||śrī gaṇeśāya
namaḥ||
||oṁ atha tapanabhayānniśāṅganayāś śaśadharamaṇḍaladarpaṇe stasānau|
uṣasi nipatite navotuḍupaṅktitsarumaṇiśṛṅkhalayānyataḫ prasasre||1||
abhimatajanabhāviviprayogajvaravidhurā vidadhe yadāravais strī|
akṛta hṛdayaśū
nyatānurūpaṃ tadavasitakṣaṇadāhato mṛdaṅgaḥ||2||
dayitatamabhujopadhā
nalīlāsukhaviniṣaṇṇatanurnisargamugdhā|
na khalu kila vibhāvarī gate
ti kṣaṇavinimīlitadṛṣṭir eva tasthau||3||
sapadi vigalitaprabhenduvaktrā
śithilagatis smarasaṅgināṃ triyāmā|
tanutimiraniruddhatārakaśrīratha rataye
na babhūva yātayāmā||4||
alamativalanena dehayaṣṭes sutanu tanustava bhaṅga
m eti bhaṅgaḥ|
iti kalaraṇitena kambupaṅkti sudṛśam ivātidadhau vijṛmbha
māṇām_||5||
dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā na
tabhrūḥ|
drutataram iva bhāviviprayogakṣatadhṛti saṅgamayāṃ cakāra kācit_||
6||
babhuratanudṛśāṃ tathā na pūrvaṃ satilakapattralatāẖ kapolabhāgāḥ|
pratiyu
vativirūkṣakākṣidṛṣṭāḥ priyadaśanāṅkaruśo yathā prabhāte||7||
udaya
giritaṭe tirohitasya sphuṭam iva mātum aśeṣamaṇḍalam ūrdhvam_|
viratitatama
saḥ karāś śitāṃśordrutam udahāsata hāsitārabindāḥ||8||
adhigaganatalaṃ
parisphurantī kamiśitakauśikadiṅmukhā babhāse|
dinakararathabandha¯
ntabhogiśvasitakṛśānuśikhāvalīva sudasandhyā||9||
udayaśikhariśṛṅgamuṣṇa
raśmiḫ pracuratarā vidhutāpadas tadānīm_|
sarabhasam abhajan niśāvaśāne sapa
di diśas tadabhīṃśavaś ca dīrghāḥ||10||
dadhati dṛḍhatamaṃ tamāṃsi māṃsīmala
namalīmasabhāsi māṃsalatvam_|
uṣasi cakarire vibhākarasya pralayavi
bhāvasubhāsuraiḥ karāgraiḥ||11||
pratikakubhamadogalanti sandhyākapiśitabhā
si kulāni tārakāṇām_|
¯¯dadhata bhuvanārabindakoṣacyutamadhuśīkara
binduvṛndalīlām_||12||
divasagaṇapater mṛgāṅkalekhādhavalamṛṇā
la¯¯¯¯ṣkarasya|
śriyam abhimukham āpa cīnapiṣṭaprakarakarālaraja
ś chaṭeva sandhyā||13||
gaganam akuruta prabhābhirudyannavaśavalannayanābhiru
ṣṇa¦raśmiḥ|
uśasi dadṛśire ca kāminībhis sarasivivartitakandaraṃ yu
vānaḥ||14||
pratidiśamuḍuratnarāśayo tha stimitatamobhiduratviṣaḫ praṇesuḥ|
dinakarakiraṇais samunmiṣadbhiḥ sapadi kuvaikaṭakair ivānuviddhāḥ||15||
sphuritabahulasāndhyarāgavahnau satimiradhūmaśikhe mbarāmbarīśe|
uṣasi vira
labhṛjyamānalājāśriyamuḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ||16||
madavigali
talajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ|
iti pavanavighūrṇi
taḫ prabhāte pramadavaśād iti nṛtyati sma dīpaḥ||17||
sphuradamalaruciḫ prabhā
tavelā diśi diśi sandadhatī prabodhajṛmbhām_|
prasaradatanusaurabhābhirā
mā śriyam amalāmaravindinīva dadhre||18||
diśi diśi makarandapāna
lobhād drutam upari bhramaraiḫ paribhramadbhiḥ|
pyadhiṣata kumudāni tānavīyaṃ karapa
rimarśam ivābhito niroddhum_||19||
adhiśiṣayiṣamāṇapyadhatta bhrama
rakulaṃ nalinī tathaitya dūrāt_|
kṣaṇasamayamalapsyatāvakāśaṃ taraṇiruco
na yathāśu tāṃ vibhettum_||20||
dalitakamalakuṭmalābhirāmasphuṭatarasaurabha
vāsito nabhasvān_|
