Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

iti sphuratkiśalayapāṭalatviṣi sphuṭodaye savitari sokhaśāyikāḥ| apiskhalatya꣹lalitabaṃ¦dhayā girāṃ| garīyasāṃ kuram upatasthurīśvaraṃ|| vimucyatāṃ śayanatalaṃ divākaraḥ karotkaraiḥ vidalitavidrumāruṇaiḥ| karoty asādhudayamahībhṛtaḥ kramāt parisphurasphuṭam iva padmarāgatāṃ| kramādimāstava bhavaneṣu bhānumatprabhāhatās tadupaśālabhaṃjikā| pṛthūn miṣadahanakaṇo¯¯¯lāṃtamacchidaḥ suvata ivāryamarbhakāṃ|| ayaṃ kṣaaād dayitatamena bhānunā samāmastava bhavatīti śaṃśituṃ| sphuratpadastaralitamauṣasānilaiḥ| kuśeśayan nayanam ivāṃbujaśriyaḥ|| ciraścato vicakarasa kṣapātama sphurajjapākusumavipāṭalās tviṣaḥ| vibhāty amūn nabhasi suvarṇṇagairikācchaṭā ivāruṇamaṇipaṭṭakuṭṭime|| śritodaye hatatimirotkare janā dadurmṛno dinakṛtadvasaṃbhra¦māḥ|| khavartmano mumuciṣi śītaśociśi cyutaḥ padāna bhavati gauravāspadaṃ|| tatās tatīr udayagatāryamośmānāmahaskare karanikarai spṛśatyadaḥ| piśaṃgita gaganatalaṃ vibhāvyate tadutthayā dahanaruceva saṃdhyayā|| dinaśriyo sukham adhunāruṇaprabhāpiśaṃkitaśrutaghanamegharājikaṃ| virājati pratinavakuṃkumacchaṭākurutviṣan davad iva patramaṃjarīṃ|| apārayaṃty upahataśītadīdhitiprabhām ivāhimakaravāmataḥ padaṃ| nimīlitātanunaranārakādhunā vibhāvarī viśati mahīdhragahvaraṃ|| nināya madvirahavijṛṃbhamānākulo vibhāvarī katham api sābhyupāgatā| vilokitā dayitatamā tathā mude dunoti no rajaniviyogapatriṇaḥ|| yathā śaśī pipatiṣurastaparvvate navāṃśumatkiraṇagu¯¯caṃdrikaḥ| karoty aho api nijasaṃpada sphuṭaṃ dviṣadgatā vipadadhikaṃ sukhodayaṃ||

smarāturapriyatamapāṇijakṣatīniśāgame navinihatā mṛgīdṛśāṃ| nayakṛśāv api kamalojñarāgatāṃ navātape nipatati gaṃḍamaṃḍale|| vikāśibhir diśi diśi garbhanirbharasmaranmadhugrahaṇaviyeva satvaraṃ| manoharair mmalapaṭalacchalānmithaḥ prasāryate 'ruṇamaṇiśuktimaṃḍalaṃ|| tanoty asau navakuśakoṭidaṣṭayā vibhāvarījalakaṇamālayā sthalī| rasāyuṣām upari bhareṇa ghūrṇṇatāṃ vipāṃḍuracchavikusumodgamabhramaṃ|| ghaner ivānanutaracaṃdrakacchalasphuṭamarāyudhaśatasobhir diśaḥ| dhutair amī vidadhāti siṃhamaṃḍalaiḥ śikhaṃḍine najanipayaḥpariyutā|| abhikṣitaṃ dhavalakapolamaṃḍalaṃ sphuṭoditapramitatayā mṛgīdṛśāṃ| tadāhitāt iva paripāṃḍurāṃ śriya bhavaṃty amī bhava bhavaneṣu dīpakāḥ|| upeyuṣīṃ kamalarajovṛtekṣaṇo ꣹ na vīkṣate ra¦vicaraṇāhvayaḥ priyaṃ| sukhaṃ cirād upanatamadhy asaṃśayaṃ| vijityaho vidhihatakasya dūratāṃ|| vibhāvarīviratihatasya duṃdubhe kṛtavyathaṃ svaman avakarṇṇi kābhiḥ| punastarāṃ kṣaṇaśayitair nimīśyate virocane ratirasajāgarāruṇat|| prabhātajaṃ virahapariplavaṃ vidhūraciṃtayaṃty anunayamagrahīnnayā| yayāsate suhṛdi na sā dūyate kuto 'thav⦠꣹ sukhamanudarkkadarśanaṃ|| na dhiṣṭhitā nanu rajanī vilaṃbyatāṃ| tadāgame punar api mā kṛthāś ciraṃ| iti śravannayanajalastriyoditaṃ gamaṃ prati śrathakāmināṃ manaḥ|| niśīthinīvyapagataduṃdubhisvanair vinidraitām api sahasābhyupāgatā| yayāsurasy abhimatakaṃṭha꣹gocaraṃ na kāminī ślathayati bāhupaṃjaraṃ| viyogajā śucamasahair vyapohituṃ niketanair uṣasi niṣidhyate 'dhunā| apāvṛtaprakaṭakavāṭasaṃpuṭasphuṭāravair gamanam ivāṃcitabhruvāṃ| ataḥ kramād vikaṭanitaṃbakānanadrumāṃtarakṣaṇaghaṭitaṃ divaḥ patat| virājati sphuṭam iva gaṃḍamaṃḍalaśriyaṃ dadhadgrahakulamastabhūtaḥ|| navakaladhautamekhalā nabhastalodadhivāḍavānalatviṣaḥ| niśātamaḥkṣitidharavajrakoṭayo vibhāṃty amūs taraṇiruco 'cirodgatāḥ|| bibhartty asau pṛthutaramaṃḍaleorasā vibhāvarī dṛḍhapariraṃbhavibhramaiḥ| śaśacchalācchiśirakarastanāmitāvināmitāgurunavapatramaṃjarī|| sphuṭodaya punar api baṃdhaviplavaṃ purā tanaṃ vyapanayati kṣamākaraḥ| parīkṣyatāṃ tadavadhiratra mā tathā manāg api kṣapitaguruśriyaṃ śucāṃ|| hataprabhe śaśini gate 'stagahvaraṃ vihāya tadvapur avatīrṇṇam aṃbarāt| iti kvananmadhumamiṣeṇa lāṃcchanaṃ kumudvatīm iva khalu dhīrayaty adaḥ||

madhuspṛhānir bhṛtanilīnaṣaṭpadaṃ kuśeśayaṃ hṛdayam ivāraviṃdinī| bibhartty asau tapanaviyogasaṃjvarajvalacchikhāśataśikhidāhadhūsaraṃ|| acaṃdrikāmalayajapaṃkacaṃcanādhitārakāmaṇamaṇimekhalāguṇāḥ| digaṃganānaḥ śinidhutā ivādhunā dadhaty amūr lulitatamaḥ kacaṃ śriyaṃ|| śaśidviṣa tvaritam ivodarāśriayā nirīkṣiṣur dinakararaśmiviplavāt| a¦sādhitaḥ kṛtanidhir īśasaṃpuṭaṃ kumudvatī racayati patramīlanaṃ|| papau tarāṃ priyatamayā samamadhu pratikṣapaṃ dalaśayaneṣv aseta yaḥ| śarāyudhaḥ śaśidhara¦ tasya sāṃprataṃ samaṃjasaṃ saha kumudeva baṃdhanaṃ|| tathā svapanmadhurasapānamattatāvicetanaḥ sarasijakukṣaikoṭare| yathā kramād aviditabaṃdhanavyathaḥ śilīmukhaḥ sukham adhunā vidhūcyate| dadhadvapur vikasitaketakīrasovirūṣitaḥ kumudadhanād vinirgataṃ|| vipāṃḍuraṃ tam udaravartticaṃdrikāccha¦ṭāśatasnapitam ivālimaṃḍalaṃ| śritodayāruṇakaraṭaṃkakuṭṭanāvighaṭṭitaṃ diśi diśi vā ca bhāsuraṃ|| galaty adaḥ savitarivāstaparvvatabhramārpitasphuṭavapu¦ṣaḥ kṣapātateḥ|| samunmiṣatarunikarābhighātabhīmariplute śaśitimire śaśacchalāt| ahasthite iva suranātha naśyato virodhitā vipadi parasmaraṃ ku¦taḥ| sphuṭākṣatāṃcikhacitoḍusāratām upāgate phalaka ivāṃbare 'dhunā| śritodayaparagiriṣṭadhāvubhau durodaraṃ tatrata iveṃdubhāskarau| mṛṇālinīdarabhiduraṃ yathā yathā samunmiṣatyahimamarīcimaṃḍalaṃ| tiraskṛtāvatamasasarāṃsiviplavaṃ| tathā tathottamadiva lakṣyate nabhaḥ|| adacyutamasmavapuṣo 'vam ity api kṣatā bhramam abhivīkṣya bibhratā| jalāśayapratimitamastaparvvate jighṛkṣaṇā divi divo 'vatīryate|| ito 'dhunā giriśirighātaghaṭṭanāvighūrṇṇitārnavajaladevadeva te| manoramāpitatimiśritā śriyaṃ bibhartty asau| navabhavanāraviṃdinī| sarāgatāṃ kakubhi gataḥ śatakratoḥ kramād amūjjigamiṣati pracetasaḥ| sahāsam ity alikulahuṃkṛtair iva prabhākaraṃ kathayati nātha padminī|| śilīmukhaḥ sarasijapakṣmapesalaṃ vilaṃbitaṃ nigaḍum ivātivicyutaṃ| dadhanmadhuvyatikaralagnamarhrinā visanmati tvaritamapoḍhabaṃdhanaḥ| ꣹ ꣹ ahar ppateś ciram animeṣadarśanaklamād iva śrutaghanabāṣpasīkaraṃ| sarojinī rajanipayaḥpariplataṃ vitaty asau vikasitam aṃjalocanaṃ| śilīmukhā vidhutapatatramārutaprasāritair uṣasi sugaṃdhim anyat|| ito 'dhunā mita꣹ ꣹maṇiyaṣṭimaṃḍalīvilaṃbikā karanikareṇa kṛṣyate| manoramaṃ mitahasitā pariśravaniśājalasphuṭakalitotpalekṣaṇāt| ito 'dhunā śritakilakiṃcitām iva prabhākaro ramayati nātha padminīṃ|| bhujalatāmasithilakaṃṭhavarttinī ratotsukā dayitatamasya kurvvatī| vijṛṃte kila vinimagrapīvarastanadvayā tadurasi mattakāminī|| na lāghavaṃ valanavilāsavibhrame vilokitaḥ¦ kvacana mayadṛśaṃ tanoḥ| kalāravair vvadati nitambamaṃḍale niyojitā madhum itīva mekhalā|| niśīthinī samam ativāhya kāminā vrajaṃty asāv u¦ṣasi muhu skhalaṃty api tadutsukā galitadhṛtiḥ pratikṣaṇaṃ nirīkṣyate vivalikaṃdharaṃ vadhūḥ|| samutthitaḥ sayanatalātkṣapārajacchaṭāhatobhayamṛdupārśvavigrahaḥ| dadhatsadānaṃcamathurāgataḥ śriyagataṃgajo 'para iva lakṣmaṇāgrajaḥ|| nabhasvatāmudavasitodarotthitā sugaṃdhitā vidadhati vāsareṇavaḥ| pataṃty amūr grahatatatayā divākaraḥ| prabhākaraprabhāhatā diśi diśi vāsare 'ṇavaḥ|| sarojinī payasī hṛdīvia biṃbitaṃ śriyaṃ karoṇahimakaraṃ dadhāra yā laya¦ sphuṭitakuśeśayotthayā na toṣitā nahi makaraṃdadhārayā|| eṣā viśālaviśikhāmukhaviprakīrṇṇa- harmyopakārakusumapravanālipaṃktiḥ| anyonya baṃdhuja¦niteva niśāṃdhakāra- markkāṃśubhinnamanuśocati tāranādaiḥ|| satkarṇṇikākanakaviṣṭarasaṃniviṣṭa- mūrttir nijaṃ kamalakeśarapānasaṃgāt| rolaṃbacakram upa¦ri bhramaṇānubaṃdhi pāriplavatvam iha śikṣayatīsa lakṣmīṃ|| bhāti dvirephakulamujjhitanaidrataṃdra- raktāraviṃdamakaraṃdasapītilagnaṃ| ¯vyūṣu¦sā satamakhena mṛṇālasūtra- garhaṃ vilocanasahasram iva vyapāstaṃ| lokāṃtaraṃ jigamiṣoḥ śaśinaḥ pracaṃḍa- bhānupratāpavidhunā ciram astaśailaḥ| tārāvarodhanava¦dhū śirasā bibhartti tuṃgātmanāṃ samucitāṃ dhruvam etad eva| ceto dunoti sadṛśā nanu tāranāda- niṣṭo viyogavidhuraṃ raṇitaṃ na śaṃkhaḥ| vyarthāṃ prakāśayata eva bahiḥśiśuddhi- manyetavakrahṛdayād bata kasya śāṃtiḥ||

cha ||

karṇṇe kuśeśayadṛśām upakaṃṭhaśalya- preyoviyogaviṣamajvaradehakānāṃ| krauṃcaṃ susaṃprati girāsanivārayeva marmacchidā karakarāyitam āpataṃtyāḥ|| ājānupūrvvam upagūḍhavataḥ priyasya bāṣpāṃbupūrapihitānanulocanāyāḥ| cakrīkṛtāṃ madanalāsakakāṃśyatāla- līlā starau mṛgadṛśaḥ kṣaṇamīla dhatte|| pratyagradaṃsajanitasvayadhūtyalīlam aṃbhojakomalakarāṃgulikoṭibhāgeḥ| biṃbādharāmadhurasītkṛti saṃspṛśaṃtyaḥ kāṃtāḥ prayāṃti dayitāṃtikato 'dhunetāḥ|| bhrūvibhramaṃ vidadhato bahuvedhate ta- māsphālitātilakaniḥsvanavallakīkāḥ| gāyaṃti kiṃ narapuraṃdhrigaṇāḥ śaśāṃka- maune prabhātasamayaṃ tava bhinnaṣabjaṃ|| bhramaṇavidhutapakṣaiḥ pītam ākāśa eva pratikakubham akuṃṭhokaṃṭhamārādvirephaiḥ| dalapaṭalavikāśasthūlabiṃbāṃbujottha vikirati makaraṃda꣹kṣodam uccaiḥ samīraḥ|| iti giram upakarṇṇya preyasīmāhubaṃdha- vyatikarakṛtiratnāvyāpakāvyaktacihnaṃ asakalasakhimauliḥ kaṃṭhapītaṃ dadhānaḥ surabhiparimalāṃkaṃ hemaparyaṃkam aujjhīt||

cha ||

iti haravijaye mahākāvye devaprabodho nāma ekonnatriṃśaḥ sarggaḥ||