ekatriṃśaḥ sargaḥ |
tārāpathāt sa hṛdayasthagariṣṭhakāryaḥ
pṛṣṭhe puraṃdaragire racitapratiṣṭhaḥ |
māṇikyagopuram atītya samāsasāda
mārgāvasādarahitas tridivopakaṇṭham || 1 ||
1 ||
ścyotatsudhāśiśiraśīkaraśāritābhra-
magnāmaradviradaśūtkṛtabhinnavīcim |
tatpīvarāyatakarāhatirugṇahāri-
haimāravindamakarandavimiśratoyām || 2 ||
1. ‘dviradaśīkara’ kha.
- 2. ‘karāhata’ ka.
ścyotad ityādipañcabhiḥ kulakam_ | śīkarair vamathunā śāritam abhraṃ nabho yatra tathā
kṛtvā magno bruḍitaḥ || 2 ||
līlānimagnakamalāsanavāhahaṃsa-
saṃdehitācchajalaśīkaraphenapiṇḍām |
uttāralagnaharidaśvarathāśvabandha-
bhogīndragāḍhaparipītataraṅgavātām || 3 ||
- 3. ‘uttāla’ kha.
uttāralagnā raves tāraṇāya pravṛttāḥ || 3 ||
vistāriṇaḥ parisarān sphuṭahāṭakeśa-
mantrābhiyogakṛtasiddhinarendrakalpān |
ābibhratīṃ sakalaśailabilābirāma-
sīmantinījanamanoramagāḍhaśobhān || 4 ||
- 4. ‘parisarāt_’ kha.
5. ‘kalpāṃ’ kha.
- 6. ‘ābibhratā’ kha.
- 7. ‘śobhāṃ’ ka-kha.
aiḍaviḍo vaiśra
vaṇas tasya yaḥ sakalaśo 'ṅganājanas tasya gāḍhaṃ gāhanaṃ tena śobhā yeṣām_ | ata eva hāṭa
keśanāmnaḥ śivasya tannāmni vā granthe mantrāṇām abhiyogena samārādhanaparatayā kṛtaprabhāvā
ye narendrā guravas tatsadṛśān_ | te tu sakaleṣu śaileṣu yāni bilāni pātālavivarāṇi tatra
kāntājanasya mano ramayanto gāḍhā śobhā yeṣāṃ tādṛśā bhavanti | tadārādhanaṃ hi bila
sādhanavaddivyarūpopagamasya hetuḥ || 4 ||
saṃvādibhāratakathaṃ dadhatīm alupta-
matsyāvanātanurasasthavirāṭam ambhaḥ |
preṅkholanena haratāṇḍavato 'dhikaṃ ca
dhautāmbarāṃ kṣaya ivormigaṇena gaṅgām || 5 ||
1. ‘ghaṭena’ kha.
aluptaṃ matsyānām avanaṃ timīnāṃ gatiḥ prītir vā
yatra tat_ | atanurasam analpāsvādam_ | sthavirā vṛddhā āṭā ātayaḥ pakṣiṇo yatra | tato
viśeṣaṇasamāsaḥ | matsyāś ca janapadaviśeṣāḥ | teṣām aluptānāṃ parair aluṇṭhitānām avane rakṣaṇe
'tanuḥ prabhūto rasaḥ prasaktis tatrasthastam atyajanvirāṭākhyaḥ kṣitipatir yasyām_ | prekholanaṃ
calanaṃ tena kāraṇenāṇḍavataḥ pakṣiṇo haratā taraṅgagaṇena kalpāntavatkṣālitāmbarām_ | ta
dāhi sāra(hara)sya tāṇḍavād adhikaṃ preṅkholanena vidhu......tathāvidhaiva | adhikaṃ prabhūtaṃ śi
rasi ca || 5 ||
snānavatīrṇadhavalagrahacakravāla-
saṃdehitendurucibudbudabinduvṛndām |
uccaiḥśravaḥkhurapuṭāhataratnapaṭṭa-
sopānapaṅktim avalokya mudā vavande || 6 ||
6 || kulakam_ ||
(pañcabhiḥ kulakam_)
abhyunmiṣatkanakapaṭṭamarīcipiṅga-
m utkhātaratnabisam unmadahaṃsamālam |
mandākinītaṭam avekṣya sa nīlakaṇṭha-
mūrdhno 'smaraddhṛtakapālaśikhāmaṇīndoḥ || 7 ||
- 2. ‘śikhāsitāṃśoḥ’ kha.