salilam abhisaransaroruhiṇyā hṛdayam ivotkalikāku
laṃ cakāra||21||
vyarucad atha sarojinī manojñasthiticaturabhramarā sahaṃsa
pakṣā|
sphuritaviśadaśobhanālapadmā satatamasaṃyutahastasaṃhatiśrīḥ||22||
taraṇikiraṇadaṇḍaghaṭṭanābhir vighaṭitasantamasatvaco mbarasya|
sphurada
ruṇakarātapacchalena kṣatajam iva pratibaddham āvirāsīt_||23||
daduruṣa
si vinidrapuṇḍarīkaprakaraparāgapiśaṅgitāntarikṣāḥ|
avirataramardatā
ntakāntākucakarajakṣatinirvṛtiṃ samīrāḥ||24||
dinakarakaraghātatā
ḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm_|
kumudanayanam āśu kairaviṇyāḥ
prabalarujeva kṛtavyathaṃ nyamīlat_||25||
udayati haridiṅmukhāruṇāmbhaḥ
sarasaviśeṣakabindumaṇḍaler ke|
stimitatamatamālaṣaṇḍanīlairatami
tamāmabhitaistamītamobhiḥ||26||
kramavighaṭitaśārvarāndhakārasphuṭatarakū
ṭaviśaṅkaṭaṃ tadānīm_|
diśidiśi dadṛśe mburāśimadhyāt tvaritam ivotta
radadricakravālam_||27||
anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇa
murārinābhicakram_|
śriyam uṣasi saras sadarpasarpanmadhukarakampita
puṇḍarīkam āpat_||28||
dinakarakiraṇapravālavallīvalayabhṛtaḥ shu
ritoḍupāttaśobhāt_|
bhuvanapulinasīmni bhāsuraśrīr divasamaṇiḥ prasasāra kālasindhoḥ||29||
kumudam uṣasi saṅkucatsakhedaḥ kamalamayo vika
satprahṛṣṭacetāḥ|
ubhayaravisaṃsthulo rasāyur madhuramadhusrutinirbharaṃ lile
ha||30||
udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam_
mukham iva divasaśriyo vireje dhṛtanavakuṅkumalepamarkabimbam_||31||
atha viśadahimāṃśuraśmibhinnasphuṭadalasandhivimuktabaddhabhṛṅgam_
uṣa
si kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm_||32||
mṛdu
marudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu|
madhumadaviva
śaiḥ kuśeṣayanāṃ dalaśikhareṣu śilīmukhaiś cakhañce||33||
pravighaṭi
tadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam_|
na kamalapuṭabheda
naṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ||34||
sphuṭam adhigatasambhra
mā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe|
uṣasi mṛdusamīragha
ṭṭyamānā| viśadam avepiṣatāśu kairaviṇyaḥ||35||
vikasitam avalokya pu
ṇḍarīkaṃ viracitasaṃhati sammadena tāvat_|
madhuramadhupipāsayā patadbhir bhra
marakulair dudhuve patattrapaṅktiḥ||36||
tadanilarayakampikesarāgraskhalita
rajassthagitekṣaṇā na yāvat_|
dadṛśur api sadeśavarti tatte ślathayati kāta
ratepsitārthasiddhim_|||37||
kamalamukulapañjarodareṣu pratihatiroṣavi
dhūtakesarāṇām_|
pratidiśam udajṛmbhata praṇādo madhukarakesariṇāṃ vi
nidritānām_||38||
kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭastha
laṃ kareṇoḥ|
madhukaranikaro jahāvasādhuvyatikarato nahi kiñcid asti sevya
m_|| 39 ||
navayavayavasānavāptikhedātkhuraśikharaiẖ khuradhoraṇīr likhantaḥ|
jahuratha parivardhakopanītaṃ vikaṭakaḍaṅgara māśu ghāsam aśvāḥ||40||
druta
taramavatīrya vāsayaṣṭer bhujagabhujaḥ pratimāgataiś śikhaṇḍaiḥ|
vividhamaṇima
yīr ivāśu cakrur nṛpatigṛhāṅganaratnakuṭṭimorvīḥ||41||
