[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

||oṁ atha tapanabhayānniśāṅganayāś śaśadharamaṇḍaladarpaṇe stasānau| uṣasi nipatite navotuḍupaṅktitsarumaṇiśṛṅkhalayānyataḫ prasasre||1|| abhimatajanabhāviviprayogajvaravidhurā vidadhe yadāravais strī| akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛdaṅgaḥ||2|| dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanurnisargamugdhā| na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau||3|| sapadi vigalitaprabhenduvaktrā śithilagatis smarasaṅgināṃ triyāmā| tanutimiraniruddhatārakaśrīratha rataye na babhūva yātayāmā||4|| alamativalanena dehayaṣṭes sutanu tanustava bhaṅgam eti bhaṅgaḥ| iti kalaraṇitena kambupaṅkti sudṛśam ivātidadhau vijṛmbhamāṇām_||5|| dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ| drutataram iva bhāviviprayogakṣatadhṛti saṅgamayāṃ cakāra kācit_||6|| babhuratanudṛśāṃ tathā na pūrvaṃ satilakapattralatāẖ kapolabhāgāḥ| pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadaśanāṅkaruśo yathā prabhāte||7|| udayagiritaṭe tirohitasya sphuṭam iva mātum aśeṣamaṇḍalam ūrdhvam_| viratitatamasaḥ karāś śitāṃśordrutam udahāsata hāsitārabindāḥ||8|| adhigaganatalaṃ parisphurantī kamiśitakauśikadiṅmukhā babhāse| dinakararathabandha¯ntabhogiśvasitakṛśānuśikhāvalīva sudasandhyā||9|| udayaśikhariśṛṅgamuṣṇaraśmiḫ pracuratarā vidhutāpadas tadānīm_| sarabhasam abhajan niśāvaśāne sapadi diśas tadabhīṃśavaś ca dīrghāḥ||10|| dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāsi māṃsalatvam_| uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ||11|| pratikakubhamadogalanti sandhyākapiśitabhāsi kulāni tārakāṇām_| ¯¯dadhata bhuvanārabindakoṣacyutamadhuśīkarabinduvṛndalīlām_||12|| divasagaṇapater mṛgāṅkalekhādhavalamṛṇāla¯¯¯¯ṣkarasya| śriyam abhimukham āpa cīnapiṣṭaprakarakarālarajaś chaṭeva sandhyā||13|| gaganam akuruta prabhābhirudyannavaśavalannayanābhiruṣṇa¦raśmiḥ| uśasi dadṛśire ca kāminībhis sarasivivartitakandaraṃ yuvānaḥ||14|| pratidiśamuḍuratnarāśayo tha stimitatamobhiduratviṣaḫ praṇesuḥ| dinakarakiraṇais samunmiṣadbhiḥ sapadi kuvaikaṭakair ivānuviddhāḥ||15|| sphuritabahulasāndhyarāgavahnau satimiradhūmaśikhe mbarāmbarīśe| uṣasi viralabhṛjyamānalājāśriyamuḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ||16|| madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ| iti pavanavighūrṇitaḫ prabhāte pramadavaśād iti nṛtyati sma dīpaḥ||17|| sphuradamalaruciḫ prabhātavelā diśi diśi sandadhatī prabodhajṛmbhām_| prasaradatanusaurabhābhirāmā śriyam amalāmaravindinīva dadhre||18|| diśi diśi makarandapānalobhād drutam upari bhramaraiḫ paribhramadbhiḥ| pyadhiṣata kumudāni tānavīyaṃ karaparimarśam ivābhito niroddhum_||19|| adhiśiṣayiṣamāṇapyadhatta bhramarakulaṃ nalinī tathaitya dūrāt_| kṣaṇasamayamalapsyatāvakāśaṃ taraṇiruco na yathāśu tāṃ vibhettum_||20|| dalitakamalakuṭmalābhirāmasphuṭatarasaurabhavāsito nabhasvān_| salilam abhisaransaroruhiṇyā hṛdayam ivotkalikākulaṃ cakāra||21|| vyarucad atha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā| sphuritaviśadaśobhanālapadmā satatamasaṃyutahastasaṃhatiśrīḥ||22|| taraṇikiraṇadaṇḍaghaṭṭanābhir vighaṭitasantamasatvaco mbarasya| sphuradaruṇakarātapacchalena kṣatajam iva pratibaddham āvirāsīt_||23|| daduruṣasi vinidrapuṇḍarīkaprakaraparāgapiśaṅgitāntarikṣāḥ| avirataramardatāntakāntākucakarajakṣatinirvṛtiṃ samīrāḥ||24|| dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm_| kumudanayanam āśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat_||25|| udayati haridiṅmukhāruṇāmbhaḥ sarasaviśeṣakabindumaṇḍaler ke| stimitatamatamālaṣaṇḍanīlairatamitamāmabhitaistamītamobhiḥ||26|| kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm_| diśidiśi dadṛśe mburāśimadhyāt tvaritam ivottaradadricakravālam_||27|| anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram_| śriyam uṣasi saras sadarpasarpanmadhukarakampitapuṇḍarīkam āpat_||28|| dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt_| bhuvanapulinasīmni bhāsuraśrīr divasamaṇiḥ prasasāra kālasindhoḥ||29|| kumudam uṣasi saṅkucatsakhedaḥ kamalamayo vikasatprahṛṣṭacetāḥ| ubhayaravisaṃsthulo rasāyur madhuramadhusrutinirbharaṃ lileha||30|| udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam_ mukham iva divasaśriyo vireje dhṛtanavakuṅkumalepamarkabimbam_||31|| atha viśadahimāṃśuraśmibhinnasphuṭadalasandhivimuktabaddhabhṛṅgam_ uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm_||32|| mṛdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu| madhumadavivaśaiḥ kuśeṣayanāṃ dalaśikhareṣu śilīmukhaiś cakhañce||33|| pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam_| na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ||34|| sphuṭam adhigatasambhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe| uṣasi mṛdusamīraghaṭṭyamānā| viśadam avepiṣatāśu kairaviṇyaḥ||35|| vikasitam avalokya puṇḍarīkaṃ viracitasaṃhati sammadena tāvat_| madhuramadhupipāsayā patadbhir bhramarakulair dudhuve patattrapaṅktiḥ||36|| tadanilarayakampikesarāgraskhalitarajassthagitekṣaṇā na yāvat_| dadṛśur api sadeśavarti tatte ślathayati kātaratepsitārthasiddhim_|||37|| kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām_| pratidiśam udajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām_||38|| kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ| madhukaranikaro jahāvasādhuvyatikarato nahi kiñcid asti sevyam_|| 39 || navayavayavasānavāptikhedātkhuraśikharaiẖ khuradhoraṇīr likhantaḥ| jahuratha parivardhakopanītaṃ vikaṭakaḍaṅgara māśu ghāsam aśvāḥ||40|| drutataramavatīrya vāsayaṣṭer bhujagabhujaḥ pratimāgataiś śikhaṇḍaiḥ| vividhamaṇimayīr ivāśu cakrur nṛpatigṛhāṅganaratnakuṭṭimorvīḥ||41|| aviramadanunāsikābhirāmasphuṭataratāvirāvamañcitāṅbhruḥ| avirati virurāva tāmracūḍaḥ| sphurati natonnatakaṇṭhakandharāgraḥ||42|| ravikaraparimarśabaddhanidraṃ tadudarasaṅkaṭayantritā dvirephāḥ| vighaṭitadalasampuṭaṃ tathaiṣurbharacalitā nijavigrahapraṇodaiḥ||43|| kumudam api yathā kṣaṇaṃ vinidraṃ sapadi tadutplavanānukūlam āsīt_| nanu vipadi viṣādadurgatānāṃ kim iva hi dustaram asti saṃhatānām_||44||

yugmam||

drutamayam avamocayaty apāsya cchadapaṭalodarayantraṇāṃ ravir vaḥ| iti kalaraṇitair ivāmbujānām upari caranmadhupānuvāca bhṛṅgaḥ||45|| dalitasakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ| kamalamanayadunmukhatvam arkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā||46|| diśi diśi vihagās tanūs samantādanalasapakṣatayopacīyamānāḥ| uṣasi jigamiṣākulās tadānīṃ dayitaviyogadaśā vadhūś ca dehuḥ||47|| kṣapitataruṇakhañjarīṭakaṇṭhasphuṭatarabindumalīmasāndhakāraḥ| śriyam abhṛtatarāṃ sahasraraśmis tribhuvanamaṇḍalapuṇḍarīkabimbaḥ||48|| śaśadharamaṇisālabhañjikābhirbhavanaviṭaṅkasaṭaṅkaṭaṅkitābhiḥ| dinakarakiraṇāhatābhir indau vinipatite śuśuṣe śuceva sadyaḥ||49|| akṛta kumudinīvikāsamārādahatatamaskamamīlitārabindam_| nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbam abhinnarūpam āsīt_||50|| sphuṭadalamaṇiśuktigarbapītasphuradaruṇātapaśīdhuśīkaraughaḥ| madavivaśa iva prabhāta|vātavyatikarataḥ kamalākaraś cakampe||51|| tvaritam adhisarojini vrajantī| madhupatatiḥ kumudākarāc cakāśe| divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ||52|| vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ| grahamaṇinicayaṃ jighṛkṣurāpa sphuṭa iva potavaṇiṅnabhassamudram_||53|| śakuṃnibhir adhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām_| sthitim upadadhatī manorathaiś ca tridaśavadhūjanatoṣasi vrajantī||54|| upagatam aparatra vāsateyīṃ drutam apavāhya punaḥ prabhātakāle| krudha iva ravimakṣamekṣituṃ dyaur avanatam indumukhaṃ ciraṃ babhāra||55|| dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām_| sphuṭahariṇanibhena rātrimaṅke dadhadiva sambhramato staśailam abhyait_||56|| tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrteḥ| sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau||57|| dayitatamam amuṃ vidhūya tejo dinakara mā paribhūrniśākaraṃ me¯| iti viracitakuṅmalāñjaliśrīstamatiśuceva kumudvatī yayāce||58|| madhukarapaṭalīṃ madhuspṛhāndhām upari kuśeśayinī paribhramantīm_| aracayad uṣasi priyasya bhānoḥ kuvalayavandanamālikām ivārāt_||59|| viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ| janitasukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt_||60|| sarasijamukulasya pārśvabhūmer madhukarapaṅktir upāttamadhyabhāgā| harimaṇisamudgakasya kṛṣṇā śriyam abhṛta prakaṭeva sandhirājiḥ||61|| adhiniśamavaner apūrayadyānkapiśitadigvalayaṃ tame vakāśān_| na patanarucibhiḫ prapūrire te bata malinasya hi bhūyasī vibhūtiḥ||62|| kṣapitarajanirāgato paratra prakaṭitarāga na lajjase karair mām_| spṛśasi yad adhunā jahīhi kasya tvam iti dinatyayakhaṇḍanāṃ smarantī||63|| viralaviṣam asaṃsthapattram abjaṃ caladali pallavahastacāru kṛtvā| bhramaravirutirbhir jagāda serṣyā tapanam itīva sarojinī saroṣam_||64||

yugalakam_||

śarad iva divasāvatāralīlā sakalamakāśatayā śriyānvitāsau| kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm_||65|| prakṛtiśucitayā parāvamarṣaṃ sapadi visoḍhum ivākṣamābhirārāt_| spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṅkucitaṃ kumudvatībhiḥ||66|| aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṅgī| grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt_||67|| divasaviratikhaṇḍanāparādhasmṛtisaruṣo mbhasi bimbito mbujinyāḥ| nyapatadanuninīṣayeva bhāsvānaruṇadalāṅgulipadmapādimūle||68|| nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ| kumudavanam itīva garbhabaddhabhramararavairatha paryadevatārāt_||69|| sphuradaruṇaśikhābhirāmayoccair uṣasi vikāsitapadmayāṃśumālī| tridaśapatipurīva sandidīpe viṣadamarīcitayā śriyollasantyā||70|| drutakanakarasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ| pratidiśam atha caskhale tamobhir gaganajalāśaya kāsarāyamāṇaiḥ||71|| grahamaṇiśabalaṃ nabhassamudraṃ sapadi lilaṅghayiṣurnidāgharaśmiḥ| diśi diśi vicakāra dairghyabhājaḥ plavanarasād iva dūram aṃśubāhūn_||72|| divasakarakarāhataṃ tadānīrma daśanapaṅkti kṛtāvabhāsahāsam_| amadhumadakṛtāmadhatta tāmratviṣamarabindamukhaṃ kuśeśayinyāḥ||73|| uṣasi ghanatarāndhakārabhasmavyatikaramārjananirmalaṃ karāgraiḥ| akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyam aṃśumālī||74|| kumudavanamalaṃ vyayoji lakṣmyā mudamajahādatikhedavānulūkaḥ| pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratvam abhyupete||75|| sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatām upoḍhanidram_| kamalamukham ajṛmbhatābhirāmaṃ sphuṭatarakesaradantam ambujinyaḥ||76|| gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā| didśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithas tadāsīt_||78|| madhulihi makarandapānalobhādvikasitatāmradalāgrabhāgalagne| dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodvavāha lakṣmīm_||79|| kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyam_| abhavad uṣasi jihbhyamānakānti sphuṭataralakṣmamalaṃ mṛgāṅkabimbam_||80|| udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam_| anukṛtadivasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyam āsīt_||81|| navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam_| anukṛtadivasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyām āsīt_||82|| navavinihitacīnapiṣṭacarcāsphuritaviśeṣakabindubhānubimbam_| mukhamabhṛta tiraskṛtendukānti sphuradarabindavilocanaṃ dinaśrīḥ||33|| uṣasi vigalitāndhakārapaṅkaplavaśavalaṃ ghanavartma dūram āsīt_| madhurataṃraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ||34|| aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam_| dinam abhajata sarvato gniśaucaṃ vasanam iva kramaśo tinirmalatvam_||35|| diśi diśi divaseśvarasya pādyasthitim iva paṅkajinī rasena ditsuḥ| navakisalayapāṭalānvireje kamalakarāgrapuṭānprasārayantī||36|| guruvirahaśucā kuśeśayinyāścakita iva kṣaṇadāmbubāṣpabindūn_| vipuladalavilocanāntarālāduṣasi karair ahimāṃśur unmamārja||37|| śriyam abhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ| sphuraradaruṇakarābhighātabhagnapracuratamālasadañcitātanuśrīḥ||88|| diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālamāsyam_| śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate py avāpat_||89|| udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ| sphuritasarasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm_||490|| prakaṭakuliśadantacakrabhāsvatparavalabhīhitamattavāraṇāṅkā| diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī||91|| amṛdu mamṛduṣā niśātamastadvyatikaradoṣamalīmasatvam āptāḥ| sphuradaruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ||92|| udayagirimathodito vivasvānvicakariṣuẖ kiraṇair niśāndhakāram_| sphuradaruṇimabhiẖ karair akārṣīddavadahanair iva ruddhasarvadikkam_||93|| grahapaṭalamaśeṣamūṣuṣībhir dinakaradīdhitibhiḥ kṛtābhighātam_| timiramapatadantarikṣamārgāt kuvalayavṛndam ivāśranirjhariṇyāḥ||94|| kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ| śriyam abhṛta niśāvasānalīlā navamaharāgam asammadaṃ vahantī||95|| vighaṭitatimiraughadigvibhāgaprakaṭanabhasyabhavanniśāvasāne| sphuṭadalanamanāś ca padmaṣaṇḍāḥ sapadi himetaradīdhitiś ca teṣām||96|| diśi diśi niśi sambhṛtaṃ karāgrais timiramanargalamaryamācakhaṇḍāt_| kṣaṇam api sahate nahi pragalbhāṃ kvacid ahitasya puras sthitiṃ mahasvī||97|| sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ| madhupaśavarasanniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ||98|| dayitamatiruṣā vilokayantyaḥ sarasavipakṣanakhakṣatāṅkitāṅgam_ abhavadaruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||99|| pramadagalitatārakāṃśuśārīkṛtarucirodaravāṣpabindubhaṅgyā| abhisarati rasārdratāṃ vidhitsurdrutam aparāparanetramaṇḍalīva||100|| vikasanarabhasena hṛtpraveśaprasaram ivābigatasya dātumantaḥ| apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ||101|| sarabhasam api tārakaḥ kathañcid vrajati na yāvad apāṅgavartma dīrgham_| saratisapadi tatprabhā purastāc ciram api tāvad ivākṣamā visoḍhum_||102|| iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ| smaraśarataralākṛter jajṛmbhe nayanayugasya sarāgavibhramā śrīḥ||103||