ratnabisahaṃsayoś cūḍāmaṇīndukapālābhyāṃ sādṛśyādīśvara
śiraḥsmaraṇam_ | uktaṃ hi—‘sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ’ | śiro 'pi
kanakakāntivat piṅgam_ || 7 ||
sa preṅkhitaśravaṇatālasamīravega-
paryastakāñcanalatāspadaratnapuṣpe |
saṃdānitaṃ mahati kalpatarāvapaśya-
dairāvaṇaṃ sakalanāgakulāvataṃsam || 8 ||
avataṃsaḥ śirobhūṣaṇam_ || 8 ||
gaṇḍasthale navamadānamuci prakṛṣṭa-
śobhe mahāhavavimarda ivāsurāṇām |
baddhāspadāṃ madhulihāṃ pṛthukarṇatāla-
dolānilena lulitāṃ paṭalīṃ dadhānam || 9 ||
anavamam utkṛṣṭaṃ dānaṃ muñca
tīti kvip_ | tataḥ saptamī | navamadenāsamantāt_ | a iti vā viṣṇus tena namucinā ca
prakṛṣṭā śobhā yasmin_ || 9 ||
dūravyapoḍhamalaśītamarīcibimba-
gauracchaviśravaṇacāmaracārubhūṣam |
ālagnabhagnavikacojjvalapārijāta-
sanmañjarīkam iva vaktratalaṃ dadhānam || 10 ||
bhagnā truṭitā || 10 ||
āghrātumanyakarimaṇḍaladānagandha-
m ūrdhvīkṛtapravarapīvarahastadaṇḍam |
ālīḍhavidrumavanaprabhayeva bhinna-
m ātāmrakānti pṛthu tālutalaṃ dadhānam || 11 ||
1. ‘āghrātamanya’ kha.
- 2. ‘vahantaṃ’ ka.
ālīḍham āsvāditam_ | ālā
ḍhā vā payodhimadhye śliṣṭā || 11 ||
candraprabhāpaṭalagauraśarīrakānti-
sāvarṇyanihnutam api prakaṭaṃ vahantam |
āmantharaśravaṇatālakṛtābhighaṭṭa-
dolānubandhataralaṃ śuci karṇaśaṅkham || 12 ||
12 ||
kṣīrodasindhujaṭharāt samam utthitena
śaṅkhena karṇaśikhārāśrayiṇā salīlam |
gaṇḍasthalaṃ dadhām unnatam induneva
sodaryatāñcitarasena vicumbyamānam || 13 ||
- 3. ‘sodaryatārpita’ kha.
sodaryatā bhrātṛbhāvaḥ || 13 ||
helādhutivyatikarāhitagaṇḍadāna-
paṅkacchaṭāśabalitodarakundapāṇḍū |
vispaṣṭalāñchanakalaṅkaśaśāṅkabimba-
khaṇḍadvayapratikṛtī śravaṇau dadhānam || 14 ||
āhito
nyastaḥ | dānena śabalodaratvāt kundavatpāṇḍuratvāc ca sakalaṅkaśaśikhaṇḍadvayena sadṛśau śravaṇau
dhārayantam_ || 14 ||
saṃvartakābhrarasitānuvidhāyikaṇṭha-
garjācchalena cirasaṃbhṛtam udgirantam |
vistīrṇakarṇakuharāntaramārgalabdha-
kukṣipraveśam iva sāgaramanthaghoṣam || 15 ||
manthaghoṣo mathanaśabdaḥ || 15 ||
rīḍhāvalīḍhajalamantharameghakhaṇḍa-
m utkṣiptam ambaratale saralaprakāṇḍam |
hastārgalaṃ dadhatam indukarāvadāta-
m uttambhitakṣititaloragabhogaśobham || 16 ||
1. ‘śobhabhogaṃ’ kha.
rīḍhā helā | prakāṇḍaṃ nālam_ || 16
||
gaṇḍasthalīvigalitātanudānapāna-
lobhāgatair aviralaṃ bhramarair bhramadbhiḥ |
pātālagarbhasahavāsarasena gāḍha-
m āliṅgyamānam iva saṃtamasaprabandhaiḥ || 17 ||
- 2. ‘vighaṭitā’ kha.
17 ||
ābaddhadehabharakāñcanabhūmipīṭha-
śoṇāśmaraśmikapiśaṃ tripadīvilāsaiḥ |
saṃdhyāṃśupāṭalitatigmamarīcibimba-
saṃvādi pādatalamaṇḍalam udvahantam || 18 ||
tripadī pādam ekam utkṣipya pādatrayeṇāvasthānam_ || 18 ||
nirvāsitasya ripuṇā saha devasaṃghai-
r bhartuḥ savistaranivāsadhiyeva bhūyaḥ |
karṇaprakīrṇakavipāṇḍurapakṣmapaṅkti-
lakṣeṇa paṅkaruhanālaguṇān vahantam || 19 ||
ripuṇā vṛtreṇa | pra
kīrṇakaṃ cāmaram_ | pakṣmāṇi lomāni | lakṣaṃ vyājaḥ || 19 ||
bibhrāṇam aṅkuśamaśaṅkitaśātakumbha-
pātaṃ maruttanṛparājyam ivāsanastham |
ābaddhaśobham abhitaḥ śucināradena
tuṅgaṃ surarṣisadaseva sumerupṛṣṭham || 20 ||
aśaṅkitaḥ śātaṃ kṛtvā
kumbhayoḥ pāto yasya | maruttarājye 'py ākaniṣṭa(kasmi)kaḥ śātakumbhapāto hemavarṣaṃ sa
ptadivasān abhūt_ | āsanaṃ śirodeśo rāṣṭraṃ ca | śucinā śuddhena radena dantena, śuciś ca nāra
dākhyo devarṣir yasmin_ || 20 ||
tanvann avagrahakṛtaṃ kṣaṇadāvatāra-
tārāpatho 'nya iva yo 'timanoharatvam |
sāmyaṃ vibhātasamayasya bibharti bāla-
saṃdhyāhitātanuruciḥ sphuṭapuṣkaraśrīḥ || 21 ||
1. ‘kṛtakṣaṇadā’ kha.
- 2. ‘yāti’ ka.
- 3. ‘prabhāta’ kha.
avagraho lalāṭadeśaḥ navāś ca grahāḥ śaśāṅkādayaḥ | vālaṃ
puccham_ | saṃdhinā saṃśleṣeṇāhitā kṛtā ā samantāt tanoḥ śarīrasya rucir yasya | bālayā
ca pratyagrayā saṃdhyayā kṛtā atanur analpā kāntir yasya | puṣkaraṃ karāgraṃ nabhaḥ paṅkajaṃ ca
|| 21 ||
śṛṅgāriṇī pṛthakaṭākṣatayā ca yasya
lakṣmyāśritātanur anujjhitaratnakakṣyā |
āyodhanāvanitalair iva bhāty aśūnya-
rūpā sadānakavalasthitibhir dvirephaiḥ || 22 ||
śṛṅgāriṇī gairikādimaṇḍanasahitā yasya tanur mūrtirakṣatayā śriyā śritā śobhate |
kaṭau gaṇḍau | kakṣyaṃ madhyabandhanam_ | atha ca tanur lalanā | sāpi pṛthavaḥ kaṭākṣā yasya
tadbhāvena śobhayā yuktā śṛṅgārākhyarasasahitā bhrājate | kakṣyā mekhalāpi | saha dānasya
kavalair vartamānā sthitir yeṣāṃ taiḥ santaś cānakāḥ paṭahabhedā yasyāṃ tādṛśī balānāṃ sainyānāṃ
sthitir yatra || 22 ||
paryasyataḥ sakalasaccaritānukāri
vispaṣṭasajjanavaśīkaraṇaṃ karāmbhaḥ |
yasyāsurīm iva bibharti kapolabhitti-
r acchinnadānavaratām abhirāmarūpam || 23 ||
sajjaṃ prastutaṃ navaṃ śīkaraṇaṃ śīkarakaraṇaṃ yasya | saccaritaṃ sajja
nānāṃ vaśīkaraṇam āharaṇahetuḥ | acchinnena dānena varatām uttaṃsatvaṃ bibharti | asurī
m iva | sāpy acchinnaṃ dānavasaṃbandhi rataṃ yasyās tādṛśī bhavati || 23 ||
yaḥ kuñjarājitavapuḥ kaṭakānusāri-
rūpo rucāsamahimāhitayā kṛtaśrīḥ |
sacchārivaṃśaracitasthitinākarodhi
nīhāraśaila iva cāru bibharti pṛṣṭham || 24 ||
1. ‘saṃcāri’ kha.
kuñjarair ajita
m unnatatvād anabhibhūtaṃ vapur yasya | kaṭau gaṇḍau | kaṃ śiraḥ | tadanusāri pīvaratvāt tatsadṛśaṃ
rūpam ākṛtir yasya | kaṭakaś ca madhyabhāgaḥ | tadanusāriṇas tatra caranto rūpā mṛgavi
śeṣā yasya | samahimā māhātmyayuktaḥ | hitayā sukhajanikayā rucā kṛtaśrīḥ | a
samena ca himenāhitayā kṛtayā rucā kṛtaśobhaḥ | satī śāriḥ paryāṇaṃ yasya vaṃśena pṛ
ṣṭhanāḍyā racitā sthitir yatra | satyaś ca śārivākhyā oṣadhayo yasmin_ | śaraiś ca kāṇḍai
ś citā sthitir yasya || 24 ||
kakṣyānubandharacanārucireṇa hasti-
mallena gauravapuṣā gamitena śikṣām |
vyāpāritātanukareṇa raṇāṅganeṣu
darpād aghāniṣata yena vipakṣanāgāḥ || 25 ||
- 2. ‘kakṣyāvabandha’ kha.
gauravaṃ ca puṣṇāti parakṛta ātmani vardhayati | dikṣu
(śikṣā) pīluśāstre yuddhaśāstre ca pratipāditā yuktiḥ | karo hastaḥ karau ca pāṇī |
aghāniṣata hatāḥ | vipakṣanāgāḥ pratipakṣabhūtāḥ kuñjarāḥ | mahāntaś ca vipakṣā vipakṣanā
gāḥ | ‘vṛndārakanāgakuñjaraiḥ pūjyamānam_’ iti samāsaḥ || 25 ||
vindhyācalonnatihṛtā paripītadāna-
sindhūrmiṇā śravaṇatāladhutena gurvīm |
kumbhotthitena navadhāturajaś cayena
lakṣmīm agastyamunineva ca yaḥ sma dhatte || 26 ||
- 3. ‘yutena’ ka.
unnatiharaṇam ucchrāyā
tir ekāt_ | agastyo 'pi merujigīṣayā vardhamānasya sūryādimārgaṃ ca nirundhato vindhyagire
ś chalenaunnatyam aharat_ | dānasindhur madanadī | dānaṃ ca śuddhiḥ | ‘daip_ śodhane’ | tadarthaṃ pa
ripītāḥ sindhoḥ samudrasyormayo yena | kumbhau kavāṭau kumbhaś ca kalaśaḥ || 26 ||
gīrvāṇavairipṛtanā samareṣu yaś ca
śauryātirekabhṛdanuttamadorjitaśrīḥ |
dhatte 'napoḍhakaraṭasthitim anyapuṣṭa-
nārīm ivāvilaruciṃ madhupāyipaṅktim || 27 ||
anu
ttenāparityaktena madenorjitā śrīr yasya | yaś ca śauryātirekabhṛtpuruṣaḥ so 'nuttamena sarvāti
śāyinā doṣṇā bhujena jitaśrīr bhavati | karaṭau gaṇḍau karaṭāś ca kākāḥ | sthitir ācā
ro 'pi | kokilā hi kākaiḥ samānākṛtayo dhūrtatayā tadācāram āśritya tatkulāyeṣu tair eva
poṣyamāṇāḥ suciram avatiṣṭhante || 27 ||
śailādhirāja iva yaḥ savikāsamarda-
nānābalānugatanāgavidāridantaḥ |
viṣpandidānajalanirjharagaṇḍaśaila-
śobhī bibharty adhikam abhrakarīty abhikhyām || 28 ||
savikāsamardā vistīrṇakalahā nānāvidhā ye
balasya daityasyānugatā anuyāyino nāgāḥ kariṇas tadvidāriṇo dantā daśanā yasya |
vīnāṃ ca pakṣiṇāṃ kāso gatis tatkṛtena mardaina kṣodena sahavartamānā balā oṣadhiviśeṣā
s tābhir anusṛtā nāgavidāriṇaḥ puṃnāgakovidāratarumanto dantāḥ śikharabhāgā yasya | ga
ṇḍāv eva śailau | gaṇḍaśailāś ca mahānto muktapāṣāṇāḥ | abhrakarīty abhikhyā abhramātaṅga
iti nāma | abhrakaṃ dhātubhedaḥ | rītir ārakūṭam_ | tābhyāṃ cābhikhyā śobhā || 28 ||
premāspadābhramurajasthitir avyapāya-
lakṣmīparigraharucipracalākiśobhaḥ |
yo 'bhyāgameṣu hatadundubhir eti bhadra-
kālīvilāsam adharasthitasaiṃhikeyaḥ || 29 ||
bhadrā viśiṣṭajātayo gajāḥ | uktaṃ ca—‘bhadro mando mṛgaś cātha saṃkīrṇaś ceti jātayaḥ |
catasraḥ kariṇāṃ tāsāṃ bhadro 'ntarmada eva yaḥ ||’ tān kālayituṃ samare nirasituṃ śīlaṃ yasya
tathāvidho yo vilāsam eti śobhāṃ dhatte | bhadrakālī ca bha(ru)drāṇī| tasyā api vi
lāsam eti | tatsadṛśo bhavatītyarthaḥ | tatrairāvaṇaḥ premāspadam abhramur nāma kariṇī yasya | ajā
nityā sthitir yasya | avyapāyā sthirā śrīs tatparigraharasikaiḥ pracalākibhir abhikhyā yasya |
pracalam akanti kuṭilaṃ gacchantīti pracalākinaḥ puraḥ pracāriṇo yodhāḥ | hato vādito
dundubhiḥ paṭaho yasya | adharasthitaḥ paribhūtatvād adhogataḥ saiṃhikeyo rāhur yasya tathoktaḥ |
bhadrakāly api abhrāṇyeva madhuradhvananān murajās tatsthito yo ravyapāyas tena.........sya
sa pracalākī cihnabhūtaḥ kumārasaṃbandhī vā mayūras tasya śobhā premāspadaṃ yasyāḥ | abhyā
gameṣu raṇeṣu saṃmukhāgamaneṣu hato dundubhir nāma daityo yayā | adharasthitaś ca vāhanībhūtaḥ saiṃ
hikeyaḥ siṃho yasyāḥ sā tathoktā || 29 ||
nāgādhipo 'pi dadhadaskhalitām aśeṣa-
bhogāśayāṃ sthitim udūḍhagurukṣamo yaḥ |
tanvanvinidrakumudaśriyam apy abhīkṣṇa-
m airāvato yudhi virājati supratīkaḥ || 30 ||
nāgā bhujagā gajāś ca | śeṣo bhujagarājo
'vaśiṣṭaś ca | kṣamā bhūmiḥ śāntiś ca | kumudo diggajaḥ kumudaṃ ca kairavam_ | supratīko di
kkuñjaraḥ kaścic chobhanāvayavaś ca | ‘airāvataḥ puṇḍarīkaḥ kumudāñjanavāmanāḥ | puṣpadantaḥ sā
rvabhaumaḥ supratīkaś ca diggajāḥ’ || 30 ||
dehatviṣāmbararucā bhuvanāni yaś ca
vyāpāripucchalatayā yudhi rocamānaḥ |
yasya triviṣṭapasadām ativallabhasya
vispaṣṭaḍiṇḍimarutāṃ sthitir eti lakṣmīm || 31 ||
1. ‘rudhā’ kha.