aviramadanunāsi
kābhirāmasphuṭataratāvirāvamañcitāṅbhruḥ|
avirati virurāva tāmracūḍaḥ| sphurati natonnatakaṇṭhakandharāgraḥ||42||
ravikaraparimarśabaddhanidraṃ tadudarasa
ṅkaṭayantritā dvirephāḥ|
vighaṭitadalasampuṭaṃ tathaiṣurbharacalitā nijavigrahapraṇodaiḥ||43||
kumudam api yathā kṣaṇaṃ vinidraṃ sapadi tadutplavanānukūlam āsī
t_|
nanu vipadi viṣādadurgatānāṃ kim iva hi dustaram asti saṃhatānām_||44||
yugmam||
drutamayam avamocayaty apāsya cchadapaṭalodarayantraṇāṃ ravir vaḥ|
iti
kalaraṇitair ivāmbujānām upari caranmadhupānuvāca bhṛṅgaḥ||45||
dalitasakala
śārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ|
kamalamanayadunmukhatvam a
rkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā||46||
diśi diśi vihagās tanūs sama
ntādanalasapakṣatayopacīyamānāḥ|
uṣasi jigamiṣākulās tadānīṃ dayi
taviyogadaśā vadhūś ca dehuḥ||47||
kṣapitataruṇakhañjarīṭakaṇṭhasphuṭatara
bindumalīmasāndhakāraḥ|
śriyam abhṛtatarāṃ sahasraraśmis tribhuvanamaṇḍalapu
ṇḍarīkabimbaḥ||48||
śaśadharamaṇisālabhañjikābhirbhavanaviṭaṅkasaṭaṅka
ṭaṅkitābhiḥ|
dinakarakiraṇāhatābhir indau vinipatite śuśuṣe śuceva sadyaḥ||
49||
akṛta kumudinīvikāsamārādahatatamaskamamīlitārabindam_|
nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbam abhinnarūpam āsīt_||50||
sphuṭadalamaṇiśuktigarbapītasphuradaruṇātapaśīdhuśīkaraughaḥ|
mada
vivaśa iva prabhāta|vātavyatikarataḥ kamalākaraś cakampe||51||
tvaritam a
dhisarojini vrajantī| madhupatatiḥ kumudākarāc cakāśe|
divasakarabhayāt pa
lāyamānā timirapariplavadhūsareva rātriḥ||52||
vikaṭabhujagaśṛṅkhalā
vanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ|
grahamaṇinicayaṃ jighṛkṣurāpa sphu
ṭa iva potavaṇiṅnabhassamudram_||53||
śakuṃnibhir adhiśiśriye vanorvī sphuṭa
madanānaladāhatāpayogām_|
sthitim upadadhatī manorathaiś ca tridaśavadhūja
natoṣasi vrajantī||54||
upagatam aparatra vāsateyīṃ drutam apavāhya punaḥ prabhā
takāle|
krudha iva ravimakṣamekṣituṃ dyaur avanatam indumukhaṃ ciraṃ babhāra||55||
dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām_|
sphuṭaha
riṇanibhena rātrimaṅke dadhadiva sambhramato staśailam abhyait_||56||
tribhuvanavi
pine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrteḥ|
sphuṭamalamadhupo niśā
latāyā rajanikarastabakaḥ krameṇa mamlau||57||
dayitatamam amuṃ vidhūya tejo dinakara mā paribhūrniśākaraṃ me¯|
iti viracitakuṅmalāñjaliśrīstamati
śuceva kumudvatī yayāce||58||
madhukarapaṭalīṃ madhuspṛhāndhām upari kuśe
śayinī paribhramantīm_|
aracayad uṣasi priyasya bhānoḥ kuvalayavandanamā
likām ivārāt_||59||
viśadamadhurasāraṇānubandhakvaṇadalisaṃhativa
llakīninādaiḥ|
janitasukham iva kṣapāvasāne kumudavanaṃ pratipannanidram ā
sīt_||60||
sarasijamukulasya pārśvabhūmer madhukarapaṅktir upāttamadhyabhāgā|
harimaṇisamudgakasya kṛṣṇā śriyam abhṛta prakaṭeva sandhirājiḥ||61||
adhi
niśamavaner apūrayadyānkapiśitadigvalayaṃ tame vakāśān_|
na patanarucibhi
