Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ekatriṃśaḥ sargaḥ |

tārāpathāt sa hṛdayasthagariṣṭhakāryaḥ pṛṣṭhe puraṃdaragire racitapratiṣṭhaḥ | māṇikyagopuram atītya samāsasāda mārgāvasādarahitas tridivopakaṇṭham || 1 ||

1 ||

ścyotatsudhāśiśiraśīkaraśāritābhra- magnāmaradviradaśūtkṛtabhinnavīcim | tatpīvarāyatakarāhatirugṇahāri- haimāravindamakarandavimiśratoyām || 2 || 1. ‘dviradaśīkara’ kha. 2. ‘karāhata’ ka.

ścyotad ityādipañcabhiḥ kulakam_ | śīkarair vamathunā śāritam abhraṃ nabho yatra tathā kṛtvā magno bruḍitaḥ || 2 ||

līlānimagnakamalāsanavāhahaṃsa- saṃdehitācchajalaśīkaraphenapiṇḍām | uttāralagnaharidaśvarathāśvabandha- bhogīndragāḍhaparipītataraṅgavātām || 3 || 3. ‘uttāla’ kha.

uttāralagnā raves tāraṇāya pravṛttāḥ || 3 ||

vistāriṇaḥ parisarān sphuṭahāṭakeśa- mantrābhiyogakṛtasiddhinarendrakalpān | ābibhratīṃ sakalaśailabilābirāma- sīmantinījanamanoramagāḍhaśobhān || 4 || 4. ‘parisarāt_’ kha. 5. ‘kalpāṃ’ kha. 6. ‘ābibhratā’ kha. 7. ‘śobhāṃ’ ka-kha.

aiḍaviḍo vaiśravaṇas tasya yaḥ sakalaśo 'ṅganājanas tasya gāḍhaṃ gāhanaṃ tena śobhā yeṣām_ | ata eva hāṭakeśanāmnaḥ śivasya tannāmni vā granthe mantrāṇām abhiyogena samārādhanaparatayā kṛtaprabhāvā ye narendrā guravas tatsadṛśān_ | te tu sakaleṣu śaileṣu yāni bilāni pātālavivarāṇi tatra kāntājanasya mano ramayanto gāḍhā śobhā yeṣāṃ tādṛśā bhavanti | tadārādhanaṃ hi bilasādhanavaddivyarūpopagamasya hetuḥ || 4 ||

saṃvādibhāratakathaṃ dadhatīm alupta- matsyāvanātanurasasthavirāṭam ambhaḥ | preṅkholanena haratāṇḍavato 'dhikaṃ ca dhautāmbarāṃ kṣaya ivormigaṇena gaṅgām || 5 || 1. ‘ghaṭena’ kha.

aluptaṃ matsyānām avanaṃ timīnāṃ gatiḥ prītir vā yatra tat_ | atanurasam analpāsvādam_ | sthavirā vṛddhā āṭā ātayaḥ pakṣiṇo yatra | tato viśeṣaṇasamāsaḥ | matsyāś ca janapadaviśeṣāḥ | teṣām aluptānāṃ parair aluṇṭhitānām avane rakṣaṇe 'tanuḥ prabhūto rasaḥ prasaktis tatrasthastam atyajanvirāṭākhyaḥ kṣitipatir yasyām_ | prekholanaṃ calanaṃ tena kāraṇenāṇḍavataḥ pakṣiṇo haratā taraṅgagaṇena kalpāntavatkṣālitāmbarām_ | tadāhi sāra(hara)sya tāṇḍavād adhikaṃ preṅkholanena vidhu......tathāvidhaiva | adhikaṃ prabhūtaṃ śirasi ca || 5 ||

snānavatīrṇadhavalagrahacakravāla- saṃdehitendurucibudbudabinduvṛndām | uccaiḥśravaḥkhurapuṭāhataratnapaṭṭa- sopānapaṅktim avalokya mudā vavande || 6 ||

6 || kulakam_ ||

(pañcabhiḥ kulakam_)

abhyunmiṣatkanakapaṭṭamarīcipiṅga- m utkhātaratnabisam unmadahaṃsamālam | mandākinītaṭam avekṣya sa nīlakaṇṭha- mūrdhno 'smaraddhṛtakapālaśikhāmaṇīndoḥ || 7 || 2. ‘śikhāsitāṃśoḥ’ kha.

