|| śubham_ ||
sukhena śayyaṃ śayitaṃ pṛcchantīti sau
khaśāyikā vandinaḥ pṛcchatau susnātādibhya iti ṭhak_ anuśatikāditvād u
bhayapadavṛddhiḥ | aviskhalann avidyamānas saṃskārād avicalitatvā rāmaṇīyaka
yukto gulpho yasyāḥ | upatasthur asevanta | atra sevāmātravivakṣāyāṃ saṃgatakaraṇa
syāvivakṣitatvād upāddaivapūjeti tarābhāvaḥ yathā upatasthur yathoddhatam ādityaṃ
mantrakovidā ityādau maharṣivyāsaprabhṛtīnām_
tasya bhānor upalāḥ sūryakāntā
uṣaso vikāra auṣasāḥ prābhātikāḥ
vicakaruṣaḥ kṣiptavataḥ ṛcchaty ṝtā
m_ iti guā
śītaśociṣīty anādare saptamī nabhomārgam muktavanaṃ śaśinam anādṛte
smād eṣa nādṛtacyuta ityādi
aryamāśmānas sūryakāntāḥ teṣām udayādigatānāṃ paṃ
ktīr āditye karais spṛśati sati sūryakāntotthitayā śaśiprabhayeva sandhyayā kāpi
śitaṃ dṛśyate nabhaḥ
upahatā niśākarasya ruciranāyeti kṛtvā tigmāṃśutejasa
s sampadam ivāpārayantī aśaknuvatī draṣṭum iti śeṣaḥ tārakā jyotīṃṣi yā ca
darśanaśaktyabhāvāt tejaḫpujadarśane na paṭus sā nimīlitakanīnikā patantī |
gahvaraṃ praviśati
aho apīti od iti pragṛhyasaṃjñāyāṃ plutapragṛhyā asi iti prakṛ
ti
madhu madyam api
rasāyuṣo bhramarāḥ
candrakacchalenendrāyudhaśobhibhiḥ kampi
taiẖ kalāpanicayair meghair ivāvaśyāyajalākīrṇā diśaḥ kurvanti mayūrāḥ
ratha
caraṇāhvayaś cakkranāmā
punas tarāṃ punaḫ punaḥ |
uda
niṣṭhitā samāptā
yiyāsur api kāntā preyaẖkaṇṭhagataṃ bāhupaṃjaraṃ na śithi
layati virahabhayāt_
saṃpuṭaṃ dvayam_
aruṇodgatā lohitollāsāḥ
maṃḍala
m evoras tenārupattralatāṃ dhatte śaśī śaśavyājena
viyogasantāpa evāgnidā
has tenādhūsaraṃ malinam_
śaśinā lokāntaragatatvān nihatā vaidhavadūṣitās
saṃ
puṭā mukulāḥ
śaśidhareti bhagavadāmantraṇam_
asvapad iti
lavayor ity atrāgamaḥ
virūṣitaṃś churitam_ rūṣer dhātuṣv apaṭhitasyāpi mili
prabhṛtivacchiṣṭaprayogadarśanāt sādhipā
aruṇasya karā eva ṭaṅkāś śastrakāṇi
bhramo yantram_
sphuṭaṃ dṛśyam akṣataṃ meghādibhir adūṣitam aṃcitaṃ ca ruciraṃ yaẖkha
m antarikṣaṃ tena citāni vyāptāni uḍūni nakṣattrāṇi | taiś śāratā śavalatvam_
sphuṭaś cākhyā devanāyakasya tadbhāvena śobhanāḥ | khacitā dīptim antaḥ uḍusa
dṛśāś ca śārāḥ ayānayīnā yasya tadbhāvaḥ udayāparau pūrvapaścimau durodaraṃ
dyūtam_
mṛṇālinīdalavad bhiduraṃ sukumāram ityarthaḥ
tamaḥ avasamandhebhyas tamasa ity ac samāsantaḥ
alināṃ tatibhiḥ miśritā padmi
nī manoramāṃ śriyaṃ dhatte
rāgaḫ prasaktir api hāso vikasanaṃ hasitaṃ ca
madhu madya
m api visarpati vrajati
śapharukaṃ bhūṣaṇasamudgakaṃ tasmād indranīlamayī
va latāsaṃhatir vivasvatā sarojād ākṛṣyate bhramarapaṃktiḥ karanikaraḫ pāṇi
vikṣepo pi
smitaṃ vikāsaḥ kilakiṃcitaṃ harṣaśokādisaṃkararūpaḥ prāg u
ktalakṣaṇaś ceṣṭāviśeṣaḥ
suratotsakatvena preyasaḥ kaṇṭhe gāḍhavartinīṃ bhuja
latāṃ tadvakṣasi ca nimagnaṃ stanayugaṃ kurvatī pradhānakāminī vijṛmbhate samulla
sati krīḍatītyarthaḥ | ayam arthaḫ parokṣo pi lokapravādasiddhaḥ iti dyotanāya ki
laśabdaḥ
pramadam ahimnā pīvare nitambe smin mekhalā kathaṃ parāpnuyān naiva paryā
ptiṃ labheta
asau vadhūḥ kāminā saha niśāṃ nītvā skhalanty api vrajati taṃ ca kā
minam utsukatvān nirīkṣate
kṣamā bhūmiḥ sadānasya madajalamuṣo vamathoẖ ka
raśīkaranikarasya rāgato raṃjanena śobhāṃ bibhradgajas samutthitaḥ dvitīya iva lakṣma
ṇāgrajaḥ lakṣmaṇo grajo syeti kṛtvā śatrughnaḥ so pi navāṃ lakṣaṇaṃ rākṣasaṃ nihatyātma
nā nirmitāṃ mathurāṃ nāma nagarīṃ gatas sadā ca lakṣmīṃ bibhratsamutthitaḥ samyag udyato bhā
k_ kecid abhayaḫ pṛthupārśvena lavaṇena saha vigrahaḥ kalaho yasya sa kalahasamaye
ca dhūlicchaṭābhir āhata iti śatrughne pi yojayanti
udavasitaṃ veśma tadanta
rotthā vāsasya paṭavāsāde surabhicūrṇasya reṇavo vāyūnāṃ saugandhyam upajana
yanti | vāsare ca ravikarāhatatvād aṇavas svalpā grahatatayaḥ patanti
ahi
māẖ karā yasya taṃ raviṃ nalinī dadhāra dhṛtavatī tayālayo bhramarā makarandasya
dhārayā rahitoṣitā na toṣitaivetyarthaḥ
viśikhā rathyā
rolambā bhramarāḥ
tandrā
dhūsaratvam iha sapītis sahapānam_ śatamakhaḥ śakraḥ tasya bisasūtrāntarani
vāso brahmahatyābhayāt prasiddha eva
lokāntaraṃ jigamiṣur mumūrṣur api
udvejanam api
viśuddhir niṣpāpatvam api hṛdayam abhyantaram api śāntis sukha
m_
upaśalyaṃ samīpaṃ krauṃcaḫ pakṣibhedaḥ | aśanir vajram_ karakarāyitaṃ ka
rakarety avyaktarūpaṃ kvaṇitam_
priyasyety anādare ṣaṣṭhī lāsakaḥ nartakaḥ
taṃ taṃ
bhrūvikāraṃ bahudhaiva kurvantaḥ kinnarīgaṇā bhinnaṣaḍjākhyaṃ grāmarāgaṃ gāyanti
tasya prābhātikatvāt_ anye bahu vipulo dhaivatākhyas suro yatra tādṛśaṃ taṃ tvayai
va prāganubhūtam iti yojanayā vyācakhyuḥ
pratikakubhaṃ diśi diśi avyayī
bhāve jaya iti ṭacsamāsāntaḥ
āvāpakāḥ kaṭakāḥ ||
|| ity ekonatriṃśas sargaḥ ||