ḫ prapūrire te bata malinasya hi bhūyasī vibhūtiḥ||62||
kṣapitarajanirāgato pa
ratra prakaṭitarāga na lajjase karair mām_|
spṛśasi yad adhunā jahīhi kasya tva
m iti dinatyayakhaṇḍanāṃ smarantī||63||
viralaviṣam asaṃsthapattram abjaṃ calada
li pallavahastacāru kṛtvā|
bhramaravirutirbhir jagāda serṣyā tapanam itīva saroji
nī saroṣam_||64||
yugalakam_||
śarad iva divasāvatāralīlā sakalama
kāśatayā śriyānvitāsau|
kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ
prasādalakṣmīm_||65||
prakṛtiśucitayā parāvamarṣaṃ sapadi visoḍhum ivā
kṣamābhirārāt_|
spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṅkucitaṃ kumu
dvatībhiḥ||66||
aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśā
bhujaṅgī|
grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsī
t_||67||
divasaviratikhaṇḍanāparādhasmṛtisaruṣo mbhasi bimbito mbujinyāḥ|
nyapatadanuninīṣayeva bhāsvānaruṇadalāṅgulipadmapādimūle||68||
nipata
ti śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ|
kumudavanam itī
va garbhabaddhabhramararavairatha paryadevatārāt_||69||
sphuradaruṇaśikhābhirāma
yoccair uṣasi vikāsitapadmayāṃśumālī|
tridaśapatipurīva sandidīpe vi
ṣadamarīcitayā śriyollasantyā||70||
drutakanakarasacchaṭābhirāmasphurada
ruṇāṃśuśikhāvarugṇamūlaiḥ|
pratidiśam atha caskhale tamobhir gaganaja
lāśaya kāsarāyamāṇaiḥ||71||
grahamaṇiśabalaṃ nabhassamudraṃ sapadi
lilaṅghayiṣurnidāgharaśmiḥ|
diśi diśi vicakāra dairghyabhājaḥ plavanarasād iva dūram aṃśubāhūn_||72||
divasakarakarāhataṃ tadānīrma daśanapaṅkti kṛ
tāvabhāsahāsam_|
amadhumadakṛtāmadhatta tāmratviṣamarabindamukhaṃ kuśeśayi
nyāḥ||73||
uṣasi ghanatarāndhakārabhasmavyatikaramārjananirmalaṃ karāgraiḥ|
a
kṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyam aṃśumālī||74||
kumuda
vanamalaṃ vyayoji lakṣmyā mudamajahādatikhedavānulūkaḥ|
pralayam upajagā
ma tārakaughaḥ sapadi vidhau vidhuratvam abhyupete||75||
sphuradaruṇapalāśatā
lu bibhrannavaghanasaurabhatām upoḍhanidram_|
kamalamukham ajṛmbhatābhirāmaṃ
sphuṭatarakesaradantam ambujinyaḥ||76||
gurukalaharatālasacchriyoccaiḥ kṛta
makarandarasaspṛhā nalinyā|
didśi diśi gurunṛttalīlayeva bhramaraghaṭāku
litā mithas tadāsīt_||78||
madhulihi makarandapānalobhādvikasitatāmra
dalāgrabhāgalagne|
dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodvavā
ha lakṣmīm_||79||
kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamu
dramadhyam_|
abhavad uṣasi jihbhyamānakānti sphuṭataralakṣmamalaṃ mṛgāṅkabi
mbam_||80||
udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubi
mbam_|
anukṛtadivasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyam āsīt_||81||
navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam_|
anukṛta
divasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyām āsīt_||82||
navavinihita
cīnapiṣṭacarcāsphuritaviśeṣakabindubhānubimbam_|
mukhamabhṛta tiraskṛte
ndukānti sphuradarabindavilocanaṃ dinaśrīḥ||33||
