||śrī gaṇeśāya namaḥ||
||tārāpathātsa hṛdayasthagariṣṭhakāryaḥ
pṛṣṭhe puranda
ragire racitapratiṣṭhaḥ|
māṇikyagopuram atītya samāsasāda
mārgāvasādarahi
tastridivopakaṇṭham_||1||
ścyotatsudhāśiśiraśīkaraśāritābhra-
magnāmaradvirada
śūtkṛtabhinnavīcim_|
tatpīvarāyatakarāhatarugṇahāri-
haimārabindamakaranda
vimiśritoyām_||2||
līlānimagnakamalāsanavāhahaṃsa-
sandehitācchajala
śīkaraphenapiṇḍām_
uttāralagnaharidaśvarathāśvabandha-
bhogīndragāḍhaparipīta
taraṅgavātām_||3||
vistāriṇaḥ parisarān sphuṭabhāṭakeśa-
mantrābhiyogakṛta
siddhinarendrakalpān_|
ābibhratī sakalaśailabilābhirāma-
sīmantinījana
manoramagāḍhaśobhān_||4||
saṃvādibhāratakathaṃ dadhatīm alupta-
matsyāvanātanurasa
sthavirāṭam ambhaḥ|
preṅkholanena haratāṇḍavato dhikaṃ ca
dhautāmbarāṃ kṣaya ivormiga
ṇena gaṅgām_||5||
snānāvatīrṇadhavalagrahacakravāla-
sandehitendurucibudbuda
binduvṛndām_|
uccaiś śravaḥkhurapuṭāhataratnapaṭṭa-
sopānapaṅktim avalokya mudā vava
nde||6||
kulakam_||
abhyunmiṣatkanakapaṭṭamarīcipiṅgam
utkhātaratnabhisamu
nmadahaṃsamālam_|
mandākinītaṭam avekṣya sa nīlakaṇṭha-
mūrdhno smaraddhṛtakapālaśikhāmaṇīndoḥ||7||
sa preṅkhitaśravaṇatālasamīravega-
paryastakāñcanalatā
spadaratnapuṣpe|
sandānitaṃ mahati kalpatarāvapaśya-
dairāvaṇaṃ sakalanāgakulā
vataṃsam_||8||
gaṇḍasthale navamadānam uci prakṛṣṭa-
śobhe mahāhavavimarda i
vāsurāṇām_
baddhāspadāṃ madhulihāṃ pṛthukarṇatāla-
dolānalena lalitāṃ pa
ṭalī dadhānam_||9||
dūravyapoḍhamalaśītamarīcibimba-
gauracchaviśravaṇacā
maracārubhūṣam_|
ālagnabhagnavikacojjvalapārijāta-
sanmañjarīkam iva
vaktratalaṃ dadhānam_||10||
āghrātum anyakarimaṇḍaladānagandham
ūrdhvīkṛtapravarapī
varahastadaṇḍam_
ālīḍhavidrumavanaprabhayeva bhinnam
ātāmrakānti pṛthu tālu
talaṃ vahantam_||11||
candraprabhāpaṭalagauraśarīrakānti-
sāvarṇyanihnutam api pra
kaṭaṃ vahantam_
āmantharaśravaṇatālakṛtābhighaṭṭa-
dolānubandhataralaṃ śuci ka
rṇaśaṅkham_||12||
kṣīrodasindhujaṭharātsamamutthitena
śaṅkhena karṇaśikhārā
śrayiṇā salīlam_|
gaṇḍasthalaṃ dadhatam unnatam induneva
sodaryatāñghritarasena
vicumbyamānam_||13||
helādhutivyatikarāhitagaṇḍadāna-
paṅkacchaṭāśaba
litodarakundapāṇḍū|
vispaṣṭalāñchanakalaṅkaśaśāṅkabimba-
khaṇḍadvayapra
tikṛtī śravaṇau dadhānam_||14||
saṃvartakābhrarasitānuvidhāyikaṇṭha-
ga
rjāccharalena cirasambhṛtamudgirantam_|
vistīrṇakarṇakuharāntaramārgalabdha-
kukṣipraveśam iva sāgaramanthaghoṣam_||15||
rīḍhāvalīḍhajalamantharame
ghakhaṇḍam