ratnabisahaṃsayoś cūḍāmaṇīndukapālābhyāṃ sādṛśyādīśvaraśiraḥsmaraṇam_ | uktaṃ hi—‘sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ’ | śiro 'pi kanakakāntivat piṅgam_ || 7 ||

sa preṅkhitaśravaṇatālasamīravega- paryastakāñcanalatāspadaratnapuṣpe | saṃdānitaṃ mahati kalpatarāvapaśya- dairāvaṇaṃ sakalanāgakulāvataṃsam || 8 ||

avataṃsaḥ śirobhūṣaṇam_ || 8 ||

gaṇḍasthale navamadānamuci prakṛṣṭa- śobhe mahāhavavimarda ivāsurāṇām | baddhāspadāṃ madhulihāṃ pṛthukarṇatāla- dolānilena lulitāṃ paṭalīṃ dadhānam || 9 ||

anavamam utkṛṣṭaṃ dānaṃ muñcatīti kvip_ | tataḥ saptamī | navamadenāsamantāt_ | a iti vā viṣṇus tena namucinā ca prakṛṣṭā śobhā yasmin_ || 9 ||

dūravyapoḍhamalaśītamarīcibimba- gauracchaviśravaṇacāmaracārubhūṣam | ālagnabhagnavikacojjvalapārijāta- sanmañjarīkam iva vaktratalaṃ dadhānam || 10 ||

bhagnā truṭitā || 10 ||

āghrātumanyakarimaṇḍaladānagandha- m ūrdhvīkṛtapravarapīvarahastadaṇḍam | ālīḍhavidrumavanaprabhayeva bhinna- m ātāmrakānti pṛthu tālutalaṃ dadhānam || 11 || 1. ‘āghrātamanya’ kha. 2. ‘vahantaṃ’ ka.

ālīḍham āsvāditam_ | ālāḍhā vā payodhimadhye śliṣṭā || 11 ||

candraprabhāpaṭalagauraśarīrakānti- sāvarṇyanihnutam api prakaṭaṃ vahantam | āmantharaśravaṇatālakṛtābhighaṭṭa- dolānubandhataralaṃ śuci karṇaśaṅkham || 12 ||

12 ||

kṣīrodasindhujaṭharāt samam utthitena śaṅkhena karṇaśikhārāśrayiṇā salīlam | gaṇḍasthalaṃ dadhām unnatam induneva sodaryatāñcitarasena vicumbyamānam || 13 || 3. ‘sodaryatārpita’ kha.

sodaryatā bhrātṛbhāvaḥ || 13 ||

helādhutivyatikarāhitagaṇḍadāna- paṅkacchaṭāśabalitodarakundapāṇḍū | vispaṣṭalāñchanakalaṅkaśaśāṅkabimba- khaṇḍadvayapratikṛtī śravaṇau dadhānam || 14 ||

āhito nyastaḥ | dānena śabalodaratvāt kundavatpāṇḍuratvāc ca sakalaṅkaśaśikhaṇḍadvayena sadṛśau śravaṇau dhārayantam_ || 14 ||

saṃvartakābhrarasitānuvidhāyikaṇṭha- garjācchalena cirasaṃbhṛtam udgirantam | vistīrṇakarṇakuharāntaramārgalabdha- kukṣipraveśam iva sāgaramanthaghoṣam || 15 ||

manthaghoṣo mathanaśabdaḥ || 15 ||

rīḍhāvalīḍhajalamantharameghakhaṇḍa- m utkṣiptam ambaratale saralaprakāṇḍam | hastārgalaṃ dadhatam indukarāvadāta- m uttambhitakṣititaloragabhogaśobham || 16 || 1. ‘śobhabhogaṃ’ kha.

rīḍhā helā | prakāṇḍaṃ nālam_ || 16 ||

gaṇḍasthalīvigalitātanudānapāna- lobhāgatair aviralaṃ bhramarair bhramadbhiḥ | pātālagarbhasahavāsarasena gāḍha- m āliṅgyamānam iva saṃtamasaprabandhaiḥ || 17 || 2. ‘vighaṭitā’ kha.