cakkalakam_||

śrutipathajuṣi tāratūryanāde taraladṛśāmalasaṃ vikāsalakṣmīm_ yadukulam iva netrayugmam āpnodanavam akṛṣṇabalakṣatābhirāmam_||104|| pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo gurupaṅkapattrabhaṅgaḥ| vyagaladatanubāṣpapātabhinno nanu malinasya kutaḥ ciraṃ vyavasthā||105|| prathamam atanurāgasampadaṃ tāṃ caramam anujjhitapūrvarūpaśobhām_| uṣasi rucam avāpya sādhumaitrīṃ na khalu tarāṃ jahṛṣur na cakravākāḥ||106|| dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāś cakhāda| krudha iva śaśino viyogahetor gaganatalāt patitāḥ kahañcit_||107|| sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttir upetya cakravākyāḥ| hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ||108|| cañcvagrakhaṇḍitamukhād vicakarṣa sūtra- 'jālamṛṇālaśakalāt kṣaṇadāpriyasya| koko nilīnamahimāṃśubhayāt tadīya- randhrodareṣu karacakram iva krudhendoḥ||109|| visrastapattrapuṭakaisarakoṭidaṣṭa- paryantabhāgavikaṭonnatakarṇikāgrāḥ| ucchvāsabhagnaharitacchavayo rkaraśmi- jālair ajṛmbhiṣata paṅkajakoṣadaṇḍāḥ||110|| dikpadminīparisarāspadatāmrapādaḥ kurvan vikāsiṣu ruciṃ nalinīṣu haṃsaḥ| āpīvaroḍupatibimbamṛṇāladaṇḍa- khaṇḍāc cakarṣa śanakaiḥ karasūttrajālam_||111|| āpātabhītinamitonnamitārdhadeha- baddhasthirakramavidhūtapatatrapaṅktiḥ| uccaiḥ kvaṇan navatatāra nivāsayaṣṭi- koṭeḥ śikhī vidhurayanvirahāturāḥ strīḥ||112|| abhyutthitā śayanaṭatvaritaṃ yiyāsus sampīḍitocchvaśitanīvinitambabimbam_ saṃpadaśyator dhavinimīlitadṛṣṭi bhartur aṅke hriyā kila papāta cakoracakṣuḥ||113|| śroṇītaṭe na raśanā karajakṣatāṅka- sañjātagāḍharuji cārudṛśā babandhe| bhūṣā parā guruṇi tatpadapaṅktir eva tasmiṃs tu kāñcanaśilāvikaṭe tadāsīt_||114|| ākṛṣya pāṇikamalena ca karṇapālīm ekena vallabhavilokananiścalākṣam_ tasthau purandhrir apareṇa na labdhasandhi- māṇikyakuṇḍalamiti pravighūrṇayantī||115|| dvāri sthitā vinihitaikakavāṭapaṭṭa- ruddhārdhavigrahatayā girikanyakāśrīḥ| preyāṃsamaikṣata vadhūḥ stimitaikatāra- śāreṇa yāntam aparā natapakṣmaṇākṣṇā||116|| stanaparisarabhāge dūram āvartamānāś śritatanimani madhye kiñcid eva skhalantaḥ| vavuratanunitambābhogaruddhā vadhūnāṃ nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||117|| vighaṭitadalamudrābandhasaugandhikānar- nibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ| udayagatamanāvīvāruvadbhir dvirephais taruṇamaruṇaratnacchāyam uṣṇāṃśubimbam_||118|| preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadac chinnanaiśa- sthulāmbho binduvṛndāhita madhuramadhusyandasandehamugdhaiḥ| saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhrapraveśa- prāptānandair vṛrejur madhukaranikaraiḥ pūritāḥ padmaṣaṇḍāḥ||119|| kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvī toyāvasthāṃ krameṇa prakaṭitakakubhaḥ sambhṛtāmbhoruhāsāḥ| tanvantaḥ khaṃ kharāṃśos taruṇataratamasstomasaṃpiṇḍitaṃ sat pratyagraṣṭhyūtalākṣārasaruciraruco dūram usrāḥ prasastruḥ||120||

iti śrīrājānakaratnaviracite haravijaye mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ ||