Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubhaṃ ||

|| ittham ityādi kalāpakam_ paribhogas saurato mardaḥ paripuṃjitā rāśībhūś

caraṇavadbandhurā manojñāḥ caraṇāyamānā ityarthaḥ nidāghadhāmā raviḥ

vallitair aṅgair vimukto yaḫ parimalo ṅgarāgaḥ tasminn iva dhūlipuṃje pakṣmaprāntebhyas salilāśayeṣu patita iti yojyam_

bhāvāḫ padārthās teṣāṃ vyaktiḥ mukham ārambho vadanaṃ ca rāgo ruṇimā kāntiś ca dhruvasya jyotiṣo dhāma padam_

aṇḍaṃ pannagādīnāṃ garbhaśayyā

anyonyasaṃvalanaṃ veṣṭanaṃ yatra tathā kṛtvā calitānām aṃcalāgrāṇāṃ viśleṣo vighaṭanaṃ tena nirdalitā jīvatvam upanītā dhvajāgreṣu paṭaughā yeṣām_

viśaśaruḥ viprakīrṇā tāyamānā vistāryamāṇāḥ | tanos ter yakīty ātvam_

kaṃsasyātatāyī ripur viṣṇuḥ tasya keśeṣu meghās sannidhīyanta ity āmnāyavida uktaṃ ca yasya keśeṣu jīmūtā nadyas sarvāṅgasandhiṣu | kukṣau samudrāś catvāras tasmai toyātmane namaḥ |

avyavasthā calā stanayitnur meghas tato lagnā vidyud eva svarṇamaṃjarī yasya

taḍitvate śikhitvate bahutvād bhūmni matup_

anambudaṃ nirabhracandrabimbam evānanāmburuhaṃ mukhapadmam_

kīcakā veṇubhedāḥ kūvarī rathaḥ

kalpavallya eva pakṣmāṇi kesarā yeṣām_ śikharāṇy eva cchadāḫ pattrāṇi sthitam acalam_

phena aśvalālāpi vāhāḫ pravāhā aśvāś ca ekapiṅgalo dhanadaḥ

skhatā vahamānena khalakhalety evaṃrūpeṇa dhvaninā mukharā saśabdā kaiṭabhanisūdano hariḥ tasya pādāj jāhnavī saṃbhūteti tatra tadīyanakhaprabhāyās saṃkramaṇaṃ saṃbhāvitam_

ūrmibhaṃgaiḥ kṣiptāḥ kaṇā yena suvarṇasikatāsahitaṃ cāmbho yasya

ambhodākhyaṃ saraḥ

kāsāradaityo mahiṣāsuraḥ tatsantānasya candrikārādhanaparatvaṃ pitṛvadhakṛtāt trāsāt_ vilabhyamānā dīyamānāḥ caṇḍī vindhyavāsinī

mekalo vindhyaḥ

revā rambhā saralā devadāravaḥ vaṃjulā vetasāḥ jāmbūnāmānāś ca kecana taravaḥ

kaṇṭhaḥ śikharasannikṛṣṭo grahas tasyopasevanam_ kaṇṭhagrahaś cāliṅganam_ śikhā raśmayaḥ mekhalā upatyakā kāṃcī ca nitambaṃ madhyabhāgaḥ śroṇī ca pādāḫ paryantaśailāḥ parisaro vā caraṇaś ca

tamālaṣaṇḍaṃ lolayati yo nilaḥ tadākulitaṃ nīlajalam evāṃśukaṃ tasya śrīḫ parihitā yathā varuṇālayas samudras sa eva vallabhas tadagram ivābhisartum_ abhisāraṇam abhisaraṇam eva sarates sarāditvāt svārthe ṇic_ yathā rāmo rājyam akārayad ity atra karoteḥ na vais saratiś ca curādiṣu paṭhyate iti cet_ na curādīnāṃ pāṭhasyodāharaṇārthatvāt_ yad uktaṃ bahulam etan nidarśanam iti

mahendrādayo giriviśeṣāḥ

phenaiḫ pāṇḍubhir ūrmiṣaṇḍair avirataṃ saṃgataḫ payaḫplavaḥ salilapūro yayoḥ tādṛśī rodhasī yasyāḥ phenavac ca sitair navaiḥ | taraṅgabhaṅgais saṅgataṃ payaḥ kṣīraṃ tena pravaram ūdho yasyāḥ | atra pakṣe bahuvrīheḥ ūdhaso ṅīp_ ūdhaso naṅ iti ca ṅīṣanaṅau prāpnutaḥ tatra pratividhīyate anaṅ atra pravartate samāsāntavidher anityatvāt_ yathā dhṛtadhanuṣi bāhuśālini śailā na namanti yat tad āścaryam iti tadabhāvān ṅīṣu bhavaty abhidhānābhāvāt_ nahi kevale ṅīṣi kuṇḍodhasītyādyabhidhnam asti uktaṃ ca . ṅīṣvidhāv ūdhaso naṅ iti samāsānte kṛte ano bahuvrīher iti tvām pratiṣedhayoḫ prāptayor idam ucyate lāṅgalinī praśastapucchāpi tasya mahendrasyāpi pādaḫ parisaraḥ sa eva gocaraḥ viṣayaḥ gavāṃ saṃcārabhedaś ca saurabheyī gauḥ

bhīmarathyādayo nadībhedāḥ

kuntalā janapadabhedāḥ caraṇacuṃcavas saṃcāreṇa viditāḥ tena vittaḥ cuṃcupcaṇapau

śīkarā eva phaṇāḥ kallolā eva nāgāḥ veṇṇā kṛṣṇaveṇīti prasiddhā sphurantyas timiṣu ratāḥ krīḍitā ātaya āṭikā yatra tādṛśaṃ gabhīraṃ tālupṛṣṭhaṃ mūlaṃ ca yasyāḥ sphurattimiraṃ yasya tadbhāvenātiśayena gabhīre ca tālumūle yasyā

upayuktaṃ pītaṃ anvāyinaḥ anucarāḥ

kuravī vihagayoṣidbhedaḥ raṃkur mṛgaviśeṣaḥ

hārītāḫ pakṣibhedas tasya kathārutaṃ

suratasītkārānukārīti tatra kautukān karṇārpaṇam_

niveśaḥ saṃsthānam_ ṛkṣavān nāma parvataḥ kānanaṃ ca ṛkṣavat_ bhallūkayuktam_ tamasā nadībhedaḥ tamasā cāndhakāreṇa hṛtā pralobhitā hatā ca dṛṣṭir mano netraṃ ca

pākojjvalatvāt kapolatalākṣatibhir lavalīphalaiẖ kandalaiś ca latāviśeṣair āḍhyā samṛddhā lakṣmīḥ śobhā ramā ca

sarvebhyas sakāśād unnatir ucchrāyaḥ puṇyā manojñā pavitrā ca pādaḫ prasaro ṅghriś ca

yat prasannaṃ tad aprasannaṃ katham iti virodhaḥ

atikāmām atīva kāmākrāntam_

rabhasā vāṃchā

śuktiḫ pānapātram api | ambaraṃ kṛttir api |

akhaṇḍaṃ paripūrṇam api ratnāni candraprabhṛtīn api lakṣmīḥ śobhāpi nāsti dagdhā daśā yasya dagdhā upahatā api |

indranīlaśailānāṃ prakāśaṃ tama iva galahastitaṃ paribhūtaṃ vamantaṃ

vājino gajāś ca galagatā api | sādhanaṃ phalam_

velā jalavikṛtayaḥ

kṣoṇībhṛtāḫ parvatāḥ teṣāṃ bhayakāraṇam iva paśyantam_ yato dūram utthāya sthitam iti vākyaśeṣaḥ

utkalikā utkaṇṭhā api rāgaḫ prabhā vyasanaṃ ca dugdhajalakavanmiśrībhāvāt kṣīranīrayor iva jṛmbhamāṇā sthitir yatra dugdhājalakaṃ ca kṣīranīrākhyam āliṅganam_

bandhuro nataḥ

aurvāgnir eva kālas tena nipīyamānatvāt satkāsukam asthiram āyur iva salilam ālokya kṣārajalayogād dhisvādutāṃ bhajantaṃ kānanabhūmim āpannam_ yaś ca vivekī kālena pīyamānatvād asthiram āyuḫ paśyati sa sarvakarmasu vairasyam āśrayen na kāntabhūmiṃ bhajate kūrcakesarā nālikelāḥ

hetayo jvālās tā yatra santi tatra kṛśānor agnes tāpo na bhavatīti virodhaḥ | uttānaṃ prakaṭam udgatavistāraṃ veti na virodhaḥ santo bhujagā nāgāḥ kinnarā vā yasya anavasannāś ca sukhasthitāḥ | anavaṃ kṛtvā vā sannā girayo yatreti tu na virodhaḥ | atra prakāṇḍaśabdaḥ praśaṃsāvacano virodhacchāyāṃ pratibadhnātīti svārthe vagantavyaḥ | indoḫ prabhayā tyaktaṃ candrikayā ca samṛddham iti virodhaḥ tayor ekatvāt_ indos tato nirgatatvāt tatprabhojjhitaṃ yadā ca candrodayas tadā jyotsnayāḍhyaṃ samucchalitam iti na tu virodhaḥ