yudhi nāsti ripuṣu cchalaṃ yasya tadbhāvena śobha
māno yaḥ śarīrarucā bhuvanāni vyāpa sthagitavān_ | vyāpāri lasat tatpuccham eva latā tayā
ca rocamāna iti kecit_ | asmiṃs tu pakṣe kriyāpadam aucityāc ca tad eva kalpanīyam_ | tri
viṣṭapādīty anena vā dehadvi(tvi?)ṣonye tad eva viśeṣaṇīyam_ (?) | triviṣṭapasado devāḥ |
vispaṣṭaṃ diṇḍim asya paṭahasya rutaṃ yasyām_ | diṇḍiś ca kvacit prasiddho mahādevaḥ | yad ukta
m_—‘devadāruvane diṇḍiḥ’ iti | tato vispaṣṭo diṇḍir marutaś ca daityau yatra prakaṭau tā
dṛśīṃ śriyaṃ yo 'bhyeti sa kathaṃ devānāṃ priya iti ca virodho dhvanyate || 31 ||
paryaptadānavapuṣā danuceṣṭitena
sādṛśyam āśritavatāpyata yena līlā |
yasyāvipannayajuṣā śrutivartmaneva
lakṣmīr abhāri caritena guror gajānām || 32 ||
paryāptaṃ
samantād adhigataṃ dānaṃ yena tādṛgvapur yasya | paryāptaṃ ca prabhūtaṃ kṛtvā dānavān puṣṇāti | da
nurdānavānāṃ jananī | āpyata prāptā | avipannavinaśvaro nayaḥ pīluśāstraprasiddhā nītis taṃ
juṣate śrayati | avipannaṃ ca nityatvād anaṣṭaṃ yajur nāma vedo yasmin_ | caritaṃ saṃcāraḥ || 32 ||
tuṅgaṃ vapuḥ sakalahāstikabhaṅgabaddha-
kakṣyo 'tināstika iva sphuṭasādhanaśrīḥ |
vistāricakram iva rāśimayaṃ bibharti
yo 'nekadhāmakarakumbhakarālaśobham || 33 ||
anekaṃ dhāma tejo yasya | kareṇa kumbhābhyāṃ ca karālā śobhā yasya tādṛgvapur yo bi
bharti | rāśicakram iva | tad apy anekadhā bahuprakāram_ | makareṇa kumbhena ca rāśinā dīptaśo
bham_ | hastināṃ samūho hāstikam_ | ‘acittahastidhenoṣṭhak_ |’ tasya sakalasya bhaṅge ba
ddhakakṣyaḥ | atīva nāstiko lokāyatādir iva | so 'pi sakalahānām āstikānāṃ naiyāyi
kādīnāṃ bhaṅge baddhakakṣyaḥ | kakṣyā madhyabandhanaṃ samuddyogaś ca | asti paralokādir iti ma
tir yasya sa āstikaḥ| nāsti sa iti matir yasya sa nāstikaḥ | ‘asti nāsti diṣṭaṃ
matiḥ’ iti ṭhak_ | sādhanaṃ sainyam_, (puṃvyañjanam api) pakṣahetudṛṣṭāntādivacanaṃ ca || 33 ||
ṣaḍviṃśatyā kulakam_ ||
(ṣaḍviṃśatyā kulakam_)
ālīnaratnakamale kaladhautapaṅka-
piṅgīkṛtāmbhasi sa nākasaritpravāhe |
āmajjato maṇimṛṇālalatāsanātha-
cañcūn dadarśa salileśvaravāhahaṃsān || 34 ||
1. ‘ālūna’ kha.
- 2. ‘yāna’ kha.
salileśvaro varuṇaḥ || 34 ||
saṅgrāmabhagnabahulāsutaśaktilagna-
ghaṇṭāsanāthapṛthupīvarakaṇṭhabhāgam |
aikṣiṣṭa kāsaram asau samavartino 'tha
mandākinīsarasakāñcanakardamāṅkam || 35 ||
- 3. ‘bahulāsura’ kha.
- 4. ‘bhāsam_’ kha.
bahulāsutaḥ kārtikeyaḥ | kāsaro ma
hiṣaḥ | samavartī yamaḥ || 35 ||
tasyānukūlakalahaṃsakalāpakeli-
kolāhalākulitakūlajalāntarāsu |
līlārasālasavisādhvasasārasāsu|
sārāsu ratnasarasīṣu sasāra dṛṣṭiḥ || 36 ||
36 ||
majjatsureśataruṇīgalitāvataṃsa-
hāsābhirāmamaṇisaikatarodhaso 'sau |
nirvarṇya nirvṛtim amandarasām avāpa
mandākinīduhitṛkā iva ratnavāpīḥ || 37 ||
- 5. ayaṃ
ślokaḥ ka-pustake truṭitaḥ.
saikataṃ nirjalaṃ taṭam_ | sajalaṃ tu tad eva rodhaḥ
|| 37 ||
viśrāmyati sma nalinītaṭavartma vīci-
paryastaśīkarakaṇāhatahaṃsayūtham |
asādya nirdalitamauktikacūrṇareṇu-
saṃsaktasāndrasikatāśiśirīkṛtaṃ saḥ || 38 ||
38 ||
mandākinītaṭataroḥ sa dadarśa manda-
vātābhighātacalitena navāṃśukena |
airāvatīyadaśanavraṇapaṭṭabandha-
m ābandhuraṃ vidadhatīm iva kalpavallīm || 39 ||
1. ‘śakalena’ kha.