uṣasi vigalitāndha
kārapaṅkaplavaśavalaṃ ghanavartma dūram āsīt_|
madhurataṃraṇitāpayogatāraṃ ka
malavane madhupāyināṃ ca paṅktiḥ||34||
aviralaśikhigarbhabhānavīya
sphuritamarīcivitānadhāvyamānam_|
dinam abhajata sarvato gniśaucaṃ vasana
m iva kramaśo tinirmalatvam_||35||
diśi diśi divaseśvarasya pādyasthiti
m iva paṅkajinī rasena ditsuḥ|
navakisalayapāṭalānvireje kamalakarā
grapuṭānprasārayantī||36||
guruvirahaśucā kuśeśayinyāścakita iva kṣaṇa
dāmbubāṣpabindūn_|
vipuladalavilocanāntarālāduṣasi karair ahimāṃ
śur unmamārja||37||
śriyam abhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ|
sphuraradaruṇakarābhighātabhagnapracuratamālasadañcitātanuśrīḥ||
88||
diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālamāsyam_|
śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate py avāpat_||89||
udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ|
sphuritasa
rasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm_||490||
prakaṭa
kuliśadantacakrabhāsvatparavalabhīhitamattavāraṇāṅkā|
diśi diśi dadṛśe
niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī||91||
amṛdu mamṛduṣā ni
śātamastadvyatikaradoṣamalīmasatvam āptāḥ|
sphuradaruṇarucā ruṣeva dūraṃ di
vasakareṇa nirāsire daśāśāḥ||92||
udayagirimathodito vivasvānvi
cakariṣuẖ kiraṇair niśāndhakāram_|
sphuradaruṇimabhiẖ karair akārṣīddava
dahanair iva ruddhasarvadikkam_||93||
grahapaṭalamaśeṣamūṣuṣībhir dinaka
radīdhitibhiḥ kṛtābhighātam_|
timiramapatadantarikṣamārgāt kuvalayavṛ
ndam ivāśranirjhariṇyāḥ||94||
kṣitidharatanayeva pūritāśā prahatanirarga
ladundubhipraṇādaiḥ|
śriyam abhṛta niśāvasānalīlā navamaharāgam asamma
daṃ vahantī||95||
vighaṭitatimiraughadigvibhāgaprakaṭanabhasyabhavanni
śāvasāne|
sphuṭadalanamanāś ca padmaṣaṇḍāḥ sapadi himetaradīdhitiś ca te
ṣām||96||
diśi diśi niśi sambhṛtaṃ karāgrais timiramanargalamaryamāca
khaṇḍāt_|
kṣaṇam api sahate nahi pragalbhāṃ kvacid ahitasya puras sthitiṃ maha
svī||97||
sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ|
madhupaśavarasanniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ||98||
dayitamatiruṣā vilokayantyaḥ sarasavipakṣanakhakṣatāṅkitāṅgam_
abha
vadaruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||99||
pramadaga
litatārakāṃśuśārīkṛtarucirodaravāṣpabindubhaṅgyā|
abhisarati rasārdratāṃ
vidhitsurdrutam aparāparanetramaṇḍalīva||100||
vikasanarabhasena hṛtpraveśa
prasaram ivābigatasya dātumantaḥ|
apasaratitarāṃ rasātibhārasphuṭatarama
ntharitāpi pakṣmapaṅktiḥ||101||
sarabhasam api tārakaḥ kathañcid vrajati na yā
vad apāṅgavartma dīrgham_|
saratisapadi tatprabhā purastāc ciram api tāvad ivākṣa
mā visoḍhum_||102||
iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas ta
ruṇyāḥ|
smaraśarataralākṛter jajṛmbhe nayanayugasya sarāgavibhramā śrīḥ||103||
cakkalakam_||
śrutipathajuṣi tāratūryanāde taraladṛśāmalasaṃ vikāsala
kṣmīm_
yadukulam iva netrayugmam āpnodanavam akṛṣṇabalakṣatābhirāmam_||104||
pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo gurupaṅkapattrabhaṅgaḥ|
vyagaladatanu
bāṣpapātabhinno nanu malinasya kutaḥ ciraṃ vyavasthā||105||
prathamam atanurāgasampa
daṃ tāṃ caramam anujjhitapūrvarūpaśobhām_|
uṣasi rucam avāpya sādhumaitrīṃ na khalu
tarāṃ jahṛṣur na cakravākāḥ||106||
dhavalabisalatā rasena kokaḥ pravikaṭacañcu
puṭoddhṛtāś cakhāda|
krudha iva śaśino viyogahetor gaganatalāt patitāḥ kaha
ñcit_||107||
sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttir upetya cakra
vākyāḥ|
hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ||
108||
cañcvagrakhaṇḍitamukhād vicakarṣa sūtra-
'jālamṛṇālaśakalāt kṣaṇadā
priyasya|
koko nilīnamahimāṃśubhayāt tadīya-
randhrodareṣu karacakram iva kru
dhendoḥ||109||
visrastapattrapuṭakaisarakoṭidaṣṭa-
paryantabhāgavikaṭonnataka
rṇikāgrāḥ|
ucchvāsabhagnaharitacchavayo rkaraśmi-
jālair ajṛmbhiṣata paṅkajako
ṣadaṇḍāḥ||110||
dikpadminīparisarāspadatāmrapādaḥ
kurvan vikāsiṣu ruciṃ
nalinīṣu haṃsaḥ|
āpīvaroḍupatibimbamṛṇāladaṇḍa-
khaṇḍāc cakarṣa śanakaiḥ
karasūttrajālam_||111||
āpātabhītinamitonnamitārdhadeha-
baddhasthirakramavi
dhūtapatatrapaṅktiḥ|
uccaiḥ kvaṇan navatatāra nivāsayaṣṭi-
koṭeḥ śikhī vidhuraya
nvirahāturāḥ strīḥ||112||
abhyutthitā śayanaṭatvaritaṃ yiyāsus
sampīḍitocchva
śitanīvinitambabimbam_
saṃpadaśyator dhavinimīlitadṛṣṭi bhartur
aṅke hriyā
kila papāta cakoracakṣuḥ||113||
śroṇītaṭe na raśanā karajakṣatāṅka-
sañjātagā
ḍharuji cārudṛśā babandhe|
bhūṣā parā guruṇi tatpadapaṅktir eva
tasmiṃs tu kāñcana
śilāvikaṭe tadāsīt_||114||
ākṛṣya pāṇikamalena ca karṇapālīm
eke
na vallabhavilokananiścalākṣam_
tasthau purandhrir apareṇa na labdhasandhi-
māṇikya
kuṇḍalamiti pravighūrṇayantī||115||
dvāri sthitā vinihitaikakavāṭapaṭṭa-
ru
ddhārdhavigrahatayā girikanyakāśrīḥ|
preyāṃsamaikṣata vadhūḥ stimitaikatāra-
śāreṇa yāntam aparā natapakṣmaṇākṣṇā||116||
stanaparisarabhāge dūram āvartamānāś
śri
tatanimani madhye kiñcid eva skhalantaḥ|
vavuratanunitambābhogaruddhā vadhūnāṃ
nidhu
vanarasakhedacchedinaḥ prāhṇavātāḥ||117||
vighaṭitadalamudrābandhasaugandhikā
nar-
nibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ|
udayagatamanāvīvāruvadbhir dvi
rephais
taruṇamaruṇaratnacchāyam uṣṇāṃśubimbam_||118||
preṅkhatpiṅgārkadhāmacchura
ṇakapiśitaścyotadac chinnanaiśa-
sthulāmbho binduvṛndāhita madhuramadhusyandasandeha
mugdhaiḥ|
saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhrapraveśa-
prāptānandair vṛreju
r madhukaranikaraiḥ pūritāḥ padmaṣaṇḍāḥ||119||
kurvāṇā ratnadhīnāṃ śaśadharapata
nopaplaveneva tanvī
toyāvasthāṃ krameṇa prakaṭitakakubhaḥ sambhṛtāmbhoruhāsāḥ|
ta
nvantaḥ khaṃ kharāṃśos taruṇataratamasstomasaṃpiṇḍitaṃ sat
pratyagraṣṭhyūtalākṣārasaruci
raruco dūram usrāḥ prasastruḥ||120||
iti śrīrājānakaratnaviracite haravijaye
mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ ||