavat puruhūtapuryāḥ||45|| yasyāṃ bibharti maṇimandiram indranīla- māṇikyasālavalayāntarasanniviṣṭam_| vistāraśālimadhusūdanabāhudaṇḍa- mandīramadhyagatamandaraśailalīlām_||46|| yasyāṃ sphuran marakatāruṇaratnaharmya- bhittiprabhāpaṭalasaṃvalitā vahanti| candrāṃśavaḥ kurabakadrumapulpatāla- vṛttaśriyaṃ haritapāṭalatām avāptāḥ||47|| vaidūryapaṭṭaghaṭitārdharibhinniśāsu dūrād apāvṛtamukhair iva dṛśyamānaiḥ| dvārair bibharti pihitair api yatra lakṣmīm abhraṅkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ||48|| pratikakubham ayatnapūrvamārādupavanakalpalatāṃśukāni yasyām_ surabhayati gavākṣamārganiryatpracuratarāgurūdhūpasaurabhaśrīḥ||49|| yasyāṃ vibhāti niśi candrakarāvamṛṣṭa- hārendukāntataralacyutam aṅganānām_| ābaddhabindupaṭalānanacandrabimba- niryatsudhāśiśiranirjharaśobham ambhaḥ||50|| yatrendranīlavalabhīvivarābhinirya- daṃśucchaṭāpaṭaladhūsaratānubandhām_| dhatte tarāmatanumatsarasaiṃhikeya- niṣpītamuktamalinām iva kāntim induḥ||51|| yatra dadhati suramayuvatayaḥ śriyaṃ bhāsvadasitamaṇibhavanasaṅgajām_| vyūḍhasalilabharajaladamaṇḍalapreṅkhadaciraruciruciravibhramāḥ||52|| klāntiṃ ratāntajanitāṃ ślathayanti yatra māṇikyamandaragavākṣapathapraviṣṭāḥ| abhyarṇavartisuranirjhariṇītaraṅga- bhaṅgānusāraśiśirā maruto ṅganānām_||53|| yasyāṃ nabhaś caragaṇena vidūradeśa- saṃsthena sālavalayaṃ kaladhautadigdham_| ālaṣyata bhramadalātaśikhākṛśānu- lekhānubaddhapṛthucakrakarālaśobham_||54|| yasyāṃ bhūtyānujjhito nīlakaṇṭhacchāyāramyo bhogināthair aśūnyaḥ| dhatte śobhāṃ dehalīnāṃ gṛhaughaḥ kṣmābhṛtkanyāmunnatātmeva śambhuḥ||55|| dīrghīkṛtām iva vilocayor yugena saṃpiṇḍitām iva kapolakucasthalīṣu| vistāritām iva nitambataṭe bibharti lāvaṇyakāntimaralājanitā ca yasyām_|56|| candrodaye bhavanacandramaṇipraṇāla- viṣpandamānajalanirjharasiktamūlaiḥ yasyāṃ śiśūpavanapādapacandravālair āliṅgyate pratidiśaṃ sakalartulakṣmīḥ||57|| rāmābhirāmaś ca vidūrajāśmaprāsādarāśirniśi yatra dhāmnā| hataprasarpanmṛgarūpacihnatejasvimārīcabalaś cakāsti||58|| jyotsnācchaṭādhavalaketanavaijayantī- vyājena nirjitavicitrapurantarottham_|| yā diṅmukhena śaśidīdhitipāṇḍu mūrtam ālakṣyate yaśa ivāviralaṃ kirantī||59|| nibiḍam api nibaddhānūruṇā ratnaharmya- sthalakhaghaṭitaśikhaṇḍivrātakekāravārtā| vivalitaphaṇicakraṃ yasya mārgāgatasya ślathayati rathabandhaṃ bhāsvato bhogapaṅktiḥ||60||

iti śrīmahākaviratnākaravircite haravijaye mahākāvye svargavarṇanaṃ nāmaikatriṃśaḥ sargaḥ||