utkṣiptam ambaratale saralaprakāṇḍam_
hastārgalaṃ dadhatam indukarāvadā
tam
uttambhitakṣititaloragabhogaśobham_||16||
gaṇḍasthalīvigalitātanudā
napāna-
lobhāgatair aviralaṃ bhramarair bhramadbhiḥ|
pātālagarbhasahavāsarasena gāḍha
m
āliṅgyamānam iva santamasaprabandhaiḥ||17||
ābaddhadeharabharakāñcanabhūmipī
ṭha-
śoṇāśmaraśmikapiśaṃ tripadīvilāsaiḥ|
sandhyāṃśupāṭalitatigmamarīci
bimba-
saṃvādi pādatalamaṇḍalam udvahantam_||18||
nirvāsitasya ripuṇā saha
devasaṅghair
bhartus savistaranivāsadhiyeva bhūyaḥ|
karṇaprakīrṇakavipāṇḍura
pakṣmapaṅkti-
lakṣeṇa paṅkaruhanālaguṇānvahantam_||19||
bibhrāṇamaṅkuśama
śaṅkitaśātakumbha-
pātaṃ maruttanṛparājyam ivāsanastham_|
ābaddhaśobham abhitaḥ
śucināradena
tuṅgaṃ surarṣisadam eva sumerupṛṣṭham_||20||
tanvannavagrahakṛtaṃ kṣaṇadāvatāra-
tārāpatho nya iva yo timanoharatvam_|
sāmyaṃ vibhātasamayasya bi
bharti bāla-
sandhyāhitātanuruciḥ sphuṭapuṣkaraśrīḥ||21||
śṛṅgāriṇī pṛthaka
ṭākṣatayā ca yasya
lakṣmyāśritātanuranujjhitaratnakakṣyā|
āyodhanāvanitalai
r iva bhāty aśūnya-
rūpā sadānakavalasthitibhir dvirephaiḥ||22||
paryasyatas sa
kalasaccaritānukāri
vispaṣṭasajjanavaśīkaraṇaṃ karāmbhaḥ|
yasyāsurīm i
va bibharti kapolabhittir
acchinnadānavaratām abhirāmarūpām_||23||
yaḥ ku
ñjarājitavapuḥ kaṭakānusāri-
rūpo rucāsamahimāhitayā kṛtaśrīḥ|
sacchārivaṃśaracitasthitinākarodhi
nīhāraśaila iva cāru bibharti pṛṣṭham_||
24||
kakṣyānubandharacanārucireṇa hasti-
mallena gauravapuṣā śamitena śikṣā
m_|
vyāpāritātanukareṇa raṇāṅganeṣu
darpādaghāniṣata yena vipakṣanāgāḥ||
25||
vindhyācalonnatihṛtā paripītadāna-
sindhūrmiṇā śravaṇatāladhutena gurvī
m_
kumbhotthitena navadhāturajaś ca yena
lakṣmīm agastyamunineva ca yas sma dhatte||
26||
gīrvāṇavairipṛtanā samareṣu yaś ca
śauryātirekabhṛdanuttamadorjitaśrīḥ|
dhatte napoḍhakaraṭasthitimanyapuṣṭa-
nārīm ivābilarucaṃ madhupāyipaṅktim_
27||
śailādhirāja iva yaḥ savikāsamarda-
nānābalānugatanāgavidārida
ntaḥ|
viṣpandidānajalanirjharagaṇḍaśaila-
śobhī bibharty adhikam abhrakarīty abhikhyā
m_||28||
premāspadābhramurajasthitir avyapāya-
lakṣmīparigraharucipracalāki
śobhaḥ|
yo bhyāgameṣu hatadundubhir ety abhadra-
kālīvilāsam adharasthitasaiṃhikeyaḥ||
29||
nāgādhipo pi dadhadaskhalitāmaśeṣa-
bhogāśayāṃ sthitim udūḍhagurukṣamo
yaḥ|
tanvanvinidrakumudaśriyam apy abhīkṣṇam
airāvato yudhi virājati supratīkaḥ||
30||
dehatviṣāmbararudhā bhuvanāni yaś ca
vyāpāripucchalatayā yudhi rocamānaḥ|