17 ||

ābaddhadehabharakāñcanabhūmipīṭha- śoṇāśmaraśmikapiśaṃ tripadīvilāsaiḥ | saṃdhyāṃśupāṭalitatigmamarīcibimba- saṃvādi pādatalamaṇḍalam udvahantam || 18 ||

tripadī pādam ekam utkṣipya pādatrayeṇāvasthānam_ || 18 ||

nirvāsitasya ripuṇā saha devasaṃghai- r bhartuḥ savistaranivāsadhiyeva bhūyaḥ | karṇaprakīrṇakavipāṇḍurapakṣmapaṅkti- lakṣeṇa paṅkaruhanālaguṇān vahantam || 19 ||

ripuṇā vṛtreṇa | prakīrṇakaṃ cāmaram_ | pakṣmāṇi lomāni | lakṣaṃ vyājaḥ || 19 ||

bibhrāṇam aṅkuśamaśaṅkitaśātakumbha- pātaṃ maruttanṛparājyam ivāsanastham | ābaddhaśobham abhitaḥ śucināradena tuṅgaṃ surarṣisadaseva sumerupṛṣṭham || 20 ||

aśaṅkitaḥ śātaṃ kṛtvā kumbhayoḥ pāto yasya | maruttarājye 'py ākaniṣṭa(kasmi)kaḥ śātakumbhapāto hemavarṣaṃ saptadivasān abhūt_ | āsanaṃ śirodeśo rāṣṭraṃ ca | śucinā śuddhena radena dantena, śuciś ca nāradākhyo devarṣir yasmin_ || 20 ||

tanvann avagrahakṛtaṃ kṣaṇadāvatāra- tārāpatho 'nya iva yo 'timanoharatvam | sāmyaṃ vibhātasamayasya bibharti bāla- saṃdhyāhitātanuruciḥ sphuṭapuṣkaraśrīḥ || 21 || 1. ‘kṛtakṣaṇadā’ kha. 2. ‘yāti’ ka. 3. ‘prabhāta’ kha.

avagraho lalāṭadeśaḥ navāś ca grahāḥ śaśāṅkādayaḥ | vālaṃ puccham_ | saṃdhinā saṃśleṣeṇāhitā kṛtā ā samantāt tanoḥ śarīrasya rucir yasya | bālayā ca pratyagrayā saṃdhyayā kṛtā atanur analpā kāntir yasya | puṣkaraṃ karāgraṃ nabhaḥ paṅkajaṃ ca || 21 ||

śṛṅgāriṇī pṛthakaṭākṣatayā ca yasya lakṣmyāśritātanur anujjhitaratnakakṣyā | āyodhanāvanitalair iva bhāty aśūnya- rūpā sadānakavalasthitibhir dvirephaiḥ || 22 ||

śṛṅgāriṇī gairikādimaṇḍanasahitā yasya tanur mūrtirakṣatayā śriyā śritā śobhate | kaṭau gaṇḍau | kakṣyaṃ madhyabandhanam_ | atha ca tanur lalanā | sāpi pṛthavaḥ kaṭākṣā yasya tadbhāvena śobhayā yuktā śṛṅgārākhyarasasahitā bhrājate | kakṣyā mekhalāpi | saha dānasya kavalair vartamānā sthitir yeṣāṃ taiḥ santaś cānakāḥ paṭahabhedā yasyāṃ tādṛśī balānāṃ sainyānāṃ sthitir yatra || 22 ||

paryasyataḥ sakalasaccaritānukāri vispaṣṭasajjanavaśīkaraṇaṃ karāmbhaḥ | yasyāsurīm iva bibharti kapolabhitti- r acchinnadānavaratām abhirāmarūpam || 23 ||

sajjaṃ prastutaṃ navaṃ śīkaraṇaṃ śīkarakaraṇaṃ yasya | saccaritaṃ sajjanānāṃ vaśīkaraṇam āharaṇahetuḥ | acchinnena dānena varatām uttaṃsatvaṃ bibharti | asurīm iva | sāpy acchinnaṃ dānavasaṃbandhi rataṃ yasyās tādṛśī bhavati || 23 ||

yaḥ kuñjarājitavapuḥ kaṭakānusāri- rūpo rucāsamahimāhitayā kṛtaśrīḥ | sacchārivaṃśaracitasthitinākarodhi nīhāraśaila iva cāru bibharti pṛṣṭham || 24 || 1. ‘saṃcāri’ kha.

kuñjarair ajitam unnatatvād anabhibhūtaṃ vapur yasya | kaṭau gaṇḍau | kaṃ śiraḥ | tadanusāri pīvaratvāt tatsadṛśaṃ rūpam ākṛtir yasya | kaṭakaś ca madhyabhāgaḥ | tadanusāriṇas tatra caranto rūpā mṛgaviśeṣā yasya | samahimā māhātmyayuktaḥ | hitayā sukhajanikayā rucā kṛtaśrīḥ | asamena ca himenāhitayā kṛtayā rucā kṛtaśobhaḥ | satī śāriḥ paryāṇaṃ yasya vaṃśena pṛṣṭhanāḍyā racitā sthitir yatra | satyaś ca śārivākhyā oṣadhayo yasmin_ | śaraiś ca kāṇḍaiś citā sthitir yasya || 24 ||

kakṣyānubandharacanārucireṇa hasti- mallena gauravapuṣā gamitena śikṣām | vyāpāritātanukareṇa raṇāṅganeṣu darpād aghāniṣata yena vipakṣanāgāḥ || 25 || 2. ‘kakṣyāvabandha’ kha.

gauravaṃ ca puṣṇāti parakṛta ātmani vardhayati | dikṣu(śikṣā) pīluśāstre yuddhaśāstre ca pratipāditā yuktiḥ | karo hastaḥ karau ca pāṇī | aghāniṣata hatāḥ | vipakṣanāgāḥ pratipakṣabhūtāḥ kuñjarāḥ | mahāntaś ca vipakṣā vipakṣanāgāḥ | ‘vṛndārakanāgakuñjaraiḥ pūjyamānam_’ iti samāsaḥ || 25 ||

vindhyācalonnatihṛtā paripītadāna- sindhūrmiṇā śravaṇatāladhutena gurvīm | kumbhotthitena navadhāturajaś cayena lakṣmīm agastyamunineva ca yaḥ sma dhatte || 26 || 3. ‘yutena’ ka.

unnatiharaṇam ucchrāyātir ekāt_ | agastyo 'pi merujigīṣayā vardhamānasya sūryādimārgaṃ ca nirundhato vindhyagireś chalenaunnatyam aharat_ | dānasindhur madanadī | dānaṃ ca śuddhiḥ | ‘daip_ śodhane’ | tadarthaṃ paripītāḥ sindhoḥ samudrasyormayo yena | kumbhau kavāṭau kumbhaś ca kalaśaḥ || 26 ||

gīrvāṇavairipṛtanā samareṣu yaś ca śauryātirekabhṛdanuttamadorjitaśrīḥ | dhatte 'napoḍhakaraṭasthitim anyapuṣṭa- nārīm ivāvilaruciṃ madhupāyipaṅktim || 27 ||

anuttenāparityaktena madenorjitā śrīr yasya | yaś ca śauryātirekabhṛtpuruṣaḥ so 'nuttamena sarvātiśāyinā doṣṇā bhujena jitaśrīr bhavati | karaṭau gaṇḍau karaṭāś ca kākāḥ | sthitir ācāro 'pi | kokilā hi kākaiḥ samānākṛtayo dhūrtatayā tadācāram āśritya tatkulāyeṣu tair eva poṣyamāṇāḥ suciram avatiṣṭhante || 27 ||

śailādhirāja iva yaḥ savikāsamarda- nānābalānugatanāgavidāridantaḥ | viṣpandidānajalanirjharagaṇḍaśaila- śobhī bibharty adhikam abhrakarīty abhikhyām || 28 ||

savikāsamardā vistīrṇakalahā nānāvidhā ye balasya daityasyānugatā anuyāyino nāgāḥ kariṇas tadvidāriṇo dantā daśanā yasya | vīnāṃ ca pakṣiṇāṃ kāso gatis tatkṛtena mardaina kṣodena sahavartamānā balā oṣadhiviśeṣās tābhir anusṛtā nāgavidāriṇaḥ puṃnāgakovidāratarumanto dantāḥ śikharabhāgā yasya | gaṇḍāv eva śailau | gaṇḍaśailāś ca mahānto muktapāṣāṇāḥ | abhrakarīty abhikhyā abhramātaṅga iti nāma | abhrakaṃ dhātubhedaḥ | rītir ārakūṭam_ | tābhyāṃ cābhikhyā śobhā || 28 ||

premāspadābhramurajasthitir avyapāya- lakṣmīparigraharucipracalākiśobhaḥ | yo 'bhyāgameṣu hatadundubhir eti bhadra- kālīvilāsam adharasthitasaiṃhikeyaḥ || 29 ||

bhadrā viśiṣṭajātayo gajāḥ | uktaṃ ca—‘bhadro mando mṛgaś cātha saṃkīrṇaś ceti jātayaḥ | catasraḥ kariṇāṃ tāsāṃ bhadro 'ntarmada eva yaḥ ||’ tān kālayituṃ samare nirasituṃ śīlaṃ yasya tathāvidho yo vilāsam eti śobhāṃ dhatte | bhadrakālī ca bha(ru)drāṇī| tasyā api vilāsam eti | tatsadṛśo bhavatītyarthaḥ | tatrairāvaṇaḥ premāspadam abhramur nāma kariṇī yasya | ajā nityā sthitir yasya | avyapāyā sthirā śrīs tatparigraharasikaiḥ pracalākibhir abhikhyā yasya | pracalam akanti kuṭilaṃ gacchantīti pracalākinaḥ puraḥ pracāriṇo yodhāḥ | hato vādito dundubhiḥ paṭaho yasya | adharasthitaḥ paribhūtatvād adhogataḥ saiṃhikeyo rāhur yasya tathoktaḥ | bhadrakāly api abhrāṇyeva madhuradhvananān murajās tatsthito yo ravyapāyas tena.........sya sa pracalākī cihnabhūtaḥ kumārasaṃbandhī vā mayūras tasya śobhā premāspadaṃ yasyāḥ | abhyāgameṣu raṇeṣu saṃmukhāgamaneṣu hato dundubhir nāma daityo yayā | adharasthitaś ca vāhanībhūtaḥ saiṃhikeyaḥ siṃho yasyāḥ sā tathoktā || 29 ||

nāgādhipo 'pi dadhadaskhalitām aśeṣa- bhogāśayāṃ sthitim udūḍhagurukṣamo yaḥ | tanvanvinidrakumudaśriyam apy abhīkṣṇa- m airāvato yudhi virājati supratīkaḥ || 30 ||

nāgā bhujagā gajāś ca | śeṣo bhujagarājo 'vaśiṣṭaś ca | kṣamā bhūmiḥ śāntiś ca | kumudo diggajaḥ kumudaṃ ca kairavam_ | supratīko dikkuñjaraḥ kaścic chobhanāvayavaś ca | ‘airāvataḥ puṇḍarīkaḥ kumudāñjanavāmanāḥ | puṣpadantaḥ sārvabhaumaḥ supratīkaś ca diggajāḥ’ || 30 ||

dehatviṣāmbararucā bhuvanāni yaś ca vyāpāripucchalatayā yudhi rocamānaḥ | yasya triviṣṭapasadām ativallabhasya vispaṣṭaḍiṇḍimarutāṃ sthitir eti lakṣmīm || 31 || 1. ‘rudhā’ kha.

yudhi nāsti ripuṣu cchalaṃ yasya tadbhāvena śobhamāno yaḥ śarīrarucā bhuvanāni vyāpa sthagitavān_ | vyāpāri lasat tatpuccham eva latā tayā ca rocamāna iti kecit_ | asmiṃs tu pakṣe kriyāpadam aucityāc ca tad eva kalpanīyam_ | triviṣṭapādīty anena vā dehadvi(tvi?)ṣonye tad eva viśeṣaṇīyam_ (?) | triviṣṭapasado devāḥ | vispaṣṭaṃ diṇḍim asya paṭahasya rutaṃ yasyām_ | diṇḍiś ca kvacit prasiddho mahādevaḥ | yad uktam_—‘devadāruvane diṇḍiḥ’ iti | tato vispaṣṭo diṇḍir marutaś ca daityau yatra prakaṭau tādṛśīṃ śriyaṃ yo 'bhyeti sa kathaṃ devānāṃ priya iti ca virodho dhvanyate || 31 ||

paryaptadānavapuṣā danuceṣṭitena sādṛśyam āśritavatāpyata yena līlā | yasyāvipannayajuṣā śrutivartmaneva lakṣmīr abhāri caritena guror gajānām || 32 ||

paryāptaṃ samantād adhigataṃ dānaṃ yena tādṛgvapur yasya | paryāptaṃ ca prabhūtaṃ kṛtvā dānavān puṣṇāti | danurdānavānāṃ jananī | āpyata prāptā | avipannavinaśvaro nayaḥ pīluśāstraprasiddhā nītis taṃ juṣate śrayati | avipannaṃ ca nityatvād anaṣṭaṃ yajur nāma vedo yasmin_ | caritaṃ saṃcāraḥ || 32 ||

tuṅgaṃ vapuḥ sakalahāstikabhaṅgabaddha- kakṣyo 'tināstika iva sphuṭasādhanaśrīḥ | vistāricakram iva rāśimayaṃ bibharti yo 'nekadhāmakarakumbhakarālaśobham || 33 ||

anekaṃ dhāma tejo yasya | kareṇa kumbhābhyāṃ ca karālā śobhā yasya tādṛgvapur yo bibharti | rāśicakram iva | tad apy anekadhā bahuprakāram_ | makareṇa kumbhena ca rāśinā dīptaśobham_ | hastināṃ samūho hāstikam_ | ‘acittahastidhenoṣṭhak_ |’ tasya sakalasya bhaṅge baddhakakṣyaḥ | atīva nāstiko lokāyatādir iva | so 'pi sakalahānām āstikānāṃ naiyāyikādīnāṃ bhaṅge baddhakakṣyaḥ | kakṣyā madhyabandhanaṃ samuddyogaś ca | asti paralokādir iti matir yasya sa āstikaḥ| nāsti sa iti matir yasya sa nāstikaḥ | ‘asti nāsti diṣṭaṃ matiḥ’ iti ṭhak_ | sādhanaṃ sainyam_, (puṃvyañjanam api) pakṣahetudṛṣṭāntādivacanaṃ ca || 33 || ṣaḍviṃśatyā kulakam_ ||

(ṣaḍviṃśatyā kulakam_)

ālīnaratnakamale kaladhautapaṅka- piṅgīkṛtāmbhasi sa nākasaritpravāhe | āmajjato maṇimṛṇālalatāsanātha- cañcūn dadarśa salileśvaravāhahaṃsān || 34 || 1. ‘ālūna’ kha. 2. ‘yāna’ kha.

salileśvaro varuṇaḥ || 34 ||

saṅgrāmabhagnabahulāsutaśaktilagna- ghaṇṭāsanāthapṛthupīvarakaṇṭhabhāgam | aikṣiṣṭa kāsaram asau samavartino 'tha mandākinīsarasakāñcanakardamāṅkam || 35 || 3. ‘bahulāsura’ kha. 4. ‘bhāsam_’ kha.

bahulāsutaḥ kārtikeyaḥ | kāsaro mahiṣaḥ | samavartī yamaḥ || 35 ||

tasyānukūlakalahaṃsakalāpakeli- kolāhalākulitakūlajalāntarāsu | līlārasālasavisādhvasasārasāsu| sārāsu ratnasarasīṣu sasāra dṛṣṭiḥ || 36 ||

36 ||

majjatsureśataruṇīgalitāvataṃsa- hāsābhirāmamaṇisaikatarodhaso 'sau | nirvarṇya nirvṛtim amandarasām avāpa mandākinīduhitṛkā iva ratnavāpīḥ || 37 || 5. ayaṃ ślokaḥ ka-pustake truṭitaḥ.

saikataṃ nirjalaṃ taṭam_ | sajalaṃ tu tad eva rodhaḥ || 37 ||

viśrāmyati sma nalinītaṭavartma vīci- paryastaśīkarakaṇāhatahaṃsayūtham | asādya nirdalitamauktikacūrṇareṇu- saṃsaktasāndrasikatāśiśirīkṛtaṃ saḥ || 38 ||

38 ||

mandākinītaṭataroḥ sa dadarśa manda- vātābhighātacalitena navāṃśukena | airāvatīyadaśanavraṇapaṭṭabandha- m ābandhuraṃ vidadhatīm iva kalpavallīm || 39 || 1. ‘śakalena’ kha.

taṭataror daśanavraṇasya sicayena paṭṭikābandham iva kurvatīṃ kalpavallīm adarśayat_ || 39 ||

dolāyamānamaṇikuṇḍalacāruratna- kāñcīkalāpacaraṇābharaṇābhirāmāḥ | vispaṣṭabhedam avalokayati sma kalpa- vallīḥ sa nākalalanāś ca suvarṇagaurīḥ || 40 ||

40 ||

vistīrṇakāñcanalatāgṛhajṛmbhamāṇa- saṃbhogadevamithunaṃ mumude vilokya | siddhāṅganākaraviluptanavapravāla- mandāravṛkṣam atha nandanakānanaṃ saḥ || 41 || 2. ‘kāñcanagṛhapravijṛmbhamāṇa’ kha. 3. ‘vṛkṣamayanandana’ kha.

41 ||

saṃcārihaṃsamithunāñcitacārupāda- mudrāṅkaratnasikatāñcitatīralekhāḥ | paśyann asau tadupakaṇṭhaniviṣṭahema- vāpīr vinidrakamalāś ciram abhyanandat || 42 ||

42 ||

aikṣiṣṭa sa tridaśakānanasaṅgiraṅga- dagre kuraṅgakulam ākulitāntarikṣam | ratnaprabhākhacitasūkṣmaśarīrapakṣma tārāmṛgasya vidadhatparivāralīlām || 43 ||

tārāmṛgo mṛgaśīrṣaḥ || 43 ||

māṇikyapallavamayūkhaśikhāvalupta- cchāyāvitānam api tatra sa pārijātam | sacchāyam eva ca dadarśa nabhaḥpuraṃdhri- hastāmbujāvacitakomalaratnapuṣpam || 44 ||

chāyā śobhāpi || 44 ||

vistāraśālivilasanmaṇipallavāgra- nirgacchadacchakiraṇaprakaracchalena | ratnālavālavalayāntaravarti pīta- m abhyudvamantamatibhūribharād ivāmbhaḥ || 45 ||

45 ||

nākāṅganāruṇatalāṅgulicakravāla- saṃdehitābhinavapallavapāṇilūnaiḥ | abhyunmiṣadbhir api tatsamakālam eva lakṣmīṃ vahantam aparāpararatnapuṣpaiḥ || 46 ||

46 ||

(tilakam_)

1. ‘tilakam_’ kha-pustake nāsti. ity uttarottaraviśeṣavilokanecchā- vismeratām upagataḥ śaśimaulidūtaḥ | ratnaprabhākhacitakāñcanatoraṇāgra- vartī muhurtam abhavat puruhūtapuryāḥ || 47 ||

vismero vismayanaśīlaḥ || 47 ||

yasyāṃ bibharti maṇimandiramindranīla- māṇikyasālavalayāntarasaṃniviṣṭam | vistāraśālimadhusūdanabāhudaṇḍa- mandīramadhyagatamandaraśailalīlām || 48 ||

mandīro manthānasya cakrakam_ || 48 ||

yasyāṃ sphuranmarakatāruṇaratnaharmya- bhittiprabhāpaṭalasaṃvalitā vahanti | candrāṃśavaḥ kurabakadrumapuṣpatā(nā?)la- vṛntaśriyaṃ haritapāṭalatām avāptāḥ || 49 ||

49 ||

vaidūryapaṭṭaghaṭitāraribhir niśāsu dūrād apāvṛtamukhair iva dṛśyamānaiḥ | dvārair bibharti pihitair api yatra lakṣmī- m abhraṃkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ || 50 ||

ararir dvārapaṭṭakaḥ || 50 ||

pratikakubham ayatnapūrvam ārād upavanakalpalatāṃśukāni yasyām | surabhayati gavākṣamārganiryatpracuratarāgurudhūpasaurabhaśrīḥ || 51 || 1. ‘dhūma’ ka.

51 ||

yasyāṃ vibhāti niśi candrakarāvamṛṣṭa- hārendukāntataralacyutam aṅganānām | ābaddhabindupaṭalānanacandrabimba- niryatsudhāśiśiranirjharaśobham ambhaḥ || 52 ||

52 ||

yatrendranīlavalabhīvivarābhinirya- daṃśucchaṭāpaṭaladhūsaritānubandhām | dhattetarām atanumatsarasaiṃhikeya- niṣpītamuktamalinām iva kāntim induḥ || 53 || 2. ‘baddhām_’ kha.

53 ||

yatra dadhati surayuvatayaḥ śriyaṃ bhāsvadasitamaṇibhavanasaṃgajām | vyūḍhasalilabharajaladamaṇḍalapreṅkhadaciraruciruciravibhramāḥ || 54 ||

54 ||

klāntiṃ ratāntajanitāṃ ślathayanti yatra māṇikyamandiragavākṣapathapraviṣṭāḥ | abhyarṇavartisuranirjhariṇītaraṅga- bhaṅgānusāraśiśirā maruto 'ṅganānām || 55 || 3. ayaṃ ślokaḥ kha-pustake truṭitaḥ.

55 ||

yasyāṃ nabhaścaragaṇena vidūradeśa- saṃsthena sālavalayaṃ kaladhautadigdham | ālakṣyata bhramadalātaśikhākṛśānu- lekhānibaddhapṛthucakrakarālaśobham || 56 || 1. ‘lekhānubaddha’ ka.

56 ||

yasyāṃ bhūtyānujjhito nīlakaṇṭhacchāyāramyo bhogināthair aśūnyaḥ | dhatte śobhāṃ dehalīnāṃ gṛhaughaḥ kṣmābhṛtkanyām unnatātmeva śaṃbhuḥ || 57 || 2. ‘dehadīnāṃ’ kha.

lakaṇṭho mayūraḥ nīlaś ca kaṇṭho grīvā | bhogina īśvarāḥ sarpāś ca | dehalīnāṃ dvārārambhabhavām_, dehe ca līnāṃ lagnām_ || 57 ||

dīrghīkṛtām iva vilocanayor yugeṣu saṃpiṇḍitām iva kapolakucasthalīṣu | vistāritām iva nitambataṭe bibharti lāvaṇyakāntim abalājanatā ca yasyām || 58 || 3. ‘yugena’ kha.

58 ||

candrodaye bhavanacandramaṇipraṇāla- viṣpandamānajalanirjharasiktamūlaiḥ | yasyāṃ śiśūpavanapādapacakravālai- r āliṅgyate pratidiśaṃ sakalartulakṣmīḥ || 59 || 4. ‘pravāla’ kha.

praṇālaṃ jalaniḥsṛtimārgaḥ || 59 ||

rāmābhirāmaś ca vidūrajāśmaprāsādarāśir niśi yatra dhāmnā | hataprasarpanmṛgarūpacihnatejasvimārīcabalaś cakāsti || 60 ||

mābhiraṅganābhiḥ, rāmaś cābhirāmo manojñaḥ | praśasto mṛgo mṛgarūpaḥ | 'praśaṃsāyāṃ rūpap_' | sa cihnaṃ yasya sa śaśāṅka ucyate | tasya tejasvināṃ ca jyotiṣāṃ marīcisaṃbandhi balaṃ sāmarthya hataṃ yena | rāmo mṛgākṛticihnasya tejasvinaś ca mārīcākhyasya rakṣaso balaṃ jaghāna || 60 ||

jyotsnāchaṭādhavalaketanavaijayantī- vyājena nirjitavicitrapurāntarottham | yā diṅmukheṣu śaśidīdhitipāṇḍu mūrta- m ālakṣyate yaśa ivāviralaṃ kirantī || 61 ||

ketanāni gṛhāṇi || 61 ||

nibiḍam api nibaddhānūruṇā ratnaharmya- sthalaghaṭitaśikhaṇḍivrātakekāravārtā | vivalitaphaṇacakraṃ yatra mārgāgatasya ślathayati rathabandhaṃ bhāsvato bhogipaṅktiḥ || 62 ||

vrātaḥ samūhaḥ | bhoginaḥ sarpāḥ | teṣāṃ kekāśravaṇacakitānāṃ palāyanaparatvena rathabandhaślathīkaraṇam_ || 62 ||

(ṣoḍaśabhiḥ kulakam_)

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye svargābhogavarṇanaṃ nāmaikatriṃśaḥ sargaḥ |

1. ‘svargavarṇanaṃ’ ka.

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyota ekatriṃśaḥ sargaḥ ||