taṭataror daśanavraṇasya sicayena paṭṭikābandham iva kurvatīṃ kalpavallīm adarśa
yat_ || 39 ||
dolāyamānamaṇikuṇḍalacāruratna-
kāñcīkalāpacaraṇābharaṇābhirāmāḥ |
vispaṣṭabhedam avalokayati sma kalpa-
vallīḥ sa nākalalanāś ca suvarṇagaurīḥ || 40 ||
40 ||
vistīrṇakāñcanalatāgṛhajṛmbhamāṇa-
saṃbhogadevamithunaṃ mumude vilokya |
siddhāṅganākaraviluptanavapravāla-
mandāravṛkṣam atha nandanakānanaṃ saḥ || 41 ||
- 2. ‘kāñcanagṛhapravijṛmbhamāṇa’ kha.
- 3. ‘vṛkṣamayanandana’ kha.
41 ||
saṃcārihaṃsamithunāñcitacārupāda-
mudrāṅkaratnasikatāñcitatīralekhāḥ |
paśyann asau tadupakaṇṭhaniviṣṭahema-
vāpīr vinidrakamalāś ciram abhyanandat || 42 ||
42 ||
aikṣiṣṭa sa tridaśakānanasaṅgiraṅga-
dagre kuraṅgakulam ākulitāntarikṣam |
ratnaprabhākhacitasūkṣmaśarīrapakṣma
tārāmṛgasya vidadhatparivāralīlām || 43 ||
tārāmṛgo mṛgaśīrṣaḥ || 43 ||
māṇikyapallavamayūkhaśikhāvalupta-
cchāyāvitānam api tatra sa pārijātam |
sacchāyam eva ca dadarśa nabhaḥpuraṃdhri-
hastāmbujāvacitakomalaratnapuṣpam || 44 ||
chāyā śobhāpi || 44
||
vistāraśālivilasanmaṇipallavāgra-
nirgacchadacchakiraṇaprakaracchalena |
ratnālavālavalayāntaravarti pīta-
m abhyudvamantamatibhūribharād ivāmbhaḥ || 45 ||
45 ||
nākāṅganāruṇatalāṅgulicakravāla-
saṃdehitābhinavapallavapāṇilūnaiḥ |
abhyunmiṣadbhir api tatsamakālam eva
lakṣmīṃ vahantam aparāpararatnapuṣpaiḥ || 46 ||
46 ||
(tilakam_)
1. ‘tilakam_’ kha-pustake nāsti.
ity uttarottaraviśeṣavilokanecchā-
vismeratām upagataḥ śaśimaulidūtaḥ |
ratnaprabhākhacitakāñcanatoraṇāgra-
vartī muhurtam abhavat puruhūtapuryāḥ || 47 ||
vismero vismayanaśīlaḥ || 47 ||
yasyāṃ bibharti maṇimandiramindranīla-
māṇikyasālavalayāntarasaṃniviṣṭam |
vistāraśālimadhusūdanabāhudaṇḍa-
mandīramadhyagatamandaraśailalīlām || 48 ||
mandīro manthānasya cakrakam_ || 48
||
yasyāṃ sphuranmarakatāruṇaratnaharmya-
bhittiprabhāpaṭalasaṃvalitā vahanti |
candrāṃśavaḥ kurabakadrumapuṣpatā(nā?)la-
vṛntaśriyaṃ haritapāṭalatām avāptāḥ || 49 ||
49 ||
vaidūryapaṭṭaghaṭitāraribhir niśāsu
dūrād apāvṛtamukhair iva dṛśyamānaiḥ |
dvārair bibharti pihitair api yatra lakṣmī-
m abhraṃkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ || 50 ||
ararir dvārapaṭṭakaḥ || 50 ||
pratikakubham ayatnapūrvam ārād upavanakalpalatāṃśukāni yasyām |
surabhayati gavākṣamārganiryatpracuratarāgurudhūpasaurabhaśrīḥ || 51 ||
1. ‘dhūma’ ka.
51 ||
yasyāṃ vibhāti niśi candrakarāvamṛṣṭa-
hārendukāntataralacyutam aṅganānām |
ābaddhabindupaṭalānanacandrabimba-
niryatsudhāśiśiranirjharaśobham ambhaḥ || 52 ||
52 ||
yatrendranīlavalabhīvivarābhinirya-
daṃśucchaṭāpaṭaladhūsaritānubandhām |
dhattetarām atanumatsarasaiṃhikeya-
niṣpītamuktamalinām iva kāntim induḥ || 53 ||
- 2. ‘baddhām_’ kha.
