[floral] || cha ||
iti sphuratkiśalayapāṭalatviṣi sphuṭodaye savitari sokhaśāyikāḥ|
apiskhalatya
꣹lalitabaṃ¦dhayā girāṃ| garīyasāṃ kuram upatasthurīśvaraṃ||
vimucyatāṃ śayanatalaṃ divākaraḥ karotkaraiḥ vidalitavidrumāruṇaiḥ|
karoty asādhudayamahībhṛtaḥ kramāt parisphurasphuṭam iva padmarāgatāṃ|
kramādimāstava bhavaneṣu bhānumatprabhāhatās tadupaśālabhaṃjikā|
pṛthūn miṣadahanakaṇo¯¯¯lāṃtamacchidaḥ suvata ivāryamarbhakāṃ||
ayaṃ kṣaṇaād dayitatamena bhānunā samāmastava bhavatīti śaṃśituṃ|
sphuratpadastaralitamauṣasānilaiḥ| kuśeśayan nayanam ivāṃbujaśriyaḥ||
ciraścato vicakarasa kṣapātama sphurajjapākusumavipāṭalās tviṣaḥ|
vibhāty amūn nabhasi suvarṇṇagairikācchaṭā ivāruṇamaṇipaṭṭakuṭṭime||
śritodaye hatatimirotkare janā dadurmṛno dinakṛtadvasaṃbhra¦
māḥ||
khavartmano mumuciṣi śītaśociśi cyutaḥ padāna bhavati gauravāspadaṃ||
tatās tatīr udayagatāryamośmānāmahaskare karanikarai spṛśatyadaḥ|
piśaṃgita gaganatalaṃ vibhāvyate tadutthayā dahanaruceva saṃdhyayā||
dinaśriyo sukham adhunāruṇaprabhāpiśaṃkitaśrutaghanamegharājikaṃ|
virājati pratinavakuṃkumacchaṭākurutviṣan davad iva patramaṃjarīṃ||
apārayaṃty upahataśītadīdhitiprabhām ivāhimakaravāmataḥ padaṃ|
nimīlitātanunaranārakādhunā vibhāvarī viśati mahīdhragahvaraṃ||
nināya madvi
rahavijṛṃbhamānākulo vibhāvarī katham api sābhyupāgatā|
vilokitā dayitatamā tathā mude dunoti no rajaniviyogapatriṇaḥ||
yathā śaśī pipatiṣurastaparvvate navāṃśumatkiraṇagu¯¯caṃdrikaḥ|
karoty aho api nijasaṃpada sphuṭaṃ dviṣadgatā vipadadhikaṃ sukhodayaṃ||
smarāturapriyatamapāṇijakṣatīniśāgame navinihatā mṛgīdṛśāṃ|
nayakṛśāv api kamalojñarāgatāṃ navātape nipatati gaṃḍamaṃḍale||
vikāśibhir diśi diśi garbhanirbharasmaranmadhugrahaṇaviyeva satvaraṃ|
manoharair mmalapa
ṭalacchalānmithaḥ prasāryate 'ruṇamaṇiśuktimaṃḍalaṃ||
tanoty asau navakuśakoṭidaṣṭayā vibhāvarījalakaṇamālayā sthalī|
rasāyuṣām upari bhareṇa ghūrṇṇatāṃ vipāṃḍuracchavikusumodgamabhramaṃ||
ghaner ivānanutaracaṃdrakacchalasphuṭamarāyudhaśatasobhir diśaḥ|
dhutair amī vidadhāti siṃhamaṃḍalaiḥ śikhaṃḍine najanipayaḥpariyutā||
abhikṣitaṃ dhavalakapolamaṃḍalaṃ sphuṭoditapramitatayā mṛgīdṛśāṃ|
tadāhitāt iva paripāṃḍurāṃ śriya bhavaṃty amī bhava bhavaneṣu dīpakāḥ||
upeyuṣīṃ kamalarajovṛtekṣaṇo
꣹ na vīkṣate ra¦vicaraṇāhvayaḥ priyaṃ|
sukhaṃ cirād upanatamadhy asaṃśayaṃ| vijityaho vidhihatakasya dūratāṃ||
vibhāvarīviratihatasya duṃdubhe kṛtavyathaṃ svaman avakarṇṇi kābhiḥ|
punastarāṃ kṣaṇaśayitair nimīśyate virocane ratirasajāgarāruṇat||
prabhātajaṃ virahapariplavaṃ vidhūraciṃtayaṃty anunayamagrahīnnayāḥ|
yayāsate suhṛdi na sā dūyate kuto 'thavā¦
꣹ sukhamanudarkkadarśanaṃ||
na dhiṣṭhitā nanu rajanī vilaṃbyatāṃ| tadāgame punar api mā kṛthāś ciraṃ|
iti śravannayanajalastriyoditaṃ gamaṃ prati śrathakāmināṃ manaḥ||
niśīthinīvyapagataduṃdubhisvanaiḥr vinidraitām api sahasābhyupāgatā|
yayāsurasy abhimatakaṃṭha
꣹gocaraṃ na kāminī ślathayati bāhupaṃjaraṃ|
viyogajā śucamasahair vyapohituṃ niketanair uṣasi niṣidhyate 'dhunā|
apāvṛtaprakaṭakavāṭasaṃpuṭasphuṭāravair gamanam ivāṃcitabhruvāṃ|
ataḥ kramād vikaṭanitaṃbakānanadrumāṃtarakṣaṇaghaṭitaṃ divaḥ patat|
virājati sphuṭam iva gaṃḍamaṃḍalaśriyaṃ dadhadgrahakulamastabhūtaḥ||
navakaladhautamekhalā nabhastalodadhivāḍavānalatviṣaḥ|
niśātamaḥkṣitidharavajrakoṭayo vibhāṃty amūs taraṇiruco 'cirodgatāḥ||
bibhartty asau pṛthutaramaṃḍaleorasā vibhāvarī dṛḍhapariraṃbhavibhramaiḥ|
śaśacchalācchiśirakarastanāmitāvināmitāgurunavapatramaṃjarī||
sphuṭodaya punar api baṃdhaviplavaṃ purā tanaṃ vyapanaya
ti kṣamākaraḥ|
parīkṣyatāṃ tadavadhiratra mā tathā manāg api kṣapitaguruśriyaṃ śucāṃ||
hataprabhe śaśini gate 'stagahvaraṃ vihāya tadvapur avatīrṇṇam aṃbarāt|
iti kvananmadhumamiṣeṇa lāṃcchanaṃ kumudvatīm iva khalu dhīrayaty adaḥ||
madhuspṛhānir bhṛtanilīnaṣaṭpadaṃ kuśeśayaṃ hṛdayam ivāraviṃdinī|
bibhartty asau tapanaviyogasaṃjvarajvalacchikhāśataśikhidāhadhūsaraṃ||
acaṃdrikāmalayajapaṃkacaṃcanādhitārakāmaṇamaṇimekhalāguṇāḥ|
digaṃganānaḥ
śinidhutā ivādhunā dadhaty amūr lulitatamaḥ kacaṃ śriyaṃ||
śaśidviṣa tvaritam ivodarāśriayā nirīkṣiṣur dinakararaśmiviplavāt|
a¦sādhitaḥ kṛtanidhir īśasaṃpuṭaṃ kumudvatī racayati patramīlanaṃ||
papau tarāṃ priyatamayā samamadhu pratikṣapaṃ dalaśayaneṣv aseta yaḥ|
śarāyudhaḥ śaśidhara¦ tasya sāṃprataṃ samaṃjasaṃ saha kumudeva baṃdhanaṃ||
tathā svapanmadhurasapānamattatāvicetanaḥ sarasijakukṣaikoṭare|
yathā kramād aviditabaṃdhanavyathaḥ śilīmu
khaḥ sukham adhunā vidhūcyate|
dadhadvapur vikasitaketakīrasovirūṣitaḥ kumudadhanād vinirgataṃ||
vipāṃḍuraṃ tam udaravartticaṃdrikāccha¦ṭāśatasnapitam ivālimaṃḍalaṃ|
śritodayāruṇakaraṭaṃkakuṭṭanāvighaṭṭitaṃ diśi diśi vā ca bhāsuraṃ||
galaty adaḥ savitarivāstaparvvatabhramārpitasphuṭavapu¦ṣaḥ kṣapātateḥ||
samunmiṣatarunikarābhighātabhīmariplute śaśitimire śaśacchalāt|
ahasthite iva suranātha naśyato virodhitā vipadi parasmaraṃ ku¦
taḥ|
sphuṭākṣatāṃcikhacitoḍusāratām upāgate phalaka ivāṃbare 'dhunā|
śritodayaparagiriṣṭadhāvubhau durodaraṃ tatrata iveṃdubhāskarau|
mṛṇālinīdarabhiduraṃ yathā yathā samunmiṣatyahimamarīcimaṃḍalaṃ|
tiraskṛtāvatamasasarāṃsiviplavaṃ| tathā tathottamadiva lakṣyate nabhaḥ||
adacyutamasmavapuṣo 'vam ity api kṣatā bhramam abhivīkṣya bibhratā|
jalāśayapratimitamastaparvvate jighṛkṣaṇā divi divo 'vatīryate||
ito 'dhunā giriśirighā
taghaṭṭanāvighūrṇṇitārnavajaladevadeva te|
manoramāpitatimiśritā śriyaṃ bibhartty asau| navabhavanāraviṃdinī|
sarāgatāṃ kakubhi gataḥ śatakratoḥ kramād amūjjigamiṣati pracetasaḥ|
sahāsam ity alikulahuṃkṛtair iva prabhākaraṃ kathayati nātha padminī||
śilīmukhaḥ sarasijapakṣmapesalaṃ vilaṃbitaṃ nigaḍum ivātivicyutaṃ|
dadhanmadhuvyatikaralagnamarhrinā visanmati tvaritamapoḍhabaṃdhanaḥ| ꣹
꣹ ahar ppateś ciram animeṣadarśanaklamād iva śrutaghanabāṣpasīkaraṃ|
sarojinī rajanipayaḥpariplataṃ vitaty asau vikasitam aṃjalocanaṃ|
śilīmukhā vidhutapatatramārutaprasāritair uṣasi sugaṃdhim anyat||
ito 'dhunā mita꣹
꣹maṇiyaṣṭimaṃḍalīvilaṃbikā karanikareṇa kṛṣyate|
manoramaṃ mitahasitā pariśravaniśājalasphuṭakalitotpalekṣaṇāt|
ito 'dhunā śritakilakiṃcitām iva prabhākaro ramayati nātha padminīṃ||
bhujalatāmasithilakaṃṭhavarttinī ratotsukā dayitatamasya kurvvatī|
vijṛṃte kila vinimagrapīvarastanadvayā tadurasi mattakāminī||
na lāghavaṃ valanavilāsavibhrame vilokitaḥ¦
kvacana mayadṛśaṃ tanoḥ|
kalāravair vvadati nitambamaṃḍale niyojitā madhum itīva mekhalā||
niśīthinī samam ativāhya kāminā vrajaṃty asāv u¦ṣasi muhu skhalaṃty api
tadutsukā galitadhṛtiḥ pratikṣaṇaṃ nirīkṣyate vivalikaṃdharaṃ vadhūḥ||
samutthitaḥ sayanatalātkṣapārajacchaṭāhatobhayamṛdupārśvavigrahaḥ|
dadhatsadānaṃcamathurāgataḥ śriyagataṃgajo 'para iva lakṣmaṇāgrajaḥ||
nabhasvatāmudavasitodarotthitā sugaṃdhitā vidadhati vāsareṇavaḥ|
pataṃty amūr grahatata
tayā divākaraḥ| prabhākaraprabhāhatā diśi diśi vāsare 'ṇavaḥ||
sarojinī payasī hṛdīvia biṃbitaṃ śriyaṃ karoṇahimakaraṃ dadhāra yā
laya¦ sphuṭitakuśeśayotthayā na toṣitā nahi makaraṃdadhārayā||
eṣā viśālaviśikhāmukhaviprakīrṇṇa-
harmyopakārakusumapravanālipaṃktiḥ|
anyonya baṃdhuja¦niteva niśāṃdhakāra-
markkāṃśubhinnamanuśocati tāranādaiḥ||
satkarṇṇikākanakaviṣṭarasaṃniviṣṭa-
mūrttir nijaṃ kamalakeśarapānasaṃgāt|
rolaṃbacakram upa¦
ri bhramaṇānubaṃdhi
pāriplavatvam iha śikṣayatīsa lakṣmīṃ||
bhāti dvirephakulamujjhitanaidrataṃdra-
raktāraviṃdamakaraṃdasapītilagnaṃ|
¯vyūṣu¦sā satamakhena mṛṇālasūtra-
garhaṃ vilocanasahasram iva vyapāstaṃ|
lokāṃtaraṃ jigamiṣoḥ śaśinaḥ pracaṃḍa-
bhānupratāpavidhunā ciram astaśailaḥ|
tārāvarodhanava¦dhū śirasā bibhartti
tuṃgātmanāṃ samucitāṃ dhruvam etad eva|
ceto dunoti sadṛśā nanu tāranāda-
niṣṭo viyogavidhuraṃ raṇitaṃ na śaṃkhaḥ|
vyarthāṃ prakāśayata eva ba
hiḥśiśuddhi-
manyetavakrahṛdayād bata kasya śāṃtiḥ||
cha ||
karṇṇe kuśeśayadṛśām upakaṃṭhaśalya-
preyoviyogaviṣamajvaradehakānāṃ|
krauṃcaṃ susaṃprati girāsanivārayeva
marmacchidā karakarāyitam āpataṃtyāḥ||
ājānupūrvvam upagūḍhavataḥ priyasya
bāṣpāṃbupūrapihitānanulocanāyāḥ|
cakrīkṛtāṃ madanalāsakakāṃśyatāla-
līlā starau mṛgadṛśaḥ kṣaṇamīla dhatte||
pratyagradaṃsajanitasvayadhūtyalīlam
aṃbhojakomalakarāṃgulikoṭibhāgeḥ|
biṃ
bādharāmadhurasītkṛti saṃspṛśaṃtyaḥ
kāṃtāḥ prayāṃti dayitāṃtikato 'dhunetāḥ||
bhrūvibhramaṃ vidadhato bahuvedhate ta-
māsphālitātilakaniḥsvanavallakīkāḥ|
gāyaṃti kiṃ narapuraṃdhrigaṇāḥ śaśāṃka-
maune prabhātasamayaṃ tava bhinnaṣabjaṃ||
bhramaṇavidhutapakṣaiḥ pītam ākāśa eva
pratikakubham akuṃṭhokaṃṭhamārādvirephaiḥ|
dalapaṭalavikāśasthūlabiṃbāṃbujottha
vikirati makaraṃda꣹
kṣodam uccaiḥ samīraḥ||
iti giram upakarṇṇya preyasīmāhubaṃdha-
vyatikarakṛtiratnāvyāpakāvyaktacihnaṃ
asakalasakhimauliḥ kaṃṭhapītaṃ dadhānaḥ
surabhiparimalāṃkaṃ hemaparyaṃkam aujjhīt||
cha ||
iti haravijaye mahākāvye devaprabodho nāma ekonnatriṃśaḥ sarggaḥ||