Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham_ ||

sukhena śayyaṃ śayitaṃ pṛcchantīti saukhaśāyikā vandinaḥ pṛcchatau susnātādibhya iti ṭhak_ anuśatikāditvād ubhayapadavṛddhiḥ | aviskhalann avidyamānas saṃskārād avicalitatvā rāmaṇīyakayukto gulpho yasyāḥ | upatasthur asevanta | atra sevāmātravivakṣāyāṃ saṃgatakaraṇasyāvivakṣitatvād upāddaivapūjeti tarābhāvaḥ yathā upatasthur yathoddhatam ādityaṃ mantrakovidā ityādau maharṣivyāsaprabhṛtīnām_

tasya bhānor upalāḥ sūryakāntā

uṣaso vikāra auṣasāḥ prābhātikāḥ

vicakaruṣaḥ kṣiptavataḥ ṛcchaty ṝtām_ iti guāa

śītaśociṣīty anādare saptamī nabhomārgam muktavanaṃ śaśinam anādṛte smād eṣa nādṛtacyuta ityādi

aryamāśmānas sūryakāntāḥ teṣām udayādigatānāṃ paṃktīr āditye karais spṛśati sati sūryakāntotthitayā śaśiprabhayeva sandhyayā kāpiśitaṃ dṛśyate nabhaḥ

upahatā niśākarasya ruciranāyeti kṛtvā tigmāṃśutejasas sampadam ivāpārayantī aśaknuvatī draṣṭum iti śeṣaḥ tārakā jyotīṃṣi yā ca darśanaśaktyabhāvāt tejaḫpujadarśane na paṭus sā nimīlitakanīnikā patantī | gahvaraṃ praviśati

aho apīti od iti pragṛhyasaṃjñāyāṃ plutapragṛhyā asi iti prakṛti

madhu madyam api

rasāyuṣo bhramarāḥ

candrakacchalenendrāyudhaśobhibhiḥ kampitaiẖ kalāpanicayair meghair ivāvaśyāyajalākīrṇā diśaḥ kurvanti mayūrāḥ

rathacaraṇāhvayaś cakkranāmā

punas tarāṃ punaḫ punaḥ |

udaẖka āgāmī kālaḥ uditaś ca bhānuḥ

niṣṭhitā samāptā

yiyāsur api kāntā preyaẖkaṇṭhagataṃ bāhupaṃjaraṃ na śithilayati virahabhayāt_

saṃpuṭaṃ dvayam_

aruṇodgatā lohitollāsāḥ

maṃḍalam evoras tenārupattralatāṃ dhatte śaśī śaśavyājena

viyogasantāpa evāgnidāhas tenādhūsaraṃ malinam_

śaśinā lokāntaragatatvān nihatā vaidhavadūṣitās

saṃpuṭā mukulāḥ

śaśidhareti bhagavadāmantraṇam_

asvapad iti || laṅy aṅgārgyagālavayor ity atrāgamaḥ

virūṣitaṃś churitam_ rūṣer dhātuṣv apaṭhitasyāpi miliprabhṛtivacchiṣṭaprayogadarśanāt sādhipā

aruṇasya karā eva ṭaṅkāś śastrakāṇi bhramo yantram_

sphuṭaṃ dṛśyam akṣataṃ meghādibhir adūṣitam aṃcitaṃ ca ruciraṃ yaẖkham antarikṣaṃ tena citāni vyāptāni uḍūni nakṣattrāṇi | taiś śāratā śavalatvam_ sphuṭaś cākhyā devanāyakasya tadbhāvena śobhanāḥ | khacitā dīptim antaḥ uḍusadṛśāś ca śārāḥ ayānayīnā yasya tadbhāvaḥ udayāparau pūrvapaścimau durodaraṃ dyūtam_

mṛṇālinīdalavad bhiduraṃ sukumāram ityarthaḥ | avatamasaṃ santataṃ tamaḥ avasamandhebhyas tamasa ity ac samāsantaḥ |

alināṃ tatibhiḥ miśritā padminī manoramāṃ śriyaṃ dhatte

rāgaḫ prasaktir api hāso vikasanaṃ hasitaṃ ca

madhu madyam api visarpati vrajati

śapharukaṃ bhūṣaṇasamudgakaṃ tasmād indranīlamayīva latāsaṃhatir vivasvatā sarojād ākṛṣyate bhramarapaṃkti karanikaraḫ pāṇivikṣepo pi

smitaṃ vikāsaḥ kilakiṃcitaṃ harṣaśokādisaṃkararūpaḥ prāg uktalakṣaṇaś ceṣṭāviśeṣaḥ

suratotsakatvena preyasaḥ kaṇṭhe gāḍhavartinīṃ bhujalatāṃ tadvakṣasi ca nimagnaṃ stanayugaṃ kurvatī pradhānakāminī vijṛmbhate samullasati krīḍatītyarthaḥ | ayam arthaḫ parokṣo pi lokapravādasiddhaḥ iti dyotanāya kilaśabdaḥ

pramadam ahimnā pīvare nitambe smin mekhalā kathaṃ parāpnuyān naiva paryāptiṃ labheta |

asau vadhūḥ kāminā saha niśāṃ nītvā skhalanty api vrajati taṃ ca kāminam utsukatvān nirīkṣate

kṣamā bhūmiḥ sadānasya madajalamuṣo vamathoẖ karaśīkaranikarasya rāgato raṃjanena śobhāṃ bibhradgajas samutthitaḥ dvitīya iva lakṣmaṇāgrajaḥ lakṣmaṇo grajo syeti kṛtvā śatrughnaḥ so pi navāṃ lakṣaṇaṃ rākṣasaṃ nihatyātmanā nirmitāṃ mathurāṃ nāma nagarīṃ gatas sadā ca lakṣmīṃ bibhratsamutthitaḥ samyag udyato bhāk_ kecid abhayaḫ pṛthupārśvena lavaṇena saha vigrahaḥ kalaho yasya sa kalahasamaye ca dhūlicchaṭābhir āhata iti śatrughne pi yojayanti |

udavasitaṃ veśma tadantarotthā vāsasya paṭavāsāde surabhicūrṇasya reṇavo vāyūnāṃ saugandhyam upajanayanti | vāsare ca ravikarāhatatvād aṇavas svalpā grahatatayaḥ patanti

ahimāẖ karā yasya taṃ raviṃ nalinī dadhāra dhṛtavatī tayālayo bhramarā makarandasya dhārayā rahitoṣitā na toṣitaivetyarthaḥ

viśikhā rathyā

rolambā bhramarāḥ

tandrā dhūsaratvam iha sapītis sahapānam_ śatamakhaḥ śakraḥ tasya bisasūtrāntaranivāso brahmahatyābhayāt prasiddha eva

lokāntaraṃ jigamiṣur mumūrṣur api | pratāpa udvejanam api

viśuddhir niṣpāpatvam api hṛdayam abhyantaram api śāntis sukham_

upaśalyaṃ samīpaṃ krauṃcaḫ pakṣibhedaḥ | aśanir vajram_ karakarāyitaṃ karakarety avyaktarūpaṃ kvaṇitam_

priyasyety anādare ṣaṣṭhī lāsakaḥ nartakaḥ

taṃ taṃ bhrūvikāraṃ bahudhaiva kurvantaḥ kinnarīgaṇā bhinnaṣaḍjākhyaṃ grāmarāgaṃ gāyanti tasya prābhātikatvāt_ anye bahu vipulo dhaivatākhyas suro yatra tādṛśaṃ taṃ tvayaiva prāganubhūtam iti yojanayā vyācakhyuḥ

pratikakubhaṃ diśi diśi avyayībhāve jaya iti ṭacsamāsāntaḥ

āvāpakāḥ kaṭakāḥ ||

|| ity ekonatriṃśas sargaḥ ||