prakṛtiḥ svabhāvaḥ

anantaḥ śeṣaḥ | adhikam adhijalam api

paṃcaphaṇā eva maṇḍalaṃ valayo yasya tādṛgbhujaga eva hastas sa utkṣipto yena paṃcāṅgulaẖ karasyotkṣepeṇa bhandanasambhavāt_

kukundare nitambasya pārśvayoḥ kūpakau smṛtau |

sannāgaṃ nimagnaparvatam_ akṣatair ahatais timibhiś śritam_ utpravālam udgatavidrumam_ udrāẖ kecana prāṇinas teṣu mudgamenākulaṃ viṣamam_ alaṃghanatām avāptam alaṅghyam śriyaḥ phalaṃ bhogādi tatra spṛhayā saha ye vartante te tarantaḥ sāṃyātrikā yasmin_ ullāsam udbhaṭam_ uccaṃ nabhovyāpi arasatvaṃ visādutāṃ juṣate śrayati | yaḥ tam evaṃvidhaṃ vanaughaṃ jalapravāhaṃ vahantam_ vanaughaṃ taṭeṣu kānanasamūham api sannāgaṃ sadibhaṃ śobhanapunnāgataruṃ vā | akṣāṇāṃ vibhītakānāṃ tatibhir miśritam_ utpravālam udgatapallavam_ ata evodrāgam aruṇam_ ākulaṃ caṭulaṃ alam atyarthaṃ ghanatvam avāptaṃ ghanam_ saha śrīphaleṣu bilveṣu spṛhayā ye vartante te tarantaḥ plavagā markaṭā yatra tam_ uttālam udgatālākhyatarum_ uddhatāṃś camaranāmnaś ca satvān bhajati yas tādṛśaṃ dhārayantam_

bālatvena śaśinā pāṭalatvam uktam_ āyānam aśvālaṅkāraḥ |

aśvān iva vīcīn dahatā vāḍavenāśvavaidyenāa vā tyaktam_ bindavo ṅgo dāhakarmaniṣpādyās tilakā api śuktayo matsyāś cāvartaviśeṣā api makarāṇāṃ prāṇino dantā eva dantakāḥ makaradantāś ca kuṇḍalākṛtayas svastikāḥ kramo śvaśāstraprasiddho pi paripāṭī dahatā svedayatāpi

raso nurāgo pi

vicchāṭakās saṃhatībhavantaḥ prasaranto vāṃśavo yeṣām_

udbhinnāḫ padmarāgakiraṇā evāruṇadhātumayī vartis tūlikā yatra valantīḥ parāvartamānāḥ ūrmiphalakeṣu nadīlekhanāt sotkaṇṭham iva ivaśabdo trāpy upajīvyaḥ yo hy utkaṇṭhitas sa vinodāya phalake vartikām ādāya priyāṃ likhati

kuḍyaṃ bhittiḥ

āvartacakkram āvartarūpaṃ sudarśanam api | maṇīnāṃ prakarasyāṃśubhiḥ maṇeś ca kaustubhasya prakarapradhānair aṃśubhiś śāraṃ śabalam_ śaṃkhaḥ pāṃcajanyo pi

hetaya eva vartayo dīpadaśāḥ tāś ca sarṣapavan nidhibhūmiṣu patitā nidhānāni sūcayantīti nidhiśāstreṣu prasiddham_

abhrakaṃ dhātubhedaḥ

timīnāṃ pṛṣṭheṣu pakṣāḥ śailaśikharabhrāntim utpādayantaḥ janena niracāyiṣata | niścitās samīpaṃ prāpyeti bhāvā cinoteḥ karmaṇi luṅi syasicsīyuṅktāsiṣv itīṭ ciṇvadbhāvaś ca |

abhiyogo rataṃ pravālamaṇayo bindumālāś ca dantauṣṭhakṣataviśeṣāḥ | yad uktaṃ dantauṣṭhayogātiśayāt pravālamaṇiẖ kapole nipuṇena sādhyāḥ sarvāgradantair maṇibindupāle iti

turagādhipater uccaiś śravaso mānam ivotthāya sthitatvād īkṣamāṇaṃ yatra vaḍavāmukham | aurvāgnir ācakāsti | vaḍavāyāś ca | mukhaṃ rāgavaśād bhartur adhvānam īkṣyate

gavām ambhasāṃ raśmīnāṃ ca timīnāṃ rakṣayā pālanena timirasya ca kṣayeṇa ca nāśena candrikā alpaś candro jyotsnā ca hariṇā viṣṇunā hariṇena cādhyuṣitam ākrāntam_

grāvasu lagnā ūrmayo yasyāḥ śeṣād vibhāṣeti kap_ agre ca karasyāvalagnā ūrmikā vālikā yasyāḥ rucirāṇi saikatāni yasyās tayā vyavasthā vīṇāṃ pakṣiṇāṃ sthitiḥ rucirasābhyāṃ cābhilāṣaśṛṅgārābhyām ekatā harasyātmanaś ca śarīrayoḥ | aikyaṃ tena vyavasthā niyamaḥ bhogināṃ valayās samūhāḥ bhogina eva ca valayāẖ kaṭakāḥ

ṛkṣapatiḥ śaśī vidhānaṃ hastyannam_ sphurito vidrumāṇāṃ tāmrarāgo yeṣāṃs tais tālūrair āvartais satī sthitir yasya vidrumavattāmratālaḥ rasantī ca sthitir yasya

gāḍhāruṇair ūrmibhiḥ lāṃchitam_ gāḍhānurāgayā ca ūrmilayā lakṣmaṇavadhvā āñchitam ākṛṣṭam_

kulīraiẖ karkaṭākhyaiḫ prāṇibhiś citayā lakṣmyā yāś śrito māhātmyam āpa satvaiś ca sthitim eti | rājeva yodhais so dhikulī mahākulo lakṣmyā ca racitayā tatra tatra dantayā śritaḥ dhāma sthānaṃ tejaś ca amandaṃ kṛtvā pātāle vasanti tacchīlāḥ | amandaś ca pāto yeṣāṃ te alavās sthūlāḥ asayo yeṣāṃ tais

sāreṇotkarṣeṇādhikaḥ prakṛṣṭe yas timibhis tatāsarasāṃ ca sādhikāni cātyutkṛṣṭāni stimitāni tāmarasāni yasyāṃ tādṛśīṃ ca jalasthitim adhāt_ pulinam aṃcati prasarpati pulināṃcī tadbhāvena śriyā śobhayā śritena vīcinicayena | hariṇā | pulineṣv aṃcitayā śriyā sevitena sphuritam_

varṣeṣu bhāratādiṣu bhūmibhāgeṣu girayo himavadādyāḥ vīcimatī nadī ilāvṛtaṃ nāma varṣam_ ilayā ca bhūmyā vṛtaṃ dhāraṇāya prārthitam_ avipannā meroś chāyā ātapābhāvo yatra ||

dhatta ityādi navabhiḥ kulakam_ ya iti sāmarthyān meroḥ parāmarṣaḥ karpūraṃ mahāsthi rukmaṃ suvarṇam_

kuruvindaṃ padmarāgabhedaḥ vilānaḫ pravṛttaḥ kesarā ūrdhvamukhāni skandhalomāni adhomukhāni tu saṭāḥ

yena maṃḍitam ilāvṛtaṃ brahmaṇā ca paṅkajaṃ cakāstīty antargatopamaṃ dīpakam_ palāśāẖ kiṃśukataravaḥ pallavāś ca karṇikāyā aṅko lakṣaṇaṃ tad atyarthaṃ yena ilāvṛtasya karṇikāvṛtyā kṣiter madhye vasthānāt_ karṇikaiva cāntaḥ

puṣkaram antarikṣaṃ karikarāgraṃ ca | arvāk_ paścime bhāge cchayaiva kareṇur hastinī

vitardikā vedikā

vajrā herakamaṇayaḥ maṃjurā hṛdyāḥ khaṃjanā gativikalāḥ khaṃjarīṭākhyāḫ pakṣiṇaḥ śiṃjā kvaṇitam_

śātakuṃbhaṃ suvarṇaṃ kumbhī ghaṭikā śevadhir nidhiḥ |

anuvelaṃ muhurmuhuḥ | kalikā vyāptā

gacchann ityādiviśeṣakam_

tārakamṛgo mṛgaśirāḥ tena vicittrena nabhasi saṃśayitaṃ candraśakalaṃ yena so rdhacandras toraṇālaṅkāra āśliṣṭo yena taṃ

nākamaṇer arkasya puradvāratoraṇaṃ prāpat_

tasya gaṇasya nabhonibhadehacchāyayā pītā taṭeṣu diktateṣu kṣiptanayanā yoṣitaḥ pradoṣaśaṃkayā maṇḍanāvidhiṃ prati tvarām agaman_ ||

|| iti haravijaye viṣamapadoddyote triṃśas sargaḥ ||