yasya triviṣṭapasadām ativallabhasya
vispaṣṭaḍiṇḍimarutāṃ sthitir eti lakṣmī
mī_||31||
paryāptadānavapuṣā danuceṣṭitena
sādṛśyam āśritavatāpy ana yena lī
lā|
yasyāvipannayajuṣā śrutivartmaneva
lakṣmīrabhāri caritena guror gajānām_||32
tuṅgaṃ vapuḥ sakalahāstikabhaṅgabaddha-
kakṣyo tināstika iva sphuṭasādhanaśrīḥ|
vistāricakram iva rāśimayaṃ bibharti
yo nekadhāmakarakumbhakarālaśobham_||33
ṣaḍviṃśatyā kulakam_||
ālīnaratnakamale kaladhautapaṅka-
piṅgīkṛtāmbhasi
sa nākasaritpravāhe|
āmajjato maṇimṛṇālalatāsanātha-
cañcun dadarśa sa
lileśvaravāhahaṃsān_||33||
saṅgrāmabhagnabahulāsutaśaktilagna-
ghaṇṭā
sanāthapṛthupīvarakaṇṭhabhāgam_|
aikṣiṣṭa kāsaram asau samavartino tha
ma
ndākinīsarasakāñcanakardamāṅkam_||34||
tasyānukūlakalahaṃsaka
lāpakeli-
kolāhalākulitakūlajalāntarāsu|
līlārasāla.savi
sādhvasasārasāsu|
rsārāsu ratnasarasīṣu sasāra dṛṣṭiḥ||35||
viśrāmyati
sma nalinītaṭavartma vīci-
paryastaśīkarakaṇāhatahaṃsayūtham_|
āsādya nirda
litamauktikacūrṇareṇu-
saṃsaktasāndrasikatāśiśirīkṛtaṃ saḥ||36||
mandā
kinītaṭataroḥ sa dadarśa manda-
vātābhighātacalitena navāṃśukena|
airāvatīya
daśanavraṇapaṭṭabandham
ābandhuraṃ vidadhatīm iva kalpavallīm_||37||
dolāya
mānamaṇikuṇḍalacāruratna-
kāñcīkalāpacaraṇābharaṇābhirāmāḥ|
vi
śliṣṭabhedam avalokayati sma kalpa-
vallīs sa nākalalanāś ca suvarṇagaurīḥ||38||
vistīrṇakāñcanalatāgṛhajṛmbhamāṇa-
saṃbhogadevamithunaṃ mumude vilokya|
siddhāṅganākaraviluptanavapravāla-
mandāravṛkṣamatha nandanakānanaṃ saḥ||39||
sañcārihaṃsamithunāñcitacārupāda-
mudrāṅkaratnasikatācitatīralekhāḥ|
paśyann asau tadupakaṇṭhaniviṣṭahema-
vāpīrvinidrakamalāś ciram abhyanandat_||
40||
aikṣiṣṭa sa tridaśakānanasaṅgiraṅga-
dagre kuraṅgakulamākulitāntarikṣa
m_|
ratnaprabhākhacitasūkṣmaśarīrapakṣma
tārāmṛgasya vidadhatparivāralīlām_||
41||
māṇikyapallavamayūkhaśikhāvalupta-
cchāyāvitānam api tatra sa pārijā
tam_|
sacchāyameva ca dadarśa nabhaḥpurandhri-
hastāmbujāvacitakomalaratnapuṣpam_||
42||
vistāraśālivilasanmaṇipallavāgra-
nirgacchadacchakiraṇaprakaraccha
lena|
ratnālavālavalayāntaravarti pītam
abhyudvamantam atibhūribharād ivāmbhaḥ||
43
nākāṅganāruṇatalāṅgulicakravāla-
sandehitābhinavapallavapāṇilūnaiḥ|
abhyunmiṣadbhir api tatsamakālam eva
lakṣmīṃ vahantam aparāpararatnapuṣpaiḥ||44||
ti
lakam_||
ity uttarottaraviśeṣavilokanecchā-
vismeratām upagataḥ śaśimaulidūtaḥ|
ratnaprabhākhacitakāñcanatoraṇāgra-
vartī muhurtam abhavat puruhūtapuryāḥ||45||
yasyāṃ bibharti maṇimandiram indranīla-
māṇikyasālavalayāntarasanniviṣṭa
m_|
vistāraśālimadhusūdanabāhudaṇḍa-
mandīramadhyagatamandaraśailalīlā
m_||46||
yasyāṃ sphuran marakatāruṇaratnaharmya-
bhittiprabhāpaṭalasaṃvalitā vaha
nti|
candrāṃśavaḥ kurabakadrumapulpatāla-
vṛttaśriyaṃ haritapāṭalatām avāptāḥ||
47||
vaidūryapaṭṭaghaṭitārdharibhinniśāsu
dūrād apāvṛtamukhair iva dṛśyamānaiḥ|
dvārair bibharti pihitair api yatra lakṣmīm
abhraṅkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ||
48||
pratikakubham ayatnapūrvamārādupavanakalpalatāṃśukāni yasyām_
sura
bhayati gavākṣamārganiryatpracuratarāgurūdhūpasaurabhaśrīḥ||49||
yasyāṃ vibhāti
niśi candrakarāvamṛṣṭa-
hārendukāntataralacyutam aṅganānām_|
ābaddhabindupaṭalā
nanacandrabimba-
niryatsudhāśiśiranirjharaśobham ambhaḥ||50||
yatrendranīlavalabhī
vivarābhinirya-
daṃśucchaṭāpaṭaladhūsaratānubandhām_|
dhatte tarāmatanumatsarasaiṃ
hikeya-
niṣpītamuktamalinām iva kāntim induḥ||51||
yatra dadhati suramayuvata
yaḥ śriyaṃ bhāsvadasitamaṇibhavanasaṅgajām_|
vyūḍhasalilabharajaladama
ṇḍalapreṅkhadaciraruciruciravibhramāḥ||52||
klāntiṃ ratāntajanitāṃ ślathayanti
yatra
māṇikyamandaragavākṣapathapraviṣṭāḥ|
abhyarṇavartisuranirjhariṇītaraṅga-
bhaṅgānusāraśiśirā maruto ṅganānām_||53||
yasyāṃ nabhaś caragaṇena vidūradeśa-
saṃ
sthena sālavalayaṃ kaladhautadigdham_|
ālaṣyata bhramadalātaśikhākṛśānu-
lekhā
nubaddhapṛthucakrakarālaśobham_||54||
yasyāṃ bhūtyānujjhito nīlakaṇṭhacchāyāramyo
bhogināthair aśūnyaḥ|
dhatte śobhāṃ dehalīnāṃ gṛhaughaḥ kṣmābhṛtkanyāmunnatātmeva śambhuḥ||
55||
dīrghīkṛtām iva vilocayor yugena
saṃpiṇḍitām iva kapolakucasthalīṣu|
vistāritām iva nitambataṭe bibharti
lāvaṇyakāntimaralājanitā ca yasyām_|
56||
candrodaye bhavanacandramaṇipraṇāla-
viṣpandamānajalanirjharasiktamūlaiḥ
yasyāṃ śiśūpavanapādapacandravālair
āliṅgyate pratidiśaṃ sakalartulakṣmīḥ||57||
rāmābhirāmaś ca vidūrajāśmaprāsādarāśirniśi yatra dhāmnā|
hataprasarpanmṛgarūpa
cihnatejasvimārīcabalaś cakāsti||58||
jyotsnācchaṭādhavalaketanavaijayantī-
vyājena nirjitavicitrapurantarottham_||
yā diṅmukhena śaśidīdhitipāṇḍu mūrtam
ālakṣyate yaśa ivāviralaṃ kirantī||59||
nibiḍam api nibaddhānūruṇā ratna
harmya-
sthalakhaghaṭitaśikhaṇḍivrātakekāravārtā|
vivalitaphaṇicakraṃ yasya mā
rgāgatasya
ślathayati rathabandhaṃ bhāsvato bhogapaṅktiḥ||60||
iti śrīmahākaviratnāka
ravircite haravijaye mahākāvye svargavarṇanaṃ nāmaikatriṃśaḥ sargaḥ||