|| śubham astu ||
tapanabhayaṃ sūryāt trāsaḥ tapanaṃ ca tāpaḥ tad eva bhayam_ tato hi śrāntāyā yoṣito
darpaṇaḫ patati uḍūni nakṣattrāṇi tatpaṃktir eva muṣṭibhūtā śṛṅkhalā tayānyatra vi
śaśre patitam_
kṣaṇadā rātriḥ tatrāhato mṛdaṅgaḥ priyaviyogaviklavā yoṣito
yad vidadhe tad dhṛdayaśūnyatvam_ akarot_
indubimbaṃ candrasadṛśa ābhogo pi
cakṣurvikāro pi tārake kanīnike | asi
ca
kaṭākṣaiḥ cakṣuṣo caturbhāgāvalokanair virūkṣake akṣiṇī yatra tathākṛtvā
dṛṣṭair iti vā yojyam_
ardham aṇḍam uparitanaṃ brahmāṇḍakavāṭaṃ paricchettum iva
karāḥ udahāsatadgatāḥ
kauśikasyendrasya dikpūrvā
pracurataro
vego yasya vidhoś candrasya ca tāpaṃ dadāti yas sa raviḫ pūrvādriśṛṅgam abhajat_ si
ṣeve
ś ca vināśitavipadaḥ
māṃsyā oṣadhibhedasya malanaṃ madanaṃ tadvan malyamānamāṃsī
vanmalinaprabhāṇi māṃsalatvaṃ ca bibhrāṇāni tamāṃsi ca
mṛgā
ṅkalekhaiva tadvac ca dhavalaṃ mṛṇālaṃ tatsahitaṃ puṣkaraṃ nabhaẖ karāgraṃ ca yasya cīnapiṣṭaṃ
sindūram_
nayasya viśvasthitikāritayā nābhimadhyavartyaṃśumān prabhābhir navaṃ śa
balaṃ ca viyac cakāra | avaśaṃ khedanissahaṃ kṛtvā valantī nayane yāsāṃ tābhir a
ṅganābhiś ca taruṇā dṛṣṭāḥ
tamaso bhidurā bhedikā tamasā ca hetunā bhidurā sva
yam eva bhidyamānā kartarikarmakarmari ca vidibhidibhideẖ kurac_ vaikaṭi
kā maṇikārakā anuviddhā vyāptāḥ kṛtacchidrāś ca
ambarīśaṃ bhrāṣṭram_ bhṛjya
mānāḫ pacyamānāḥ
pradhādhena nidrāviratyā jṛmbhā vadanavikāsaḥ prabodhasya ca vi
kāsasya jṛmbhā samullāsaḥ sauryā sūryasambandhinyā bhayā prabhayā saurabhena ca cāmo
dena hṛdyāś śrīś śobhā lakṣmīś ca
bhānukiraṇasparśam iva niroddhuṃ bhramaraiḥ kumudā
ni pyadhiṣata pihitāni anye py abhipretajanasaṃpāditaṃ hastasparśam apy asa
hamānāḫ prabhūn avacchādayanti
apy adhatta sthagayāmāsa kṣaṇa eva samayas taṃ tā
van mātraṃ kālam avakāśaṃ nālampatana lebhire
utkalikā utkaṇṭhā api
catu
rabhramarau bharatoktau
nālaṃ daṇḍaḥ padmāni sarojāni nālapadmaś ca hastaḥ | uktaṃ ca
tathā cordhvakanīyasī | tāsāṃ madhye sthito ṅguṣṭhaḥ sa karaś caturas smṛtaḥ | madhyamāṅgu
ṣṭhasandaṃśo vakrā caiva pradeśinī | ūrdhvamukhyaprakīrṇe ca hy aṅgulyo bhramare kare | sa
māḫ prasāritās tisras tathā cordhvakanīyasī | aṃguṣṭhaḥ kuṃcitaś caiva haṃsapakṣa i
ti smṛtaḥ asaṃyutā eva hastaniṣpādyaḥ
karaḫ pāṇir api
harir indraḥ mukhaṃ vadana
m api
kūṭaẖ kadambakam_
uḍupaś ca
ndraḥ | uḍupāś ca yānapāttrāṇi diva eva maṇiḥ
ubhayatra rasena viṣamasthitī ra
sāyurbhramaraḥ kumudaṃ kamalaṃ ca
viśadbhir ahimāṃśos sūrya
sya viśadasya ca himāṃśoś candramasaḥ kiraṇair bhinnā vikasitā ye dalānāṃ sa
ndhayas tair vimuktā baddhās santo bhramarā yena
pālī paṃktiś cakhaṃje skhalitam_
dalā
ny evārarayo dvārapaṭṭakāḥ maṃkhā bandinaḥ kamalapuṭānāṃ padmamukulānāṃ bhedanaṃ vi
kāsaḥ puṭabhedanaṃ ca nagaraṃ prabhāte samudghāṭitakavāṭaṃ paṭhaḍandivṛndaṃ ca rājā la
kṣmīniketanaṃ karoti
śaśiny adhomukhe sphuṭaṃ niścitaṃ prāptasaṃbhramāḥ kuto nyathā praka
mperan_ aveviṣata cakampire
tāvat patattrāṇāṃ paṃktiḥ bhramarair madhuve kampitā | yā
vat teṣāṃ patattrāṇām alinavegena kampināṃ kesarāṇāṃ rajasā sthagitanayanāste
ta
dalomāni ca kesariṇas siṃhāḥ
karaṭasthūlaṃ gaṇḍataṭaḥ kareṇuḥ gajaḥ | a
sādhur aśobhano pi
navānāṃ yavānāṃ yavasāṃ ca ghāsānām aprāptiduẖkhāẖ khuradhāra
ṇīẖ khurādhāradalapān vidārayanto śvā vikaṭaṃ ¯¯saṃghāsa
vardhako śvabhṛtyaḥ
bhujagabhujo mayūrāḥ |
anunāsikā ṅañaṇanamā varṇāḥ
tad abhirāmasvaraṃ kṛtvā prasāritacaraṇaḥ kurkuṭo navarataṃ vavāśe
tat kumudam u
dare saṃkaṭaṃ kṛtvā yantritā baddhāḥ praṇodaiḫ preraṇaiḥ
teṣāṃ dvirephāṇām utplavana
m udgatiḥ viṣādena durgatā daridrās teṣām aviṣādinām amuditānāṃ sambandhi na
kiṃcid dustaraṃ tair eva sambandhamātre ṣaṣṭhe tena na lokāvyayeti ṣaṣṭhīniṣedho na bhava
ti
sphuṭena dalamaṃḍalena satī śrīr yasyāḥ sphuṭadalaṃ kamalam aṇḍe brahmāṇḍe
lasantī śrīr yasyā iti vā yojanā
analasā vegavantaḥ pakṣā yasya tadbhāveno
pacīyamānā tanūr nijaśarīrāṇi pakṣiṇaḥ prātarutpannajighamiṣākula
tvād adahan_ vyathayāmāsuḥ maraṇena khedaprāpteḥ vihagā vā śalabhā vivakṣitāḥ
te prātaḫ pradīpeṣu tanmārgeṇa jigamiṣavaś śarīrāṇy adhākṣuḥ prātaḫ priyatama
syayā jigamiṣā tadvyākulāś ca vadhūḫ priyavirahāvasthās tathaivādahan_ tā a
py analasapakṣatayā vahnisāmyenopacīyamānā
khaṃjarīṭākṣāḫ pakṣī maṇḍalārthaṃ
puṃḍarīkaṃ kamalam ātapatraṃ vā bimbaṃ yasya
viṭaṅka unnato deśaḥ tatra saṭaṅkaṃ sa
śobhaṃ kṛtvā ṭaṅkitābhir utkīrṇābhiś candrakāntaputrikābhiḥ śuśuce śuṣkam_
ra
tha eva plavo yānapātraṃ tadadhirūḍho ravis sāṃyātrika iva viyadabdhim āpadyata |
sphuṭā madanākhyās taravo yasyāṃ nalaṃ ca naḍaṃ dadāti yā sā vanabhūr ahatā praśastā
naladair vā māṃsībhir āhatā payogāṃ ca jalagatāṃ sthitiṃ bibhratī pakṣibhiḥ śritā ma
norathair iva prabhāte gacchantī suravadhūsaṃhatiḥ sāpi madanānalasya dāhena tāpaḥ pī
ḍā tena yogaḥ sphuṭo yasyām_ tādṛśīṃ sthitiṃ dhārayantī
vāsatīyī rātri tām anyatra
nītvā prātar āgataṃ raviṃ krodhād iva draṣṭum akṣamā dyaur indumukhaṃ namraṃ babhāra
kuṭhāra
ḫ paraśuḥ
vandanamālā puṣpapattramayī srak_ sā priyāyasyāgacchate maṅgalāya dvārā
ceruḥ pārikriyate
viṣade madhurase araṇaṃ gatir yasyāḥ tādṛśy anubandhena paunaḫpu
ṇyena kvaṇantī bhramarapaṃktir eva vallakī vīṇā sāpi viṣadā madhurā ca yā sāraṇā
mūrchanā tadanusāreṇa kvaṇati
sandhirājiḥ dvayoẖ kavāṭayos saṃśleṣarekhā
aparatra
deśāntare sapatnī gṛhe ca rāgo nurāgo pi karāḫ pāṇayo pi ity anena prakāreṇa
kasya tvaṃ na kasyacid ātmīyaḥ dinātyaye khaṇḍanā tyaktvānyatra gamanaṃ tatsmaraṇāt se
rṣeva padminī bhramararavair ādityam i
calanto lino bhramarā yatra pa
llavā eva hastās taiś ca cāru paṃkajaṃ kṛtvā kvacic caladaleti pāṭhaḥ tadā calā da
lānāṃ pallavāḥ khaṃḍā iti vyākhyā nāyikāś ca serṣyā kamalaṃ vikāsayantī
preyāṃsam ācaṣṭe
yā śriyānvitā satī sakalam akāśata sarvam adidīpat_
antarbhāvitaṇyartho tra kāśiḥ sā divasasyāvataraṇalīlā kṣataṃ timiram eva
malo yayā tādṛśī diśo vimalīcakāra
maiś śāliviśeṣaiḥ kāśaiś ca tṛṇaviśeṣair vartate yā tadbhāvena hetunā śriyā yuktā
kṣatās teyasyālīyaḥ tv āntimayo matsyāḥ yayā sā kṣatatimiḥ
davigamā nirmalā bhavati
karai samāgam iti sākūtam arthābhidhānāt_
viga
litaṃ candramarīcaya eva kaṃcukaṃ nirmoko yasyāḥ daṇḍena ca danteṣu cālya
mānā bhujaṃgī bhayān nirmokam ujjhati
paryadevata śuśoca
aruṇasyānūroḥ śi
kharā raśmayaḥ aruṇaśikhāś ca tāmracūḍāḥ kukkuṭāḥ padmāni kamalāni padmā
ca lakṣmīḥ viṣadās sphuṭā marīcayo yasya tadbhāvenollasantyā śriyā śuśubhe amarā
vatyeva sāpi viśantībhir amarībhiś citā vyāptā
kāsaro mahiṣaḥ |
avidyamānā da
śanapaṃktir yatra tathāvidhaẖ kṛtaprakāśo hāso yasyeti vibhāvanā
tāmratāṃ dhatte
paṃkasaṃparkasya tena ca mārjanaṃ śodhanam_ karāḫ pāṇayo pi
vidhau candra
masi daive ca
ghanā saurī bhā yasya ghanaṃ ca saurabham āmodo yasya
madhurarase kṛta
spṛhatvān mitho mahati kalahe ratā bhramarapaṃktiḥ lasacchriyā nalinyā nṛttakrīḍa
yevākulitābhūt_ sāpi gurubhiẖ kalair haraiś cāvarjanaśīlaiḥ tālaiḫ pūrvoktaiś śo
bhānārcīḥ nartakyāś ca nṛttamaye śṛṅgārādau rase spṛhā jāyate
lakṣmyāḫ prasavasamaye vi
stīrṇasya ca garbhasya śayyā jarāyuḥ sā rudhirāruṇatvād anukṛtā yena
nihitaṃ si
ndūratilakarūpaṃ bhānubimbaṃ yasya mukhaṃ vadanam api
vigalito vistīrṇo rdhvakāra e
va paṭṭapūras tena śabalaṃ madhureṇa ca taraṇer ādityasya tāpena yo yogaḥ tena tāraṃ bhāsu
raṃ ghanavartmākāśaṃ dūram atyartham āsīt_ tathāndhakāro malinaḥ paṃkaplava evāśuddhatvā
c chavaḥ tena laṅghanaṃ yasya tasmin vartmani dūramo duẖkhena maraṇaṃ sa vigalito yasyās sā madhuni
tena ramaṇena raṇitā kvaṇitā payaś ca gatā bhramarapaṃktir aramatyartham āsīt_
bhānumarīcinicayasyāgnigarbhatvaṃ santāpakatvāt_ agniśaucaṃ nāma sicayaṃ
yasyāgnimadhye śuddhiḥ
pādyaṃ pādyārcanāyodakam_ pādārghābhyāṃ ceti yat_ kisa
layavatpāṭalān aruṇān_ navāni ca kisalayāni yasyās tādṛśī pāṭalā
kusumabhedo yeṣu
sphurato ruṇasya karāṇāṃ saṃbandhinām aṃśūnām ābhighātena
bhagnaṃ bahu tamo yena lasantī ca śobhanānālpā ca śrīr yasya sa ravir vidāritaṃ dhātuma
yaṃ rodho yena tādṛśo gaja ivāśobhata | sa ca lohitahastābhighātenonmūlitatamā
latarur ata eva saṃpūjitānalpalakṣmīr bhavati
anucitaṃ vṛtavaśād ayogyam_
kapiśā piśaṃgī kāpiśaṃ ca madyam_ suritā spaṣṭā nālikāsu ghaṭikāsu
ramyā sthitir yeṣāṃ tādṛśāś caṣakāḫ pānapātrāṇi yasyām_
kulayaś caṭakāḥ śaku
ntāḥ tato nye vihagāḥ tatsamūhena t❝bhyaḫ parāḫ prakṛṣṭā valabhyo gṛhāṇi tatra hitāḥ prī
tihetavo ye mattavāraṇāḥ pragrīvakās te ṅko lāṃchanaṃ yasyāḥ anyatra kuliśāni vajrā
ṇi kuntāḫ prāsāḥ | cakkrāṇi rathāṅgāny eva bhāsvanto ravayaḥ prakaṭāẖ kuliśādayo yasya
tādṛśaṃ parabalaṃ śa
aṅke samīpe yasyāḥ niśāntāni gṛhāṇi
tamo mamṛduṣā mṛditavatā raviṇā diśo
nirāsire dūre kṣiptāḥ timire hi sati nirantarās tā dṛśyante parapuruṣasaṃgamena ma
lināś ca kāntāẖ kopāruṇarucir manasvinī taṃ nihatya dūrāt pariharati
ūṣuṣībhir bā
dhitavatībhiḥ
āśā diśa āsthāś ca dundubhayo bheryaḥ dundubhiś ca daityabhedaḥ navam a
hno dinasyāgamena sammadaṃ vahantī prāpayantī anam asya cotkṛṣṭasya harasya śaṃbhor aga
mas sannidhānaṃ tena samadaṃ dhārayantī | harāgameṣu vā śaiveṣu śāstreṣu rajyante
sphuṭaṃ
dalānāṃ namanaṃ yeṣāṃ tādṛśāḥ padmaṣaṇḍā abhavan_ teṣāṃ ca padmaṣaṇḍānāṃ sphuṭaṃ da
lanaṃ vikāsanaṃ tatra mano yasya tādṛśo ṃśumān abhavat_
āryamā ravir acakhaṇḍat_ khaṃḍa
yāmāsa mahasvī tejasvī
sanniveśanārthaṃ pallyaś śavaragrāmāḥ
pramadetyādi kalā
pakam_ antas sitetaravāṣpabinduvyājena preyaso rasārdratvacikīrṣayā navanave
va netramaṇḍalī prasarpati
anavamaṃ śreṣṭhaṃ
nadvayaṃ vṛṣṇikulam iva vilāsaśobhām alabhata tad apy anavamayoḥ kṛṣṇavalayor vā
sudevabalabhṛtoẖ kṛtaiḫ prahārair abhirāmam_
vyavasthā sthitiḥ
rāgaḥ prītir api sādhu śobhanaṃ
kṛtvā maitrī sūryasaṃbandhinī sādhumaitrī ca satparicayaḥ
pādāẖ kiraṇāḥ pādau ca cara
ṇau ruciẖ kāntir abhilāṣaś ca haṃsas sūryas sitacchadaś ca
pātanabhayān namita unnami
taś cārdhvadeho yena baddhās sthirāḥ kramā yena vidhūtā ca pakṣapaṃktir yena
labdhasandhiḫ prā
ptavivaraṃ na bhavatīti māṇikuṃḍalaṃ maṇḍanasamaye vilambituṃ parivartayantī
yoṣid āsīt_
kavāṭapaṭṭena sthagitaśarīrārdhatvād gaurīva māhīśvaraśarī
rāvacchāditaśarīrāv ādṛśyante |
mudrā saṃkocaḥ saugandhikāni kalhārāṇi
teṣāṃ puṭāḫ patattrāṇi ta eva kuṭīrakroḍeṣu gṛhābhyanteṣu kārā bandhanasyānāni
tanmuktair alibhis sūryabimbamanāvīva stutam iva
arkaprabhākapiśiteṣv avaśyā
yabinduṣu kṛtena madhusyandasandehena mugdhair ajñaiḥ
ratnacayas samudrā tamasas stome
na rāśinā saṃkocitaṃ sadambaraṃ vistārayantas taraṇikarā dūraṃ prasṛtāḥ ||
|| iti
haravijaye ṣṭāviṃśas sargaḥ ||