|| śubhaṃ ||
|| ittham ityādi kalāpakam_ paribhogas saurato mardaḥ pari
puṃjitā rāśībhūtāś
caraṇavadbandhurā manojñāḥ caraṇāyamānā ityarthaḥ nidā
ghadhāmā raviḥ
vallitair aṅgair vimukto yaḫ parimalo ṅgarāgaḥ tasminn iva dhūli
puṃje pakṣmaprāntebhyas salilāśayeṣu patita iti yojyam_
bhāvāḫ padārthās te
ṣāṃ vyaktiḥ mukham ārambho vadanaṃ ca rāgo ruṇimā kāntiś ca dhruvasya jyotiṣo dhāma
padam_
aṇḍaṃ pannagādīnāṃ garbhaśayyā
anyonyasaṃvalanaṃ veṣṭanaṃ yatra tathā kṛtvā
calitānām aṃcalāgrāṇāṃ viśleṣo vighaṭanaṃ tena nirdalitā jīvatvam upanītā
dhvajāgreṣu paṭaughā yeṣām_
viśaśaruḥ viprakīrṇā tāyamānā vistāryamāṇāḥ
| tanos ter yakīty ātvam_
kaṃsasyātatāyī ripur viṣṇuḥ tasya keśeṣu meghās sannidhīyanta
ity āmnāyavida uktaṃ ca yasya keśeṣu jīmūtā nadyas sarvāṅgasandhiṣu
ś catvāras tasmai toyātmane namaḥ |
avyavasthā calā stanayitnur meghas tato lagnā vidyud e
va svarṇamaṃjarī yasya
taḍitvate śikhitvate bahutvād bhūmni matup_
anambudaṃ nirabhraca
ndrabimbam evānanāmburuhaṃ mukhapadmam_
kīcakā veṇubhedāḥ kūvarī rathaḥ
kalpa
vallya eva pakṣmāṇi kesarā yeṣām_ śikharāṇy eva cchadāḫ pattrāṇi sthitam aca
lam_
phena aśvalālāpi vāhāḫ pravāhā aśvāś ca ekapiṅgalo dhanadaḥ
skhatā
vahamānena khalakhalety evaṃrūpeṇa dhvaninā mukharā saśabdā kaiṭabhanisūda
no hariḥ tasya pādāj jāhnavī saṃbhūteti tatra tadīyanakhaprabhāyās saṃkramaṇaṃ saṃ
bhāvitam_
ūrmibhaṃgaiḥ kṣiptāḥ kaṇā yena suvarṇasikatāsahitaṃ cāmbho ya
sya
ambhodākhyaṃ saraḥ
kāsāradaityo mahiṣāsuraḥ tatsantānasya candrikārādhana
paratvaṃ pitṛvadhakṛtāt trāsāt_ vilabhyamānā dīyamānāḥ caṇḍī vindhyavāsinī
mekalo vindhyaḥ
revā rambhā saralā devadāravaḥ vaṃjulā vetasāḥ jāmbūnāmānāś ca
kecana taravaḥ
kaṇṭhaḥ śikharasannikṛṣṭo grahas tasyopasevanam_ kaṇṭhagrahaś cā
liṅganam_ śikhā raśmayaḥ mekhalā upatyakā kāṃcī ca nitambaṃ madhyabhāgaḥ śro
ṇī ca pādāḫ paryantaśailāḥ parisaro vā caraṇaś ca
tamālaṣaṇḍaṃ lolayati
yo nilaḥ tadākulitaṃ nīlajalam evāṃśukaṃ tasya śrīḫ parihitā yathā varu
ṇālayas samudras sa eva vallabhas tadagram ivābhisartum_ abhisāraṇam abhi
saraṇam eva sarates sarāditvāt svārthe ṇic_ yathā rāmo rājyam akārayad ity atra
karoteḥ na vais saratiś ca curādiṣu paṭhyate iti cet_ na curādīnāṃ pāṭhasyodāhara
ṇārthatvāt_ yad uktaṃ bahulam etan nidarśanam iti
mahendrādayo giriviśeṣāḥ
phenaiḫ pāṇḍubhir ūrmiṣaṇḍair avirataṃ saṃgataḫ payaḫplavaḥ salilapūro yayoḥ tā
dṛśī rodhasī yasyāḥ phenavac ca sitair navaiḥ
tena pravaram ūdho yasyāḥ
ṅīṣanaṅau prāpnutaḥ tatra pratividhīyate anaṅ atra pravartate samāsāntavidher a
nityatvāt_ yathā dhṛtadhanuṣi bāhuśālini śailā na namanti yat tad āścaryam iti
tadabhāvā
nam asti uktaṃ ca
m pratiṣedhayoḫ prāptayor idam ucyate lāṅgalinī praśastapucchāpi tasya mahendrasyāpi
pādaḫ parisaraḥ sa eva gocaraḥ viṣayaḥ gavāṃ saṃcārabhedaś ca saurabheyī gauḥ
bhīma
rathyādayo nadībhedāḥ
kuntalā janapadabhedāḥ caraṇacuṃcavas saṃcāreṇa vidi
tāḥ tena vittaḥ cuṃcupcaṇapau
śīkarā eva phaṇāḥ kallolā eva nāgāḥ veṇṇā kṛ
ṣṇaveṇīti prasiddhā sphurantyas timiṣu ratāḥ krīḍitā ātaya āṭikā yatra tādṛśaṃ
gabhīraṃ tālupṛṣṭhaṃ mūlaṃ ca yasyāḥ sphurattimiraṃ yasya tadbhāvenātiśayena gabhīre
ca tālumūle yasyā
upayuktaṃ pītaṃ anvāyinaḥ anucarāḥ
kuravī vihagayoṣidbhe
daḥ raṃkur mṛgaviśeṣaḥ
hārītāḫ pakṣibhedas tasya kathārutaṃ
suratasītkārānukārī
ti tatra kautukān karṇārpaṇam_
niveśaḥ saṃsthānam_ ṛkṣavān nāma parvataḥ kānanaṃ
ca ṛkṣavat_ bhallūkayuktam_ tamasā nadībhedaḥ tamasā cāndhakāreṇa hṛtā pra
lobhitā hatā ca dṛṣṭir mano netraṃ ca
pākojjvalatvāt kapolatalākṣatibhir lavalī
phalaiẖ kandalaiś ca latāviśeṣair āḍhyā samṛddhā lakṣmīḥ śobhā ramā ca
sarvebhyas sakā
śād unnatir ucchrāyaḥ puṇyā manojñā pavitrā ca pādaḫ prasaro ṅghriś ca
yat prasannaṃ tad apra
sannaṃ katham iti virodhaḥ
atikāmām atīva kāmākrāntam_
rabhasā vāṃchā
śukti
ḫ pānapātram api
akhaṇḍaṃ paripūrṇam api ratnāni candraprabhṛtī
n api lakṣmīḥ śobhāpi nāsti dagdhā daśā yasya dagdhā upahatā api
indranīlaśai
lānāṃ prakāśaṃ tama iva galahastitaṃ paribhūtaṃ vamantaṃ
vājino gajāś ca gala
gatā api | sādhanaṃ phalam_
velā jalavikṛtayaḥ
kṣoṇībhṛtāḫ parvatāḥ teṣāṃ bha
yakāraṇam iva paśyantam_ yato dūram utthāya sthitam iti vākyaśeṣaḥ
utkalikā
utkaṇṭhā api rāgaḫ prabhā vyasanaṃ ca dugdhajalakavanmiśrībhāvāt kṣīranīrayor i
va jṛmbhamāṇā sthitir yatra dugdhājalakaṃ ca kṣīranīrākhyam āliṅganam_
bandhuro
nataḥ
aurvāgnir eva kālas tena nipīyamānatvāt satkāsukam asthiram āyur iva
salilam ālokya kṣārajalayogād dhisvādutāṃ bhajantaṃ kānanabhūmim āpannam_
yaś ca vivekī kālena pīyamānatvād asthiram āyuḫ paśyati sa sarvakarmasu vai
rasyam āśrayen na kāntabhūmiṃ bhajate kūrcakesarā nālikelāḥ
hetayo jvālās tā
yatra santi tatra kṛśānor agnes tāpo na bhavatīti virodhaḥ
stāraṃ veti na virodhaḥ santo bhujagā nāgāḥ kinnarā vā yasya anavasannāś ca sukha
sthitāḥ
praśaṃsāvacano virodhacchāyāṃ pratibadhnātīti svārthe vagantavyaḥ | indoḫ prabhayā tyaktaṃ
candrikayā ca samṛddham iti virodhaḥ tayor ekatvāt_ indos tato nirgatatvāt tatpra
bhojjhitaṃ yadā ca candrodayas tadā jyotsnayāḍhyaṃ samucchalitam iti na tu virodhaḥ
prakṛtiḥ
svabhāvaḥ
anantaḥ śeṣaḥ
paṃcaphaṇā eva maṇḍalaṃ vala
yo yasya tādṛgbhujaga eva hastas sa utkṣipto yena paṃcāṅgulaẖ karasyotkṣepeṇa bhanda
nasambhavāt_
kukundare nitambasya pārśvayoḥ kūpakau smṛtau |
sannāgaṃ nimagnapa
rvatam_ akṣatair ahatais timibhiś śritam_ utpravālam udgatavidrumam_ udrāẖ ke
cana prāṇinas teṣu mudgamenākulaṃ viṣamam_ alaṃghanatām avāptam alaṅghya
m śriyaḥ phalaṃ bhogādi tatra spṛhayā saha ye vartante te tarantaḥ sāṃyātrikā ya
smin_ ullāsam udbhaṭam_ uccaṃ nabhovyāpi arasatvaṃ visādutāṃ juṣate śrayati |
yaḥ tam evaṃvidhaṃ vanaughaṃ jalapravāhaṃ vahantam_ vanaughaṃ taṭeṣu kānanasamū
ham api sannāgaṃ sadibhaṃ śobhanapunnāgataruṃ vā | akṣāṇāṃ vibhītakānāṃ tatibhi
r miśritam_ utpravālam udgatapallavam_ ata evodrāgam aruṇam_ ākulaṃ caṭulaṃ
alam atyarthaṃ ghanatvam avāptaṃ ghanam_ saha śrīphaleṣu bilveṣu spṛhayā ye varta
nte te tarantaḥ plavagā markaṭā yatra tam_ uttālam udgatālākhyatarum_ uddhatāṃś ca
maranāmnaś ca satvān bhajati yas tādṛśaṃ dhārayantam_
bālatvena śaśinā pāṭalatva
m uktam_ āyānam aśvālaṅkāraḥ |
aśvān iva vīcīn dahatā vāḍavenāśvavaidyeā
vā tyaktam_ bindavo ṅgo dāhakarmaniṣpādyās tilakā api śuktayo matsyāś cāvarta
viśeṣā api makarāṇāṃ prāṇino dantā eva dantakāḥ makaradantāś ca kuṇḍalā
kṛtayas svastikāḥ kramo śvaśāstraprasiddho pi paripāṭī dahatā svedayatāpi
raso
nurāgo pi
vicchāṭakās saṃhatībhavantaḥ prasaranto vāṃśavo yeṣām_
udbhinnāḫ padma
rāgakiraṇā evāruṇadhātumayī vartis tūlikā yatra valantīḥ parāvartamānāḥ
ūrmiphalakeṣu nadīlekhanāt sotkaṇṭham iva ivaśabdo trāpy upajīvyaḥ yo hy utkaṇṭhi
tas sa vinodāya phalake vartikām ādāya priyāṃ likhati
kuḍyaṃ bhittiḥ
āvarta
cakkram āvartarūpaṃ sudarśanam api | maṇīnāṃ prakarasyāṃśubhiḥ maṇeś ca kaustubha
sya prakarapradhānair aṃśubhiś śāraṃ śabalam_ śaṃkhaḥ pāṃcajanyo pi
hetaya eva varta
yo dīpadaśāḥ tāś ca sarṣapavan nidhibhūmiṣu patitā nidhānāni sūcayantīti
nidhiśāstreṣu prasiddham_
abhrakaṃ dhātubhedaḥ
timīnāṃ pṛṣṭheṣu pakṣāḥ śailaśikha
rabhrāntim utpādayantaḥ janena niracāyiṣata | niścitās samīpaṃ prāpyeti bhāvā ci
noteḥ karmaṇi luṅi syasicsīyuṅktāsiṣv itīṭ ciṇvadbhāvaś ca |
abhiyogo rataṃ
pravālamaṇayo bindumālāś ca dantauṣṭhakṣataviśeṣāḥ | yad uktaṃ dantauṣṭhayogāti
śayāt pravālamaṇiẖ kapole nipuṇena sādhyāḥ sarvāgradantair maṇibindupāle iti
turagādhipater uccaiś śravaso mānam ivotthāya sthitatvād īkṣamāṇaṃ yatra vaḍavāmu
kham
gavām ambhasāṃ raśmīnāṃ ca timīnāṃ rakṣayā pālanena timirasya ca kṣayeṇa ca
nāśena candrikā alpaś candro jyotsnā ca hariṇā viṣṇunā hariṇena cādhyuṣitam ā
krāntam_
grāvasu lagnā ūrmayo yasyāḥ śeṣād vibhāṣeti kap_ agre ca karasyāvala
gnā ūrmikā vālikā yasyāḥ rucirāṇi saikatāni yasyās tayā vyavasthā vī
ṇāṃ pakṣiṇāṃ sthitiḥ rucirasābhyāṃ cābhilāṣaśṛṅgārābhyām ekatā harasyātmanaś ca
śarīrayoḥ | aikyaṃ tena vyavasthā niyamaḥ bhogināṃ valayās samūhāḥ bhogina eva
ca valayāẖ kaṭakāḥ
ṛkṣapatiḥ śaśī vidhānaṃ hastyannam_ sphurito vidrumāṇāṃ tāmra
rāgo yeṣāṃs tais tālūrair āvartais satī sthitir yasya vidrumavattāmratālaḥ rasantī ca sthi
tir yasya
gāḍhāruṇair ūrmibhiḥ lāṃchitam_ gāḍhānurāgayā ca ūrmilayā lakṣmaṇava
dhvā āñchitam ākṛṣṭam_
kulīraiẖ karkaṭākhyaiḫ prāṇibhiś citayā lakṣmyā yāś śrito
māhātmyam āpa satvaiś ca sthitim eti | rājeva yodhais so dhikulī mahākulo lakṣmyā ca ra
citayā tatra tatra dantayā śritaḥ dhāma sthānaṃ tejaś ca amandaṃ kṛtvā pātāle vasanti
tacchīlāḥ | amandaś ca pāto yeṣāṃ te alavās sthūlāḥ asayo yeṣāṃ tais
sāreṇotkarṣe
ṇādhikaḥ prakṛṣṭe yas timibhis tatāsarasāṃ ca sārādhikāni cātyutkṛṣṭāni sti
mitāni tāmarasāni yasyāṃ tādṛśīṃ ca jalasthitim adhāt_ pulinam aṃcati prasarpa
ti pulināṃcī tadbhāvena śriyā śobhayā śritena vīcinicayena
ṣv aṃcitayā śriyā sevitena sphuritam_
varṣeṣu bhāratādiṣu bhūmibhāgeṣu girayo hi
mavadādyāḥ vīcimatī nadī ilāvṛtaṃ nāma varṣam_ ilayā ca bhūmyā vṛtaṃ dhāraṇā
ya prārthitam_ avipannā meroś chāyā ātapābhāvo yatra ||
dhatta ityādi navabhiḥ kula
kam_ ya iti sāmarthyān meroḥ parāmarṣaḥ karpūraṃ mahāsthi rukmaṃ suvarṇam_
kuruvindaṃ
padmarāgabhedaḥ vilānaḫ pravṛttaḥ kesarā ūrdhvamukhāni skandhalomāni adhomukhā
ni tu saṭāḥ
yena maṃḍitam ilāvṛtaṃ brahmaṇā ca paṅkajaṃ cakāstīty antargatopamaṃ dī
pakam_ palāśāẖ kiṃśukataravaḥ pallavāś ca karṇikāyā aṅko lakṣaṇaṃ tad atya
rthaṃ yena ilāvṛtasya karṇikāvṛtyā kṣiter madhye vasthānāt_ karṇikaiva cāntaḥ
pu
ṣkaram antarikṣaṃ karikarāgraṃ ca
vitardikā vedikā
vajrā herakamaṇayaḥ maṃjurā hṛdyāḥ khaṃjanā gativikalāḥ
khaṃjarīṭākhyāḫ pakṣiṇaḥ śiṃjā kvaṇitam_
śātakuṃbhaṃ suvarṇaṃ kumbhī ghaṭikā śe
vadhir nidhiḥ
anuvelaṃ muhurmuhuḥ
gacchann ityādiviśeṣakam_
tārakamṛgo mṛgaśirāḥ tena vicittrena nabhasi saṃśayitaṃ candraśakalaṃ yena
so rdhacandras toraṇālaṅkāra āśliṣṭo yena taṃ
nākamaṇer arkasya puradvāratoraṇaṃ prāpa
t_
tasya gaṇasya nabhonibhadehacchāyayā pītā taṭeṣu diktateṣu kṣiptanayanā yoṣi
taḥ pradoṣaśaṃkayā maṇḍanāvidhiṃ prati tvarām agaman_ ||
|| iti haravijaye vi
ṣamapadoddyote triṃśas sargaḥ ||