53 ||
yatra dadhati surayuvatayaḥ śriyaṃ bhāsvadasitamaṇibhavanasaṃgajām |
vyūḍhasalilabharajaladamaṇḍalapreṅkhadaciraruciruciravibhramāḥ || 54 ||
54 ||
klāntiṃ ratāntajanitāṃ ślathayanti yatra
māṇikyamandiragavākṣapathapraviṣṭāḥ |
abhyarṇavartisuranirjhariṇītaraṅga-
bhaṅgānusāraśiśirā maruto 'ṅganānām || 55 ||
- 3. ayaṃ ślokaḥ kha-pustake truṭitaḥ.
55 ||
yasyāṃ nabhaścaragaṇena vidūradeśa-
saṃsthena sālavalayaṃ kaladhautadigdham |
ālakṣyata bhramadalātaśikhākṛśānu-
lekhānibaddhapṛthucakrakarālaśobham || 56 ||
1. ‘lekhānubaddha’ ka.
56 ||
yasyāṃ bhūtyānujjhito nīlakaṇṭhacchāyāramyo bhogināthair aśūnyaḥ |
dhatte śobhāṃ dehalīnāṃ gṛhaughaḥ kṣmābhṛtkanyām unnatātmeva śaṃbhuḥ || 57 ||
- 2. ‘dehadīnāṃ’ kha.
nī
lakaṇṭho mayūraḥ nīlaś ca kaṇṭho grīvā | bhogina īśvarāḥ sarpāś ca | dehalīnāṃ dvārārambha
bhavām_, dehe ca līnāṃ lagnām_ || 57 ||
dīrghīkṛtām iva vilocanayor yugeṣu
saṃpiṇḍitām iva kapolakucasthalīṣu |
vistāritām iva nitambataṭe bibharti
lāvaṇyakāntim abalājanatā ca yasyām || 58 ||
- 3. ‘yugena’ kha.
58 ||
candrodaye bhavanacandramaṇipraṇāla-
viṣpandamānajalanirjharasiktamūlaiḥ |
yasyāṃ śiśūpavanapādapacakravālai-
r āliṅgyate pratidiśaṃ sakalartulakṣmīḥ || 59 ||
- 4. ‘pravāla’ kha.
praṇālaṃ jalaniḥsṛtimārgaḥ || 59 ||
rāmābhirāmaś ca vidūrajāśmaprāsādarāśir niśi yatra dhāmnā |
hataprasarpanmṛgarūpacihnatejasvimārīcabalaś cakāsti || 60 ||
rā
mābhiraṅganābhiḥ, rāmaś cābhirāmo manojñaḥ | praśasto mṛgo mṛgarūpaḥ | 'praśaṃsāyāṃ rūpap_' |
sa cihnaṃ yasya sa śaśāṅka ucyate | tasya tejasvināṃ ca jyotiṣāṃ marīcisaṃbandhi balaṃ sāmarthya hataṃ yena | rāmo mṛgākṛticihnasya tejasvinaś ca mārīcākhyasya rakṣaso balaṃ ja
ghāna || 60 ||
jyotsnāchaṭādhavalaketanavaijayantī-
vyājena nirjitavicitrapurāntarottham |
yā diṅmukheṣu śaśidīdhitipāṇḍu mūrta-
m ālakṣyate yaśa ivāviralaṃ kirantī || 61 ||
ketanāni gṛhāṇi || 61 ||
nibiḍam api nibaddhānūruṇā ratnaharmya-
sthalaghaṭitaśikhaṇḍivrātakekāravārtā |
vivalitaphaṇacakraṃ yatra mārgāgatasya
ślathayati rathabandhaṃ bhāsvato bhogipaṅktiḥ || 62 ||
vrātaḥ samūhaḥ | bhoginaḥ sarpāḥ | teṣāṃ ke
kāśravaṇacakitānāṃ palāyanaparatvena rathabandhaślathīkaraṇam_ || 62 ||
(ṣoḍaśabhiḥ kulakam_)
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
svargābhogavarṇanaṃ nāmaikatriṃśaḥ sargaḥ |
1. ‘svargavarṇanaṃ’ ka.
iti rājānakajayā
nakasūnor alakasya kṛtau haravijayaviṣamapadoddyota ekatriṃśaḥ sargaḥ ||